________________
शतकं-५, वर्गः-, उद्देशकः-६
२४५ चौरोऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, तच्च द्रव्यतोऽपि भवति लुब्धकादिनामृगादीन् पृष्टस्य जानतोऽपि नाहं जानीमीत्यादि।
अतएवाह-'असद्भतेन' दुष्टाभिसन्धित्वादशोभनरूपेणअचौरेऽपिचौरोऽयमित्यादिना 'अब्भक्खाणेणं ति आभिमुख्येनाख्यान-दोषाविष्करणमभ्याख्यानं तेन 'अभ्याख्याति' ब्रूते 'कहप्पगार'त्ति कथंप्रकारानि किंप्रकाराणीत्यर्थः, 'तहप्पगार'त्ति अभ्याख्यानफलानीत्यर्थः ।
'जत्थेवण मित्यादि, यवमानुषत्वादी अभिसमागच्छति' उत्पद्यते तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति-निर्जरयतीत्यर्थः॥
शतकं-५ उद्देशकः-६ समाप्तः
-:शतकं-५ उद्देशकः-७:वृ. षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्ता, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह
मू. (२५३) परमाणुपोग्गलेणंभंते! एयति वेयति जावतंतंभावं परिणमति?, गोयमा सिय एयति वेयति जाव परिणमति सिय नो एयति जाव नो परिणमति ।
दुपदेसिएणं भंते! खंधे एयति जाव परिणमइ?, गोयमा ! सिय एयति जाव परिणमति सिय नो एयति जाव णो परिणमति, सिय देसे एयति देसे नो एयति।
तिप्पएसिएणं भंते ! खंधे एयति० गोयमा! सिय एयति १ सिय नो एयति, २ सिय देसे एयति नो देसो एयति ३ सिय देसे एयति नो देसा एयति ४ सिय देसा एयंति नो देसे एयति ५।
घउप्पएसिए णं भंते खंधे एयति०? गोयमा ! सिय एयति सिय नो एयति सिय दैसे एयति नो देसे एयति सिय देसे एयति नो देसा एयंति सिय देसा एयंति नो देसे एयति सिय देसा एयंति नो देसा एयंति जहा चउप्पदेसिओ तहा पंचपदेसिओतहा जाव अनंतपदेसिओ ॥
वृ. 'परमाणु'इत्यादि, 'सिय एयइत्ति कदाचिदेजते, कादाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां । द्विप्रदेशिके त्रयो विकल्पाः-स्यादेजनं १ स्यादनेजनं २ स्यादृशेनैजनं देशेनानेजनं चेति ३, द्वयंशत्वात्तस्येति । त्रिप्रदेशिसे पञ्च-आद्यास्त्रयस्त एव द्वयणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्यैजनं देशयोश्चानेजनमितिचतुर्थः, तथा देशयोरेजनंदेशस्यचानेजनमिति पञ्चमः । एवं चतुःप्रदेशिकेऽपि नवरं षट्, तत्र षष्ठो देशोरेजनं देशयोरेव चानेजनमिति ।
मू. (२५४) परमाणुपोग्गले णं भंते ! असिधारं वा खुरधारं वा ओगाहेजा ?, हता! ओगाहेजा।
से णं भंते ! तत्थ छिज्जेज वा भिजेज वा?, गोयमा! नो तिणढे समढे, नो खलु तत्थ सत्य कमति, एवं जाव असंखेज्जपएसिओ।
अनंतपदेसिए णं भंते ! खंधे असिधारं वा खुरधारं वा ओगाहेजा?, हता! ओगाहेजा।
सेणंतत्थ छिज्जेज वा भिज्जेज्जवा?, गोयमा अत्यंगतिए छिज्जेज वा भिजेज वाअत्यंगतिए नो छिज्जेज वा नो भिजेज वा, एवं अगनिकायस्समझमझेणं तहिं नवरं झियाएजा भाणितव्वं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org