________________
शतकं - ३४/१, वर्ग:-१, उद्देशक:- 9
४८५
बारससुवि ठाणेसु उववाएयव्वी २४, एवं एएणं गमएणं जाव सुहुमवणस्सइकाइओ पतओ सुहुवणस्सइकाइएसु पज्जत्तएसु चैव भाणियव्वो ।
अपजत्तसुहुमपुढविकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समो० २ जे भविए लोगस्स दाहिणिल्ले चरिमंते अपनतसुहुमपुढविकाइएसु उववजित्तए से णं भंते!, कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उवयज्जइ, सेकेणणं भंते! एवं बुच्चइ ? एवं खलु गोयमा ! भए सत्त सेढीओ पत्रत्ता, तंजहाउज्जुआयता जाव अद्धचकवाला, एग ओवंकाए सेढीए उववज्रमाणे दुसमइएणं विग्गहेणं उववज्जइए दुहओवंकाए सेढीए उववज्रमाणे जे भविए एगपवरंमि अणुसेढीओ उववखित्तए से णं तिसमइएणं विग्गणं उववज्रेज्जा जे भविए विसेटिं उववञ्जित्तए से णं चउसमइएणं विग्गहेणं उववज्रेज्जा से तेणट्टेणं गोयमा०, एवं एएणं गमएणं पुरच्छिमिल्ले चरिमंते समोहए दाहिणिल्ले चरिमंते उववाएयव्वो, जाव सुहुमवणस्सइकाइओ पचत्तओ सुहुमवणरसइकाइएसु पज्जत्तएसु चैव, सव्वेसिं दुसमइओ तिसमइओ चउसमइओ विग्गहो भाणियव्वो ।
अपत्तहुमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए लोगस्स पञ्चच्छिमिल्ले चरिमंते अपजत्तसुहमपुढविकाइयत्ताएउवजित्तए से णं भंते! कइसमइएणं विग्गणं उववज्जेज्जा ?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गणं उववज्जेज्जा, से केणट्टेणं ?, एवं जहेब पुरच्छिमिल्ले चरिमंते समोहया पुरच्छिमिल्ले चेव चरिमंते उववाइया तहेव पुरच्छिमिल्ले चरिमंते समोहया पञ्चच्छिमिल्ले चरिमंते उववाएयव्या सव्वे । अपजत्तसुहुमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए लोगस्स उत्तरिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताए उवव० से णं भंते! एवं जहा पुरच्छिमिल्ले चरिमंते समोहओ दाहिणिल्ले चरिमंते उववाइओ तहा पुरच्छिमिल्ले० समोहओ उत्तरिल्ले चरिमंते उववाएयच्ची, अपजत्तसुहुमपुढविकाइए णं भंते! लोगस्स दाहिणिल्ले चरिमंते समोहए समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चेव चरिमंते अपजत्तसुहुमपुढविकाइयत्ताए उववञ्जित्तए एवं जहा पुरच्छिमिल्ले समोहओ पुरच्छिमिल्ले चेव उववाइओ तहेव दाहिणिल्ले समोहए दाहिणिल्ले चेव उववायव्वो, तहेव निरवसेसं जाव सुहुमवणस्सइकाइओ पत्तओ सुहुमवणस्सइकाइएसु चेव पचत्तसु दाहिणिल्ले चरिमंते उववाइओ एवं दाहिणिल्ले समोहओ पञ्चच्छिमिल्ले चरिमंते उववाएयव्वो नवरं दुसमइयतिसमइयचउसमइयविग्गहो सेसं तहेव ।
दाहिणिल्ले समोहओ उत्तरिल्ले चरिमंते उववाएयव्वो जहेव सद्वाणि तहेव एगसमइयदुसमइयतिसमइयचउसमइयविग्गहो, पुरच्छिमिल्ले जहा पञ्चच्छिमिल्ले तहेव दुसमइयतिसमइयचउसमय०, पच्चच्छिमिल्ले य चरिमंते समोहयाणं पञ्चच्छिमिल्ले चेव उववज्रमाणाणं जहा सट्टाणे उत्तरिल्ले उववज्रमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव, पुरच्छिमिल्ले जहा सट्टाणे, दाहिणिल्लेएगसइओ विग्गहो नत्थि, सेसं तं चेव, उत्तरिल्ले समोहयाणं उत्तरिल्ले चेव उववज्रमाणाणं जव सट्टाणे, उत्तरिल्ले समोहयाणं पुरच्छिमिल्ले उववज्रमाणाणं एवं चेव, नवरं एसमइओ विग्गहो नत्थि, उत्तरिल्ले समोहयाणं दाहिणिल्ले उववज्जमाणाणं जहा सट्टाणे, उत्तरिल्ले समोहयाणं पञ्चच्छिमिल्ले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org