Page #1
--------------------------------------------------------------------------
________________
श्रीआलभग्रन्थाङ्कः-१२.
बृहद्गच्छीय- श्रीनेमिचन्द्राचार्यविरचितसुखवो धानाम्नी लघुवृत्तिसङ्कलितं
प्रकाशक:--.
शाह. फूलचंद खीमचंद.
(वलाद)
***********
श्रीउत्तराध्ययनसूत्रम् ।
*********************
सं० [सं० आचार्यश्री-बिजयोमङ्गसूरिः ।
Page #2
--------------------------------------------------------------------------
________________
AIMESEXANDEEKSSSSSSSXER
*ERESISEXSEKSEEEEEEEEEEKSSSSSSSSSSSSSSSSSED
श्रीआत्म-वल्लभग्रन्थाङ्कः-१२.
ॐ नमः प्रवचनाय। चार्य-श्रीमद्विजयानन्दसूरिशेखरपट्टालङ्करण श्रीमद्विजयवल्लभसूरिपादपद्मेभ्यो नम -श्रीमन्नेमिचन्द्राचार्यविरचितसुखबोधानाच्या वृत्त्या समलङ्कतानि
पूर्वोद्धृतजिनभाषितश्रुतस्थविरसन्हब्धानि श्रीउत्तराध्ययनानि ।
* *- -
अस्य सम्पादकः संशोधकचसंविग्नशाखीय-आद्यजैनाचार्य-न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीशपट्टावतंसक-श्रीमद्विजयवल्लभसूरि
वृद्धशिष्यरत्नतपोनिधि-श्रीमद्विजयान्तविवेकान्तसच्छ्रीमद्विजयोमङ्गसूरिः। मुद्रणकारकः-बालापुर(वलाद)नगरवास्तव्यश्रीमालीज्ञातीयश्रेष्ठि-क्षेमचन्द्रात्मजः पुष्पचन्द्रः। तेन चेदं पुस्तकं
निर्णयसागरमुद्रणालये कोलभाटवीथ्यां रामचन्द्र येसू शेडगे द्वारा मुदयित्वा प्रकाशितम् ।
प्रतीनां-पञ्चशती] वीरसंवत् २४६३. [पण्यम्-पञ्चरूप्यकाः। विक्रमसंवत् १९९३. आत्मसंवत् ४१.
ईस्वीसन् १९३७. HEAS
E SSENSSSSSSSSSSSSEE
MateaspEcISEXES
Page #3
--------------------------------------------------------------------------
________________
Printed by Ramchandra Yesu Shedge, at the Nirnaya Sagar Press, 26-28,
Kolbhat Street, Bombay.
Published by Sheth Pushpachandra Khemchandra, Valad (via Ahmedabad).
अस्य ग्रन्थस्य प्राप्तिस्थानम्१ शाह फूलचंद खीमचंद. मु० वलाद. (स्टे. मेंदरा. ए. पी. आर) २ शाह भूरालाल फूलचंद. मु. अमदावाद (शाहपुर मंगलपारेखखांचा रेवादासनी पोल) ३ शाह नागरदास प्रागजी. मु० अमदावाद (डोशीवाडानी पोल) ४ मास्तर छोटालाल नानचंद. मु. अमदावाद (झवेरीवाडा कोठारीपोलना नाके)
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना।
विदाङ्कर्वन्तु हंहो मनीषिणः!-परमपवित्रीभूताद्यमङ्गल्याद्यलोकोत्तमाद्यशरण्यपञ्चमदेवश्रीमदहद्वक्त्रप्रसूतस्य अनेकलब्धिसम्पन्नश्रुतस्थविरगणधरमुनिग्रथितस्य अनाद्यनिधनापारसंसारपारावारपरिभ्रमणपरिश्रान्तानेकभव्याङ्गिगणसंवेगरङ्गकारणस्य सद्बोधरम्यतापन्नस्य विबुधजनपरमपदसाधनकारणीभूतस्य जैनधर्मैकसारभूतसकलगुणमूलविनयप्रभृतिषट्त्रिंशध्ययनरूपस्य मूलागमस्य श्रीमत उत्तराध्ययनाभिधानसूत्रस्योपरि अनेकैः सुविहितगीतार्थाचार्यप्रवरैर्भिन्नभिन्नरचनात्मकतया रचिता भूरयो वृत्तयः सन्ति । ताभ्यः काश्चन मुद्रिता अपि दृष्टिपथमापतन्ति । तन्मध्यगता या पुनर्गम्भीरार्थसङ्कलिता निपुणगणगम्या शिष्यहितानाम्नी बृहद्वृत्तिः थारापद्गच्छीयादिवेतालेत्याख्यबिरुदबिभ्राणैः श्रीमद्भिः शान्त्याचार्यैर्विहिताऽस्ति, ततश्च वृत्तरेषा सुगमप्राकृतगद्यमयकथागर्भिता एकपाठगता सुखबोधानानी लघुवृत्तिरैदंयुगीनमन्दबुद्धिसत्त्वहितकाम्यया समुद्धृता देवेन्द्रगण्यपरनामधेयैः पूज्यप्रवरैः श्रीमन्नेमिचन्द्राचार्यैर्गुरुभ्रातृश्रीमन्मुनिचन्द्राचार्योपरोधेनेति ।
सूत्रस्यास्य वृत्तिकारका एते आचार्याः कदाऽभूवन् ? किंगच्छीयाः ? केऽमीषां गुरवः? कदा कुत्र पवित्रस्थले कृता च वृत्तिरियम् ? इत्येतत्प्रश्ननिर्णयस्तु एतद्वृत्तिप्रान्तप्रशस्त्यवलोकनाद् भवति । तथा चात्र प्रशस्त्यन्तर्गतकतिपयपद्यानामुल्लेखः
"विश्रुतस्य महीपीठे, बृहद्गच्छस्य मण्डनम् । श्रीमान विहारुकाष्ठः, सूरिरुद्योतनाभिधः ॥ १॥ "शिष्यस्तस्याऽऽम्रदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे, दोषैलेंभे पदं न तु ॥२॥
OKOKOIKE-KO-KO-KO-KOKAKKeXOX
Page #5
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययन
सूत्रस्य
॥२॥
“श्रीनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्य श्रीमन्मुनिचन्द्राचार्यवचनेन ॥ ३ ॥ "शोधयतु वृहदनुग्रहबुद्धिं मयि विधाय विज्ञजनः । तत्र च मिध्यादुष्कृतमस्तु कृतमसङ्गतं यदिह ॥ ४ ॥ " अणहिलपाटकनगरे, दोह डिसच्छ्रेष्ठि सत्कवसतौ च । सन्तिष्ठता कृतेयं, नवेकेर हेरेवत्सरे चैव ॥ ५ ॥" इत्येतेभ्यः स्पष्टार्थेभ्यः पद्येभ्यः प्रस्तुतवृत्तिकृतां श्रीमतां नेमिचन्द्राचार्याणां स्पष्टमेव सत्तादि प्रतीयते । तत्र सत्ता तु अमीषामाचार्याणां प्रशस्त्यन्तिमपद्योक्ताभ्यां वृत्तिकरणस्य नगर-कालाभ्यां विक्रमाकयस्य द्वादशशतकस्य पूर्वार्धादर्वाक् स्फुटैव । एते ह्याचार्याः प्राचुर्येणाऽणहिलपत्तने दोहडिश्राद्धवसतौ स्थितवन्त इत्यपि प्रतीयते, यतस्तत्र स्थितैरमीभिः प्रथममेषा वृत्तिः कृता एकोनत्रिंशदधिके एकादशशते विक्रमसंवत्सरे ( ११२९ ) ।
२ तदनु प्राकृतपद्यात्मकं श्रीमहावीरचरित्रं द्वितीयं मन्थरत्नं तन्नगरे तच्छ्रेष्ठिसत्कोपाश्रयस्थैरेवामीभिः कृतमेकचत्वारिंशदधिके एकादशशतके ( ११४१) वैक्रमीये । तथा च श्रीमहावीर चरित्रान्तर्गतान्तिमगाथायुगलम् —
"अणहिलवाडपुरम्मी, सिरिकन्ननराहिवम्मि विजयंते । दोहट्टिकारियाए, वसहीए संठिएणं च ॥ ८४ ॥
वाससयाणं एकारसह विक्कमनिवस्स विगयाणं । अगुयालीसे संवच्छरम्मि एयं निबद्धं ति ।। ८५ ।। " अनेन श्रीवीरचरित्रप्रशस्तिगतगाथायुग्मेनास्य चरित्रस्य निर्माणकालः स्पष्ट एव । एतञ्चरित्रमपि श्रीमद्भिर्नेमिचन्द्रसूरिभिः श्रीउत्तराध्ययनवृत्तेर्विरचनानन्तरं ततो विहृत्य पुनरागत्य तत्र स्थितैरेव व्यधायीत्यपि निश्चीयते ।
यत्पुनः श्रीप्रवचनसारोद्धारनामकस्य ग्रन्थरत्नस्य कृतिकारा एते एव पूर्वोदितसूरिवरा इति श्रीसागरानन्दसूरिभिस्तद्व्रन्थप्रस्तावनायामलेखि तन्न समीचीनम् । यद्यप्युक्तप्रन्थकारा तन्नामान एव गुरवोऽप्येषां आम्रदेवाः तथाप्येते पूर्वोक्तप्रन्थद्वयकर्तृभ्यो भिन्ना एव तत्प्रशस्तितोऽवसीयन्ते । तथा च तत्प्रशस्तिः—
लघुवृत्तेः
प्रस्तावना ।
॥ २ ॥
Page #6
--------------------------------------------------------------------------
________________
"धम्मधराधरणमहावराहजिणचंदसूरिसिस्साणं । सिरिअम्मएवसूरीण पायपंकयपराएहिं ॥१॥ "सिरिविजयसेणगणहरकणिट्ठजसदेवसूरिजिडेहिं । सिरिनेमिचंदसूरीहिं सविणयं सिस्सभणिएहिं ॥२॥ "समयरयणायराओ, रयणाणं पिव समत्थदाराई । निउणनिहालणपुवं, गहिउं संजत्तिएहिं व ॥३॥ "पवयणसारुद्धारो, रइओ सपरावबोहकजम्मि । जं किंचि इह अजुत्तं, बहुस्सुया तं विसोहंतु ॥४॥
