________________
२६०
भगवतीअङ्गसूत्रं ५/-1८/२६३ पाणयाणं संखेजा मासा, आरणचुयाणं संखेजाई वासाई, एवं गेवेजदेवाणं विजयवेजयंतजयंतअपराजियाणं असंखिजाइंवाससहस्साइं, सचट्टसिद्धेय पलिओवमस्स संखेजतिभागो, एवं भाणियव्यं । वडंति हायंति जह० एवं समयंउ० आवलियाए असंखेजतिभागं, अवट्ठियाणं जं भणियं।
सिद्धाणं भंते! केवतियं कालं वर्ल्डति?, गोयमा! जह० एकं समयं उक्को० अट्ठ समया, केवतियं कालं अवदिया ?, गोयमा ! जह० एक्कसमयं उक्को० छम्मासा।
जीवाणं भंते ! किं सोयचया सावधया सोवचयावचया निरुवचयनिरवचया?, गोयमा जीवा नो सोवचया नो सावचया नो सोवचयसावचया निरुवचयनिरवचया।
एगिदिया ततियपए, सेसा जीवा चउहिवि पदेहिवि भानियव्वा, सिद्धाणं भंते ! पुच्छा, गोयमा! सिद्धा सोवचया नो सावधया नो सोवचयसावचया निरुवचयनिरवचया।
___जीवा णं भंते ! केवतियं कालं निरुवचयनिरवचया?, गोयमा ! सब्बद्धं, नेरतिया णं भंते ! केवतियं कालं सोवचया?, गोयमा! जह० एवं समयं उ० आवलियाए असंखेज्जइभाग केवतियं कालं सावचया? एवं चेव । केवतियं कालं सोवचयसावचया?, एवं चेव। केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! ज० एवं समयं उक्को० बारसमु० एगिदिया सव्यो सोवचयसावचया सव्वद्धं सेसा सव्वे सोवचयावि सावचयावि सोवचयसावचयावि निरवचयनिरवचयावि जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेजतिभागं अवढिएहिं वक्कंतिकालो भाणियब्वो
सिद्धा णं भंते ! केवतियं कालं सोवचया?, गोयमा ! जह० एकं समयं उक्को० अट्ठ समया, केवतियं कालं निरवचयनिरवचया?, जह० एकंउ० छम्मासा । सेवं भंते २॥
वृ. 'जीवाणमित्यादि, 'नेरइयाणं भंते ! केवतियं कालं अवट्ठिया?, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं चउवीसमुहत्तंति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यते उद्वर्त्ततेवा, उत्कृष्टतो विरहकालस्यैवंरूपत्वात्, अन्येषुपुरनद्वादशमुहूर्तेषुयावन्त उत्पद्यन्ते तावन्त एवोद्वतन्तइत्येवंचतुर्विंशतिमुहूर्तान्यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषुयोयत्रोत्पादोद्वर्तनाविरह कालश्चतुर्विशतिमुहूर्तादिको व्युत्क्रान्तिपदेऽभिहितःसतवतेषुतत्तुल्यस्य समसङ्ख्यानामुत्पादोद्वर्तनाकालस्यमीलनाद् द्विगुनितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूतादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूहा इति ।
_ 'एगिदिया वहृतिवित्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्तनात्, 'हायंतिवित्ति बहुतराणामुद्वर्तनादल्पतरामां चोत्पादात्, 'अवट्ठियावित्ति तुल्यानामुत्पादादुद्वर्तनाचेति, “एतेहिं तिहिवित्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्वयादिष्वावलिकाया असङ्खयेयो भागस्ततः परंयथायोगं वृद्धयादेरभावात्, 'दो अंतोमुहुत्त'त्ति एकमन्तर्मुहूर्तविरहकालो द्वितीयं तु समानानामुत्पादोद्वर्तकाल इति।
'आणयपाणयाणं संखेज्जा मासा आरणच्चुयाणं संखेजा वासत्ति, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुनितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्याधुक्तम्, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org