________________
शतकं-२५, वर्गः-, उद्देशकः-४
४०१ ४ परमाणुपोग्गला सेया दव्वट्ठयाए अपएसट्टयाए अनंतगुणा ५।।
संखेजपेसिया खंधासेया दबट्टयाए असंखेनगुणा ६ ते चेव पएसट्टाए असंखेज्जगुणा असखेजपएसिया खंधा सेया दवट्ठयाए असंखेजगुणा ८ ते चेव पएसट्टयाए असंखेनगुणा ९ परमाणुपोग्गला निरेया दबट्टअपएसट्टयाए असंखिजगुणा १०॥
संखिजपएसिया खंधानिरेयादवट्टयाए असंखेजगुणा १५ ते चैव पएसट्टयाए संखिज१२ असंखिजपएसिया खंधा निरेया दव्वट्ठयाए असंखेजगुणा १३ चेव पएसट्टयाए असंखिज्ज०१४
परमाणुपोग्गले णं भंते! किं देसेए सब्वेए निरेए?, गोयमा! नो देसेएसिय सव्वेएसिय निरेए, दुपएसिएणं भंते! खंधे पुच्छा, गोयमा! सिय देसेए सिय निरेइएवंजाव अनंतपएसिए
परमाणुपोग्गला गं भंते ! किं देसेया सव्वेया निरेया ?, गोयमा! नो देसेया सव्वेयावि निरेयावि, दुपएसिया णं भंते ! खंधा पुच्छा, गोयमा ! देसेयावि सव्वेयावि निरेयावि, एवं जाव अनंतपएसिया।
परमाणुपोग्गले णं भंते ! सव्वेए कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेजइभागं, निरेये कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं असंखिजं कालं।
दुपएसिएणं भंते ! खंधे देसेए कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेज्जइभाग, सव्वैए कालओ केवचिरं होइ?, गोयमा! जहन्त्रेणं एक समयं उक्कोसेणं आवलियाए असंखेजइभाग, निरेएकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं असंखिजं कालं, एवं जाव अनंतपएसिए।
परमाणुपोग्गला गंभंते! सव्वेया कालओ केवचिरं होति?, गोयमा! सव्वद्धं, निरेया कालओ केवचिरं होइ?, सव्वद्धं । दुप्पएसिया णं भंते ! खंधा देसेया कालओ केवचिरं०?, सव्वद्धं, सव्वेया कालओ केवचिरं?, सव्वद्धं, निरेया कालओ केवचिरं०?, सम्वद्धं, एवं जाव अनंतपएसिया।
परमाणुपोग्गलस्स णं भंते ! सव्वेयस्स केवतियं कालं अंतर होइ?, गोयमा ! सट्टाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेण असंखिझं कालं, परहानंतरं पडुचच जहन्नेणं एक समयं उक्कोसेणं असंखिजं कालं। निरेयस्स केवतियं अंतर होइ?, सट्टाणंतरं पडुच्च जह० एकं समयं उक्कोसेणं आवलियाए असंखेजइभागं, परहानंतरं पडुच्च जहन्नेणंएक समयंउक्कोसेणं असंखिजं कालं।
दुपएसियस्स णं भंते ! खंधस्स देसेयस्स केवतियं कालं अंतर होइ?, सट्टानंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखिनं कालं, परहानंतरं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं अनंतं कालं, सव्वेयस्स केवतियं कालं? एवं चेव जहा देसेयस्स, निरेयस्स, निरेयस्स केवतियं?, सट्टानंतरं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेजइभागं, परट्ठानतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं अणंतं कालं, एवं जाव अनतपएसियस्स।
परमाणुपोग्गलाणं भंते ! सब्वेयाणं केवतियं कालं अंतरं होइ?, नथि अंतरं. निरेयाणं 8126]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org