"जा विजयइ भुवणत्तयमेयं रविससिसुमेरुगिरिजुत्तं । पवयणसारुद्धारो, ता नंदउ बुहपढिजंतो ॥५॥ अनेन प्रशस्त्युल्लेखेन प्रवचनसारोद्धारग्रन्थकारका अन्ये एव नेमिचन्द्राचार्याः स्पष्टतया निश्चीयन्ते । यत एतेषां गुरुगुरवस्ततो भिन्ननामानः, श्रीआम्रदेवसूरयो गुरवोऽपि परे एव, यतः पूर्वोक्तनेमिचन्द्राणां तु श्रीआवदेवा उपाध्याया एव गुरवः कथितास्सन्ति । वैहारुक-बृहद्गच्छ-रचनासमय-नगर-वसत्यायुल्लेखोऽप्यत्र नास्ति, अत एव प्रवचनसारोद्धारपन्थक र उक्तग्रन्थद्वयकर्तृभिन्ना एव श्रीनेमिचन्द्राः। यदुत उक्तवृत्तिकरणकाले अन्येषां कतिपया| नामेतन्नानामाचार्याणामपि सत्ताऽभूदिति । किञ्च यदुत्तराध्ययनलघुवृत्तिकृदाचार्याणां गुरुभ्रातृत्वापन्नानां श्रीमुनिचन्द्रा|चार्याणां पितृव्यगुरुता लिखिताऽमीभिस्तदपि न सम्यगिति ज्ञायते । गच्छोऽप्येतेषां "बृहद्गच्छस्य मण्डनमि"त्यनेन स्पष्ट एव । गुरुपरम्पराऽप्यमीषां प्रशस्तितः स्पष्टैव, यतो गुरुगुरवः श्रीमन्त उद्योतनाचार्याः, श्रीआम्रदेवोपाध्याया गुरुवर्याः, श्रीमुनिचन्द्रसूरयो गुरुभ्रातरः, श्रीनेमिचन्द्रसूरीणामिति गुर्वावलिः ।
मुद्रणावसरे सवृत्तिकस्यास्यागमस्य संशोधनार्थमुपलब्धानां दशसङ्ख्याकानामादहस्तलिखितप्रतीनां क्रमस्त्वेवम्तत्राद्यैका प्रतिः गुर्जरदेशान्तर्वर्तिबालापुर(वलाद )नगरसंस्थापितास्मद्गुरुवर्यतपोनिधिश्रीमद्विवेकविजयमुनिपुङ्गवज्ञान
Page #7
--------------------------------------------------------------------------
________________
श्रीउत्तरा
भाण्डागारसत्का चत्वारिंशदधिकद्विशतपत्रमाना जीर्णपर्णा शुद्धा लिपिसुन्दरा, एतत्प्रान्ते प्रशस्तिसत्क एक एकान्तिम- Maलघुवृत्ते ध्ययन
श्लोको दृश्यते च, प्रेसकोपी चैतदुपरित एव कारिताऽभूदिति । किश्चैतद्ग्रन्थमुद्रणकारणमस्मद्गुरुवर्याणां प्रेरणव ।। प्रस्तावना। सूत्रस्य
__ पुनश्च प्रतीनां षट्कमकब्बरशाहिप्रतिबोधविधायिजगद्विख्यातजगद्गुरुश्रीमद्विजयहीरसूरिजन्मभूम्युत्तरगुर्जरप्रदेशा
न्तःस्थप्रहादनपुरेत्याख्यनगरमध्य'दायरा' इतिनामस्थानसंस्थसंवेगिगच्छोपाश्रयज्ञानागारसत्कम् । ॥३॥
___ तासु प्रथमा-नवनवत्युत्तरत्रिशत(३९९)पत्रमयी प्राचीना शुद्धप्राया, प्रान्तविभागे-"संवत् १५४५ वर्षे xकार्तिकसुदि ३ दिने श्रीधर्मघोषगच्छे मूलपट्टे श्रीधर्मसूरिसन्ताने श्रीपद्मशेखरसूरिपट्टालङ्करणगच्छाधिराजश्रीपद्मा
नन्दसूरिशिष्यवाचकश्रीभावशेखरवाचनार्थ लिखितमिदं मुनिना क्षमारत्नेन श्रुतज्ञानवृद्धये ॥ शुभं भवतु श्रीपार्श्व-| प्रसादात् ॥” इतिकृतोल्लेखश्च वर्त्तते ।
द्वितीया-चतुर्दशोत्तरशतत्रय(३१४)पत्रात्मिका नातिप्राचीना नातिशुद्धा मूलपाठविरहिता अन्तिमपत्रात्पूर्वपत्रन्यूना, सा च प्रान्तवर्त्तिना “अथ संवत् श्रीनृपविक्रमकालातीतसंवत् १६१८ वर्षे माघमासे शुक्लपक्षे ५ शुक्र अदेहउसमापुरे श्रीउत्तराध्ययनटीकायां दो० लहुयीआदिसमस्तसङ्केन लिखापिते गुणिश्रीलङ्ककृते शास्त्रमिदं सुधासमं श्रीउत्तराध्ययनवृत्तिरियम् ॥ यादृशं पुस्तके दृष्ट, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥१॥ लेखकपाठकयोर्माङ्गल्यं ददातु ॥ तैलाद्रक्षेजलाद्रक्षेद् रक्षेच्छिथिलबन्धनात् । परहस्तगताद्रक्षेदेवं वदति पुस्तकम् ॥२॥ इत्युल्लेखेन सङ्गताऽस्ति ।
lear३॥ L तृतीया पुनः-षविंशत्युत्तरत्रिशत(३२६)पत्रप्रमाणा सूक्ष्माक्षरा अनतिजीर्णा प्रायः शुद्धा विंशतितमपत्रविकला च, अन्ते च "यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥ संवत् १५६३ वर्षे लिखितम् ॥" इत्युल्लेखवती।
Page #8
--------------------------------------------------------------------------
________________
चतुर्थी च-षडूविंशत्यधिकचतुःशत(४२६)पत्रयुक्ता स्थूललिपिका अनतिप्राचीना शुद्धाशुद्धा च, अवसाने "संवत् १६६१ वर्षे फाल्गुणमासे कृष्णपक्षे ५ दिने भोमवारे पं० हरजी लिखितं शुभं भूयात् ॥ यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥" इति लेखकपुष्पिका चास्ति । - पञ्चमी–त्रिचत्वारिंशाधिकत्रिशत(३४३)पत्ररूपा न प्रायो जीर्णा न च प्रायोऽशुद्धा आद्यपत्रद्वयविरहिताच,
प्रान्ते लेखकपुष्पिकाविहीना च । AAL षष्ठी पुनः-एकसप्तत्युत्तरत्रिशत(३७१)पत्राश्चिता नूतना न प्रायः शुद्धा लिपितोऽशोभना त्रिपाठी चेयम् । पृष्ठे |
"संवत् १६६२ वर्षे कार्तिकमासे शुदि ३ दिने सोमे लिखितम् ॥ श्रीआदिनाथप्रसादात् शुभं भवतु । लेखकपाठकयोः
शुभं भवतु ॥ श्री ॥” इति पुष्पिका लेखकस्य । al तदनु प्रतीनां त्रयी गुर्जरप्रान्तान्तर्गतडभोडाइत्याख्यनगरसंस्थापितश्रीमद्विजयानन्दसूरीन्द्रसन्तानीयश्रीमन्मान
विजयमुनिचित्कोषसत्का। AL तत्रैका-एकोनाशीत्यधिकशतद्वय(२७९)पत्रवती दिव्याक्षरा परमशुद्धा, अन्ते च "संवत् १६१२ वर्षे भाद्रपदवदि | (१२ रविवारे श्रीसागरसूरिसन्ताने श्रीसमयभक्तमहोपाध्यायशिष्यश्रीपुण्यनन्दिउपाध्यायशिष्यश्रीरत्नरङ्गोपाध्यायतच्छिष्यवाचकाऽमरगिरिगणिना स्ववाचनार्थ लिपीकृता । लिखिता श्रीफलवर्द्धिकानगरे । वाच्यमाना चिरं नन्द्यात् ॥ शुभं भवतु कल्याणमस्तु लेखकपाठकयोः । यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो
न दीयते ॥ १॥" इति लेखकपुष्पिका । TAL द्वितीया-पञ्चोत्तरशतद्वय(२०५)पत्रयुता प्राचीनपर्णा शुद्धा, प्रान्तभागे लेखकस्य पुष्पिका चेयम्-"संवत् १५५२
Page #9
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रस्य
11 8 11
वर्षे श्रीपत्तननगरे श्रीखरतरगच्छे श्रीजिनराजसूरयस्तत्पट्टे श्रीजिनवर्धन सूरयस्तेषां पट्टे श्रीजिनचन्द्रसूरयस्तदीयान्वये श्री जिनसागरसूरयस्तदन्वये श्रीजिनचन्द्रसूरयस्तत्पट्टपूर्वाचलसहस्रकरावतार श्रीपूज्यराज श्री जिन हर्ष सूरीणामुपदेशेन श्री उपकेशवंशे छाझहडगोत्रे सं० खीमाभार्या सं० खेतलदेपुत्र सं० कउझकेन सं० कर्पूरदेपुत्र सं० देवदत्त पौत्र सं० नाकरप्रमुख परिवारसहितेन श्रीउत्तराध्ययनलघुवृत्तिरलेखि पं० कमलसंयममुनिपठनार्थम् ॥” इति ।
तृतीया च — एकषष्ट्युत्तरद्विशत (२६१) पत्रात्मिका प्राचीनप्राया शुद्धप्राया च, अस्या (१-१७३-१७४-१७५-१७६१७७-१७८ ) मेतावन्ति पत्राणि न सन्ति । प्रान्ते वृत्तिकर्तुः प्रशस्तिरपि नास्ति, परं पुस्तकलेखकस्य महती पुष्पिका त्वम् - "आसीत् श्रीराजगच्छे सदसि नरपतेरल्हणाख्यस्य साङ्ख्यग्रन्थव्याख्याविधाताऽन्नलनृपतिपुरो वादिगर्वापहर्त्ता । जैनावज्ञाप्रसक्तं जिनमतसुदृढं विग्रहेशं विधाय, श्रीमज्जैनेन्द्रधर्मोन्नतिकरणपटुर्धर्मसूरिर्मुनीन्द्रः ॥ १ ॥ वादीन्द्रः | किल धर्मसूरिरभवच्छ्रीरलसिंहाभिधो, देवेन्द्रोऽपि गुरुस्ततोऽप्युदभवद्रलप्रभः सूरिराट् । आचार्यो विजयीश्वरः प्रभुरभूद्विद्वज्जने स्वस्थधीः, सूरीशोऽपि च रत्नचन्द्रसुगुरुराणन्दसूरिस्ततः ॥ २ ॥ ततोऽप्यभूवन्नमरप्रभेन्द्रा, विबोधिता यैर्बहुशो नरेन्द्राः । तेषां क्रमोल्लासनभानुमाली, पुरा भवति स्म ज्ञानेन्दुशाली ॥ ३ ॥ श्रीसागरेन्द्रसूरीशाः, सत्क्रियासु विशारदाः । तत्पट्टभूषणाश्चासन्, सूरयो मलयेन्दवः ॥ ४ ॥ सकलवादिमदद्विपकेशरी, स पद्मशेखरसूरिगुरुस्ततः । बहुविनेयवरेष्वपि वाचकः, समभवद्भुवि भावशशी मुनिः ॥ ५ ॥ सुशिष्यो भावचन्द्रस्य, कर्मसागरपाठकः । विश्रुतः शास्त्रनैपुण्या कलाकेलिकुतूहली ॥ ६ ॥ तेषां सुश्रावकाचाथ, भूरयः सूरवंशजाः । सद्गुणाढ्यस्य वंशस्य, प्रपूर्तिर्विस्तरा न किम् ||७|| सूराणवंशस्य पटुप्रदीपः, श्रीसूरदेवो भुवि सुप्रतापः । तदन्वयेऽभूद्वरदेवकाख्यः, पुत्रः पवित्रो ननु पद्मसिंहः || ८|| मोषाको रत्नसिंहश्च, कमलरूपा तथैव च । मुनिचन्द्रः सोमदेवश्च पद्मसिंहस्य
लघुवृत्तेः प्रस्तावना !
