________________
शतकं -१, वर्ग:-, उद्देशक:- ९
उवचिणाइ ?, गोयमा ! आहाकम्मं णं भुंजमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ जाव अनुपरियट्टा ।
सेकेणट्टेणं जाव अणुपरियदृइ ?, गोयमा ! आहाकम्मं णं भुंजमाणे आयाए धम्मं अइक्कमइ आया धम्मं अइक्कममाणे पुढविक्कायं नावकखइ जाव तसकायं नावकखइ, जेसिंपि य णं जीवाणं सरीराई आहारमाहारेइ तेवि जीवे नावकखइ। से तेणट्टेणं गोयमा ! एवं वुच्चइ-आहाकम्मं गंभुंजमामे आउयवज्जाओ सत्त कम्मपगडीओ जाव अणुपरियट्टा ।
फासुएसणिज्जं भंते! भुंजमाणे किं बंधइ जाव उवचिणाइ ?, गोयमा ! फासुएसणिचं णं भुंजमाणे आउयवज्जाओ सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ जहा संवुडे णं, नवरं आउयं च णं कम्मं सिय बंधइ सिय नो बंधइ, सेसं तहेव जाव वीईवयइ, से केणट्टेणं जाय बीईवयइ ?
१११
गोयमा ! फासुएसणिज्जं भुंजमाणे समणे निग्गंथे आयाए धम्मं नो अइक्कमइ, आयाए धम्मं अणइक्कममाणे पुढिविक्वाइयं अवकंखति जाव तसकायं अवकखइ, जेसिंपि य णं जीवाणं सरीराइं आहारेइ तेऽवि जी अवकंखति से तेणट्टेणं जाव वीईवयइ ।।
वृ. 'आहाकम्म' मित्यादि आधया-साधुप्रणिधाने यत्सचेतनमचेनतं क्रियते अचेतनं वा पच्यते चीयते या गृहादिकं व्ययते वा वस्त्रादिकं तदाधाकर्म किं बंधइ' त्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइ' त्ति स्थितिबन्धापेक्षया बद्धावस्थापेक्षया वा 'किं चिणाइ' त्ति अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा 'किं उवचिणाइ' त्ति । पदेशबन्धापेक्षया निकाचनापेक्षया वेति, 'आयाए 'त्ति आत्मना धर्म श्रुतधर्मं चारित्रधर्मं वा 'पुढविकायं 'नावकखइ' त्ति नापेक्षते, नानुकम्पत इत्यर्थः ।। आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् ।
अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम्
मू. (१०१) से नूनं भंते! अथिरे पलोट्टइ नो थिरे पलोट्टति अथिरे भज्जइ नो थिरे भज्जइ सासए बालय बालियत्तं असासयं सासए पंडिए पंडियत्तं असासयं ?
हंता गोयमा ! अथिरे पलोट्टइ जाव पंडियत्तं असासयं
सेवं भंते! सेवं भंतेत्ति जाव विहरति ।
वृ. तत्र 'अथिरे' त्ति अस्थास्नु द्रव्यं लोष्टादि 'प्रलोटति' परिवर्तते अध्यात्मचिन्तायामस्थिरं कर्म तस्य जीवप्रदेशेभ्यः प्रतिसमयचलनेनास्थिरत्वात् 'प्रलोटयति' बन्धोदयनिर्जरणादिपरिणामैः परिवर्तते 'स्थिरं' शिलादि न प्रलोटयति, अध्यात्मचिन्ताया तु स्थिरो जीवः, कर्मक्षयेऽपि तस्यावस्थितत्वात्, नासी 'प्रलोटयति' उपयोगलक्षणस्वभावान्न परिवर्तते, तथा 'अस्थिरं' भङ्गुरस्वभावं तृणादि 'भज्यते' विदलयति, अध्यात्मचिन्तायामस्थिरं कर्म तद् 'भज्यते' व्यपैति, तथा 'स्थिरम्' अभङ्गुरमयः शलाकादि न भज्यते, अध्यात्मचिन्तायां स्थिरो जीवः सचन भज्यते शाश्वतत्वादिति जीवप्रस्तावादिदमाह - 'सासए बालए 'त्ति बालको व्यवहारतः शिशुर्निश्चयतोऽसंयतो जीवः सच शाश्वतो द्रव्यत्वात्, 'बालियत्तं 'ति इहेकप्रत्ययस्य स्वार्थिकत्वाद्बालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वं तच्चाशाश्वतं पर्यायत्वादिति । एवं पण्डितसूत्रमपि, नवरं पण्डितो व्यवहारेण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International