________________
४५०
भगवतीअगसूत्र ८/-/१०/४३३ यदा पुनस्तयोरेकः केवलतया स्थितो द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्तदा द्रव्यं च द्रव्यदेशश्चति पञ्चमः, शेषविकल्पानां तु प्रतिषेधोऽसम्भवादिति ।
'तिनिभंते!' इत्यादि, त्रिषुप्रदेशेष्वष्टमविकल्पवर्जाःसप्तविकल्पाः संभवन्ति, तथाहियदा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १, यदातुत्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्धमुपगतास्तदा द्रव्यदेशः २, यदापुनस्तत्रयोऽपि भेदेन व्यवस्थिता द्वौ वा द्वयणुकीभूतावेकस्तु केवल एव स्थितस्तदा 'दव्वाईति ३, यदा तु ते त्रयोऽपि स्कन्धतामनागता एव द्वौ वा द्वयणुकीभूतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण संबद्धास्तदा 'दव्वदेसा' इति ४, यदा तु तेषां द्वौ द्वयणुकतयापरिणतावेकश्चद्रव्यान्तरेण संबद्धः अथवैकः केवल एव स्थितोद्वौतु द्वयणुकतया परिणभ्य द्रव्यान्तरेण संबद्धौ तदा ‘दव्वं च दव्वदेसेय'ति ५, यदा तुतेषामेकः केवल एव स्थितो द्वौ च भेदेन द्रव्यान्तरेणसंबद्धौतदा 'दबंचदव्वदेसाय'त्ति ६, यदा पुनस्तेषां द्वौभेदेन स्थितावेकश्च द्रव्यान्तरेण संबद्धास्तदा ‘दव्वाइं च दव्वदेसे यत्ति ७, अष्टमविकल्पस्तु न संभवति, उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात्, प्रदेशचतुष्टयादौ त्वष्टमोऽपि संभवति, उभयत्रापि बहुवचनसद्भावादिति
मू. (४३४) केवतियाणंभंते! लोयागासपएसा पन्नत्ता?, गोयमा! असंखेशा लोयागासपएसा पनत्ता॥ एगमेगस्सणं भंते ! जीवस्स केवइयाजीवपएसा पन्नत्ता?, गोयमा! जावतिया लोगागासपएसा एगमेगस्स णं जीवस्स एवतिया जीवपएसा पन्नता।।
वृ. अनन्तरं परमाण्वादिवक्तव्यतोक्ता, परमाण्वादयश्च लोकाकाशप्रदेशावगाहिनो भवन्तीति तद्वक्तव्यतामाह-'केवइया णमित्यादि, 'असंखेज्जति यस्मादसङ्घययप्रदेशिको लोकास्तस्मात्तस्य प्रदेशा असङ्घयेयाइति । प्रदेशाधिकारादेवेदमाह-एगमेगस्से त्यादि, एकैकस्य जीवस्य तावन्तः प्रदेशा यावन्तो लोकाकाशस्य, कथं?, यस्माजीवः केवलिसमुद्घातकाले सर्व लोकाकाशं व्याप्यावतिष्ठति तस्माल्लोकाकाशप्रदेशप्रमाणास्त इति।
जीवप्रदेशाश्च प्रायः कर्मप्रकृतिभिरनुगता इति तद्वक्तव्यतामभिधातुमाह
मू. (४३५) कति णं भंते ! कम्मपगडीओ पन्नत्ताओ?, गोयमा ! अट्ट कम्मपगडीओ पन्नत्ताओ, तंजहा-नाणावरणिजंजाव अंतराइयं ।
नेरइयाणं भंते ! कइ कम्मपगडीओ पन्नताओ?, गौयमा ! अट्ट, एवं सव्वजीवाणं अट्टकम्मपगडीओठावेयव्वाओ जाव वेमाणियाणं ।
नाणावरणिज्जस्स णं भंते ! कम्मस्स केवतिया अविभागपलिच्छेदा पन्नता?, गोयमा! अनंता अविभागपलिच्छेदा पन्नता, नेरइयाणं भंते ! नाणावरणिजस्स कम्मस्स केवतिया अविभागपलिच्छेया पन्नत्ता?, गोयमा! अनंता अविभागपलिच्छेदा पन्नत्ता, एवंसव्वजीवाणं जाव वैमाणियाणं पुच्छा, गोयमा! अनंताअविभागपलिच्छेदा पन्नत्ता, एवंजहानाणावरणिजस्स अविभागपलिच्छेदा भणिया तहा अट्टाहवि कम्मपगडीणं भाणियव्वाजाव वेमाणियाणं। ___अंतराइयस्स। एगमेगस्सणंभंते! जीवस्स एगमेगे जीवपएसे नाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छदेहिं आवेदिएपरिवेढिएसिया?, गोयमा! सियाआवेढियपरिवेदिए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org