________________
-
भगवतीअगसूत्रं १/-/२/३२ बकुशत्वमात्रकारिणीनतुमूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायांस्यात्, यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्ति स्यात् ?, कथञ्चिद्विराधकत्वात्तेषामिति।
_ 'असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति इह यद्यपि 'चमरबलिं सारमहिय'मित्यादिवचनादसुरादयो महर्द्धिकाः पलिओवममुक्छेसंवंतरियाणं'तिइति वचनाच्च व्यन्तरा अल्पर्धिकास्तथाऽप्यत एव वचनादवसीयते-सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचनेति।
असञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुर्निरूपयन्नाह
मू. (३३) कतिविहे णं भंते! असन्नियाउए पन्नते?, गोयमा! चउब्बिहे असन्निआउए पन्नत्ते, तंजहा-नेरइयअसन्निआउए तिरिक्ख० मणुस्स० देव० । असन्नी णं भंते ! जीवे किं नेरइयाउयं पकरेइ तिरि० मणु० देवाउयं पकरेइ?, हंता गोयमा! नेरइयाउयपि पकरेइ तिरि० मणु० देवाउयंपिपकरेइ, नेरइयाउयंपकरेमाणे जहन्नेणंदसवाससहस्साइंउक्कोसेणं पलिओवमस्स असंखेजइभागंपकरेतितिरिक्खजोणायउयंपकरेमाणेजहन्नेणं अंतोमुहत्तंउक्कोसेणंपलिओवमस्स असंखेजइभागं पकरेइ, मणुस्साउएविएवं चेव, देवाउयं जहा नेरइया।
एयस्सणं भंते ! नेरइयअसनिआउयस्स तियि० मणु० देवअसन्निआउयस्स कयरे कयरे जावविसेसाहिए वा?, गोयमा ! सव्वत्थोवे देवअसनिआउए, मणुस्स० असंखेजगुणे, तिरिय० असंखेजगुणे, नेरइए० असंखेजगुणे । सेवं भंते! सेवं भंते ! ति।
वृ. 'कइविहे ण'मित्यादि व्यक्तं, नवरम् 'असन्निआउए'त्ति असञी सन् यत्परभवयोग्यमायुर्बन्धाति तदसञीयायुः, नेरइयअसन्निआउए'त्ति नैरयिकप्रायोग्यमसज्ञीयायुनैरयिकासज्ञीयायुः, एवमन्यान्यपि ।
एतच्चासंग्यायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम्, अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह-'असन्नी' -त्यादि व्यक्तं, नवरं 'पकरएइत्ति बन्धाति 'दसवाससहस्साईति रत्नप्रभाप्रथमप्रतरमाश्रित्य 'उक्कोसेणं पलिओवमस्स असंखिज्जइभागति रलप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम्?, यतः प्रथमप्रस्तटे दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवति सहस्राणि, द्वितीये तु दश लक्षाणिजघन्या इतरातुनवतिर्लक्षाणि, एषैव तृतीये जघन्या इतरा तु पूर्वकोटी, एषैव चतुर्थे जघन्या इतरा तु सागरोपमस्य दशभागः एवं चात्र पल्योपमासद्धेयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स असंखेजइभागं' ति तन्मिथुनकतिरश्चोऽधिकृत्येति । 'मणुस्साउए वि एवं चेव'त्ति जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्खयेयभाग इत्यर्थः तत्र चासङ्घययभागो मिथुनकनरानाश्रित्य ।
'देवाजहा नेरइया'त्ति, देवा इति सज्ञिविषयंदेवायुरुपचारात्तथा वाच्यं जहानेरइय'त्ति यथाऽसज्ज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति 'एयस्सणं भंते!' इत्यादिना यदसज्ञायुषोऽल्पबहुत्वमुक्तं तदस्य हस्वदीर्घत्वमाश्रित्येति
शतकं-१ उद्देशकः-२ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org