________________
शतकं -९, वर्गः-, उद्देशकः - ३३
‘गयसिरीय’त्ति निशोभा ‘पसिढिलभूसणपडंतखुन्नियसंचुत्रियधवलवलयपब्मट्ठउत्तरिज्जा' प्रशिथिलानि भूषणानि दुर्बलत्वाद्यस्याः सा तथा पतन्ति - कृशीभूतबाहुत्वाद्विगलन्ति 'खुन्निय'त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानि च - भग्नानि कानिचिद्धवलयवलयानि - तथाविघकटकानि यस्याः सा तथा, प्रभृष्टं व्याकुलत्वादुत्तरीयं - वसनविशेषो यस्याः सा तथा, ततः पदत्रयस्य कर्मधारयः, ‘मुच्छावसणट्टचेयगरुइ'त्ति मूर्च्छावशान्नष्टे चेतसि गुर्व्वी- अलघुशरीरा या सा तथा 'सुकुलमाला वा विकीर्णा केशा हस्तौ च यस्याः सा तथा ।'
'परसुनियत्तव्य चंपगलय'त्ति परशुच्छिन्नेव चम्पकलता 'निव्वत्तमहे व्व इंदलिट्ठ 'त्ति निवृत्तोत्सवेवेन्द्रयष्टिः 'विमुक्कसंधिबंधण' त्ति श्लथीकृतसन्धिबन्धना 'ससंभभोयत्तियाए तुरियंकंचभिंगारमुहविणिग्गयसीयलजलविमलधारपरिसिंचमाणनिव्ववियगायलट्ठि त्ति ससम्भ्रमं व्याकुलचित्ततया अपवर्तयति-क्षिपति या सा तथा तथा ससम्भ्रमापवर्त्तिकया चेट्येति गम्ये त्वरितं शीघ्रं काञ्चनभृङ्गारमुखविनिर्गता या शीतजलविमलधारा तया परिषिच्यमाना निर्व्वापितास्वस्थीकृता गात्रयष्टिर्यस्याः सा तथा ।
अथवा ससम्भ्रमापवर्त्तितया - ससम्भ्रमक्षिप्तया काञ्चनभृङ्गारमुखविनिर्गतशीतलजलविमलधारयेत्येवं व्याख्येयं लुप्ततृतीयैकवचनदर्शनात्, 'उक्खेवगतालियंटवीयणगजणियवाएणं' ति उत्क्षेपकोवंशलादिमयो मुष्टिग्राह्यदण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं तत्पत्रच्छोट इत्यर्थः तदाकारं वा चर्म्ममयं वीजनकं तु-वंशादिमयमेवान्तग्राह्यदण्ड एतैर्जनितो यो वातः स तथा तेन 'सफुसिएणं' सोदकबिन्दुना 'रोयमाणी' अश्रुविमोचनात् 'कंदमाणी' महाध्वनिकरणात् 'सोयमाणी ' मनसा शोचनात् 'विलवमाणी' आर्त्तवचनकरणात् ।
'इट्टे' इत्यादि पूर्ववत् 'थेचे 'त्ति स्थैर्यगुणयोगात्स्थैर्य 'चेसासिए 'त्ति विश्वासस्थानं 'संमए' त्ति संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमए' त्ति बहुमतः - बहुष्वपि कार्येषु बहुवा - अनल्पतयाऽस्तोकतया मतो बहुमतः ‘अनुमए' त्ति कार्य्यव्याघातस्य पश्चादपि मतोऽनुमतः 'भंडकरण्डगसमाणे' भाण्डं-आभरणं करण्डकः-तद्भाजनं तत्समानस्तस्यादेयत्वात् 'रयणे' त्ति रत्नं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः 'रयणभूए' त्ति चिन्तारलादिविकल्पः 'जीविऊसविए 'त्ति जीवितमुत्सूते - प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविकः जीवितविषये वा उत्सवो-महः स इव यः स जीवितोत्सविकः जीवितोच्छसिक इति पाठान्तरं 'हिययाणंदिजणणे' मनः समृद्धिकारकः 'उंबरे 'त्यादि, उदम्बरपुष्पं ह्यलभ्यं भवत्यतस्तेनोपमानं 'सवणयाए' ति श्रवणतायै श्रोतुमित्यर्थः ।
'किमंग पुण’'त्ति किं पुनः अंगेत्यामन्त्रणे 'अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो' त्ति, इत्यत्राऽऽस्व तावद् हे ता ! यावद्वयं जीवाम इत्यैतावतैव विवक्षितसिद्धौ यत्पुनस्तावच्छब्दस्योच्चारणं तदुभाषामात्रमेवेति 'वह्नियकुलवंसतंतुकज्जम्मि निरयवक्खे'त्ति 'वड्डिय'त्ति सप्तम्येकवचनलोपदर्शनाद्वर्द्धिते - पुत्रपौत्रादिभिर्वृद्धिमुपनीते कुलरूपो वंशो न वेणुरूपः कुलवंशः - सन्तानः स एव तन्तुर्दीघत्वसाधर्म्यात कुलवंशतन्तुः स एव कार्यं कृत्यं कुलवंशतन्तुकार्यं तत्र, अथवा वर्द्धितशब्दः कर्म्मधारयेण सम्बन्धनीयस्तत्र सति 'निरवकाङ्क्षः ' निरपेक्षः सन् सकलप्रयोजनानाम् 'तहावि णं तं’ति तथैव नान्यथेत्यर्थः यदुक्तं 'अम्हेहिं कालगएहिं पव्वइहिसि' तदाश्रित्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
५०१