॥ ४ ॥
Page #10
--------------------------------------------------------------------------
________________
XIपुत्रकाः ॥ ९॥ पुरुषार्था इव चत्वारः, सोमदेवस्य पुत्रकाः । ड्रङ्गरः पर्वतश्चैव, शिखरश्चाचाकस्तथा ॥ १०॥
सङ्घपतिपदं प्राप्य, श्रीमन्नगरकोटके । तीर्थयात्रां जयी चक्रे, शिखरः कीर्तिभूषितः ॥ ११ ॥ सिरियादेवी प्रथमा, लाछलदेवी तथा परा तस्य । सञ्जाते द्वे दयिते, रतिप्रीतीव मदनस्य ॥ १२ ॥ प्रथमायास्त्रयः पुत्रा, जज्ञिरे स्वगुणोज्वलाः । शिरपतिः श्रीपालश्च, सहस्रवीरस्तथैव च ।। १३ ॥ तथा परस्या द्वौ पुत्रौ, जज्ञाते यशःशालिनौ । सहस्रराज-भार्मल्लौ, मूर्त्ताविव यशोजयौ ॥१४॥ भर्तुः पुण्यार्थमर्थन, लाछिनाम्न्या लिखापितम् । पुस्तकं वाच्यमानं हि, चिरं नन्दतु शासने ॥ १५ ॥ उत्तराध्ययनवृत्तेः, पुस्तकोऽयं प्रशस्तरुक् । वाचनाचार्यकर्मसागरस्य प्रददे मुदा ॥१६॥ बाणेनन्दपयोधीन्दुमिते (१४९५) विक्रमवत्सरे । पुस्तकं लेखयामास सा स्वकीयधनव्ययात् ॥ १७ ॥ यावत्पूर्वाङ्गणे|ऽस्मिन्नसमतममते गोमयालेपनार्दै, सायंसन्ध्यापुरन्ध्री स्फुरदुडुकुसुमे मुञ्चतीन्दुप्रदीपम् । प्रातः श्रीसान्ध्यरागप्रसूमर-1 घुसृणे भानुकुम्भञ्च तुष्ट्यै, धर्माधीशस्य तावज्जिनवचनमिदं विश्वलोके मुदे स्तात् ॥ १८ ॥” इति । । ___ अस्य संशोधनसमये युगपत्सम्पूर्णैतत्पुस्तकप्रदातृणामुक्तमहाशयानां विशालोदारता धन्यवादास्पदीभूता एव । किश्च यदस्य ग्रन्थस्यान्तिमप्रुफनिरीक्षणे मुनिवर्यैः श्रीमत्पुण्यविजयैर्महाशयैः परिश्रमोऽकारि तदर्थं तेषामप्यनुग्रहः स्मृतिपथान्न कदापि विस्मयतेऽस्माभिः । अन्यच्चैतद्वृत्तिगतानि कथान्तर्गतानि वा यानि कानिचित् पाकृत-अपभ्रंशभाषामयानि प्रस्ताविकपद्यानि तेषां संस्कृतच्छायाप्यधः कृतावलोकनीयेति ।
पूर्वोक्तदशपुस्तकाधारेण सावधानीभूय संशोधितेऽप्यस्मिन् ग्रन्थे प्रमादवशाद् दृष्टिदोषवशाद्वा यत्र कुत्रचित् स्थले या |काप्यशुद्धिर्वाचकानां दृष्टिपथमवतरेत्तत्र संशोध्य वाचनीयं कोविदमहाशयैरिति प्रार्थयते
संवत् १९९३ पौषशुक्ला प्रतिपत् । मु. राजनगर (लुणसावाडा) ।
विजयोमङ्गसूरिः। जैनोपाश्रय ।
Page #11
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रस्य
अस्यागमस्य मुद्रणकार्ये आर्थिकसाहाय्यप्रदादणां भाग्यवां श्रमणोपासकानां
नामावलिः
समुद्रणकार्य
साहाय्यप्रदावणांनामावलिः।
राजनगरान्तर्गतशाहपुरसत्का द्रव्यसहायता५०० मालपारेखखांचा इत्यस्य उपाश्रयसत्कज्ञानद्रव्यम् । १५१ शाह-वाह्याभाई साकरचंद. १०१ शाह-नानालाल हीरालाल. ५१ शाह-भूलाभाई बलाखीदास. . ४१ शाह-पवाभाई उमेदचंद... ३१ शाह-मणिकाल मगनलाल. ३१ शाह-नगीनदास दोलतराम. ३१ शाह-केशवलाल जेचंद. २५ शाह-फूलचंद कलुभाई.
२५ शाह-साकरचंद बेचरदास. SAL२५ शाह-शिवकाक मनसुखराम.
२५ शाह-चुनीलाल रायचंद. २५ शाह-खोडीदास छोटालाल. २५ शाह-उमेदराम भूराभाई. २५ शाह-सांकलचंद चकुभाई.
२५ शाह-हीरालाल माणेकलाक. २५ शाह-सकरचंद दोकतचंद. २५ शाह-छोटालाक भाईचंद. २५ शाह-नगीनदास छगनलाल.
प्रहादनपुरसत्का द्रव्यसहायता-- २७५ श्रीतपागच्छोपाश्रयसत्कज्ञानवष्यम् । १५. शाह-अमृतलाल नथुचंदः १०१ परिख-डाह्याभाईनगीनदास. १०१ शाह-गोदडभाईडोसजी.. ५. कोठारी-रिखवचंद उजमर्चद. ' ५. परिख-मलुकचंद वादरमळ. ५० (कमलाबाई)द्वारा देसाई-कालीदास पीतांबरवास. ५. शाह-कलुभाई हरिचंदस्य विधवा. (गढ) २५ मेता-जयंतीलाल कालीदास. . १०. शाह-कस्तूरचंद मनसुखराम. (वळादवास्तव्य) ५. कोचर-संपतळाकस्य मातृ पानीबाई.
Page #12
--------------------------------------------------------------------------
________________
लघुशुद्धिपत्रकम् ।
निरङ्कपतिः साङ्कपतिः अशुद्धिः
शुद्धिः मुंजतो
मुज्जतो ७ थी ९६ सुधी
हेडिंग श्रीनैमिचन्द्रीयवृत्तिः। श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः।
विढपयिष्यति' विढपयिष्यति, . हेडिंग ध्यनयन्सूत्रे श्रीनैमि ध्ययनसूत्रे श्रीनेमि १९-२०-२१
_हेडिंग प्रथमं विनयाध्ययनम् द्वितीयं परिषहाध्ययनम् । अथ'
'अर्थ' बेहांरिय
वेहारिय पिय?
पिय! कमेण,
क्रमेण ९७ थी १०८ सुधी
श्रीनैमि
श्रीनेमि: ११५
गौरखवद्
गौरखरवद् १२०
निपील्यन्ते निष्पील्यन्ते
संयम
६१
संगम
Page #13
--------------------------------------------------------------------------
________________
साङ्कपतिः। अशुद्धिः
श्रीउत्तराध्ययनसूत्रस्थ
शुद्धिः
पृष्ठम् १२३ १३५-१३६
निरङ्कपतिः हेडिंग
त्तयो
लघुशुद्धिपत्रकम् ।
०
इडिंग
०
०
१५५ १७४ १९२ १९४ १९८
०
त्तनिवृत्तयो द्विमुखजगरक्खण!, विणासण!, शिल्पेन शिल्पिकः नेइ, हे महाभाग! निबद्धा अणढाकित्ति पवए निर्ग्रन्थ सुगममेव । ' लंछणो त्रिसप्ततिध्यायन्
दुर्मुखजगरक्खण! किविणासण!, शिल्पेनशिल्पिकः नेइ . हे ! महाभाग! निभद्धा अणट्टाकित्तिपचए निर्ग्रन्थ सुगममेवलछणो त्रिसप्तिव्यायन्
०
०
२७१ २७१ २९४ ३३१थी३३६ सुधी
०
हेडिंग
Page #14
--------------------------------------------------------------------------
________________
श्रीआत्मवल्लभग्रन्थाङ्कः-१२.
ॐ नमः प्रवचनाय। न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीन्द्रपट्टालङ्कारश्रीमद्विजयवल्लभसूरिपादपद्मेभ्यो नमः ।
पूर्वोद्धृतजिनभाषितश्रुतस्थविरसन्हब्धानिश्रीमन्नेमिचन्द्रसूरिविहितसुखबोधाऽऽख्यवृत्तियुतानि
श्रीउत्तराध्ययनानि ।
प्रणम्य विघ्नसङ्घात-घातिनस्तीर्थनायकान् । सिद्धांश्च सर्वसाधूंश्च, स्तुत्वा च श्रुतदेवताम् ॥१॥ आत्मस्मृतये वक्ष्ये, जडमतिसङ्केपरुचिहितार्थं च । एकैकार्थनिबद्धा, वृत्तिं सूत्रस्य सुखबोधाम् ॥२॥ बह्वाद् वृद्धकृताद् , गम्भीराद् विवरणात् समुद्धृत्य । अध्ययनानामुत्तर-पूर्वाणामेकपाठगताम् ॥३॥ [त्रिभिर्विशेषकम् ] अर्थान्तराणि पाठान्तराणि सूत्रे च वृद्धटीकातः । बोद्धव्यानि यतोऽयं, प्रारम्भो गमनिकामात्रम् ॥ ४॥ तानि च पत्रिंशद् भवन्ति । तत्र विनयमूलत्वाद् धर्मस्य प्रथमं विनयाध्ययनम् , तस्य चेदमादिसूत्रम्संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि, आणुपुविं सुणेह मे ॥१॥
व्याख्या-'संयोगात्' सम्बन्धाद् बाह्याभ्यन्तरभेदभिन्नात् , तत्र मात्रादिविषयाद् वाह्यात् कषायादिविषयाच्चान्तरात्, विविधैः प्रकारैः-ज्ञानभावनादिभिः प्रकर्षेण मुक्तः-त्यक्तो विप्रमुक्तस्तस्य, “अन्योऽन्यं भवचक्रे, जाताः सर्वेऽप्यनन्तशो
उ० अ०१
Page #15
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्यय
नम्।
Irol
श्रीउत्तरा- जीवाः।मात्रादिवन्धुभावं, शत्रूदासीनभावं च॥१॥" अतः कोऽत्र बन्धुः? को वा परः?, तथा-कोहोय माणो य अणिध्ययनसूत्रे ग्गहीया, माया य लोभो य पवमाणा। चत्तारि एए कसिणा कसाया, सिञ्चन्ति मूलाई पुणब्भवस्स ॥१॥" अतो नदेयःक्रोश्रीनेमिच- | धादिरिपुवर्गस्याऽवकाश इत्यादिपरिभावनादिभिः स्वजनादिसम्बन्धरहितस्येत्यभिप्रायः, 'अनगारस्य' परकृतगृहनिवासित्वात्त
न्द्रीया | |त्राऽपि ममत्वमुक्तत्वात् सङ्गरहितस्य 'भिक्षोः' साधोः 'विनयं' साधुजनासेवितसमाचार उपचारं वा अभ्युत्थानादि 'प्रादुःकसुखबोधा-IXI | रिष्यामि' प्रकटयिष्यामि, कथम् ? इत्याह-'आनुपूर्व्या' परिपाट्या, प्राकृतत्वात्तृतीयार्थे द्वितीया, 'शृणुत' आकर्णयत, अनेन ख्या लघु- |च श्रोतुरभिमुखीकरणेन पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति । तथा च वाचक:-"न भवति वृत्तिः । धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥१॥" 'मम' कथयत इति गम्यत ॥१॥
इति सूत्रार्थः॥११॥ यदुक्तं विनयं प्रादुःकरिष्यामीति तत्र विनीतस्वरूपे कथिते विनयस्वरूपमुक्तमेव स्यादिति तत्स्वरूपमाह__आणाणिद्देसकरे, गुरूणमुववायकारए। इंगियाकारसंपण्णे, से विणीए त्ति वुच्चइ ॥२॥
व्याख्या-आज्ञा-सौम्य ! इदं कुरु इदश्च मा कार्षीरिति गुरुवचनं तस्य निर्देश:-इत्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरो गुरूणाम्-आचार्यादीनामुपपातः-समीपस्थानं तत्कारकः-तदनुष्ठाता, न त्वादेश| भयाद् दूरस्थायी, इङ्गितं-निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरःकम्पादि आकारः-स्थूलधीसंवेद्यः प्रस्थानादिभावसूचको दिगबलोकनादिः, आह च-"अवलोयणं दिसाणं, वियंभणं साडगस्स संवरणं । आसणसिढिलीकरणं, पट्ठियलिंगाई एयाइं ॥१॥" अनयोर्द्वन्द्वे इङ्गिताकारौ ताभ्यां गुरुगताभ्यां सम्पन्नः-युक्तस्तद्वेदितया कथिते विनयस्वरूपे
