________________
१५८
भगवतीअङ्गसूत्रं २/-/१०/१४२ मू. (१४२) कति णं भंते ! अस्थिकाया पन्नत्ता?, गोयमा ! पंच अत्यिकाया पन्नत्ता, तंजहा-धम्मत्थिकाए अधम्मत्यिकाए आगासत्यिकाए जीवस्थिकाए पोगलस्थिकाए।
धम्मत्थिकाएणं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे?, गोयमा! अवन्ने अगंधे अरसे अफासे अरूवे अजीवे सासए अवट्ठिए लोगदव्ये, से समासओ पंचविहे पन्नत्ते, तंजहादव्वओखेत्तओ कालओ भावओ गुणओ, दव्वओ गंधम्मत्थिकाएएगे दब्वे, खेत्तओणं लोगप्पमाणमेते, कालओन कयाविनआसिन कयाइ नत्थि जाव निचे, भावओ अवन्ने अगंधे अरसे अफासे, गुणओ गमणगुणे।
अहम्मस्थिकाएवि एवं चैव, नवरं गुणओ ठाणगुणे, आगासत्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासस्थिकाए लोयालोयप्पमाणमेते अनंते चेव जाव गुणओ अवगाहणागुणे।
जीवस्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे?, गोयमा ! अवन्ने जाव अरूवी जीवे सासए अवट्टिए लोगदब्बे, से समासओ पंचविहे पन्नत्ते, तंजहा-दव्यओ जाव गुणओ, दव्वओ णं जीवस्थिकाए अनंताई जीवदव्वाइं, खेतओ लोगप्पमाणमेत्ते कालओ न कयाइ न आसि जाव निच्चे, भावओ पुण अवनने अगंधे अरसे अफासे, गुणओ उवओगगुणे।
पोग्गलत्थिकाएणंभंते! कतिवण्णे कतिगंधे० रसे० फासे?, गोयमा! पंचवन्ने पंचरसे दुगंधे अट्ठफासे रूवी अजीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविहे पण्णते, तंजहादव्वओ खेत्तओ कालओ भावओ गुणओ, दव्वओ णं पोग्गलस्थिकाए अनंताइंदव्वाई, खेत्तओ लोयप्पमाणमेत्ते, कालओन कयाइ नआसिजाव निच्चे, भावओ वण्णभंते गंध० रस० फासमंते, गुणओ गहणगुणे।
वृ. 'कइणमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया-राशयोऽस्तिकायाः, अथवाऽस्तीत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति-सन्ति आसन भविष्यन्ति च येकायाःप्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मास्तिकायादिपदस्यमाङ्गलिकत्वाद्धर्मास्तिकाय आदावुक्तः, तदनन्तरंचतद्विपक्षत्वादधर्मास्तिकायः, ततश्चतदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्तत्वसाधम्यार्जजीवास्तिकायः,ततस्तदुपएम्भकत्वात्पुद्गलास्तिकाय इति ।
__'अवन्ने' इत्यादि, यत एवावर्णादिरत एव 'अरूपी' अमूर्तीनतुनिस्वभावो, नञः पर्युदासवृत्तित्वात, शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः 'लोगदव्वेत्ति लोकस्य-पञ्चास्तिकायास्मकस्यांशभूतंद्रव्यंलोकद्रव्यं, भावत इति पर्यायतः, 'गुणओतिकार्यतः 'गमणगुणे'त्तिजीवपुद्गलानांगतिपरिणतानां गत्युपष्टम्भहेतूमत्स्यानांजलमिवेति। ठाणगुणेत्तिजीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति ।
'अवगाहनागुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । ‘उवओगगुणे'त्ति उपयोगः-चैतन्यं साकारनाकारभेदं । ‘गहणगुणे'त्तिग्रहणं-परस्परेण सम्बन्धनंजीवेन वा औदारिकादिभिः प्रकारैरिति।
मू. (१४३) एगे भंते! धम्मत्थिकायपदेसे धम्मत्थिकाएत्ति वत्तव्वं सिया?, गोयमा! नो इणढे समटे, एवं दोनिवि तिन्निवि चत्तारि पंच छ सत्त अट्ट नव दस संखेजा, असंखेना भंते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org