________________
३००
भगवती अङ्गसूत्रं ६/-/८/३१५
गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५, 'जाइनामगोयनिउत्ता' इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते! किं जाइनामगोयनिउत्ताउया' इत्यादिर्द्वादशः १२, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५ ।
इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थं यतायोगं जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति ।
पूर्वं जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह
मू. (३१६) लवणे णं भंते! समुहे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले गोयमा ! लवणे णं समुहे उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आदत्तं जहा जीवाभिगे जाव से तेण० गोयमा ! बाहिरया णं दीवसमुध पुन्ना पुन्नप्पमाणा बोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थारओ अनेगविहिविहाणा दुगुणाद्गुणप्पमाणओ जाव अस्सिं तिरियलोए असंखेजा दीवसमुध सयंभुरमणपञ्जवसाणा पन्नत्ता समणाउसो !
दीवसमुद्दा णं भंते! केवतिया नामधेज्जेहिं पन्नत्ता ?, गोयमा ! जावतिया लोए सुभा नामा सुभा रुवा सुभा गंधा सुभा रसा सुभा फासा एवतिया णं दीवसमुध नामधेज्जेहिं पन्नत्ता, एवं नेयव्वा सुभा नामा उद्धारो परिणामो सव्वजीवा णं । सेवं भंते ! सेवं भंते! ।
वृ. 'लवणेण 'मित्यादि, 'उस्सिओदए 'त्ति 'उच्छ्रितोदकः' ऊर्ध्ववृद्धिगतजलः, तद्वृद्धिश्च साधिकषोडशयोजनसहस्राणि 'पत्थडोदए ' त्ति प्रस्तृतोदक समजल इत्यर्थः 'खुभियजले 'त्ति वेलावशात्, वेला च महापातालकलशगतवायुक्षोभादिति, एत्तो आढत्त' मित्यादि, इतः सूत्रादारां सद्यथा जीवाभिगमे तथाऽध्येतव्यं, तच्चेदम्- 'जहा णं भंते! लवणसमुद्दे उस्सिओदए नो पत्थडोदए खुभियजले नो अखुभियजले तहा णं बाहिरगा समुद्दा किं उस्सिओदगा ४ ?, गोयमा ! बाहिरगा समुद्दा नो उस्सिओदगा पत्थडोदगा नो खुभियजला अखुभियजला पुन्ना पुन्नप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठेति ।
अत्थि णं भंते! लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति ?, हंता अस्थि । जहा णं भंते ! लवणे समुहे बहवे ओराला ५ तहा णं बाहिरेसुचि समुद्देसु ओराला ५ नो इट्टे समट्ठे । से केणट्टेणं भंते! एवं बुच्चइ - बाहिरगा णं समुध पुन्ना जाव घडत्ताए चिट्ठांति ?, गोयमा ! बाहिरएसुणं समुद्देसु बहवे उदगजोणीया जीवा पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उववज्रंति' शेषं तु लिखितमेवास्ति, व्यक्तं चेदमिति ।
"
'संठाणओ' इत्यादि, एकेन 'विधिना' प्रकारेण चक्रवाललक्षणेन विधानं-स्वरूपस्य करणं येषां ते एकविधिविधानाः, विस्तारतोऽनेकविधिविधानाः कुतः ? इत्याह- 'दुगुणे 'त्यादि, इह यावत्करणादिदं दृश्यम्-‘पवित्थरमाणा २ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोपपेता इत्यर्थः 'उब्भासमाणवीइय'त्ति, (अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिर्वीचीनां ) 'सुभा नाम' त्ति स्वस्तिक श्रीवत्सादीनि 'सुभा रूव' त्ति शुक्ल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org