, "क्रोधश्च मानश्चानिग्रहीता माया च लोभश्च प्रवर्धमानाः । चत्वार एते कृत्स्नाः कषायाः, सिञ्चन्ति मूलानि पुनर्भवस्य ॥1॥" X| "अवलोकनं दिशा विजृम्भणं शाटकस्य संवरणम् । आसनशिथिलीकरणं प्रस्थितलिङ्गान्येतानि ॥१॥"
॥१॥
Page #16
--------------------------------------------------------------------------
________________
इङ्गिताकारसम्पन्नः 'सः' इति विशेषणान्वितः 'विनीतः' विनयान्वितः 'इतिः' सूत्रपरामर्श उच्यते तीर्थकरगणधरादिभिरिति सूत्रार्थः ।। २ ।। अविनीतत्वपरिहारेण विनीतो भवतीत्यतोऽविनीतस्वरूपमाह
आणाऽणिद्देसकरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीए त्ति वुच्चई ॥३॥
व्याख्या-आज्ञाऽनिर्देशकरो गुरूणामनुपपातकारकः 'प्रत्यनीकः' प्रतिकूलवर्ती, किमित्येवंविधोऽसौ ? इत्याह'असम्बुद्धः' अनवगततत्त्वोऽविनीत इत्युच्यते, कूलवालकश्रमणवत् । तथाहि-एगस्स आयरियस्स चेल्लओ अविणीओ, तं आइरिओ अंबाडेइ। सो खारं वहति । अन्नया आइरिया सिद्धसेलं तेण समं वंदगा विलग्गा । ओयरंताणं वहाय सिला
मुक्का । दिट्ठा आयरिएणं, पाया ओसारिया, इयरहा मारिओ होतो। सावो दिनो-दुरात्मन् इत्थीओ विणस्सिहिसि त्ति । Hal'मिच्छावाई एसो भवउ' त्ति काउं तावसासमे चेव अच्छइ । नईए कूले आतावेइ । पंथब्भासे सत्थो जो एइ तओ आहारो
होइ । नईए कूले आयावेमाणस्स सा नई अन्नओ पवूढा तेण कूलवालओ नामं कयं । इओ य सेणियपुत्तो कोणियराया चेडयरायाहिट्ठियं हल्लविहल्लवेरेण वेसालिं नगरिं रोहेइ । न य सा तीरए धेत्तुं मुणिसुबयसामिथूभप्पभावाओ, तओ विसन्नो कोणिओ। चिरकालेणं देवयाए आगासे भणितं-"समणे जइ कूलवालए, मागहियं गणियं गमिस्सए । राया य असोगचन्दए, वेसालिं नगरिं गहिस्सए॥१॥" सो मग्गिजइ। तत्थ अच्छंतो आगमिओ। गणियाओ सद्दावियाओ। एगा भणति-अहं आणेमि । कवडसाविया जाया, सत्थेण गया वंदइ, भणइ य–'उद्दाणे भोईयम्मि चेइयाई
वंदामि, तुम्हे य सुया एत्थ अओ वंदणत्थमागया, ता करेसु अणुग्गह, गेण्हसु फासुएसणिजं भत्तं' ति भणिऊण पारणगे XIमोयगा संजोइया दिना । अईसारो जाओ। ओसहप्पओगेणं पन्नविओ । उच्चत्तणाईहिं संभिन्नं चित्तं । आणिओ कोणिय
१ "श्रमणो यदि कूलवालको मागधिकां गमिष्यति । राजा चाशोकचन्द्रो वैशाली नगरी ग्रहीष्यति ॥ १॥" २ ज्ञातः । ते। ४ भर्तरि ।
Page #17
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२॥
समीवं । भणिओ-तहा करेहि जहा वेसाली घिप्पइ। ततो तेण अब्भंतरं गंतूण नेमित्तियवेसो कओ। मुणिओ मुणिसुवयथूभप्पभावो । एसो लोगेण पुच्छिओ-कहिं नगररोहो अवगच्छिस्सइ ? । तेण भणियं-जइ एयं थूभं अवणेह । अवणीयं । भग्गा नयरी हलेहिं वाहिय त्ति ॥ ३ ॥ साम्प्रतं दृष्टान्तपूर्वकमविनीतस्यैव सदोषतामाह
जहा सुणी पूइकण्णी, निक्कसिज्जइ सबसो। एवं दुस्सीलपडिणीए, मुहरी निकसिजति॥४॥ व्याख्या-'यथा' यद्वत् शुनी स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत् कौँ-श्रुती यस्याःसा पूतिकर्णी 'निष्कास्यते' निर्वास्यते 'सर्वतः' सर्वेभ्यो गृहाङ्गणादिभ्यः लेष्टुलकुटादिभिः, प्राकृतत्वाच्च 'सबसो' त्ति शसुप्रत्ययः,उपनयमाह-एवम्' अमुना प्रकारेण दुष्ट-रागाद्युपहतं शीलं-स्वभावो यस्य स दुःशीलः प्रत्यनीकः प्राग्वद् अनयोर्विशेषणसमासः, 'मुखरः' बहुविधाऽसम्बद्धभाषी 'निष्कास्यते' सर्वतः कुलगणसङ्घादेरिति सूत्रार्थः॥४॥ आह-अनर्थहेतौ दौःशील्ये किमित्यसौ रमते ? उच्यते-पापोपहतमतित्वात्तत्रैवास्य रतिः, एतदेव दृष्टान्तपूर्वकमाह___ कणकुंडगं चइत्ता णं, विट्ठ भुंजइ सूयरो । एवं सीलं चइत्ता णं, दुस्सीले रमई मिए ॥५॥
व्याख्या-कणाः-तण्डुलास्तेषां तन्मिश्रो वा कुण्डकः-कुकुसः कणकुण्डकस्तं त्यक्त्वा 'विष्ठां' पुरीषं 'भुङ्क्ते' अभ्यवहरति 'सूकरः' ग सूकरो यथेति गम्यते, एवं 'शीलं' प्रस्तावाच्छोभनं त्यक्त्वा दुष्टं शीलं दुःशीलं तत्र 'रमते' धृतिमाधत्ते मृग इव 'मृगः' अज्ञत्वादविनीत इति योगः । इदमत्र हृदयम्-यथा मृगो मरणापायमपश्यन् अज्ञतया गौरीगानाकृष्टो व्याधमनुसरति तथैषोऽपि दुःखाकीर्णभवभ्रमणमनवगच्छन् निर्विवेकतया विट्स्थानीये दुःशीले रमत इति सूत्रार्थः ॥५॥ उक्तोपसंहारपूर्व कृत्योपदेशमाहसुणियाऽभावं साणस्स, सूयरस्स नरस्स य। विणए ठविज अप्पाणं, इच्छंतो हियमप्पणो॥६॥ व्याख्या-'श्रुत्वा' आकर्ण्य 'अभावं' कुत्सार्थत्वान्नञः अशोभनं भावं सर्वतो निःकासनलक्षणं "साणस्स" त्ति प्राकृत
॥२॥
Page #18
--------------------------------------------------------------------------
________________
त्वात् शुन्याः 'सूकरस्य च' दृष्टान्तस्य 'नरस्य च' दान्तिकस्य 'विनये' वक्ष्यमाणस्वरूपे स्थापयेदात्मानम् आत्मनैवेति गम्यते, इच्छन् 'हितम्' ऐहिकमाऽऽमुष्मिकमात्मनः, विनयादेव हि तत्सम्भवात् । आह च-"विणया णाणं णाणाओ दसणं दसगाओ चरणं च । चरणाहिंतो मोक्खो, मोक्खे सोक्खं निराबाहं ॥१॥” इति सूत्रार्थः॥६॥ यतश्चैवमतः किम् ? इत्याहतम्हा विणयमेसिज्जा, सीलं पडिलभेजओ। वुद्धपुत्ते नियागट्टी, ण णिक्कसिजइ कण्हुइ ॥७॥
व्याख्या-तस्माद् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां कुर्यात् । किं पुनर्विनयस्य फलं येनैवमुपदिश्यते ? | इत्याह-शीलम्' उक्तस्वरूपं 'प्रतिलभेत' प्राप्नुयात् 'यतः' विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तम् । अस्याऽपि | किम् ? इत्याह-बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, "ऍत्ता य सीसा य समं विभत्ता" इतिवचनात् , स्वरूप| विशेषणमेतत् , 'नियागार्थी' मोक्षार्थी सन् 'न निष्कास्यते' न बहिःक्रियते 'कुतश्चिद्' गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्यः क्रियत इति भाव इति सूत्रार्थः ॥ ७ ॥ कथं पुनर्विनय एषयितव्यः ? इत्याहणिसंते सिया अमुहरी, बुद्धाणं अंतिए सया। अत्थजुत्ताणि सिक्खिजा, णिरहाणि उ वजए ॥८॥ ___ व्याख्या-'निशान्तः' नितरामुपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया 'स्यात्' भवेद् अमुखरः सन् 'बुद्धानाम् आचार्यादीनाम्। 'अन्तिके' समीपे 'सदा' सर्वकालम् , किम् ? इत्याह-'अर्थयुक्तानि' हेयोपादेयार्थाभिधा|यकानि अर्थादागमवचांसि 'शिक्षेत' अभ्यस्येत् 'निरर्थकानि' उक्तविपरीतानि पुनर्वैशेषिक-वात्स्यायनादीनि स्त्रीकथादीनि वा 'तुः' पुनरर्थे 'वर्जयेत्' परिहरेत् । आह च-"सिंगाररसुत्तुइया, मोहमई फुफुमा हसहसेइ । जं सुणमाणस्स कहं, समणेण न सा कहेयवा ॥ १ ॥” इति सूत्रार्थः ॥ ८ ॥ कथं पुनरर्थयुक्तानि शिक्षेत ? इत्याह
"विनयाज्ज्ञानं ज्ञानाद्दर्शनं दर्शनाचरणं च । चरणाम्मोक्षो मोक्षे सौख्यं निराबाधम्॥१॥" "पुत्राश्च शिप्याश्च समं विभक्ताः"। ३ "शृङ्गाररसोत्तेजिता मोहमयी करीषाग्निः हसहसायति । यां शृण्वतः कथा श्रमणेन न सा कथयितव्या ॥ ॥"
Page #19
--------------------------------------------------------------------------
________________
XOXOXOK
प्रथमं विनयाध्ययनम् ।
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३॥
अणुसासिओ न कुप्पेज्जा, खंति सेवेज पंडिए । खुद्देहिं सह संसरिंग, हासं कीडं च वजए॥९॥ ___ व्याख्या-'अनुशिष्टः' कथञ्चित् परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत् , किं तर्हि कुर्यात् ? 'क्षान्ति' परुषभाषणादिसहनामिका 'सेवेत' भजेत, यतः-"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिःसृतो, वचनरसश्चन्दनस्पर्शः ॥ १॥" ‘पण्डितः' बुद्धिमान् । तथा 'क्षुद्रैः' शीलहीनैः पार्श्वस्थादिभिः 'सह' समं "संसग्गि" ति प्राकृतत्वात् संसर्ग 'हासं' हसनं 'क्रीडां च' अन्त्याक्षरिका-प्रहेलिकादानादिरूपां वर्जयेत् , लोकागमविरुद्धत्वाद् गुरुकर्मबन्धहेतुत्वाच्चैषामिति सूत्रार्थः ॥ ९॥ पुनरप्यन्यथा विनयमाहमा य चंडालियं कासी, बहुयं मा य आलवे । कालेण य अहिन्जित्ता, तओझाएज एक्कओ॥१०॥ __ व्याख्या-'मा' निषेधे, 'चः' समुच्चये, चण्ड:-क्रोधस्तद्वशाद् अलीकम्-अनृतभाषणं चण्डालीकं, लोभाद्यलीकोपलक्षणमेतत् , 'मा कार्षिः' मा विधासीः, आह च-"मुसीवाओ य लोगम्मि, सब्बसाहूहिं गरहिओ। अविस्सासो य भूयाणं, तम्हा मोसं विवज्जए॥१॥" बढेव 'बहुकम्' अपरिमितमालजालरूपं मा च 'आलपेत्' भाषेत । उक्तं च-"महुरं निउणं थोवं, कजावडियं अगबियमतुच्छं। पुछि मइसंकलियं, भणति जं धम्मसंजुत्तं ॥१॥" बह्वालपनादध्ययनादिक्षतिर्वातक्षोभादिसम्भवादिति । किं पुनः कुर्यात् ? इत्याह-'कालेन' प्रथमपौरुष्यादिलक्षणेन 'चः' पुनरर्थे 'अधीत्य' पठित्वा पृच्छाद्युपलक्षणमेतत्, 'तत:' अध्ययनादनन्तरमिति गम्यते ध्यायेत्' चिन्तयेत् 'एककः' भावतो रागादिरहितो द्रव्यतो विविक्तशयनासनादिसंस्थ इति सूत्रार्थः॥१०॥ इत्थमकृत्यनिषेधः कृत्यविधिश्चोपदिष्टः। कदाचिदेतद्विपर्ययसम्भवे किं करणीयम् ? इत्याहआहच चंडालियं कहन निण्हविज कयाइ वि।कडं कडेत्ति भासिज्जा, अकडं नो कडित्ति य॥११॥
