________________
३०८
भगवतीअङ्गसूत्रं७/-/१/३३१ पुढविसमारंभे अपचक्खाए भवइ से य पुढविं खणमाणेऽन्नयरं तसं पाणं विहिंसेजा सेणंभंते! तं वयं अतिचरति?, नो तिणढे समटे, नो खलु से तस्स अतिवायाए आउट्टति ।
समणोवासयस्स णं भंते ! पुवामेव वणस्सइसमारंभे पच्चक्खाए से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेज्जा से गंभंते! तंवयंअतिचरति, ! नो तिणढे समढे, नो खलु तस्स अइवायाए आउद्दति।
वृ.श्रमणोपासकाधिकारादेव समणोवासगे'त्यादिप्रकरणम्, तत्रच 'तसपाणसमारंभे'त्ति त्रसवधः 'नो खलु सेतस्स अतिवायाए आउट्टईत्ति न खलु असौ तस्य त्रसप्राणस्य अतिपाताय'वधाय 'आवर्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ, न चैष तस्य संपन्न इति नासावतिचरति व्रतं ।
मू. (३३२) समणोवासए णं भंते ! तहारूवं समणं वा माहणं वा फासुएसनिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे किं लब्भइ ?, गोयमा ! समणोवासए णं तहारूवं समणं वाजाव पडिलाभेमाणेतहारूवस्स समणस्सवा माहणस्सवासमाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभइ । समणोवासएणं भंते ! तहारूवं समणं वा जाव पडिलाभेसाणे किं चयति?, गोयमा ! जीवियं चयति दुच्चयं चयति दुक्करं करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति ।
वृ. 'किं चयइ?' किं ददातीत्यर्थः 'जीवियं चयइत्ति जीवितमिव ददाति, अनादि द्रव्यं यच्छन्जीवितस्यैवत्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात्, एतदेवाह- 'दुच्चयं चयइत्ति दुस्त्यजमेतत्, त्यागस्य दुष्करत्वात्, एतदेवाह-दुष्करं करोतीति, अथवा किं त्यजतिकिं विरहयति?,उच्यते, जीवितमिवजीवितं कर्मणोदीर्घास्थितिं 'दुच्चयंतिदुष्टं कर्मद्रव्यसञ्चयं 'दुक्करं ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लंभ लभइ'त्ति अनिवृतिकरणंलभते, ततश्च 'बोहिं बुज्झइ'त्ति 'बोधिं सम्यग्दर्शनं 'बुध्यते' अनुभवति।
___ इहच श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्यसूत्रार्थस्यघटमानतवात्, 'तओ पच्छत्ति तदनन्तरं सिद्ध्यतीत्यादि प्राग्वत् अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं, यदाह-"अनुकंपऽकामनिज्जरबालतवे दानविनए" त्यादि, तथा-- ॥१॥ "केई तेणेव भवेण निव्वुया सव्वकम्मओ मुक्का।
केई तइयभवेणं सिज्झिस्संति जिनसगासे ॥".
-अनन्तरमकर्मत्वमुक्तमतोऽकर्मसूत्रम्मू. (३३३) अस्थि णं भंते! अकम्मस्स गती पन्नायति?, हंता अस्थि ।
कहन्नं भंते! अकम्मस्स गती पन्नायति?, गोयमा! निस्संगयाए निरंगणयाए गतिपरिणामेवं बंधणछेयणयाए निरंधणयाए पुव्वपओगेणं अकम्मस्स गती पन्नत्ता।
कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए पुब्वप्पओगेणं अकम्मस्स गती पन्नायति ?
___ से जहानामए-केइ पुरिसे सुक्कं तुंबं निच्छिकुं निरुवहयंति आनुपुब्बीए परिकम्मेमाणे २ दन्भेहि य कुसेहि य वेढेइ २ अट्टहिं मट्टियालेवेहिं लिंपइ २ उण्हे दतयति भूतिं २ सुक्कं समाणं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only