________________
४८३
शतकं-९, वर्गः-, उद्देशकः-३२
दो भंते ! तिरिक्खजोणिया पुच्छा, गंगेया! एगिदिएसु वा होजा जाव पंचिंदियएसु वा होजा, अहवा एगे एगिदिएसु होजा एगे बेइंदिएसु होजा एवं जहा नेरइयपवेसणए तहा तिरिक्खजोणियपवेसणएवि भाणियव्व जाव असंखेजा।
उकोसा भंते ! तिरिक्खजोणिया पुच्छा, गंगेया! सब्वेवि ताव एगिदिएसु होजा अहवा एगिदिएसुवा बेइंदिएसुवा होजा, एवंजहा नेरतिय चारिया तहा तिरिक्खजोणियाविचारेयव्वा, एगिदिया अमुञ्छतेसुदुयासंजोगोतियासंजोगो चउक्कसंजोगो पंचसंजोगोउवउवजिऊण भाणियब्बो जाव अहवा एगिदिएसु वा बेइंदिय जाव पंचिंदिएसु वा होजा ।
एयस्स णं भंते ! एगिदियतिरिक्खजोणियपवेसणगस्स जाव पंचिंदियतिरिक्खजोणियपवेसणयस्स कयरे २ जाव विसेसाहिया वा?, गंगेया! सव्वत्योवा पंचिंदियतिरिक्खजोणियपवेसणए चउरिदियतिरिक्खजोणिय विसेसाहिए तेइंदिय० विसेसाहिए बेइंदिय० विसेसाहिए एगिदियतिरिक्ख० विसेसाहिए।।.
वृ. 'तिरिक्खे’त्यादि, इहैकस्तिर्यग्योनिक एकेन्द्रियेषु भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो नलभ्यतेऽनन्तानामेव तत्रप्रतिसमयमुत्पत्तेस्तथाऽपि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयैकोऽपि लभ्यते, एतदेव च प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशनकमिति, तत्र चैकस्य क्रमेणैकेन्द्रियादिषु पञ्चसु पदेषूत्पादे पञ्च विकल्पाः, द्वयोरप्येकैकस्मिन्नुत्पादे पञ्चैव, द्विकयोगे तुदश, एतदेव सूचयता अहवा एगे एगिदिएसु' इत्याधुक्तम् ।
अथ सङक्षेपार्थं व्यादीनामसङ्ग्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकमतिदेशेन दर्शयन्नाह-‘एवं जहे'त्यादि, नारकप्रवेशनकसमानमिदं सर्वं, परं तत्र सप्तसु पृथिवीष्वेकादयो नारका उत्पादिताः तिर्यञ्चस्तु तथैव पञ्चसु स्थानेषू,त्पादनीयाः, ततो विकल्पनानात्वं भवति, तच्चाभि- युक्तेन पूर्वोक्तन्यायेन स्वयमवगन्तव्यमिति, इह चानन्तानामेकेन्द्रियाणामुत्पादेड. प्यनन्तपदं नास्ति प्रवेशनकस्योक्तलक्षणस्यासङ्ख्यातानामेव लाभादिति, सव्वेविताव एगिदिएसु होजत्ति एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात्, 'दुयसंजोगो' इत्यादि, इह प्रक्रमे द्विकसंयोगचतुर्द्धा त्रिकसंयोगः षोढा चतुष्कसंयोगश्चतुर्द्धा पञ्चकसंयोगस्त्वेक एवेति ।
___'सव्वथोवा पंचिंदियतिरिक्खजोणियपवेसणए'त्ति पञ्चेन्द्रियजीवानां स्तोकत्वादिति, ततश्चतुरिन्द्रियादिप्रवेशनकानि परस्परेण विशेषाधिकानीति ॥
मू. (४५५) मणुस्सपवेसणए णं भंते ! कतिविहे पन्नते ?, गंगेया ! दुविहे पन्नत्ते, तंजहा-संमुच्छिममणुस्सपवेसणए गब्मवक्कंतियमणुस्सपवेसणए य।
एगे भंते! मणुस्सेमणुस्सपवेसणएणंपविसमाणे किं समुच्छिमभणुस्सेसुहोजा गब्भवतियमणुस्सेसु होजा?, गंगेया! संमुच्छिममणुस्सेसु वा होजा गब्भवतियमणुस्सेसु वा होज्जा ।
दो भंते ! मणुस्सा० पुच्छा, गंगेया! संमुच्छिममणुस्सेसु वा होज्जा गब्भवतियमणुस्सेसु वा होजा अहवा एगे समुच्छिममणुस्सेसुपा होजा एगे गब्भवतियमणुस्सेसु वा होजा, एवं एएणं कमेणं जहा नेरइयपवेसणए तहा मणुस्सपवेसणएवि भाणियब्वे जाव दस ।
lain Education International
Son Puvate & Parsonal Use Only
www.iainelibranzorg