________________
शतकं-४१, वर्गः-, उद्देशकः
५११
| पंचमं अंगसूत्रं-भगवती समाप्तम् अपरनाम व्याख्याप्रज्ञप्ति समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अमयदेवसूरि विरचिता भगवतीअगसूत्रस्य टीका परिसमाप्ता।
प्रशस्तिः ॥१॥ यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोनतकुञ्जरोऽयम् ।
सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ ॥२॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः ।
सद्बुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ।। ॥३॥ चांद्रे कुले सद्वनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् ।
छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ।। ॥४॥ तत्पुष्पकल्पौ विलसद्विहारसद्गन्धसम्पूर्णदिशौ समन्तात् ।
बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ।। ॥५॥एकस्तयोः सूरिवरो जिनेश्वरः, व्याख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्ति कृतैषाऽभयदेवसूरिणा ।।
तेयोरेव विनेयानां, तत्पदं चानुकुर्वताम् ।
श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः ।। ॥७॥ श्रीमञ्जिनेश्वराचार्यशिष्याणां गुणशालिनाम् ।
जिनभद्रमुनीन्द्राणामस्माकं चाहिसेविनः ॥ ॥८॥ यशश्चन्द्रगणेर्गाढसाहाय्यात्सिद्धिमागता!
परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः ।। ॥९॥ शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः ।
श्रीनिर्वृताख्यकुलसनदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशः परागः॥ ॥१०॥ शोधितवान् वृत्तिमिनां युक्तो विदुषां महासमूहेन ।
शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ।। ॥११॥ विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति ।
मन्मोहतस्तांश्च विहाय सद्भिस्तद्राह्यमाप्ताभिमतं यदस्याम् ।।
॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org