________________
३४
भगवतीअगसूत्रं (२) ११/-/११/५१६ संखेजाओ आवलियाओ जहा सालिउद्देसए जाव सागरोवमस्स उ एगस्स भवे परिमाणं।
एएहि णं भंते ! पलिओवमसागरोवमेहिं किं पयोयणं ?, सुदंसणा ! एएहिं पलिओवमसागरोवमेहि नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाइं मविज॑ति ।
वृ. 'से किं तंअहाउनिव्वत्तियकाले' इत्यादि, इह च 'जेणं ति सामान्यनिर्देशे ततश्च येन केनचिन्नारकाद्यन्यतमेन 'अहाउयं निव्वत्तियति यत्प्रकारमायुष्क-जीवितमन्तर्मुहूर्तादि यथाऽऽयुष्कं 'निर्वर्तितं निबद्धं । 'जीवो वा सरीरे'त्यादि, जीवो वा शरीरात् शरीरं वाजीवात् वियुज्यत इति शेषः, वाशब्दौ शरीर जीवयोरवधिमावस्येच्छानुसारिताप्रतिपादनार्थाविति ।
_ 'से किं तं अद्धाकाले'इत्यादि, अद्धाकालोऽनेकविधः प्रज्ञप्तस्तद्यथा-'समयट्ठयाए'त्ति समयरूपोऽर्थः समयार्थःस्तद्भावस्तत्ता तया समयभावेनत्यर्थः एवमन्यत्रापि, यावत्करणात् 'मुत्तट्टयाए इत्यादि दृश्यमिति ।अथानन्तरोक्तस्य समयादिकालस्य स्वरूपमभिधातुमाह-एस ण'मित्यादि, एषा अनन्तरोक्तोत्सर्पिण्यादिका ‘अद्धा दोहारच्छेयणेणं ति द्वौ हारौ-भागौ यत्र छेदने द्विध वा कारः-करणं यत्र तद् द्विहारं द्विधाकारं वा तेन 'जाहे'त्ति यदा तदा समय इति शेषः ‘सेत्त'मित्यादि निगमनम्। ___'असंखेजाण'मित्यादि, असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासांयः समागमः-संयोगः ससमुदयसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते, सालिउद्देसए'त्ति षष्टशतस्य सप्तमोद्देशके ।।
मू. (५१७)' नेरइयाणंभंते! केवइयंकालंठिईपनत्ता?,एवं ठिइपदंनिरवसेसंभाणियव्वं जाव अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पनत्ता।
वृ.पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणिमीयन्त इत्युक्तमथतदायुष्कमानमेव प्रज्ञापयत्राह-'नेरइयाण'मित्यादि, 'ठितिपयंति प्रज्ञापनायां चतुर्थः पदं ॥ .
मू. (५१८) अस्थि णं भंते ! एएसिं पलिओवमसागरोवमाणं खएति वा अवचयेति वा?, हंता अस्थि, सेकेणडेणं भंते! एवं वुच्चइअस्थिणंएएसिणं पलिओचमसागरोवमाणंजाव अवचयेति वा? । एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हथिणागपुरे नाम नगरे होत्या वनओ, सहसंबवने उज्जाणे वन्नओ, तत्थ णं हत्यिणागपुरे नगरे बले नामंराया होत्था वन्नओ, तस्स णं बलस्स रन्नो पभावई नामदेवी होत्था सुकुमाल० वनओ जाव विहरइ।
तएशंसापभावईदेवीअनया कयाईतंसितारिसर्गसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओदूमियघट्टमट्टे विचित्तउल्लोगचिल्लिगतले मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामे सुगंधिवरगंधिए गंधवट्टिभूएतसितारिसर्गसिसयणिऑसि सालिंगणवट्टिएउभओ विब्बोयणे दुहओउन्नएमझेणयगंभीरे गंगापुलिणवालुयउद्दालसालिसए उवचियखोमियदुगुल्लपट्टपडिच्छन्ने सुविरयरयत्ताणे रत्तंसुयसंदुए सुरम्मे आइणगरूयबूरणवणीयतूलफासे सुगंधवरकुसुमचुनसयणोवयारकलिए अद्धरत्तकालसमयसि सुत्तजागरा ओहीरमाणी २।
अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मगल्लं सस्सिरीयं महासुविणं पासित्ताणं पडिबुद्धा हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुमणिजपेच्छणिशं थिरलट्ठपउ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org