________________
शतकं - ११, वर्ग:-, उद्देशक: - ११
वट्टपीवरसुसिलिट्ठविसिद्धतिक्खदाढाविडंबियमुहं परिकम्मियजच्चकमलकोमलमाइय सोभंतलठ्ठउट्टं रत्तुप्पलपत्तमउयसुकुमालतालुजीहं मूसागयपवरकणगताविय आवत्तायंतवट्टतडिविमलसरिसनयणं विसालपीवरोरुं पडिपुन्नविमलखंधं मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसरसडोवसोभयं ऊसियसुनिम्मियसुजाय अप्फोडियलंगूलं सोमं सोमाकारं लीलायंतं जंभायंतं नहलाओ ओवयमाणं निययवयणमतिवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा ।
तणं सा पभावती देवी अयमेयारूवं ओरालं जाव सस्सिरीयं महासुविणं पासित्ता गं पडिबुद्धा समाणी हट्ट जाव हियया धारहयकलंबपुप्फगं पिव समूससियरोमकूवा तं सुविणं ओगिण्हति ओगिण्हित्ता सयणिज्जाओ अब्भुट्ठेइ सयणिजाओ अब्भुट्टेत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव बलस्स रनो सयणिजे तेणेव उवागच्छइ तेणेव उवागच्छित्ता बलं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति पडिबोहेत्ता बलेणं रना अब्भणुनाया समाणी नाणा मणिरयणभत्तिचित्तंसि भद्दासणंसि निसीयति निसीयित्ता आसत्या वीसत्था सुहासणवरगया बलं रायं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणी २ एवं वयासी । एवं खलु अहं देवाणुप्पिया ! अज्र तंसि तारिसगंसि सयणिज्वंसि सालिंगण० तं चेव जाव नियगवयणमइवयंतं सीहंसुविणो पासित्ता णं पडिबुद्धा, तण्णं देवाणुप्पिया! एयरस ओरालस्स जाव महासुविणस्स के मन्त्रे कल्लाणे फलवित्तिविसेसे भविस्सइ ?
३५
तणं से बले राया पभावईए देवीए अंतियं एयमङ्कं सोचा निसम्म हट्टतुट्ठ जाव हयहियये धाराहयनीवसुरभिकुसुमचंचुमालइयतणुयऊसवियरोमकूवे तं सुविणं ओगिण्हइ ओगिव्हित्ता ईह पविस्सइ ईहं पविसित्ता अप्पणी साभाविएणं मइवुव्वएणं बुद्धिवित्राणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स० २ त्ता पभावई देविताहिं इट्ठाहिं कंताहिं जाव मंगल्लाहिं मियमहुरस्सि० संलवमाणे २ एवं वयासी ।
ओराले गं तुमे देवी! सुविणे दिट्टे कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुविणे दि आरोगतुट्ठिदीहाउकल्लाणमंगल्लकारए गं तुमे देवी! सुविणे दिट्ठे अत्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए! रज्जलाभो देवाणुप्पिए! एवं खलु तुमं देवाणुप्पिए नवण्हं मासाणं बहुपडिपुत्राणं अद्धद्रुमाण राइंदियाणं विइक्कंताणं अम्हं कुलकेडं कुलदीवं कुलपव्वयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्वणकरं सुकुमालपाणिपायं अहीण (पडि) पुनंपचिंदियसरीरं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । सेऽवि य णं दारए उम्मुक्कबालभावे विन्नायपरिमयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कते वित्थिन्नविउलबलबाहणे रज्जवई राया भविस्सइ, तं उराले णं तुमे जाव सुमिणे दिट्ठे आरोग्गतुट्ठि जाव मंगल्लकारए णं तुमे देवी! सुविणे दिवेत्तिकट्टु पभावतिं देविं ताहिं इट्ठाहिं जाव वग्गूहिं दोघंपि तच्चंपि अणुवहति ।
तए णं सा पभावती देवी बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हट्टतुट्ट० करयल जाव एवं वयासी- एवमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया असंदिद्धमेयं दे० इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया! इच्छियपडिच्छियमेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org