________________
३९२
भगवतीअङ्गसूत्रं (२)२५/-1४/८८४ दंडओ भा० एगत्तपुहुत्तेणं एवं जाव लुक्खफासपञ्जवेहि।
जीवेणं मंते! आभिनिवोहियनाणपञ्जवेहि किं कडजुम्मे पुच्छा, गोयमा! सिय कडजुम्मे जावसियकलियोगे, एवंएगिदियवजंजाव वेमाणिए।जीवाणभंते! आभिनिबोहियनाणपत्रवेहिं पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाब सिय कलियोगा, विहाणादेसेणं कडजुम्मावि जाव कलियोगावि, एवं एगिदियवजं जाव वेमाणिया, एवं सुयनाणपञ्जवेहिवि, ओहिनाणपजवेहिवि एवं चेव, नवरं विकलिंदियाणं नथि ओहिनाणं, मणपज्जवनाणंपि एवं चेव, नवरं जीवाणं मणुससाण य, सेसाणं नत्यि।
___ जीवे णं भंते ! केवलनाणप० किं कडजुम्मा पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलियोगे, एवं मणुस्सेवि, एवं सिद्धेवि, जीवा णं भंते! केवलनाणपुच्छा, गोयमा
ओघादेसेणवि विहाणादे० कडजुम्मा नो तेओ० नो दावर० नो कलियो०, एवं मणुस्सावि, एवं सिद्धावि।
जीवे णं भंते! मइअन्नाणपजवेहिं किं कडजुम्मे०?, जहा आभिनिबोहियनाणपनवेहि तहेव दो दंडगा, एवं सुयन्त्राणपज्जवेहिवि, एवं विभंगनाणपजवेहिवि।
चक्खुदंसणअचक्खुदंसणओहिंदसणपजवेहिवि एवं घेव, नवरं जस्स जं अस्थि तं भाणियध्वं, केवलदसणपजवेहिं जहा केवलनाणपनवेहिं ।
वृ. 'जीवे णमित्यादि, 'जीवपएसे पडुच्च नो कडजुम्मत्ति अमूर्तत्वाजीवप्रदेशानां न कालादिवर्णपर्यवानाश्रित्य कृतयुग्मादिव्यपदेशोऽस्ति, शरीरवणपिक्षयातु क्रमेणचतुर्विधोऽपि स्याद् अत एवाह-‘सरीरे'त्यादि, 'सिद्धो नचेव पुच्छिज्जइ'त्ति अमूर्तत्वेन तस्य वर्णाद्यभावात् ।
'आभिनिबोहियनाणपज्जवेहि'ति आभिनिबोधिकज्ञानस्यावरणक्षयोपशमभेदेन ये विशेषास्तस्यैव चये निर्विभागपलिच्छेदास्तेआभिनिबोधिकज्ञानपर्यवास्तैः, तेषांचानन्तत्वेऽपि क्षयोपशमस्य विचित्रत्वेनानवस्थितपरिणामत्वादयोगपद्येन जीवश्चतुरग्रादि स्यात्, ‘एवं एगिदियवनंति एकेन्द्रियाणां सम्यक्त्वाभावान्नास्ति आभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्मादिव्यपदेश इति।
'जीवाण'मित्यादि, बहुत्वे समस्तानामाभिनिबोधिकज्ञानपर्यवाणां मीलने चतुष्कापहारे घायुगपच्चतुरग्रादित्वमोधतः स्याद्विचित्रत्वेन क्षयोपशमस्यतत्पर्यायाणामनवस्थितत्वात्, विधानतस्त्वेकदैव चत्वारोऽपि तद्भेदाः स्युरिति, केवलज्ञानपर्यवपक्षे च सर्वत्र चतुरग्रत्वमेव वाच्यं, तस्यानन्तपर्यायत्वादवस्थितत्वाच्च, एतस्य च पर्याया अविभागपलिच्छेदरूपा एवावसेया न तु तद्विशेषा एकविधत्वात्तस्येति । 'दो दंडग'त्ति एकत्वबहुत्वकृतौ द्वौ दण्डकाविति ।
पूर्वं 'सरीरपएसे पडुच्चे'त्युक्तमिति शरीरप्रस्तावाच्छरीराणि प्ररूपयन्नाह
मू. (८८५) कतिणंभंते ! सरीरंगा पन्नत्ता?, गोयमा! पंच सरीरमा प०, तं०-ओरालिए जाव कम्मए, एत्थ सरीरंगपदं निरवसेसंभाणियव्वं जहा पन्नवणा।
वृ. 'कइ ण मित्यादि, 'एस्थ सरीरगपय'मित्यादि, शरीरपदं च प्रज्ञापनायां द्वादशं पदं, तचैवं-'नेरइयाणं भंते ! कति सरीरा पन्नत्ता?, गो० ! तओ सरीरा पन्नत्ता, तं०-वेउब्विए तेयए कम्मए य' इत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org