________________
४६७
शतक-९, वर्गः-, उद्देशकः-३१ ज्ञानदर्शनं समाहारद्वन्द्वस्ततः केवलादीनां कर्मधारयः । इह च क्षपणाक्रमः-- ॥१॥ अणमिच्छमीससम्मं अठ्ठ नपुंसित्थिवेयछक्कं च ।
पुमवेयं च खवेई कोहाईए य संजलणे॥" । इत्यादिग्रन्थान्तरप्रसिद्धो, नचायमिहाश्रितोयथा कथञ्चित्क्षपणामात्रस्यैव विवक्षितत्वादिति
मू. (४४८) से णं भंते ! केवलिपन्नत्तं धम्म आधवेज वा पनवेज वा परूवेज वा?, नो तिणढे समढे, गन्नत्थ एगन्नाएण वा एगवागरणेण वा।
सेणंभंते ! पव्वावेज वा मुंडावेजवा?, नो तिणढे समढे, उवदेसं पुण करेजा, सेणं भंते सिज्झति जाव अंतं करेति?, हंता सिज्झति जाव अंतं करेति।
वृ. आघवेजत्तिआग्राहयेच्छिष्यान् अर्धापयेद्वा-प्रतिपादनतः पूजांप्रापयेत् 'पनवेज्जत्ति प्रज्ञापयेभेदभणनतो बोधयेद्वा 'परूवेजत्ति उपपत्तिकथनतः “नन्नत्थ एगनाएण वत्ति न इति योऽयं निषेधः सोऽन्यत्रैकज्ञाताद, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेणवत्ति एकव्याकरणादेकोत्तरादित्यर्थः 'पव्वावेजाव'त्तिप्रव्राजयेद्रजोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज वत्तिमुण्डयेच्छिरोलुञ्चनतः उवएसंपुण करेज्जत्तिअमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यात् ।
मू. (४४९) से णं भंते ! किं उद्धं होज्जा अहे होजा तिरियं होजा?, गोयमा! उद्धं वा होजा अहे वा होजा तिरियं वा होञ्जा, उई होज्जमाणे सद्दावइ वियडावइ गंधावइ मालवंतपरियाएसु वट्टवेयड्डपव्वएसु होजा, साहरणं पडुच्च सोमनसवने वा पंडगवने वा होजा, अहे होञ्जमाणे गड्याए या दरीए वा होजा, साहरणं पडुच्च पायाले वा भवणे वा होजा, तिरियं होजमाणे पन्नरससु कम्मभूमीसु होज्दा, साहरणं पडुच्च अष्टाइज्जे दीवसमुद्दे तदेकदेसभाए होजा।
तेणं भंते ! एगसमएणं केवतिया होजा?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, से तेणडेणं गोयमा! एवंयुच्चइअसोचाणं केवलिस वा जाव अत्थेगतिएकेवलिपन्नत्तं धम्मलभेजा सवणयाए अत्थेगतिए केवलनाणं नो उप्पाडेजा।
वृ. 'सद्दावई'त्यादि, शब्दापातिप्रभृतयो यथाक्रमं जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण हैमवतहरिवर्षरम्यकैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैर्ण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, 'साहरणं पडुचत्ति देवेन नयनं प्रतीत्य । ___ 'सोमनसवनेत्ति सौमनसवनंमेरी तृतीयं पंडगवने'त्तिमेरी चतुर्थः 'गड्डाएव'त्तिगर्ते-निम्ने भूभागेऽधोलोकग्रामादौ 'दरिए वत्ति तत्रैव निम्नतरप्रदेशे पायाले वत्ति महापातालकलशे वलयामुखादी 'भवणे व त्ति भवनवासिदेवनिवासे। ___'पन्नरससु कम्मभूमीसुत्तिपञ्च भरतानि पञ्च ऐरवतानि पञ्चमहाविदेहा इत्येवंलक्षणासु कर्माणिकृषिवाणिज्यादीनितप्रधाना भूमयः कर्मभूमयस्तासु 'अड्डाइजे' त्यादिअर्द्ध तृतीयं येषां तेऽर्द्धतृतीयास्तेच ते द्वीपाश्चेति समासः, अर्द्धतृतीयद्वीपाश्चसमुद्रौ च तत्परिमितावर्द्धतृतीयद्वीपसमुद्रास्तेषांस चासौ विवक्षितो देशरूपो भागः-अंशोऽर्द्धतृतीयद्वीप-समुद्रतदेकदेशभागस्तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org