SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ ३३४ भगवतीअङ्गसूत्रं२४/-/२/८४३ उक्तः असुरकुमारगमेषुतुसातिरेकसागरोपमेणासी कार्यो बलिपक्षापेक्षया तस्यैव भावादिति । __ अथमनुष्येभ्योऽसुरानुत्पादयन्नाह-'जइमणुस्सेहिंतो' इत्यादि, 'उक्कोसेणंतिपलिओवमट्टिइएसुत्ति देवकुर्वादिनरा हि उत्कर्षतः स्वायुःसमानस्यैव देवायुषो बन्धकाः अतः 'तिपलि ओवमट्टिइएसुइत्युक्तं, 'नवरंसरीरोगाहणे'त्यादि तत्र प्रथमऔधिक औधिकेषुद्वितीयस्त्वौधिको जघन्यस्थितिष्विति, तत्रौघिकोऽसङ्ख्यातवर्षायुनरोजघन्यतः सातिरेकपञ्चधनुःशतप्रमाणो भवति यथा सप्तमिकुलकरप्राक्कालभावी मिथुनकनरः उत्कृष्टतस्तुत्रिगव्यतमानोयथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे। द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यूतावगाहन एव यस्मादसावेवोत्कृएस्थितिषु-पल्योपमत्रयायुष्केषूत्पद्यते उत्कर्षतः स्वायुःसमानायुर्बन्धकत्वात्तस्येति । अथ सङ्ख्यातवर्षायुःसझिमनुष्यमाश्रित्याह--'जइ संखेने त्यादि, एतच्च समस्तमपि पूर्वोक्तानुकसारेणावगन्तव्यमिति ।। शतकं-२४ उद्देशकः-२ समाप्तः शतकं-२४ उद्देशकः-३:मू. (८४४) रायगिहे जाव एवं वयासी नागकुमाराणंभंते! कओहिंतो उववनंति किं नेरइएहिंतो उववजंति तिरि० मणु० देवेहिंतो उववजंति?, गोयमा! नो नेरइएहितो उपवञ्जति तिरिक्खजोणिय० मणुस्सेहिंतो उववजंति नो देवेहिंतो उववजंति, जइ तिरिक्ख एवं जहा असुरकुमाराणं वत्तव्वया तहाएतेसिपिजाव असन्नीति। . जइ सन्निपंचिंदियतिरिक्खजोणिएहितो किं संखेजवासाउय० असंखेज्जवासाउय०?, गो०! संखेञ्जवासाउय० असंखेजवासाउय० जाव उववजंति, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए नागकुमारेसु उववजित्तए से णं भंते ! केवतिकालद्विती०?, गो०! जहन्नणंदसवाससहसहितिएसुउक्कोसेणं देसूणदुपलिओवमहितीएसुउववजेता ते णं भंते ! जीवा अवसेसो सो चेव असुरकुमारेसु उववजमाणस्स गमगो भाणियव्वो जाव भवादेसोति कालादेसेणं जहन्त्रेणं सातिरेगा पुचकोडी दसहं वाससहस्सेहिं अमहिया उक्कोसेणं देसूणाई पंच पलिओवमाइं एवतियंजाव करेजा। सो चेव जहन्नकालहितीएसु उववत्रो एस चैव वत्तव्वया नवरं नागकुमारहिती संवेहं च जाणेजा २, सो चैव उक्कोसकालद्वितीएसुउववन्नो तस्सविएस चेव वत्तव्वया नवरं ठितीजहन्त्रेणं देसूणाई दो पलिओवमाइंउकोसेणं तिन्त्रिपलिओवमाइंसेसंतंचेव जाव भवादेसोत्ति कालादेसेणं देसूणाई चत्तारि पलिओवमाई उक्कोसेणं देसूणाई पंच पलिओवमाइंएवतियं कालं ३ । सोचेव अप्पणा जहन्नकालहितीओ जाओ तस्सवितिसुवि गमएसुज हेव असुरकुमारेसु उववञ्जमाणस जहन्नकालहितियस्स तहेव निरवसेसं ६ । सोचेवअप्पणा उक्कोसकालद्वितीओजातो तस्सवितहेवतिनिगमगाजहा असुरकुमारेसु उववजमाणस्स नवरं नागकुमारद्वितीं संवेहं च जाणेजा सेसंतं चेव ९॥ जइ संखेजवासाउयसन्निपंचिंदियजाव किं पजत्तसंखेजवासाउय० अपज्जत्तसंखे०?, गो० ! पजत्तसंखेजवासाउय० नो अपजत्तसंखेजवासाउय० पजत्तसंखेजवासाउयजाव जे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy