________________
४८०
भगवतीअगसूत्रं (२) ३३/१२/-1१०२५ वृ. 'कइविहाण मित्यादि, 'चोद्दस कम्मपयडीओ'ति, तत्राष्टौ ज्ञानावरणादिकास्तदन्याः षट्तद्विशेषभूताः 'सोइंदियवझंति श्रोत्रेन्द्रियंवध्यं-हननीयंयस्य तत्तथा मतिज्ञानावरणविशेष इत्यर्थः, एवमन्यान्यपि, स्पर्शनेन्द्रियवध्यंतु तेषां नास्ति, तद्भावे एकेन्द्रियत्वहानिप्रसङ्गादिति । 'इत्थिवेयवझंति यदुदयस्त्रीवेदोन लभ्यतेतस्त्रीदवध्यम्, एवंपुंवेदवध्यमपि, नपुंसकवेदवध्यं तु तेषां नास्ति नपुंसकवेदवर्तित्वादिति। -
शेषं सूत्रसिद्धं, नवरम् ‘एवं दुपएणं भेदेएणं'ति अनन्तरोपपन्नकानामेकैन्द्रियाणां पर्याप्तकापर्याप्तकभेदयोरभावेन चतुर्विधभेदस्यासम्भवाद् द्विपदेन भेदेनेत्युक्तम् । तथा 'चरमअचरमउद्देसगवर्ज'ति, अभवसिद्धिकानामचरमत्वेन चरमाचरमविभागो नास्तीतिकृत्वेति ।
__ शतकं-३३ (१-१२ शतकानि) समाप्तानि व्याख्येयमिह स्तोकं स्तोका व्याख्या तदस्य विहितेयम्। न ह्योदनमात्रायामतिमात्रं व्यञ्जनं युक्तम् ।।
शतकं-३३ समाप्तम्
(शतकं-३४) वृ. त्रयस्त्रिंशंते एकेन्द्रियाः प्ररूपिताश्चतुस्त्रिंशच्छतेऽपि भङ्गयन्तरेण त एव प्ररूप्यन्ते इत्येवंसंबन्धेनायातस्य च द्वादशशतोपेतस्यास्येदमादिसूत्रम्
-शतकं-३४ एकेन्द्रियशतकं-१ उद्देशकः-१:मू.(१०३३) कइविहा णं भंते! एगिदिया प०?, गोयमा ! पंचविहा एगिंदिया प० तं०-पुढविक्काइया जाव वणस्सइकाइया, एवं एतेणं चेव चउक्कएणं भेदेणं भाणियब्बा जाव वणस्सइकाइया।
अपञ्जत्तसुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ताजे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंतेसमोहएसमोहइत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते अपजत्तसुहमपुढविकाइयत्ताए उववञ्जित्तए।
से णं भंते ! कइसमएणं विग्गहेणं उवव जा?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उत्वलेजा।
सेकेणटेणं भंते ! एवं वुच्चइ एगसमइएण वा दुसमइएण वाजाव उववजेजा?, एवं खलु गोयमा! मए सत्त सेढीओ प०, तं०-उज्जुयायता सेढी एगयओवंका दुहओवंका एगयओखहा दुहओखहा चकवाला अद्धचक्कवाला७, उज्जुआयताए सेटीए उववजमाणे एगसमइएणं विग्गहेणं उववजेजा, एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विगहेणं उववजेजा, दुहओवंकाए सेढीए उववज्जमागे तिसमइएणं विग्गहेणं उववजेजा, से तेणटेणं गोयमा! जाव उववज्जेजा।
अपनत्तसुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिभंते समोहए समो २ जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पज्जत्तसुहुम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org