________________
३२२
भगवतीअङ्गसूत्रं (२)२४/-19/८३८
एवमुत्कृष्टस्थितिषूत्पादयन्नाह-'उक्कोसकाले'त्यादि ९ । एवं तावदसज्ज्ञिनः पञ्चेन्द्रियतिरिश्चो नारकेषूत्पादो नवधोक्तः, अथ सज्ज्ञिनस्तस्यैव तथैवतमाह
मू. (८३९) जइ सन्निपंचिंदियतिरिक्खजोणिएहितो उववजति किं संखेजवासाउयसन्निपंचिंदियतिरिक्खजोणएहिंतो उववजंति असंखेजवासाउयसन्निपंचिंदियतिरिक्खजाव उववजंति ?, गोयमा ! संखेनवासाउयसनिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति नो असंखेजवासाउयसन्निपंचिंदियजाव उववजंति, जइ संखेजवासाउयसन्निपंचिंदियजाव उववजंति किं जलचरेहिंतो उववजंति ? पुच्छा, गोयमा ! जलचरेहितो उववनंति जहा असन्त्री जाव पज्जत्तएहिंतो उववजंति नो अपज्जत्तेहिंतो उववजंति। - पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोगिएणंभंते! जे भविएनेरइएसुउववजितए से णं भंते ! कतिसु पुढवीसु उववजेजा?, गोयमा! सत्तसु पुढवीसु उववजेज्जा तंजहारयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएसु उववजित्तए से णं भंते ! केवतियकालहितीएसु उववज्जेजा?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं सागरोवमट्टितीएसु उववज्जेज्जा ।
तेणं भंते ! जीवा एगसमएणं केवतिया उववजंति?, जहेव असन्त्री, तेसि णं भंते ! जीवाणं सरीरंगा किसंघयणी प०?, गोयमा! छब्बिहसंघयणीप०, तं०-वइरोसभनारायसंघयणी उसभनारायसंघयणी जाव छेवट्ठसंधयणी, सरीरोगाहणा जहेव असन्त्रीणं जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया प०?, गोयमा! छब्बिहसंठिया प०, तंजहा-समचउरंस० निग्गोह० जावहुंडा।
तेसिणं भंते ! जीवाणं कति लेस्साओ प०?, गोयमा ! छल्लेसाओ पत्रत्ताओ, तंजहाकण्हलेस्साजावसुक्कलेस्सा, दिट्ठी तिविहावि तिन्नि नाणातिनि अन्नाणाभयणाएजोगोतिविहोवि सेसंजहा असन्नीणं जाव अनुबंधो, नवरं पंच समुग्घाया प० तं०-आदिल्लगा, वेदो तिविहोचि, अवसेसं तं चैव जाव से णं भंते ! पज्जत्तसंखेजवासाउय जाव तिरिक्खजोणिए रयणप्पमा जाव करेजा?, गोयमा! भवादेसेणंजहन्नेणं दो भवग्गहणाइंउक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहनेणंदसवाससहस्साइंअंतोमुत्तममहियाइंउक्कोसेणं चत्तारि सागरोवमाइंचउहिँ पुवकोडीहिं अमहियाइएवतियं कालं सेवेजा जाव करेजा।
पजत्तसंखेज जावजे भविएजहनकालजाव सेणंभंते ! केवतियकालठितीएसुउववजेता गो०! जह० दसवा० ठितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएसु जाव उववजेजा, ते णं भंते जीवा एवंसोचेवपढमोगमओ निरवसेसोभाणियब्बोजावकालादेसेणंजहन्नेणंदसवासाससहस्साई अंतोमुत्तमब्धहियाइंउक्कोसेणं चत्तारिपुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा २/
सो चैव उक्कोसकालद्वितीएसु उववन्नो जहन्नेणं सागरोवमद्वितीएसु उक्कोसेणवि सागरोबमहितीएसु उववजेजा, अवसेसे परिमाणादीओ भवादेसपज्जवसाणो से चेव पढमगमो नेयव्वोजाव कालादेसेणंजहन्नेणं सागरोवमं अंतोमुहत्तमब्भहियं उक्कोसेणं चत्तारिसागरोवमाई चउहि पुवकोडीहिं अब्भहियाइं एवतियं कालं सेविजा जावकरेजा ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org