SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ शतकं - ११, वर्ग:-, उद्देशकः - ११ ३७ पडिबुद्धा तण्णं देवाणुप्पिया ! एयरस ओरालस्स जाव के मन्त्रे कल्लाणे फलवित्तिविसेसे भविस्पइ ? तए णं सुविणलक्खणपाढगा बलस्स रनो अंतियं एयमहं सोचा निसम्म हट्टतुट्ठ० तं सुविणं ओगिण्हइ २ ईहं अणुप्पविसइ अणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स ० २ त्ता अन्नमन्त्रेणं सद्धिं संचालेति २ तस्स सविणस्स लखट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगट्ठा बलस्स रनो पुरओ सुविणस्स लद्धड्डा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठ अभिगयट्ठा बलस्स रनो पुरओ सुविणसत्थाई उच्चारेमाणा उ० २ एवं वयासी- एवं खलु देवाणुप्पिया ! अम्हं सुविणसत्यंसि वायालीसं सुविणा तीसं महासुविणा बावत्तरि सव्वसुविणा दिट्ठा, तत्थ णं देवाणुप्पिया तित्थगरमायरो वा चक्कवट्टिमायरे वा तित्थगरंसि वा चक्कवहिंसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासितानं पडिबुज्झंति, तंजहा बृ. अथ पल्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन् प्रश्नयन्नाह - 'अत्थि 'मित्यादि, 'खये' त्ति सर्वविनाशः 'अवचए 'त्ति देशतोऽपगम इति । अथ पल्योपमादिक्षयं तस्यैव सुदर्शनस्य चरितेन दर्शयन्निदमाह - 'एवं खलु सुदंसणे' त्यादि, 'तंसि तारिसगंसि' त्ति तस्मिंस्ताद्दशके वक्तुमशक्यस्वरूपे पुण्यवतां योग्य इत्यर्थः 'दूमियघट्टमट्ठ' त्ति दूमितं-- धवलितं घृष्टं कोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा तस्मिन् 'विचित्तउल्लोयचिल्लयतले ' त्तिविचित्रो - विविधचित्रयुक्तः उल्लोकः - उपरिभागो यत्र 'चिल्लियं 'ति दीप्यमानं तलंच - अधोभागो यत्र तत्तथा तत्र 'पंचवन्त्रसरससुरभिमुक्कपुष्फपुंजोवयारकलिए 'ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन - क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण - पूजया कलितं यत्तत्तथा तत्र 'कालागुरुपवरकुदुरुक्कतुरुक्कघूवमधमधंतगंधुद्धयाभिरामेत्ति कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धउद्भूतः - उदूभूतस्तेनाभिरामं - रम्यं यत्तत्तथा तत्र, कुन्दुरुक्का - चीडा तुरुक्क - सिल्हकं, 'सुगंधिवरगंधिए 'त्ति सुगन्धयः- सद्गन्धाः वरगन्धाः - वरवासाः सन्ति यत्र तत्तथा तत्र - 'गंधवट्टिभूए' त्ति सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पे 'सालिंगणवट्टिए 'त्ति सहालिङ्गनवर्त्त्याः शरीरप्रमाणोपधानेन यत्तत्तथा तत्र 'उभओ विब्बोयणे' उभयतः- शिरोऽन्तपादान्तावाश्रित्य विब्बोयणे - उपधानके यत्र तत्तथा तत्र 'दुहओ उन्नए' उभयत उन्नते 'मज्झेणयगंभीरे' मध्ये नतं च-निम्नं गम्भीरं च महत्वाद् यत्तत्तथा तत्र, अथवा मध्येन च - मध्यभागेन च गम्भीरे यत्तत्तथा, 'गंडविब्बोयणे' त्ति क्वचिद् ध्श्यते तत्र च सुपरिकर्मितगण्डोपधाने इत्यर्थः 'गंगापुलिणबालुउद्दालसालिसए' गङ्गापुलिनालुकाया योऽवदालः - अवदलन पादादिन्यासेऽधोगमनमित्यर्थः तेन सशकमतिमृदुत्वाद्यत्तत्तथा तत्र, ध्श्यते च हंसतूल्यादीनामयं न्याय इति । 'उवचियखोमियदुगुल्लपट्टपडिच्छायणे' 'उवचिय'त्ति परिकर्मितं यत् क्षौमिकं दुकूलंकार्पासिकमतसीमयं वा वस्त्रं युगलापेक्षया यः पट्टः- शाटकः स प्रतिच्छादनं आच्छादनं यस्य तत्तथा तत्र 'सुविरयरयत्ताणे' सुष्ठु विरचितं रचितं रजाणं - आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र 'रत्तंसुयसंवुए रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रविशेषावृते 'आइणगरूयबुरनवनीयतूलफासे' आजिनकं --चर्म्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रूतं-च-कर्पासपक्ष्म वूरंच-वनस्पतिविशेषः नवनीतं च- प्रक्षणं तूलश्च - अर्कतूल इति द्वन्द्वस्तन For Private & Personal Use Only www.jainelibrary.org Jain Education International -
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy