________________
शतकं-११, वर्गः-, उद्देशकः-११
४७ उववाइए'इत्यनेन यत्सूचितं तदिहैव देवानन्दाव्यतिकरेऽस्तीति तत एव दृश्यं, 'करोडियाधारीओ'त्ति स्थगिकाधारिणी: 'अट्ट अंगमदियाओ अट्ठ ओमद्दियाओ'त्ति इहाङ्गमर्दिकानामुन्मर्दिकानां चाल्पबहुमर्दनकृतो विशेषः 'पसाहियाओ'त्ति मण्डनकारिणीः।
'वनगपेसीओ'त्ति चन्दनपेषणकारिका हरितालादिपेषिका वा 'चुन्नगपेसीओ'त्ति इह चूर्ण-ताम्बूलचूर्णा गन्धद्रव्यचूर्णो वां 'दवकारीओ'त्ति परिहासकारिणीः ‘उवत्थाणियाओ'त्ति याआस्थानगतानांसमीपे वर्तन्ते नाडइज्जाओत्ति नाटकसम्बन्धिनीः 'कुटुंबिणीओत्तिपदातिरूपाः 'महाणसिणीओ'त्ति रसवतीकारिकाः सेषपदानि रूढिगम्यानि।
मू. (५२३)तेणं कालेणं२ विमलस्सअरहओपओप्पए धम्मघोसे नामंअनगारे जाइसंपन्ने वत्रओ जहा केसिसामिस्स जाव पंचहिं अनगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दूतिजमाणे जेणेव हथिणागपुरे नगरे जेणेव सहसंबवने उजाणे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहंओगिण्हति २ संजमेणंतवसा अप्पाणं भावेमाणे विहरतितएणंहत्थिणापुरे नगरे सिंघाडगतिय जाव परिसा पञ्जुवासइ ।
तए णं तस्स महब्बलस्स कुमारस्स तं महया जणसई वा जणवूहं वा एवं जहा जमाली तहेव चिंता तहेव कंचुइज्पुरिसंसद्दावेति, कंचुइजपुरिसोवि तहेव अक्खाति, नवरं धम्मघोसस्स अनगारस्स आगमणगहियविणिच्छए करयलजाव निग्गच्छइ, एवं खलु देवाणुप्पया! विमलस्स अरहओ पउप्पए धम्मघोसे नामं अणगारे सेसं तं चेव जाव सोवि तहेव रहवरेणं निग्गच्छति, धम्मकहा जहा केसिसामिस्स, सोवि तहेव अम्मापियरोआपुच्छइ।
नवरं धम्मघोसस्सअनगारस्स अंतियं मुंडे भवित्ता अगाराओ अनगारियंपव्वइत्तए तहेव वुत्तपडिवुत्तया नवरं इमाओ य तेजाया विउलरायकुलबालियाओ कला० सेसंतं चेव जावताहे अकामाइंचेवमहब्बलकुमारं एवंवयासी-तंइच्छामो तेजाया! एगदिवसमविरजसिरिंपासित्तए, तए णं से महब्बले कुमारे अम्मापियराण वयणमणुयत्तमाणे तुसिणीए संचिट्ठति।।
तए णं से बले राया कोडुबियपुरिसे सद्दावेइ एवं जहा सिवभहस्स तहेव रायाभिसेओ भाणियचो जाव अभिसिंचति करयलपरिग्गहियं महब्बलं कुमारं जएणं विजएणं वद्धाति जएणं विजएणं वद्धावित्ता जाव एवं वयासी-भण जाया ! किं देमो किं पयच्छामो सेसं जहा जमालिस्सतहेवजावतएणंसे महब्बले अनगारेधम्मघोसस्स अनगारस्स अंतियं सामाइयमाइयाई चोद्दस पुव्वाई अहिजति अ० २ बहूहिं चउत्थजाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावमाणे बहुपडिपुन्नाइंदुवालस वासाइं सामनपरियागं पाउणति बहू० मासियाए संलेहणाए सर्दिभत्ताई अनसणाए० आलोइयपडिक्वते समाहिपत्ते कालमासे कालं किच्चा उर्ल्डचंदमसूरिय जहा अम्मडो जाव बंभलोए कप्पे देवत्ताए उववन्ने।
तत्थणं अत्थेगतियाणं देवाणंदस सागरोवमाइंठिती पन्नत्ता, तत्थणं महब्बलस्सवि दस सागरोवमाइंठिती पन्नत्ता, सेणं तुमसुदंसणा! बंभलोगे कप्पे दस सागरोवमाइंदिव्वाइंभोगभोगाई भुंजमाणे विहरित्ताताओ चेव देवलोगाओआउक्खएणं ३ अनंतरंचयं चइत्ता इहेव वाणियगामे नगरे सेट्टिकुलंसि पुत्तत्ताए पचायाए।
मू. (५२४)तएणंतुमे सुदंसणा! उम्मुक्कभावेणंविनायपरिणयमेतेणंजोव्वणगमणुप्पत्तेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org