१"मृषावादश्च लोके सर्वसाधुभिर्गर्हितः । अविश्वासश्च भूतानां तस्मान्मृषां विवर्जयेत् ॥५॥" २ "मधुरं निपुणं कार्यापतितमगर्वितमतुच्छम् । पूर्व मतिसंकलितं भणन्ति यद् धर्मसंयुक्तम् ॥३॥"
॥३॥
Page #20
--------------------------------------------------------------------------
________________
व्याख्या-"आहच" कदाचित् 'चण्डालीकम्' उक्तस्वरूपं कृत्वा' विधाय 'न निहुवीत' न कृतमिति नाऽपलपेत् 'कदाचिदपि' यदाऽपि परैर्नोपलक्षितस्तदापीत्यर्थः, तर्हि किं कुर्यात् ? इत्याह-'कृतं' विहितं चण्डालीकादि 'कृतमिति कृतमेव 'भाषेत' ब्रूयाद् न भयलज्जादिभिरकृतमपि, तथा 'अकृतं तदेव 'नो कृतमिति' अकृतमेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृषावादादिदोषसम्भवात् । इदं चात्राऽऽकूतम्-कथञ्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागम्य-"जह बालो जंपतो, कजमकजं च उजुयं भणति । तं तह आलोएज्जा, मायामयविप्पमुक्को उ॥१॥" इत्याद्यागममनुसरन् मनःशल्यं यथावदालोचयेदिति सूत्रार्थः॥११॥ इहैवं पुनः पुनरुपदेशश्रवणाद् यदेव गुरूपदेशस्तदैव प्रवर्तितव्यं निवर्तितव्यं चेति स्यादाशङ्का तदपनोदायाऽऽहमा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दट्ठमाइन्ने, पावगं परिवजए ॥१२॥
व्याख्या-'मा' निषेधे, 'गल्यश्व इव' अविनीततुरङ्गम इव 'कसं' कसप्रहारं 'वचन' प्रवृत्तिनिवृत्तिविषयमुपदेशं प्रस्तावाद् गुरूणाम् 'इच्छेत्' अभिलषेत् 'पुनः पुनः' वारं वारं, किं पुनः कुर्यात् ? इत्याह-'कसं' चर्मयष्टिं दृष्ट्वा 'आकीर्ण इव' विनीताश्व इव स्यात् , सम्बन्धात् प्रस्तावाच्छिष्यो गुरोराकारादि दृष्ट्वा 'पापक' गम्यमानत्वादनुष्ठानं 'परिवर्जयेत्' सर्वप्रकारैः परिहरेत् , उपलक्षणत्वादितरच्चाऽनुतिष्ठेत् , किमुक्तं भवति ?-यथाऽऽकीर्णोऽश्वः कसग्रहणादिनाऽऽरोहकाशयमुपलभ्य कसेनाऽशातित एव तदभिप्रायानुरूपं चेष्टते तथा सुशिष्योऽप्याकारादिभिराचार्याशयमवगम्य वचनेनाऽप्रेरित एव, मा भूदाचार्यस्य वचनायास इति सूत्रार्थः ।। १२॥ गल्याकीर्णतुल्ययोः शिष्ययोर्दोषगुणावाह
अणासवा थूलवया कुसीला, मिरं पि चंडं पकरंति सीसा ।
चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयं पि ॥ १३ ॥ .. “यथा बालो जपन् कार्यमकार्य चर्जुकं भणति । तत्तथाऽऽलोचयेन्मायामदविप्रमुक्तस्तु ॥१॥"
Page #21
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ४ ॥
व्याख्या – 'अनाश्रवाः' वचस्यस्थिताः 'स्थूलवचसः' असुनिरूपितभाषिणः 'कुशीलाः' दुःशीलाः 'मृदुमपि' अकोपनमपि 'चण्डं' कोपनं 'प्रकुर्वन्ति' प्रकर्षेण विदधति 'शिष्याः' विनेयाः, सम्भवति ह्येवंविधशिष्याऽनुशासनाय पुनः पुनर्वचनखेदमनुभवतो मृदोरपि गुरोः कोप इति । 'चित्तानुगाः' हृदयानुवर्त्तिनः 'लघु' शीघ्रं 'दाक्ष्योपेताः' अविलम्बितकारित्वयुक्ताः 'प्रसादयेयुः' सप्रसादं कुर्युः 'ते' शिष्याः 'हुः' पुनरर्थे 'दुराशयमपि' आशुकोपनमपि प्रक्रमाद्गुरु, किं पुनरनुत्कटकषायमिति । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र सम्प्रदायः - अवंतीजणवए उज्जेणीए नयरीए ण्हवणुजाणे साहुणो समोसरिया । तेसिं च आयरिओ चंडरुद्दाभिहाणो अईक्रोसणो 'साहूणं ऊणाइरित्ताइदोसदुट्ठमणुट्ठाणं पासंतो अईवरोसमुवगच्छइ' त्ति तदंसणपरिहरणत्थं आयहियट्टयाए एगंते सज्झायज्झाणं कुणंतो अच्छइ । एत्थंतरे उज्जेणिवत्थबओ अहिणववित्तविवाहो इन्भपुत्तो कयकुंकुमंगराओ पवरनेवत्थो नियवयंसयसमेओ एगो जुवाणो तेसिं साहूण पासमागओ । उवहासेण पणमिऊण भणियं तेण - कहेह मे धम्मं । ते य 'केलीकिलो एस' त्ति न किंपि जंपंति, सज्झायंता अच्छंति । तेण परिहासेण भणियं देहि मे भयवं ! दिक्खं, णिविण्णोऽहं घरवासेणं, भारियाए वि अहं दोहग्गत्तणेण परिचत्तो, ता करेह पसायं, उत्तरेह संसाराओ। साहूहि वि 'एस उल्लंठो अम्हे पवंचेइ' त्ति काऊण "घृष्यतां कलिना कलिः" इति चंडरुद्द उवइसंति - एत्थ अम्ह गुरू अच्छइ सो पद्यावेही, वयमणहिगारिणो दिक्खादाणस्स, ता गच्छह एयसमीवे । परिहासेण चैव ते गया सूरिसमीवे । सो य सहावेण चैव फरुसो । तेण पणमिऊण भणियं भयवं ! पवावेह ममं जेण सुहेण अच्छामि, भग्गो घरवावारेण परलोयं च साहेमि । तेण वि 'विप्पावगो' त्ति नाऊण संजाय - माणकोवेण भणियं - छारमाणेहि । आणिओ एगेण । उबविट्ठो एस 'नमोक्कारं ' ति भणिऊण । काउमारद्धो सूरी लोयं । वयंसया विसण्णा । 'मित्त ! नाससु' त्ति भणिओ तेहिं । सो वि भवियवयावसेण लहुकम्मयाए य 'कहं संपइ कयलोचो
I
प्रथमं विन
याध्ययनम् ।
॥ ४ ॥
Page #22
--------------------------------------------------------------------------
________________
XXXXOXOXOXOXOXOXOXOXON
| नियवायाए अब्भुवगयपवज्जो गच्छामि गेहं ? ति जाओ भावसमणो । अधिई काऊण गया वयंसथा । ते वि उवस्सयं गया। सेहेण भणियं-भयवं ! अन्नत्थ वच्चामो, उप्पचाविस्संति मम बंधुणो साहू य अणत्थं पाविस्संति, अप्पबिइज्जया चेव गच्छामो, महंत साहुवंदं नजइ वच्चमाणं । सूरिणा भणियं-पंथं पडिलेहेहि जेण रयणीए वच्चामो। सो वि पंथं % पडिलेहिऊण आगओ । रयणीए णिग्गया। 'पुरओ बच्चसु' त्ति भणिओ सेहो गच्छइ अग्गओ। चंडरुहो वि रयणीए| अपेच्छंतो खाणुए पक्खलिओ वेयणावसेण 'हा दुट्ठसेह ! न सोहणो मग्गो पडिलेहिओ' त्ति रूसिएण मत्थए दंडएणं आहओ, सिरं फोडियं तहा वि सम्मं सहइ, चिंतइ य–अहो ! मे अहन्नया जेण एस सुहमच्छंतो नियसाहुमज्झे वसणभायणं कओ त्ति, कहमेयं सम्ममक्खलियं नेमि ?, कहमेयस्स समाहिं उप्पाएमि ?-त्ति पयत्तेण गच्छंतस्स सुहभा-2 वणोवगयस्स केवलनाणमुप्पन्नं । पहाया रयणी । दिट्ठो रुहिरोरालियसिरो। तओ पञ्चागयदृढसंवेगो 'अहो! एयस्स सेहस्स वि खंती, अहो! मम चिरपबइयस्स वि पत्तगणिपयस्स वि उक्कडरोसय' त्ति एमाइभावणापरिगओ अप्पाणं निंदिउमारद्धो सूरी, उप्पण्णं च केवलं नाणं ॥ एवं सुशिष्यश्चण्डमपि मृदुं करोति गुरुमिति सूत्रार्थः ॥ १३ ॥ कथं पुनर्गुरुचित्तमनुगमनीयम् ? इत्याहनाऽपुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए। कोहं असचं कुब्वेजा, धारिजा पियमप्पियं ॥१४॥ ___ व्याख्या-न 'अपृष्टः' कथमिदमित्याद्यजल्पितो गुरुणेति गम्यते 'व्यागृणीयात्' वदेत् तथाविधकारणं विना 'किश्चित्' स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं वदेत् , कारणान्तरेण गुरुभिरतिनिर्भसितोऽपि न तावक्रुध्येत् , कथश्चिदुत्पन्नं वा क्रोधम् 'असत्यं तदुत्थविकल्पविफलीकरणेन 'कुर्वीत' विध्यात् तद्विपाकमालोचयन् , यथा-"क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥१॥" उदाहरणञ्चाऽत्र-कस्सइ कुलपुत्तयस्स
Page #23
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्ययनम्।
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
भाया वेरिएण वावाइओ। सो जणणीए भन्नइ-पुत्त ! पुत्तघायगं घायसु त्ति । तओ सो तेण नियपोरसाओ जीवम्गाहं गिव्हिऊण जणणीसमीवमुवणीओ, भणिओ य-भाइघायग! कहिं आहणामि ? त्ति । तेण वि खग्गमुग्गामियं दहण भयभीएण भणियं-जहिं सरणागया आहम्मंति । इमं च सोऊण तेण जणणीमुहमवलोइयं । तीए महासत्तत्तणमवलंबंतीए उप्पन्नकरुणाए भणियं-न पुत्त! सरणागया आहम्मति । जओ-"सरणागयाण विस्संमियाण पणयाण वसणपत्ताणं । रोगियअजंगमाणं, सप्पुरिसा नेय पहरंति ॥ १॥" तेण भणियं-कहं रोसं सफलं करेमि? । तीए भन्नइ-न पुत्त ! सवत्थ रोसो सफलो करेयधो। पच्छा सो तेण विसजिओ चलणेसु निवडिऊण खामेऊण य गओ। एवं क्रोधमसत्यं कुर्यात् , तथा 'धारयेत्' स्वरूपेणाऽवधारयेत् 'प्रियं' प्रीत्युत्पादकं स्तुत्यादि 'अप्रिय' तद्विपरीतं निन्दादि, न तयो राग द्वेषं च कुर्यादित्यर्थः । उक्तं च-'लाभाऽलाभे सुखे दुःखे, जीविते मरणे तथा । स्तुती निन्दाविधाने च, साधवः समचेतसः ॥ १॥" उदाहरणं चाऽत्र-असिवोवद्दवे नयरे आदन्नस्स सपुरजणवयस्स राइणो समीवं तिन्नि भूयवाइया आगया भणंति-अम्हे असिवं उवसमावेमो त्ति । राइणा भणियं-सुणेमो केणुवाएणं ? ति । तत्थेगो भणइ-अस्थि मम मंतसिद्धमेगं भूयं अलंकियविभूसियं, तं सव्वजणमणहरं रूवं विउविऊण गोपुररत्थासु लीलायतं परियडइ तं न निहालेयत्वं, तं निहालियं रूसइ, जो पुण तं निहालेइ सो विणस्सइ, जो पुण तं पेच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चइ । राया भणइ-अलाहि मे एएण अइरूसणेण । बीओ भणइ-महच्चयं भूयं महइ महालयं रूवं विउबइ लंबोयरं चिप्पिट विवृतकुञ्छि पंचसिरं एगपायं विसिहं बिभत्सरूवं अट्टहासं मुयंतं गायंतं पणचमाणं, तं च विकृतरूपं परिभमंतं दह्नण जो पओसइ उवहसइ पवंचेइ वा तस्स सत्तहा सिरं फुट्टइ, जो पुण तं सुहाहिं वायाहिं |
