SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५१४ भगवतीअगसूत्रं ९/-३३/४६५ हरिमेलामउलमल्लियच्छाणं थासगअमिलाणचमरगंडपरिमंडियकडीणंअट्ठसयंवरतुरगाणंपुरओ अहानुपुव्वीए संपठियं, तयानंतरं चणं ईसिं दंताणं ईसिंमत्ताणं ईसिं उन्नयविसालधवलदंताणं कंचणकोसीपविठ्ठदंतोवसोहियाणं अट्ठसयं गयकलहाणं पुरओ अहानुपुब्बीए संपट्ठियं ।। तयानंतरंचणंसच्छत्ताणं सज्झयाणं सघंटाणंसपडागाणंसतोरणवराणंसखिखिणीहेमजालपेरंतपरिक्खित्ताणं सनन्दिघोसाणं हेमवयवित्ततिणिसकणगनिजुत्तदारुगाणं सुसंविद्धचकमंडलधुराणं कालायससुकयनेमिजंतकम्माणं आइन्नवरतुरगसुसंपउत्ताणंकुसलनरच्छेयसारहिसुसंपग्गहियाणं सरसबत्तीसतोणपरिमंडियाणं सकंकडवडेसगाणं सचावसरपहरणावरणभरियजुद्धसञ्जाणं अट्ठसंय रहाणं पुरओ अहानुपुवीए संपडियं, तयानंतरं च णं असिसत्तिकोंततोमरसूललउडाभिंडिमालघणुबाणसजं पायत्ताणीयं पुरओ अहानुपुब्बीए संपट्ठियं । तयानंतरचणंबहवेराईसरतलवरकोडुंबियमाडंबियइब्मसेठिसेणावइसत्यवाहपभिइओ अप्पेगइया हयगया अप्पेगया गयगयाअप्पेगइया रहगया पुरओ अहानुपुब्बीए संपट्ठिय'त्ति तत्र च 'वरमल्लिहाणाणं'ति वरं माल्याधानं-पुष्पबन्धनस्थानं शिरःकेशकलापो येषां ते वरमाल्या. धानास्तेषाम्, इकारःप्राकृतप्रभवो ‘वालिहाग मित्यादाविवेति, अथवावरमल्लिकावद् शुक्लत्वेन प्रवरविचकिलकुसुमवध्राणं-नासिका येषांतेतथा तेषां क्वचित् 'तरमल्लिहायणाणं तिश्यते तत्र चतरो-वेगोबलं, तथा मल मल्लधारणे'ततश्चतरोमल्ली-तरोधारको वेगादिधारको लयनःसंवत्सरो वर्तते येषां ते तरोमल्लिहायनाः-यौवनवन्त इत्यर्थः अतस्तेषां वरतुरगाणामितियोगः वरमल्लिभासणाणं ति क्वचिद्दश्यते। तत्र तु प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः 'चंचुचियललियपुलियविक्कमविलासियगईणं'ति चंचुच्चियंति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनम्, अथवा चञ्चु-शुकचञ्चुस्तद्वद्वक्रतया उच्चितम्-उच्चता करणंपदस्योत्पाटनं वा (शुक) पादस्येवेति चञ्चुचितंतञ्च ललितंक्रीडितं पुलितंच-गतिविशेषः प्रसिद्ध एव विक्रमश्च-विशिष्टंक्रमणं क्षेत्रलङ्घनमिति द्वंद्वस्तदेतप्रधाना विलासिता-विशेषेणोल्लासिता गतिर्यैस्ते तथा तेषां कचिदिदं विशेषणेवं श्यते-'चंचुच्चिय-ललियपुलियचलचवलचंचलगईणं तितत्रचचञ्चरितललितपुलितरूपचलानांअस्थिराणां सतां चञ्चलेभ्यः सकाशाच्चञ्चला-अतीवचटुला गतिर्येषां ते तथा तेषां 'हरिमेलमउलमल्लियच्छाणं ति हरिमेलको-वनस्पतिविशेषस्तस्य मुकुलं-कुङ्मलमल्लिकाच-विचकिलस्तद्वदक्षिणी येषां, शुक्लाक्षाणामित्यर्थः, 'थासगअमिलाणचामरगंडपरिमंडिय-करीण'ति स्थासका-दर्पणाकारा अस्वालङ्कारविशेषास्तरम्लानचामरैर्गण्डैश्च-अमलिनचामरदण्डैः परिमण्डिता कटिर्येषां ते तथा तेषां कचित्पुनरेवमिदं विशेषणमेवश्यते 'मुहभंडगओचूलगथासगमिलाणचामरगण्डपरिमंडियकडीणं'ति तत्र मुखभाण्डकंमुखाभरणम् अवचूलाञ्च-प्रलम्बमानपुच्छाः स्थासकाः-प्रतीताः 'मिलाण'तिपर्याणानिच येषां सन्ति ते तथा मत्वर्थीयलोपदर्शनात्, चमरी (चामर)गण्डपरिमण्डितकटय इति पूर्ववत्, ततश्च कर्मधारयोऽतस्तेषांक्वचित्पुनरेवमिदं श्यते-'थासगअहिलाणचामरगंडपिरमंडियकडीण'ति तत्र तु अहिलाणं-मुखसंयमनं ततश्च धासगअहिलाण' इत्यत्र मत्वर्थीयलोपेनोत्तरपदेन सह कर्मधारयः कार्य,तथा इसिं दंताणं'ति ईषद्दान्तानां मनागग्राहितशिक्षाणां गजकलभानामिति ___www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy