________________
भगवतीअङ्गसूत्रं १/-/१०/१०३ समयं संपराइयंपकरेइ, जंसमयं संपराइयं पकरेइतं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइयपकरणयाए इरियावहियं पकरेइ,
एवं खलुएगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहाइरियावहियंच संपराइयं च । से कहमेयं भंते एवं ?, गोयमा! जंणं ते अन्नउत्थिया एवमाइक्खंतितं चेव जाव जे ते एवमाहंसुमिच्छते एवामाहंसु, अहं पुण गोयमा! एवमाइक्खामि ४-एवं खलु एगे जीवे एगसमयए एक किरियं पकरेइ ] परउत्थियवत्तव्वं नेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपरा इयं वा।
वृ.तत्र च 'इरियावहियंतिईर्या-गमनंतद्विषयः पन्था-मार्गईर्यापथस्तत्र भवा ऐपिथिकी, केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः, 'संपराइयंचत्तिसंपरैति-परिभ्रमतिप्राणी भवेएभिरिति संपरायाः-कषायास्तत्प्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः।
‘परउत्थियवत्तव्यं नेयव्वंति इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुच्चारणीयं, ग्रन्थगौरवभयेनालिखितत्वात्तस्य, तच्चेदम्-‘जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ० इरियावहियापकरणयाए संपराइयंपकरेइ संपराइयपकरणयाए इरियावहियंपकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ, तंजहा-इरियावहियं च संपराइयं चेति ।
'ससमयवत्तव्वयाएनेयव्यं' सूत्रमिति गम्यं, सा चैवम्-‘से कहमेयं भंते! एवं?, गोयमा जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं च जे ते एव माहंसु मिच्छ ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ तंजहा' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति ।
मिथ्यात्वं चास्यैवम्-ऐर्यापथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायनभवेति कथमेकस्यैकदा तयोः संभवः ?, विरोधादिति ।। अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह
मू. (१०४) निरयगई णं भंते ! केवतियं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं बारस मुहुत्ता, एवं वक्कंतीपयं भाणियव्वं निरवसेसं।
सेवं भंते ! सेवं भंते त्ति जाव विहरइ।
वृ. 'वक्तीपर्य'ति व्युत्क्रान्ति-जीवानामुत्पादस्तदर्थं पदं-प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्यं-पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगतौ देवगतौ चोत्कर्षतो द्वादश मुहूत्ताः जघन्यतस्त्वेकसमय उत्पादविरह इति, तथा॥१॥ "चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३ ।
मासो य ४ दो य ५ चउरो ६छम्मासा ७ विरहकालो उ ।। ॥२॥ उक्कोस रयणाइसु सव्वासुजहन्नओ भवे समओ।
एमेव य उव्वदृण संखा पुण सुरवरा तुल्ला ।।
सा चेयम्॥१॥ "एगो य दो य तिन्नि य संखमसंखा व एगसमएणं ।
उववजंतेवइया उव्वटुंतावि एमेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org