________________
भगवती अङ्गसूत्रं ९/-/३३/४६९
जमाली णं भंते! अनगारे अरसाहारे विरसाहारे अंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी ?, हंता गोयमा ! जमाली णं अनगारे अरसाहारे विरसाहारे जाव विवित्तजीवी ।
५२४
जति णं भंते! जमाली अनगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते! जमाली अनगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्ठितिएसु देवकिव्विसिएसु देवेसु देवकिव्विसियत्ताए उववन्ने ?, गोयमा ! जमाली णं अनगारे आयरियपडिणीए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए जाव वुप्पाएमाणे जाव बहूई वासाई सामन्नपरियागं पारणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताइं अनसणाए छेदेति तीसं० २ तस्स ठाणस्स अनालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे जाव उववने ।
वृ. 'केसु कम्मादानेसु' त्ति केषु कर्महेतुषु सत्स्वित्यर्थः 'अजसकारगे' त्यादौ सर्वदिग्गामिनी प्रसिद्धिर्यशस्तव्प्रतिषेधादयशः, अवर्णस्त्वप्रसिद्धिमात्रम्, अकीर्त्ति पुनरेकदिग्गामिन्यप्रसिद्धिरिति 'अरसाहारे' त्यादि, इहच 'अरसाहारे' इत्याद्यपेक्षया 'अरसजीवी' त्यादि न पुनरुक्तं शीलादिप्रत्यचार्थेन भिन्नार्थः त्वादिति, 'उवसंतजीवि 'त्ति उपशान्तोऽन्तर्वृत्या जीवतीत्येवं शील उपशान्तजीवी, एवं प्रशान्तजीवी नवरं प्रशान्तो बहिर्वृत्या, ' विवित्तजीवि ' त्ति इह विविक्तः स्यादिसंसक्तासनादिवर्जनत इति । अथ भगवता श्रीमन्महावीरेण सर्वज्ञत्त्वादमुं तद्वयतिकरं जानताऽपि किमिति प्रब्राजितोऽसौ ? इति उच्यते अवश्यम्भाविभावानां महानुभावैरपि सर्वज्ञत्वादमुं तद्वयतिकरं जानताऽपि किमित प्रव्राजितोऽसौ ? इति उच्यते, अवश्यम्भाविभावानां महानुभावैरपि प्रायो लङ्घयितुमशक्यत्वाद् इत्थमेव वा गुणविशेषदर्शनाद्, अमूढलक्षा हि भगवन्तोऽर्हन्तो न निष्प्रयोजनं क्रियासु प्रवर्तन्त इति ॥
मू. (४७०) जमाली णं भंते! देवे ताओ देवलोयाओ आउक्खएणं जाव कहिं उवव जइ ?, गोयमा ! चत्तारि पंच तिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारं अनुपरियट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति । सेवं भंते २ त्ति ॥
शतकं - ९ उद्देशक:- ३३ समाप्तः
-: शतकं - ९ उद्देशकः-३४:
बृ. अनन्तरोद्देशके गुरुप्रत्यनीकतया स्वगुणव्याघात उक्तश्चतुस्त्रिंशत्तमे तु पुरुषव्याघातेन तदन्यजीवव्याघात उच्यत इत्यैवंसंबद्धस्यास्येदमादिसूत्रम्
मू. (४७१) तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी- पुरिसे णं भंते! पुरिसं हणमाणे किं पुरिसं हाइ नोपुरिसं हणइ ?, गोयमा ! पुरिसंपि हणइ नोपुरिसेवि हणति, से केणणं भंते! एवं बुच्चइ पुरिसंपि हणइ नोपुरिसेवि हणइ ?, गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं पुरिसं हणामि से णं एगं पुरिसं हणमाणे अनेगजीवा हणइ, से तेणट्टेणं गोयमा ! एवं वुञ्चइ पुरिसंपि हणइ नोपुरिसेवि हणति ।
पुरिसे णं भंते! आसं हणमाणे किं आसं हणइ नोआसेवि हणइ ?, गोयमा ! आसंपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org