SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ शतकं - ८, वर्ग:-, उद्देशकः-८ एतैर्व्यवहर्त्ती फलं प्रश्नद्वारेणाह 'से कि 'मित्यादि, अथ किं हे भदन्त ! - भट्टारक 'आहुः' प्रतिपादयन्ति ? ये ‘आगमबलिकाः' उक्तज्ञानविशेषबलवन्तः श्रमणा निर्ग्रन्थाः केवलिप्रभृतयः 'इच्चेयं' ति इत्येतद्वक्ष्यमाणं, अथवा इत्येवमिति एवं प्रत्यक्षं पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं 'सम्मं ववहरमाणे ' त्ति संबध्यते, व्यवहरन् प्रवर्त्तयन्नित्यर्थः, कथं ? -'सम्मं' ति सम्यक्, तदेव कथम् ? इत्याह- 'यदा २' यस्मिन् २ अवसरे 'यत्र २' प्रयोजने वा क्षेत्रे वा यो व उचितस्तं तमिति शेषः तदा २ काले तस्मिन् २ प्रयोजनादी, कथम्भूतम् ? इत्याह- अनिश्रितैः सर्वाशंसारहितैरुपाश्रितः - अङ्गीकृतोऽनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च-शिष्यत्वादि प्रतिपन्नः उपाश्रितश्चस एव वैयावृत्यकरत्वादिना प्रत्यासन्नतरस्ती, अथवा निश्चितं रागः उपाश्रितं च-द्वेषस्ते, अथवा निश्रितं च- आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातरहितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या ॥ १ ॥ "रागो य होइ निस्सा उवस्सिओ दोसअंजुत्तो, अहवण आहाराई दाही मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा होइ उवस्सा कलादीया ॥” इति आज्ञायाजिनोपदेशस्याराधको भवतीति हन्त ! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु 'से किमाहु भंते!' इत्याद्येवं व्याख्यान्ति - अथ किमाहुर्भदन्त ! आगमबलिकाः श्रमणा निर्ग्रन्थाः पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह - 'इच्चेय' मित्यादि । पू. (४१४) कइविहे णं भंते! बंधे पन्नत्ते ?, गोयमा ! दुविहे बंधे पन्नत्ते, तंजहाईरियावहियाबंधे य संपराइयबंधेय। इरियावहियन्नं भंते! कम्मंकिं नेरइओ बंधइतिरिक्खजोनिओ बंधइ तिरिक्खजोनिणी बंधइ मणुस्सो बंधइ मणुस्सी बं० देवो बं० देवी बं० ?, गोयमा ! नो नेरइओ बंधइ नो तिरिक्खजोणीओ बंधइ नो तिरिक्खजोनिणी बंध नो देवो बंधइ नो देवी बंधइ पुव्वपडिवन्नए पडुन मणुस्सा य मणुस्सीओ य बं० पडिवज्रमाणए पडुच मणुस्सो वा बंधइ 9 मस्सी वा बंधइ २ मणुस्सा वा बंधंति ३ मणुस्सीओ वा बंधंति ४ अहवा मणुस्सो य मणुस्सी य बंधइ ५ अहवा मणुस्सो य मणुस्सीओ य बंधन्ति ६ अहवा मणुस्सा य मणुस्सी य बंधति ७ अहवा मणुस्सा य मणुस्सीओ य बं० । तं भंते! किं इत्थी बंधइ पुरिसो बंधइ नपुंसगो बंधति इत्थीओ बंधन्ति पुरिसा बं० नपुंसगा बंधन्ति नोइत्थीनोपुरिसोनोनपुंसओ बंधइ ?, गोयमा ! नो इत्थी बंधइ नो पुरिसो बं० जाव नो नपुंसगा बंधन्ति पुव्वपडिवन्नए पडुच अवगयवेदा बंधंति, पडिवज्रमाणए य पडुच अवगयवेदो वा बंधति अवगयवेदा वा बंधति । ४०९ जइ भंते! अवगयवेदो वा बंधइ अवगयवेदा वा बंधति ते भंते! किं इत्थीपच्छाकडो बं० पुरिसपच्छाकडो बं० २ नपुंसकपच्छाकडो बं० ३ इत्थीपच्छाकडा बंधंति ४ पुरिसपच्छाकडावि बंधंति ५ नपुंसगपच्छाकडावि बं० ६ उदाहु इत्थिपच्छाकडो य पुरिसपच्छाकडो य बंधति ४ उदाहु इत्थीपच्छाकडो य नपुंसगपच्छाकडो य बंधइ ४ उदाहु पुरिसपच्छाकडो य नपुंसगपच्छाकडो य बंधइ ४ उदाहु इत्थिपच्छाकडो य पुरिसपच्छाकडो य नपुंसगपच्छाकडो य भानियव्वं ८, एवं एते छब्बीसं भंगा २६ जाव उदाहु इत्थीपच्छाकडा य पुरिसप० नपुंसकप० बंधंति ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy