________________
५६
नवरं 'मणुस्सेसु अंतं करेजा' मनुष्येषु वर्त्तमानो नारको मनुष्यीभूत इत्यर्थ ।
कर्मलेशादन्तक्रियाया अभावे केचिजीवा देवेषूत्पद्यन्तेऽतस्तद्विशेषाभिधानायाहमू. (३२) अह भंते! असंजयभवियदव्वदेवाणं १ अविराहियसंजमाणं २ विराहियसं० ३ अविराहियसंजमासंज० ४ विराहियसंजमासं० ५ असन्नीणं ६ तावसाणं ७ कंदप्पियाणं ८ चरगपरिव्वायगाणं ९ किव्विसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभिओगियाणं १३ सलिंगीणं दंसणवावनगाणं १४ एएसिणं देवलोगेसु उववज्रमाणाणं कस्स कहिं उववाए पन्नत्ते ?
भगवती अङ्गसूत्रं १/-/२/३१
गो ! अस्संजयभवियदव्वदेवाणं जहन्त्रेणं भवणवासीसु उक्कोसेणं उवरिमगेविजएस ?, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठसिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसणं सोहम्मे कप्पे ३, अविराहियसंजमा० २ णं जह० सोहम्मे कप्पे उक्कोसेणं अए कम्पे ४, विराहियसंजमासं० जहन्त्रेणं भवणवासीसु उक्कोसेणं जोतिसिएसु ५, असन्नीणं जहन्नेणं भवणावासीसु उक्कोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जह० भवणवा० उक्कोसगं वोच्छमि तावसाणं जोतिसिएसु, कंदप्पियाणं सोहम्मे, चरगपरिव्वायगाणं बंभलोए कप्पे, किव्विसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अच्चुए कप्पे, आभिओगियाणं अच्चुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेवेञ्जएस १४ ।
'वृ. 'अहभंते' इत्यादि व्यक्तं, नवरम् 'अथे' ति परिप्रश्नार्थः 'असंजयभवियदव्वदेवाणं 'ति इह प्रज्ञापनाटीका लिख्यते-असंयताः-चरणपरिणामशून्याः भव्याः - देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवं असंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्
119 11
"अणुव्वयमहव्वएहि य बालतवोऽकामनिअराएय ।
देवाउयं निबंधइ सम्मद्दिट्ठी य जो जीवो ॥
एतच्चायुक्तं यतोऽमीषामुत्कृष्टत उपरिमग्रैवेयकेषूपपात् उक्तः, सम्यग्ध्ष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते, देशविरतश्रावकाणामच्युतादूर्ध्वमगमनात्, नाप्येते निह्नवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियाप्रभावत् एवोपरिमग्रैवेयकेषूत्पद्यन्त इति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्, ननु कथं तेऽभव्या भव्या वा श्रमणगुणधारिणो भवन्ति ? इति अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्त्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान साधून् समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण इति ।
तथा 'अविराहियसंजमाणं 'ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात, प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा 'विराहियसंजमाणं' ति उक्तविपरीतानाम्, 'अविरा-हियसंजमासंजमाणं ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्वावकाणां, 'विराहियसंजमा संजमाणं' ति उक्तव्यतिरेकिणाम् ‘असन्त्रीणं 'ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'तावसाणं' ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org