१ "शरणागतानां विश्रब्धानां प्रणतानां व्यसनप्राप्तानाम् । रोगिताजङ्गमानां सत्पुरुषा नैव प्रहरन्ति ॥१॥"
॥५
॥
Page #24
--------------------------------------------------------------------------
________________
अहिनंदइ धूयपुप्फाइएहिं पूएइ सो सबामयाणं मुच्चइ । राया भणइ-अलाहि एएणं पि । तइओ भणइ-ममावि एवंविहं चेव नाइवेसकरं भूयमत्थि, प्रियाप्रियकारिणं दर्शनादेव रोगेहिंतो मोयइ । एवं होउ त्ति । तेण तहाकए असिवं| उवसंतं । तुट्ठो राया । आणदिया नायरया । पूइओ सो भूयवाई सबेहिं पि । एवं साहू वि मुंडियसिरमलमलिणवत्थत्तणाईहिं परेहिं पडिणीएहिं परिभूयमाणो, एवं वंचिजमाणो हसिज्जमाणो वा, भत्तिमंतेहि य थुत्वमाणो पूइज्जमाणो प्रियाप्रियं सहेत इति सूत्रार्थः ॥ १४ ॥ आह-क्रोधाद्यसत्यताकरणादिना किमात्मन एव दमनमुपदिश्यते न बाह्यदमनीयस्य ? अत्रोच्यतेअप्पा चेव दमेयवो, अप्पा हु खलु दुद्दमो। अप्पा दंतो मुही होइ, अस्सि लोए परत्थ य ॥१५॥
व्याख्या-आत्मैव 'दान्तव्यः' इन्द्रियनोइन्द्रियदमनेन मनोज्ञेतरविषयेषु रागद्वेषवशत उन्मार्गगामी उपशमं नेतव्यः । उक्तं च-"इतश्चेतश्च धावन्तं, मनोमत्तमतङ्गजम् । ज्ञानाकुशवशं कृत्वा, पुनः पन्थानमानयेत् ॥ १॥" किमित्येवमुपदिश्यते ? इत्याह-आत्मैव हुशब्दस्यैवकारार्थत्वात् , 'खल्वि'ति यस्मात् 'दुर्दमः' दुर्जयः, तद्दमने दमिता एव बाह्यदमनीया इति न तहमनमुपदिश्यत इति भावः, उक्तं च-"सर्वमप्पे जिए जियं"। कः पुनरेवं गुणः ? इत्याहआत्मा दान्तः सुखीभवति 'अस्मिल्लोके' इह भवे 'परत्र च' परलोके । दान्तात्मानो हि परमर्षय इहैव सुरैरपि पूज्यन्ते मोक्षं च साधयन्ति । अदान्तात्मानस्तु चौरपारदारिका इहैव विनश्यन्ति । तथा-"सद्देण मओ रूवेण पयगो महुयरो alय गंधेणं । आहारेण य मच्छो, बज्झइ फरिसेण य गइंदो ॥ १॥" परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चोदा
हरणम्-एगम्मि सन्निवेसे दो भायरो चोरा । तत्थ य सत्येण वच्चंताणं साहूणं वासारत्तो पत्तो । 'न य कोइ अस्थि | "सर्वमात्मनि जिते जितम्"। २ "शब्देन मृगो रूपेण पतङ्गो मधुकरच गन्धेन । हारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः॥१॥"
Page #25
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥६॥
XCXCXCXCXXXCXCXCXX CXX
साहुभद्दगो' त्ति तेसिं चोरनायगाणं सयासमुवगया साहू । तदंसणेण आनंदिया ते, पणमिऊण य भणिया - मुणी ! भणह प्रथमं विन| पओयणं । साहूहिं भणियं - अम्हं न कप्पइ वासारत्ते विहरिउं, अओ वासावासपा उग्गमुवस्सयं जाएमो । सहरिसं च दिन्नो तेहिं - चिट्ठह एत्थ वीसत्था । ठिया तत्थ साहू, भणिया य - अम्ह गेहेसु चैव पज्जत्तं गेण्हेयवं । मुणीहिं भणियं -- न कप्पइ एगत्थ चैव पिण्डग्गहणं, ता विहरिस्सामो सवत्थोचियघरेसु, तुम्ह वसहिदाणेण चैव महापुण्णबंधो, जओ""जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थऽन्नपाणसयणासणविगप्पा ||२॥ तवसंजमसज्झाओ, नाणभासो जणोवयारो य । जो साहूणमुवग्गहकारी सेज्जायरो तस्स || ३ || पावइ सुरनररिद्धी, सुकुलुप्पत्ती य भोगसामिद्धी । नित्थरइ भवमगारी, सेज्जादाणेण साहूणं ॥ ४ ॥ इमं च सोऊण सुहुयरं ते परितुट्ठा । तओ सकम्मर - याणं मुणीणोवद्दवं रक्खंताणं पज्जुवासणपराण य तेसिं साहूणं च तवसंजमरयाणमइकंतो वासारत्तो । गच्छंतेहिं अन्नवयगहण असमत्थाणं तेसिं दिन्नं राइभोयणवयं । साहियं च जहा - मोलिति महियलं जामिणीसु रयणीयरा समंतेण । ते विट्टालिंति फुडं, राईए भुंजमाणे उ ॥ ५ ॥ मेहं पिपीलियाओ, हणंति वमणं च मच्छिया कुणइ । जूया जलोयरत्तं, कोलियओ कोढरोगं च ॥ ६ ॥ वालो सरस्स भंगं, कंटो लग्गइ गलम्मि दारुं च ।
XOXO X X X XXX
१ यो ददाति उपाश्रयं यतिवरेभ्यस्तपोनियमयोगयुक्तेभ्यः । तेन दत्ता वस्त्रान्नपानशयनासनविकल्पाः ॥ २ ॥ तपः संयमस्वाध्यायो ज्ञानाभ्यासो जनोपकारश्च । यः साधूनामुपग्रहकारी शय्यातरो तस्य ॥ ३ ॥ प्राप्नोति सुरनरर्डीः सुकुलोत्पत्तिं च भोगसमृद्धिम् । निस्तरति भवमगारी शय्यादानेन साधुभ्यः ॥ ४ ॥ २ “मालयन्ति महीतलं यामिनीषु रजनीचराः समन्तात् । ते विद्वालयन्ति स्फुटं रात्रौ भुआनांस्तु ॥ ५ ॥ भेधां पिपीलिका घ्नन्ति वमनञ्च मक्षिका करोति । यूका जलोदरत्वं लूता कुष्ठरोगञ्च ॥ ६ ॥ बालः स्वरस्य भङ्गं कण्डको लगति गले दारु च । तालौ विध्यति अलिः व्यञ्जनमध्ये भुज्ययानः ॥ ७ ॥" जीवानां कुन्थ्वादीनां घातनं पानभोजनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ॥ ८ ॥
याध्ययनम् ।
11 & 11
Page #26
--------------------------------------------------------------------------
________________
| तालुम्मि विधइ अली, वंजणमज्झम्मि भुंजतो॥७॥ जीवाण कुंथुमाईण घायगं पाणभोयणाईसु । एमाइरयणि जणदोसे को
साहिउं तरइ ॥८॥ इमम्मि वयम्मि दढपयन्नेहिं होयचं ति भणिऊण गया ते साहुणो। ते वि अणुवइऊण नियत्ता मुणि| सेवाए कयत्थमत्ताणं मन्नंता चिट्ठति। अन्नया तेहिं धाडीए गएहिं बहुयं गोमहिसकमाणीयं । तत्थ तेसि मज्झे एगे अंतरा य पहे महिसं वावाइऊण पइउमारद्धा । अन्ने मज्झे गामस्स मजस्स गया। मंसइत्ता संपहारेंति-अद्धगे मंसे विसं पक्खिवामो, तो तं मज्जइत्ताण दाहामो। तओ अम्हं बहूयं गोमहिसकं भागेणमागमिस्सइ । भवियवयावसेण मजइत्तेहिं वि एवं चेव सामच्छियं । पक्खित्तं च विसं । आइचो य अत्थं गओ। ते भायरो न भुत्ता वयभंगो त्ति काउं, इयरे परोप्परविइन्नविससंजुत्तमजमसेण उवभुत्तेण मया कुगई च गया। इयरे इहपरलोए य सुहभागिणो जाया । एवं ताव जिभिदियं दमेयत्वं । एवं सेसेसु वि इंदिएसु 'अप्पा दंतो सुही होइ इहपरत्थ य' इति सूत्रार्थः ॥१५॥ किं पुनः | परिभावयन्नात्मानं दमेत् ? इत्याह
वरं मे अप्पा दंतो, संजमेण तवेण य। माऽहं परेहिं दम्मन्तो, बंधणेहिं वहेहि य॥१६॥
व्याख्या-वर-प्रधानं मे-मया आत्मा-जीवस्तदाधाररूपो वा देहो दान्तो-दमं माहितो असमञ्जसचेष्टातो व्यावर्तितः, केन हेतुना ? संयमेन-पञ्चाश्रवविरमणादिना तपसा च । चः-समुच्चये । विपर्यये दोषमाह-मा-निषेधे, अह| मित्यात्मनिर्देशः, परैः-आत्मव्यतिरिक्तैः 'दम्मतो त्ति आर्षत्वाद् दमितः-खेदितः, कैः ? बन्धनैः-वधादिविरचितैर्मयूरबन्धादिभिः वधैः-लत्तालकुटादिताडनैः । अत्रोदाहरणं सेयणओ हत्थी-एगाए अडवीए हथिजूहं महल्लं परिवसइ । तत्थ जूहवई जाए जाए गयकलहए विणासेइ । तत्थेगा करिणी आवनसत्ता चिंतेइ-जइ कहावि गयकलहओ जायइ मे सोएएण विणासिजिहि त्ति काउं लंघती ओसरइ । जूहाहिवेण जूहं छुब्भइ, पुणो ओसरइ, ताहे बीयतइयदिवसे जूहेण
उ० अ०२
Page #27
--------------------------------------------------------------------------
________________
श्रीउत्तरा- मिलइ । ताए एगं रिसिआसमपयं दिलु, सा तत्थ लीणा, संवणिया य अणाए रिसओ । सा पसूया गयकलयं । सो प्रथमं विन ध्ययनसूत्रे तेहिं रिसिकुमारेहिं सहिओ आरामे सिंचइ, सेयणउ त्ति से णाम कयं । वयत्थो सो जाओ, जूहं दटूण जूहवई याध्ययश्रीनैमिच- हंतूण जूहवई जाओ। गंतूण य तेण सो आसमो विणासिओ, मा अन्नावि कावि एवं काहि त्ति । ताहे ते रिसओ नम्। न्द्रीयवृत्तिः | रूसिआ पुप्फफलगहियहत्था सेणियस्स रण्णो पास उवगया, कहियं च हिं—एरिसओ सवलक्खणसंपन्नो गंधहत्थी
सेयणओ नाम वणे चिट्ठइ । गंतूण गहिओ सेणिएण । आणिऊण बद्धो खंभे । ते य तावसा आगंतूण उप्पासिंति॥ ७ ॥
| किह ते सोंडीरया ? पत्तं च तए अविणयस्स फलं । सो तं सोऊणं आसुरुत्तो धाविओ खंभ मंजिऊण ताण पिट्ठओ। ते हयविहए य करेंतो पत्तो अरन्नं, भग्गा पुणो तयासमा । पुणो सेणिओ हत्थिगहणाय गओ। सो य हत्थी देवयापरिग्गहितो ताहे(ए) ओहिणा आभोइयं-जहा अवस्सं घेप्पइ, ताहे ताए सो भन्नइ-पुत्त! वरं ते अप्पा दंतो न य सि परेहिं दम्मतो बंधणेहिं वहेहि य । सो एवं भणिओ सयमेव रत्तीए गंतूण आलाणखंभमस्सिओ। यथाऽस्य स्वयं दमनाद्
महागुणस्तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरणान्न तथेति सूत्रार्थः ॥ १६ ॥ विनयान्तरमाहयापडिणीयं च बुद्धाणं, वाया अदु व कम्मुणा । आवी वा जइ वा रहस्से, नेव कुज्जा कयाइ वि॥१७॥lal
