________________
२१०
भगवतीअङ्गसूत्रं ३/-/७/१९९
मू. (१९९) कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नो सयंजले नाम महाविमाणे पन्नत्ते?, गोयमा ! तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स पञ्चस्थिमेणं सोहम्मे कप्पे असंखेजाइं जहा सोमस्स तहा विमाणरायहाणीओ भानियव्वा जाव पासायवडिंसया नवरं नामणाणत्तं । सक्कस्स गं वरुणस्स महारन्नो इमे देवा आणा० जाव चिट्ठति, तं०-वरुणकाइयाति वा वरुणदेवयकाइयाइ वा नागकुमारा नागकुमारीओउदहिकुमारा उदहिकुमारीओ थनियकुमारा थनियकुमारीओ जे यावन्ने तहप्पगारा सब्बे ते तब्भत्तिया जाव चिट्ठति।
जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणंजाइंइमाइंसमुप्पजंति, तंजहा-अतिवासाति वा मंदवासाति वा सुवुठ्ठीति वा दुब्बुट्टीति वा उदभ्येयाति वा उदप्पीलाइ वा उदवाहाति वा पव्वाहाति वा गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खया जाव तेसिंवा वरुणकाइयाणं देवाणं सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारन्नो जाव अहावच्चा भिन्नाया होत्था, तंजहा-कक्कोडए कद्दमए अंजणे संखवालए पुंडे पलासे मोएजए दहिमुहे अयंपुले कायरिए।
सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नो देसूणाई दो पलिओवमाइं ठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगपलिओवमंठिती प० एवंमहिड्डीए जाव वरुणे महाराया३।
वृ. 'अतिवास'त्ति अतिशयवर्षा वेगवद्वर्षणानीत्यर्थः, 'मन्दवासत्ति शनैर्वर्षणानि 'सुवुट्टित्तिधान्यादिनिष्पत्तिहेतुः "दुव्बुट्टित्तिधान्याद्यनिष्पत्तिहेतुः 'उदब्भेय'त्ति उदकोझेदाः गिरितटादिभ्यो जलोद्भवाः 'उदप्पील'त्ति उदकोत्पीलाः-तडागादिषु जलसमूहाः 'उदवाह'त्ति अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्तिप्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः
कक्कोडएत्तिकर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतःपर्वतोलवणसमुद्रेऐशान्यां दिश्यस्ति तनिवासी नागराजः कर्कोटकः, 'कद्दमए'त्ति आग्नेय्यां तथैव विद्युप्रभपर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे'त्ति वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽअनाभिधानः 'संखवालए'त्ति धरणाभिधाननागराजस्य लोकपालः शङ्खपालक नाम ।
शेषास्तु पुण्ड्रादयोऽप्रतीता इति ॥
मू. (१००) कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारनी वग्गूनाम महाविमाणे पन्नते?, गोयमा तस्सणं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणंजहासोमस्स विमाणरायहानिवत्तव्वया तहा नेयव्वा जाव पासायवडिसया।।
सक्कस्स णं देविंदस्स देवरनो वेसमणस्स महारनो इमे देवा आणाउववायवयणनिदेसे चिट्ठति, तंजहा-वेसमणकाइयाति वा बेसमणदेवकाइयाति वा सुवनकुमारा सुवनकुमारीओ दीवकुमारा दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ जे यावन्ने तहप्पगारा सब्वे ते तब्भत्तिया जाव चिट्ठति ।
जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाइंसमुष्पजंति, तंजहा-अयागराइ वा तउयागराइ वा तंबयागराइ वा एवं सीसागराइ वा हिरन० सुवन० रयण० वयरागराइ वा वसुहाराति वा हिरनवासाति वा सुवन्नवासाति वा रयण० वइर० आभरण पत्त० पुप्फ० फल०बीय० मल्ल०वन्न०चुन्न० गंध० वत्थवासाइ वा हिरनवट्टीइ वा स०र०प० आ०प० पु०फ० बी०व० चुन्न० गंधवुट्ठी वत्थवुट्टीति वा भायणबुडीति वा खीरखुट्टीति वा सुयालाति वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org