________________
शतकं-१८, वर्गः:, उद्देशकः-७
२५९
वदृति केवलीणं आसायणाए वट्टति केलिपन्नत्तस्स धम्मस्स आसायणाए वदृति तं सुटु णं तुम मुहुया ! ते अन्नउ० एवं वयासी__साहू णं तुमं महुया ! जाव एवं वयासी, तए णं महुए समणोवासए समणेणं भग० महा० एवं वु० समाणे हट्ट तुडे समणं भ० महावीरं वं० न०२ नच्चासन्ने जाव पञ्जुवासइ, तएणं सम० भ० म० मद्दुयस्स समणोचासगस्स तीसे यजाव परिसा पडिगया, तएणं महु० समणस्स भ० म० जाव निसम्म हट्टतुट्ठ पसिणाईवागरणाइंपुच्छति प०२ अट्ठाइं परियातिइ २ उद्या उडे० २ समणं भगवं महा० ५० नम०२ जाव पडिगए।
___ भंतेत्ति भगवं गोयमे समणे भगवं महा०व० नमं०२ एवं वयासी-पभूणं भंते ! मगुए समणोवासए देवाणुप्पियाणं अंतियं जाव पव्वइत्तए?, नो तिणढे समढे, एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहिति ॥
वृ. 'तेण' मित्यादि, “एवं जहा सत्तमसए' इत्यादिना यत्सूचितं तस्यार्थतो लेशो दयते-कालोदायिसेलोदायिसेवालोदाविप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथ: कथासंलापः समुत्पन्नो यदुत महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, तत्र च धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायं च सचेतनं तथा धर्माधर्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायंच रूपिणं प्रज्ञापयतीति से कहमेयं मन्ने एवं'ति अथ कथमेतद्-धर्मास्तिकायादि वस्तु मन्ये इति वितीर्थः ‘एवं' सचेतनाचेतनादिरूपेण, अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम् ।
'अविउपपकडे'त्ति अपिशब्दः संभावनार्थ उद्-प्राबल्येन च प्रकृता-प्रस्तुता प्रकटा वा उत्प्रकृतोप्रकटा वा अथवा अविद्वद्भिः-अजानद्भिः प्रकृता-कृता प्रस्तुता वा अविद्वत्प्रकृता, 'जइ कजं कजइ जाणामो पासामो ति यदि तैर्धर्मास्तिकायादिभि:कार्य स्वकीयं क्रियते ततदा तेन कार्येण तान् जानीमः पश्यामश्चावगच्छाम इत्यर्थ घूमेनाग्निमिव, अथ कार्यं तैर्न क्रियते तदा नजानीमो न पश्यामश्च, अयमभिप्रायः-कार्यादिलिङ्गद्वारेणैवागिशामतीन्द्रियपदार्थावगमो भवति, नच धर्मास्तिकायादीनामस्मप्रतीतं किञ्चित् कार्यादिलिङ्ग श्यतइति तदभावात्तत्रजानीम एव वयमिति।
___ अथमद्रुकंधास्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुं यत्तेप्राहुस्तदाह-'केस णमित्यादि, क एष त्वं मद्रुक ! श्रमणोपासकानां मध्ये भवसि यत्स्वमेतमर्थं श्रमणोपासकज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि ?, न कश्चिदित्यर्थः ॥
अथैवमुपालब्धः सन्नसौ यत्तैरध्श्यमानत्वेन धर्मास्तिकायाद्यसम्भव इत्युक्तं तद्विघटनेन तान् प्रतिहन्तुमिदमाह-'अस्थिणमित्यादि, 'घाणसहगय'त्ति घ्रायत इतिघ्राणो-गन्धगुणस्तेन सहगताःतत्सहचरितास्तद्वन्तो घ्राणसहगताः ‘अरणिसहगए'त्ति अरणि अग्न्र्थं निर्मन्थनीयकाष्ठं तेन सहगतोयः सतथातं 'सुटुंणंमया! तुम'ति सुष्ठुत्वं हे मद्दुका ! येनत्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानन्नपि यदि जानीम इत्यभणिष्यस्तदाऽर्हदादीनामत्याशातनाकारकोऽभविष्यस्त्वमिति।
पूर्वं महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वोनोत्पत्स्यत इत्युक्तम्, अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org