SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ भगवतीअगसूत्रं (२) १२/-1८/५५३ घृ. 'गोलंगूलवसभे'त्ति गोलाङ्कलानां-वानराणांमध्ये महान् स एव वा विदग्धो विदग्धपयित्वावृषभशब्दस्य, एवं कुर्कुटवृषभोऽपि, एवं मण्डूकवृषभोऽपि, “निस्सील'त्ति समाधानरहिताः 'निब्वय'त्तिअणुव्रतरहिताः 'निग्गुण'त्ति गुणव्रतैः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववओज्जा' इति प्रश्नः, इह च 'उववजेजा' इत्येतदुत्तरं, तस्य चासम्भवमाशमानस्तत्परिहारमाह ___ 'समणे'इत्यादि, असम्भवञ्चैवं-यत्रसमये गोलाङ्लादयो न तत्र समये नारकास्ते अतः कथं ते नारकतयोत्पद्यन्ते इति वक्तव्यं स्याद् ?, अत्रोच्यते-श्रमणो भगवान् महावीरो न तु जमाल्यादिएवं व्याकरोति-यदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात्, क्रियाकालनिष्ठाकालयोरभेदाद्, अतस्ते गोलाङ्गलप्रभृतयोनारकतयोत्पत्तुकामा नारकाएवेतिकृत्वा सुष्ठूच्यते नेरइयत्ताए उववजेजत्ति, 'उस्सप्पिणिउद्देसए'त्ति सप्तमशतस्य षष्ठ इति ॥ शतकं-१२, उद्देशकः-८ समाप्तः -शतक-१२ उद्देशकः-९:- वृ.अष्टमोद्देशके देवस्य नागादिषूत्पत्तिरुक्तानवमेतुदेवा एवप्ररूप्यन्तइत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (५५४) कइविहा णं भंते ! देवा पन्नता?, गोयमा ! पंचविहा देवा पन्नत्ता, तंजहा-भवियदव्वदेवा १ नेरदेवा २ धम्मदेवा ३ देवाहिदेवा ४ भावदेवा ५, सेकेणटेणं भंते! एवं वुइ भवियदव्यदेवा भवियदव्वदेवा?, गोयमा! जे भविए पंचिंदियतिरिक्खजणिए वा मणुस्से वा देवेसु उववजित्तए से तेणद्वेणं गोयमा! एवं वुचइ भवियदव्वदेवा २/ सेकेणटेणं भंते! एवं वुच्चइ नरदेवा नरदेवा?, गोयमा! जे इमेरायाणो चाउरंतचक्कवट्टी उप्पन्नसमत्तचक्करयणप्पहाणा नवनीहीपइणो समिद्धकोसा बत्तीसं रायवरसहस्णुजायमग्गा सागरवरमेहलाहिवणो मणुस्सिंदा से तेणटेणं जाव नरदेवा २/ से केणतुणं भंते ! एवं वुच्चइ धम्मदेवा धम्मदेवा?, गोयमा! जे इमे अनगारा भगवंतो ईरियासमिया जाव गुत्तबंभयारी से तेणटेणं जाव धम्मदेवा। . सेकेण्डेणंभंते! एवं वुच्चइ देवाधिदेवा देवाधिदेवा?, गोयमा!जे इमे अरिहंता भगवंतो उप्पन्ननाणदंसणधरा जाव सव्वदरिसी से तेणटेणंजाव देवाधिदेवा २। से केणटेणं भंते ! एवं वुच्चइ-भावदेवा भावदेवा ?, गोयमा ! जे इमे भवणवइचाणमंतरजोइसवेमाणिया देवा देवगतिनामगोयाइं कम्माइंवेदेति से तेणटेणं जाव भावदेवा । वृ. 'कइविहाण'मित्यादि, दीव्यन्ति-क्रीडांकुर्वन्तिदीव्यन्तेवा-स्तूयन्तेवाऽऽराध्यतयेति देवाः 'भवियदव्वदेव'त्ति द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद्भूतभावित्वाद्भाविभावत्वाद्वा, तत्राप्राधान्याद्देवगुणशुन्या देवा द्रव्यदेवा यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षेतुभूतस्य देवत्वपर्यायस्य प्रतिपन्नकारणाभावदेवत्वाच्युताद्रव्यदेवाः, भाविभावपक्षे तु भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पस्यमाना द्रव्यदेवाः, तत्र भाविभावपक्षपरिग्रहार्थःमाह-भव्याश्च ते द्रव्यदेवाश्चेतिभव्यद्रव्यदेवाः । 'नरदेव'त्ति नराणांमध्ये देवा-आराधयाः क्रिडाकान्त्यादियुक्ता वा नराश्च ते देवाश्चेति वा नरदेवाः, 'धम्मदेव'त्ति धर्मेण श्रुतादिना देवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy