________________
३८६
भगवतीअङ्गसूत्रं (२) २५/-1३/८८० ॥८॥ जं जीवा सव्वेविय एक्कमि पओगपरिणयाणंपि ।
वटुंति पोग्गलाणं अनंतभागंमि तणुयम्मि । ॥९॥ बहुएहिं अनंतानंतएहिं तेण गुणिया जिएहिंतो।
सिद्धा हवंति सव्वेविपोग्गला सव्वलोगंमि ।। ननुपुद्गलेभ्योऽनन्तगुणाः समयाइतियदुक्तंतनसंगतं,तेभ्यस्तेषांस्तोकत्वात्, स्तोकत्वं च मनुष्यक्षेत्रमात्रवर्तित्वात्समयानांपुद्गलानांसकललोकवर्तित्वादिति, अत्रोच्यते, समयक्षेत्रे येकेचन द्रव्यपर्यायाः सन्ति तेषामेकैकस्मिन् साम्प्रतसमयो वर्तते, एवंच साम्प्रतः समयो यस्मासमयक्षेत्रद्रव्यपर्यवगुणो भवति तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति, आह च॥१॥ 'होति य अनंतगुणिया अद्धासमया उ पोग्गलेहिंतो।
ननु थोवा ते नरखेत्तमेत्ततव्वत्तणाओत्ति ।। ॥२॥ भन्नइ समयक्खेत्तंमि सन्ति जे केइ दबपज्जाया ।
__ वट्टइ संपयसमओ तेसिं पत्तेयमक्केछ। ॥३॥ एवं संपयसमओ जं समयक्खेत्तपज्जवब्मत्थो।
तेणानंता समया भवंति एकेक्कसमयमि।। एवंच वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात्, किञ्चि–न केवलमित्यं पुद्गलेभ्योऽनन्तगुणाः समयाः सर्वलोकद्रव्यप्रदेशपर्यायेभ्योऽप्यनन्तगुणास्ते संभवन्ति, तथाहि-यत् समस्तलोकद्रव्यप्रदेशपर्यवराशेः-समयक्षेत्र द्रव्यप्रदेशपर्यवराशिना भक्ताल्लभ्यते तावत्सु समयेषु तात्विकेषु गतेषु लोकद्रव्यप्रदेशपर्यवसङ्ख्यासमाना औपचारिकसमयसङ्घया लभ्यते।
एतद्भावना चैवं-किलासद्भावकल्पनया लक्षं लोकद्रव्यप्रदेशपर्यवाणां तस्य समयक्षेत्रद्रव्यप्रदेशपर्यवराशिनाकल्पनया सहृमानेनभागेहतेशतंलब्धं, ततश्चकिल तात्विकसमय शते गते लोकद्रव्यप्रदेशपर्यवसङ्ख्यातुल्या समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसङ्ख्या लभ्यते, समयक्षेत्रापेक्षयाऽसङ्ख्यातगुणलोकस्य कल्पनया शतगुणत्वात्।।
तथाऽन्येष्वपि तावत्सु तात्विकसमयेषु गतेषु तावन्त एवौपचारिकसमया भवन्तीति, एवमसञ्जयातेषु कल्पनया शतमानेषु तात्विकसमयेषु पौनःपुन्येन गतेष्वनन्ततमायां कल्पनया सहस्रतमायां वेलायां गता भवन्ति तात्त्विकसमयालोकद्रव्यप्रदेशपर्यवमात्राः कल्पनया लक्षप्रमाणाः,एवं चैकैकस्मिंस्तात्विकसमयेऽनन्तानामौपचारिकसमयानां भावात्सर्वलोकद्रव्यप्रदेशपर्यवराशेरपि समया अनन्तगुणाः प्राप्नुवन्ति किं पुनः पुद्गलेभ्य इति, यदाह॥१॥ "जं सव्वलोगदव्वप्पएसपज्जवगणस्स भइयस्स।
लब्बइ समयक्खेत्तप्पएसपज्जायपिंडेण ॥ ॥२॥ एवइसमएहिं गएहिं लोगपज्जवसमा समयसंखा।
लब्भइ अन्नेहिंपिय तत्तियत्तेहिं तावइया ।। ॥३॥ एवमसंखेग्लेहिं समएहिं गएहिं तो गया होति।
समयाओ लोगदव्वप्पएसपज्जायमेत्ताओ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org