________________
१९०
-
भगवतीअङ्गसूत्रं (२) १५/-1-1६५५ यत्कर्श-गहनं तत्तथा । “विउले'त्ति शरीरव्यापकत्वात् 'रोमायंकेत्ति रोगः-पीडाकारी स चासावातश्च-व्याधिरिति रोगातङ्कः 'उजल्ले त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशे-नाप्यकलङ्कितः, यावत्करणादिदंश्य-तिउले त्रीन-मनोवाकायलक्षणानस्तुलयति-जयतीतित्रितुलः 'पगाढे' प्रकर्षवान् 'ककसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडुए' तथैव 'चंडे' रौद्रः 'तिव्वे' सामान्यस्य झगितिमरणहेतुः ‘दुक्खे'त्तिदुःखो दुःखहेतुत्वात् 'दुग्गे'त्ति कचित् तत्रच दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति ।
___ 'दुरहियासे'तिदुरधिसह्यः सोठुमशक्य इत्यर्थः 'दाहवरतीए'त्दाहो व्युत्क्रान्त-उत्पन्नो यस्य सस्वार्थिककप्रत्यये दाहव्युझाक्रन्तिकः अवियाईतिअपिचेत्यभ्यच्चये आइंति वाक्यालङ्कारे 'लोहियवच्चाइंपित्ति लोहितवर्चास्यपि-रुधिरात्मकपुरीषाण्यपिकरोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोत्पादके रोगेसतिभवन्ति, 'चाउवणं ति चातुर्वर्ण्य-ब्राह्मणादिलोकः । झाणंतरियाए'त्तिएकस्यध्यानस्यसमाप्तिरन्यस्यानारभ्य इत्येषाध्यानान्तरिका तस्यां 'मणोमाणसिएणं'तिमन्स्येव नबहिर्वचनादिभिरप्रकाशितत्वात्यन्मानसिकंदुःखंतन्मनोमानसिकं तेन 'दुवे कवोया' इत्यादेः श्रूयमाणमेवार्थ केचिन्मन्यन्ते ।
अन्येत्वाहुः कपोतकः-पक्षिविशेषस्तद्वद्येफले वर्णसाधात्ते कपोते-कूष्माण्डे हस्व कपोते कपोतके तेचते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव घूसरवर्णसाधम्यदिव कपोतकशरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते तेहिं नो अट्ठो'त्ति बहुपापत्वात् 'पारिआसिए'त्ति परिवासितं ह्यस्तनमित्यर्थः ।
'मजारकडए' इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये त्वाः-मार्जारोवायुविशेषस्तदुपशमनाय कृतं-संस्कृतं मारिकृतम्, अपरे त्वाहुःमार्जारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृतं-भावितं यत्तत्तथा, किं तत् ? इत्याह- 'कुर्कुटकमांसकं' बीजपूरक कटाहम् 'आहाराहि ति निरवद्यत्वादिति।
पत्तगं मोएति'त्ति पात्रकं-पिठरकाविशेषं मुञ्चति सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थ जहा विजयस्स'त्ति यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या अपि वामित्यर्थ, बिलमिवे'त्यादि 'बिले इव' रन्द्रेइव पन्नगभूतेन' सर्पकल्पेन 'आत्मना' करणभूतेन 'तं' सिंहानगारोपनीतमाहारं शरीरकोष्ठ के प्रक्षिपतीति ‘ह 'त्ति 'हृष्टः' निव्याधिः 'अरोगे'त्ति निष्पीडः 'तुढे हळू जाए'त्ति 'तुष्टः' तोषवान् 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह--'समणे'इत्यादि ‘हटे'त्ति नीरोगो जात इति।
मू. (६५६) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम०२ एवं वयासी-एवं खलु देवाणुप्पियाणंअंतेवासी पाईणजाणवएसव्वानुभूतीनामंअनगारे पगतिभद्दएजाव विणीए।
से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे कहिंगए कहिं उववने?,एवं खलु गोयमा! ममंअंतेवासी पाईणजाणवए सव्वानुभूतीनामंअनगारे पगईभद्दए जाव विणीए । से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे उद्धं चंदिमसूरिय जाव बंभलंतकमहासुक्ककप्पे वीइवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइंठिती पन्नत्ता तत्थणं सव्वानुभूतिस्सवि देवस्स अट्ठारस सागरोवमाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org