________________
५३०
भगवतीअगसूत्रं १०/-/9/४७६ तश्चैवं-पंचविहे पन्नत्ते, तंजहा-एगिदियओरालियसरीरेजावपंचिंदियओरालियसरीरे' इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते, सा चेयम्॥१॥ “कइसंठाणपमाणं पोग्गलचिणणा सरीरसंजोगी।
दव्वपएसप्पबहुं सरीरओगाहणाए या।।" तत्र च कतीति कति शरीराणीति वाच्यं, तानि पुनरौदारिकादीनि पञ्च, तथा संठाण'ति औदारिकादीनां संस्थानं वाच्यं, यथा नानासंस्थानमौदारिकं, तथा पमाणं ति एषामेव प्रमाणं वाच्यं, यथा-औदारिकं जघन्यतोऽङ्गुलासङ्खयेयभागमात्रमुत्कृष्टतस्तुसातिरेकयोजनसहस्रमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निव्यातिन षट्सु दिक्षु व्याघातं प्रतीत्य स्यात्रिदिशीत्यादि, तथैषामेव संयोगो वाच्यो।
यथायस्यौदारिकशरीरंतस्य वैक्रियं स्यादस्तीत्यादि, तथैषामेव द्रव्यार्थःप्रदेशार्थःतयाऽल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा आहारगसरीरा दब्बठ्ठयाए' इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा ओरालियसरीरस्स जहनिया ओगाहणा इत्यादि।
शतकं-१० उद्देशकः-१ समाप्तः
-शतक-१० उद्देशकः-२:वृ.अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियाप्ररूपणाय द्वितीय उद्देशकः-, तस्य चेदमादिसूत्रम्
मू. (७७) रायगिहे जाव एवं वयासी-संवुडस्स णं भंते ! अनगारस्स वीयीपंथे टिच्चा पुरऔ रूवाइंनिज्झायमाणस्स मग्गओरूवाईअवयक्खमाणस्स पासओ रुवाइंअवलोएमाणस्स उर्ल्डरूवाइं ओलोएमाणस्स अहे रूवाई आलोएमाणस्स तस्सणं भंते! किं ईरियावहिया किरिया कञ्जइ संपराइया किरिया कज्जइ ?
गोयमा! संवुडस्सणं अनगारस्स वीयीपंथेटियाजावतस्सणं नो ईरियावहिया किरिया कजइ संपराइया किरिया कज्जइ, से केणद्वेणं भंते ! एवं वुच्चइ संवड० जाव संपराइया किरिया कन्नइ ?, गोयमा ! जस्स णं कोहमाणमायालोभा एवं जहा सत्तमसए पढमोदेसए जाव से णं उस्सुत्तमेव रीयति, से तेणटेणं जाव संपराइया किरिया कजइ।।
संवुडस्स णं भंते ! अनगारस्स अवीयीपंथे ठिचा पुरओ रूवाई निल्झायमाणस्स जाव तस्सणंभंते! किं ईरियावहिया किरिया कज्जइ?, पुच्छा, गोयमा! संवुड० जाव तस्स णं ईरियावहिया किरिया कज्जइनो संपराइया किरिया कजइ, से केणटेणं भंते! एवंवुच्चइ जहासत्तमे सए पढमोद्देसए जाव से गं अहासुत्तमेव रीयति से तेणटेणं जाव नो संपराइया किरिया कञ्जइ ।।
वृ. 'रायगिहे' इत्यादि, तत्र 'संवुडस्स'त्ति संवृतस्य सामान्येन प्राणातिपाताद्याश्रवद्वारसंवतोपेतस्य 'वीईपंथे ठिच्चेति वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगोईयोर्भवति, ततश्चेह कषायाणां जीवस्य च सम्बन्धो वीचिशब्दवाच्यः ततश्च चीचिमतः कषायवतो मतुपप्रत्ययस्य षष्ठयाश्च लोपदर्शनात्, अथवा विचिर्पृथगभावे'इति वचनाद्विविच्य-पृथग्भूय यथाऽऽख्यातसंयमात कषायोदयमनपवार्येत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org