व्याख्या-प्रत्यनीकं-प्रतिकूलं, च:-पूरणे, चेष्टितमिति गम्यते । बुद्धानां-आचार्याणां वाचा-किं त्वमपि किश्चिद् जानीये? इत्येवंरूपया, विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा गिरा, अथवा कर्मणा|संस्तारकातिक्रमणकरचरणसंस्पर्शादिना, आविः-जनसमक्षं, यदि वा रहस्ये-विविक्तोषाश्रयादौ, नेति-निषेधे, एव-अवधारणे, स च-"शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।” इति कुमतनिराकरणार्थः । कुर्यात्-विध्यात् कदाचित्परुषभाषणादावपीति सूत्रार्थः ॥ १७॥ विनयमेवाह
FoXOXOXOXOXOXOX8XXXX
Page #28
--------------------------------------------------------------------------
________________
न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न मुंजे ऊरुणा ऊरूं, सयणे ण पडिस्सुणे ॥१८॥
व्याख्या-न पक्षतो-दक्षिणादिपक्षमाश्रित्य, उपविशेदिति शेषः, तथोपवेशने तत्पतिसमावेशतस्तत्साम्याधानेनाऽविनयाभावाद् गुरोरपि वक्रावलोकने स्कन्धकन्धरादिबाधासंभवात् । न पुरतो-अग्रतः, तत्र वन्दकजनस्य गुरुवदनाऽनवलोकादिना अप्रीतिभावात् । नैव कृत्यानां-कृतिकर्माहर्हाणां गुरूणां पृष्ठतः-पृष्ठमाश्रित्य, द्वयोरपि मुखाऽदर्शने तथाविधरसवत्ताभावात् । न युझ्याद्-न संघट्टयेदत्यासन्नोपवेशनादिभिरुरुणा-आत्मीयेन उरु-गुरुसम्बन्धिनं, तथाकरणे कृत्याविनयसद्भावात् । उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य । शयने-शय्यायां शयित आसीनो वेति शेषः, किम् ? इत्याह-न प्रतिशृणुयात् । किमुक्तं भवति ?-शय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवाऽवज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात्, किन्तु गुरुवचनसमनन्तरमेव संभ्रान्तचेता विनयविरचिताञ्जलिः समीपमागम्य | पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवन् ! इच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथानेव पल्हत्थियं कुज्जा, पक्खपिंडं व संजए । पाए पसारए वा वि, ण चिठे गुरुणंतिए ॥ १९॥
व्याख्या-नैव पर्यस्तिकां-जानुजङ्घोपरि वस्रवेष्टनरूपां कुर्यात् , पक्षपिण्डं वा-बाहुद्वयकायपिण्डनात्मकं संयतःसाधुः, तथा पादौ प्रसारयेद् वापि नैव । वा-समुच्चये । अपि-किं पुनरित इतो विक्षिपेदिति दर्शनार्थः । अन्यच्च न तिष्ठेत्-नाऽऽसीत गुरूणामन्तिके-प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्यथाऽविनयदोषसंभवात् । उपलक्षणं चैतदुपष्टम्भादीनामिति सूत्रार्थः ॥ १९ ॥ तथाआयरिएहिं वाहिंतो, तुसिणीओ ण कयाइ वि। पसायपेही णियागट्टी, उवचिठे गुरुं सया ॥२०॥
XOXOXOXXXXXXXXXX
Page #29
--------------------------------------------------------------------------
________________
KON
प्रथमं विनयाध्ययनम्।
श्रीउत्तरा- व्याख्या-आचार्यैः-गुरुभिः 'बाहिंतो' त्ति व्याहृतः-शब्दितस्तुष्णीकः-तुष्णींशीलो न कदाचिदपि-ग्लानाद्यवस्थाध्ययनसूत्रे | यामपि भवेदिति गम्यते। किश्च—“धन्नाण चेव गुरुणो, आदेसं देंति गुणमहोयहिणो। चंदणरसो अउन्नाण निवडए नेय | श्रीनैमिच- अंगम्मि ॥१॥” इति चिन्तयन् प्रसादप्रेक्षी-प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रसादाकाङ्की, नियोन्द्रीयवृत्तिः गार्थी-मोक्षार्थी उपतिष्ठेत्-मस्तकेन वन्द इति वदन् सविनयमुपसर्पद गुरुं सदा-सर्वदेति सूत्रार्थः ॥ २० ॥ ॥८॥
आलवंते लवंते वा, ण निसिजा कयाइ वि। चइऊण आसणं धीरो, जओ जत्तं पडिस्तुणे ॥२१॥ __ व्याख्या-आलपति-सकृद् वदति, लपति वा-वारंवारं गुरावितिगम्यते, न निषीदेत्-न निषण्णो भवेत् कदाXIचिदपि-व्याख्यानादिना व्याकुलतायामपि, किन्तु त्यक्त्वा-अपहाय आसनं-पादपुञ्छनादि धीरो-बुद्धिमान् यतः| यत्नवान् 'जत्तं ति प्राकृतत्वाद् बिन्दुलोपे तकारस्य च द्वित्वे यद् गुरव आदिशन्ति तत् प्रतिशृणुयात्-अवश्यंविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१ ॥ आसणगओन पुच्छेना, नेव सेज्जागओ कयाइ वि।आगम्मुकुडओ संतो, पुच्छिना पंजलिउडो २२
व्याख्या-आसनगतः-आसनाऽऽसीनो न पृच्छेत् सूत्रादिकमिति गम्यते । नैव शय्यागतः-संस्तारकस्थितः, तथाविधाऽवस्थां विनेत्युपस्कारः, कदाचिदपि-बहुश्रुतत्वेऽपि । किमुक्तं भवति ?-बहुश्रुतेनाऽपि संशये सति प्रष्टव्यम् , पृच्छताऽपि च नाऽवज्ञया, सदा गुरुविनयस्याऽनतिक्रमणीयत्वात् । तथा चागमः-जहाहिअग्गी जलगं नमसे, नाणाहुईमंत
॥८
॥
१ धन्येभ्यश्चैव गुरव आदेशं ददति गुणमहोदधयः । चंदनरसोऽपुण्यानां निपतति नैवाले ॥१॥ २ यथाऽऽहिताग्निज्वलनं नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥१॥
Page #30
--------------------------------------------------------------------------
________________
पयामिसित्तं । एवायरियं उवचिट्ठएज्जा, अगंतनाणोवगओऽवि संतो ॥१॥ किं तर्हि कुर्यात् ? इत्याह-आगम्यXगुर्वन्तिकमेत्योत्कुटुकः-मुक्ताऽऽसनः, कारणतः पादपुञ्छनादिगतः सन् पृच्छेत् , सूत्रादिकमिति गम्यते । प्राञ्जलिपुटः
प्रकृष्टाञ्जलिपुट इति सूत्रार्थः ॥ २२ ॥ ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाहएवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्त, वागरेज जहासुयं ॥२३॥ । व्याख्या-एवं-इत्युक्तप्रकारेण विनययुक्तस्य-विनयान्वितस्य सूत्रं-कालिकोकालि कादि अर्थञ्च-तस्यैवाऽभिधेयं तदुभयं-सूत्राऽर्थोभयं पृच्छतो-ज्ञातुमिच्छतः शिष्यस्य-स्वयं दीक्षितस्योपसंपन्नस्य वा व्यागृणीयात्-व्याकुर्याद् यथायेन प्रकारेण श्रुतं-आकर्णितं गुरुभ्यः सकाशादिति गम्यते, न तु स्वबुद्धयेवोत्प्रेक्षितमित्यभिप्रायः । अनेन च-आयारे
सुय विणए, विक्खिवणे चेव होइ बोधवे । दोसस्स य णिग्याए विणए चउहेस पडिवत्ती ॥ १॥ इति चतुर्विधाचार्यA विनयान्तर्गतस्य "सुत्तं अत्थं च तहा हियकर नीसेसयं च वाएइ । एसो चउबिहो खलु सुयविगओ होइ बोद्धवो ॥२॥
सुत्तं गाहेइ उजुत्तो अत्थं च सुणावए पयत्तेणं । जं जस्स होइ जोग्गं परिणामगमाइ तं तु सुयं ॥ ३ ॥ निस्सेसमपरिसेसं जाव समत्तं तु ताव वाएइ । एसो सुयविणओ खलु, निहिट्ठो पुबसूरीहिं ॥ ४॥” इत्यागमाऽभिहितस्य श्रुतविनयस्याऽभिधानं कृतमिति सूत्रार्थः ॥ २३ ॥ पुनः शिष्यस्य वाग्विनयमाह
१ आचारे श्रुते विनयः विक्षेपणे चैव भवति बोद्धव्यः । दोषस्य च निर्घाते विनये चतुर्धेषा प्रतिपत्तिः ॥१॥ २ सूत्रमर्थ च तथा हितकरं निःशेवं च वाचयति । एष चतुर्विधः खलु, श्रुतविनयो भवति बोद्धव्यः ॥२॥ ३ सूर्य ग्राहयत्युधुक्तोऽर्थ च श्रावयति प्रयत्नेन । यद् यस्य भवति योग्यं परिणामकादि तत्तु श्रुतम् ॥३॥ ४ निश्शेषमपरिशेपं यावत्समाप्तं तु तावद्वाचयति । एष श्रुत विनयः खलु निर्दिष्टः पूर्वसूरिभिः ॥४॥
Page #31
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्ययनम् ।
श्रीउत्तरा- मुसं परिहरे भिक्खू, न य ओहारिणिं वदे । भासादोसं परिहरे, मायं च वजए सया ॥२४॥ ध्ययनसूत्रे
व्याख्या-मृषेति-असत्यं भूतनिह्नवादि परिहरेत्-"धर्महानिरविश्वासो, देहार्थव्यसनं तथा। असत्यभाषिणां निन्दा, श्रीनैमिच
XIदुर्गतिश्चोपजायते ॥१॥” इति विभाव्य सर्वप्रकारमपि त्यजेद् भिक्षुः न च-नैवाऽवधारिणी-गम्यमानत्वाद्वाचं गमिष्याम न्द्रीयवृत्तिः
एवेत्येवमाद्यवधारणात्मिकां वदेत्-भाषेत, यतः-अन्नह परिचिंतिजइ, कजं परिणमइ अन्नहा चेव । विहिवसयाण ॥९॥
जियाणं मुहुत्तमेत्तं पि बहुविग्धं ॥ २॥ किं बहुना ? भाषादोषं असत्यभाषणादिकं सावद्याऽनुमोदनादिकं च परिहरेत् । मायां चशब्दात् क्रोधादींश्च मृषाहेतून वर्जयेत् सदा-सर्वकालम् । दृश्यते हि वणिगादीनां मायादिभ्यः क्रयिकागमनादौ 'युष्माकमस्माकं चाऽन्वयेन वाजन्यमतो यथा गृहीतमेव गृह्णातु, भवतु, अलं मे त्वदीयलाभकेन, अन्यः कोऽपि मां रूपकमेकं विढपयिष्यति' इत्याद्यलीकभाषणमिति सूत्रार्थः ॥ २४ ॥ किश्चन लवेज पुट्ठो सावजं, ण निरहुं न मम्मयं । अप्पणहो परछो वा उभयस्संतरेण वा ॥२५॥
व्याख्या-न लपेत्-न वदेत् पृष्टः केनाऽपि सावा सपापं, न निरर्थ-निःप्रयोजनं निरभिधेयं वा, यथा-एष कावन्ध्यासुतो याति, खपुष्पकृतशेखरः। मृगतृष्णांभसि स्नातः, शशशजधनुर्धरः ॥१॥न-नैव मर्मग-मर्मवाचक वचन
मिति शेषः, अतिसंक्लेशोत्पादकत्वादस्य । आह च-तहेव काणं काण त्ति, पंडगं पंडग त्ति वा । वाहियं वाऽवि रोगि त्ति, | तेणं चोरे त्ति नो वए ॥२॥ तथा-मम्म जम्म कम्म, तिन्नि वि एयाई परिहरिज्जासि । मा मम्माइसु विद्धो, मारेज परं
॥९
॥
१ अन्यथा परिचिन्त्यते कार्य परिणमत्यन्यथा चैव । विधिवशगानां जीवानां मुहूर्त्तमात्रमपि बहुविनम् ॥१॥ २ मर्म जन्म कर्म त्रीण्यप्येतानि परिहरेः । मा मर्मादिषु विद्धो मारयेत् परं म्रियेत वा ॥२॥
Page #32
--------------------------------------------------------------------------
________________
मरिज्जा वा ॥३॥ आत्मार्थ-स्वप्रयोजनं, परार्थं वा-परप्रयोजनम् , उभयस्य-आत्मनः परस्य च प्रयोजन इति गम्यम् , अन्तरेण वा-विना वा प्रयोजनमेवेति सूत्रार्थः ॥ २५ ॥ इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृतदोषपरिहारमाह
समरेसु अगारेसु, संधिसु य महापहे । एगो एगित्थीए सद्धिं, नेव चिट्टे न संलवे ॥२६॥ व्याख्या-समरेषु-खरकुटीषु, तथा च चूर्णिकृत्-'समरं नाम जत्थ लोहारा हेहाकम्मं करेंति'। नीचास्पदानामुपलक्षणमेतत् । अगारेषु-गृहेषु गृहसंधिषु-गृहद्वयापान्तरालेषु महापथे-राजपथादौ, एकः-असहायः एकस्त्रिया साधं-सह नैव तिष्ठेत् नैवोवस्थानस्थो भवेत् , न संलेपत्-न तयैव सह संभाष कुर्यात् । अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम् , अन्यथा ससहायस्याऽपि ससहाययाऽपि स्त्रिया सहाऽवस्थानं संभाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् । उक्तञ्च-मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ १॥ इति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुमिः शिक्षितो यत् कुर्यात् तदाह
जं मे बुद्धाऽणुसासंति, सीएण फरसेण वा । मम लाभु त्ति पेहाए, पयओ तं पडिस्सुणे॥२७॥ व्याख्या-यन्मां बुद्धा अनुशासन्ति-शिक्षयन्ति, शीतेन-उपचाराच्छीतलेनाऽऽहादकेनेत्यर्थः, परुषेण वा-कर्कशेन वचसेति गम्यते, मम लाभः-अप्राप्तार्थप्राप्तिरूपोऽयं यन्मामनाचारकारिणममी शासन्तीति प्रेक्षया-एवंविधबुद्ध्या, प्रयत्नः-प्रयत्नवांस्तत्-अनुशासनं प्रतिशृणुयात्-विधेयतया अङ्गीकुर्यादिति सूत्रार्थः ।। २७ ॥ किमिह परत्र चाऽत्यन्तोपकारि गुरुवचनमपि कस्यचिदनिष्टं स्याद् येनैवमुपदिश्यते इत्याह
१ समरं नाम बत्र लोहकाराः अधःकर्म कुर्वन्ति ।
Page #33
--------------------------------------------------------------------------
________________
श्रीउत्तरा-X
प्रथमं विनयाध्ययनम्।
अणुसासणमोवायं, दुक्कडस्स य चोयणं । हियं तं मन्नर पन्नो, वेस्त होइ असाहुणो ॥ २८ ॥ ध्ययनसूत्रे व्याख्या-अनुशासनं-शिक्षणं 'ओवायं ति उपाये-मृदुपरुषभाषणादौ भवमौपायं, दुःकृतस्य च-कुत्सिताचरितस्य श्रीनमिच- च चोदन-प्रेरणं हा किमिदमाचरितमित्यादिरूपं गुरुकृतमिति दृश्यं, हितं-इहपरलोकोपकारि तत्-अनुशासनादि मन्यते न्द्रीयवृत्तिःप्राज्ञः-प्रज्ञावान । द्वेष्यं-द्वेषोत्पादकं भवत्यसायोः-असाधुभावस्य तत् । अनेनासाघोर्गुरुवचनमप्यनिष्टं भवतीत्युक्तमिति
सूत्रार्थः ॥ २८ ॥ अमुमेवार्थं व्यक्तीकुर्वन्नाह॥१०॥
| हियं विगयभया बुद्धा, फरुसं पि अणुसासणं । वेस्सं तं होइ मूढाणं, खंतिलोहिकरं पदं ॥२९॥
व्याख्या-हितं-पथ्यं विगतभयाः-इहलोकपरलोकादानाकस्मादाजीविकोमरणाश्लोकभयरहिता बुद्धा:-अवगततत्त्वा मन्यन्त इति शेषः, परुषमप्यनुशासनं गुरुविहितमिति दृश्यं । द्वेष्यं तत्-अनुशासनं भवति मूढानां अज्ञानां, क्षान्तिःक्षमा शुद्धिः-आशयशुद्धता तत्करम् , उपलक्षणत्वान्माईवार्जवादिकरमपि, क्षान्त्यादिहेतुत्वाद् गुर्वनुशासनस्य, पई
ज्ञानादिगुणानां स्थानम् । यतः—सद्बोधं विदधाति हन्ति कुमति मिथ्यादृशं बाधते, धत्ते धर्ममति तनोति परमे संवेगal निवेदने । रागादीन् विनिहन्ति नीतिममलां पुष्णाति हन्त्युत्पथं, यद्वा किं न करोति सद्गुरुमुखादभ्युद्गता भारती ॥ १ ॥ | इति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाह
आसणे उवचिढेजा, अणुच्चे अकुए थिरे । अप्पुत्थाई णिरुत्थाई, निसीना अप्पकुकुई ॥ ३० ॥
व्याख्या-आसने-पीठादौ वर्षासु ऋतुबद्धे तु पादपुंछने उपविशेत् । अनुच्चे-द्रव्यतो नीचे भावतः स्वल्पमूल्यादौ गुर्वासनादिति गम्यते । अकुचे-अस्पन्दमाने, न तु तिनिशफलकवत् किञ्चिञ्चलति तस्य शृङ्गाराऽङ्गत्वात् । स्थिरे-समपाद
॥१०॥
Page #34
--------------------------------------------------------------------------
________________
प्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासंभवात् । ईदृशेऽप्यासनेऽल्पोत्थायी-प्रयोजनेऽपि न पुनः पुनरुत्थानशील:, निरुत्थायी-निमित्तं विना नोत्थानशीलः, उभयत्राऽन्यथाऽनवस्थितत्वात् । एवंविधश्च किम् ? इत्याह-निषीदेत्-आसीत, || 'अप्पकुक्कुई' अल्पस्पन्दनः-करादिभिरल्पमेव चलन्निति सूत्रार्थः ॥ ३० ॥ संप्रत्येषणाविषयं विनयमाहकालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजेत्ता, काले कालं समायरे ॥३१॥ __ व्याख्या-काले-प्रस्तावे, सप्तम्यर्थे तृतीया, निष्कामेत्-गच्छेद् भिक्षुः, अकाले निर्गमे आत्मक्लामनादिदोषसंभवात् । तथा काले च प्रतिक्रामेत्-प्रतिनिवर्तेत, भिक्षाटनादिति शेषः । इदमुक्तं भवति-अलाभे अल्पं मया लब्धं न लब्धमिति |* वा लाभार्थी नाटन्नेव तिष्ठेत्, आह च-अलाभो त्ति न सोइज्जा तवो त्ति अहियासए' । किमित्येवम् ? अत आहअकालं च-तत्तक्रियाकाण्डाऽसमयं चेति यस्माद् विवर्य काले-प्रस्तावे कालं-तत्तत्कालोचितं प्रत्युपेक्षणायनुष्ठानं समाचरेत्-कुर्यात् , यतः-कालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा होइ । इय सब श्चिय किरिया, नियनियकालम्मि विन्नेया ॥ १॥ इति सूत्रार्थः ॥ ३१ ॥ निर्गतश्च यत् कुर्यात् तदाहपरिवाडीए न चिढेजा, भिक्खू दत्तेसणं चरे। पडिरूवेण एसिता, मियं कालेण भक्खए ॥३२॥ ____ व्याख्या-परिपाट्यां-पतयां भोक्तुमुपविष्टपुरुषसंबन्धिन्यां न तिष्ठेद् भिक्षार्थ नास्ते, अप्रीत्यदृष्टकल्याणतादिदोषसंभवात् । किञ्च भिक्षुर्दत्तं-दानं तस्मिन् गृहिणा दीयमाने एषणा-तद्गतदोषान्वेषणात्मिका दत्तेषणा तां चरेत्-आसेवेतेति, अनेन ग्रहणैषणोक्ता । किं विधाय दत्तषणां चरेत् ? प्रतिरूपेण-प्रतिबिम्ब चिरन्तनमुनीनां यद् रूपं तेन पतगृहादिधारणा
अलाभ इति न शोचेत् तप इत्यध्यासीत। २ काले क्रियमागं कृषिकर्म बहुफळं यथा भवति । इति सर्वैव किया, निजनिजकाले बिज्ञेया ॥२॥
Page #35
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच- न्द्रीयवृत्तिः
प्रथमं विनयाध्ययनम्।
॥११॥
त्मकेन सकलान्यधार्मिकविलक्षणेन न तु "वस्त्रं छत्रं छात्रं पात्रं याष्टिं च चर्चयेद्भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥१॥” इत्यादिवचनाऽऽकर्णनाद् विभूषणात्मकेन एषित्वा-गवेषयित्वा, अनेन च गवेषणोक्ता । ग्रासैषणामाह-मितं-परिमितं, अमितभोजनात् स्वाध्यायविधातादिबहुदोषसंभवात् , कालेन-"नमोक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पट्टवित्ता णं, वीसमेज खणं मुणी ॥ ३ ॥” इत्याद्यागमोक्तप्रस्तावेनाऽद्भुताऽविलम्बितरूपेण वा भक्षयेद्-भुञ्जीतेति सूत्रार्थः ॥ ३२ ॥ भिक्षाचयाँ कुर्वता पुराप्रविष्टाऽन्यभिक्षुकसंभवे यत् कृत्यं तदाह
नाइदूरमणासन्ने, नन्नसिं चक्खुफासओ। एगो चिटेज भत्तटुं, लंघित्ता तं नइक्कमे ॥३३॥ व्याख्या-'नाइदूर' ति विभक्तिव्यत्ययाद् नाऽतिदूरे-विप्रकर्षवति देशे, तत्र निर्गमाऽनवगमादेषणाशुद्ध्यसंभवाच्च ।। तथा नासन्ने-प्रस्तावान्नाऽतिनिकटे तत्र पुराप्रविष्टाऽपरभिक्षुकाऽप्रीतिसंभवात् । नाऽन्येषां-मिनुकाऽपेक्षया अपरेषां गृहस्थानां, चक्षुःस्पर्श-सप्तम्यर्थे तस् , दृष्टिगोचरे, तिष्ठेदिति सर्वत्र योग्यम् । किन्तु विविक्तप्रदेशे यथा गृहिणो न विदन्ति, यदुतेष भिक्षुकनिःक्रमणं प्रतीक्षत इति । एक:-ममाऽमी भिक्षाचर्याविघ्नं कुर्वन्तीति तदुपरि द्वेषरहितो भक्तार्थ-भोजननिमित्तं 'लंघित्ते' त्ति उल्लचय तमिति-भिक्षुकं नाऽतिकामेत, तदप्रीत्यपवादादिसंभवात् । इहं च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनाऽभिधानं तद् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भेमणमपि न दोषायेति ज्ञापनार्थम् । उक्तश्च-जइ तेण न संथरे । तओ कारणमुप्पन्ने भत्तपाणं गवेसए ॥१॥ इति सूत्रार्थः ॥ ३३ ॥ पुनस्तद्गतमेव विधिमाह
१ नमस्कारेण पारयित्वा कृत्वा जिनसंतवम् । स्वाध्यायं प्रस्थाप्य विश्राम्येत् क्षणं मुनिः॥३॥ २ यदि तेन न संस्तरेत् । ततः कारण उत्पने, भक्तपानं गवेषयेत् ।
Page #36
--------------------------------------------------------------------------
________________
नाइउच्चे व णीए वा, णासन्ने नाइदूरओ।फामुयं परकडं पिंडं, पडिगाहेज संजए ॥ ३४॥ व्याख्या नात्युच्चे-प्रासादोपरिभूमिकादौ नीचे वा-भूमिगृहादौ, तत्रोत्क्षेपनिक्षेपनिरीक्षणाऽसंभवात् दायकाऽपायसंभवाच्च । यद्वा नाऽत्युच्चः-ऊर्वीकृतकन्धरतया द्रव्यतो भावतोऽहोऽहं लब्धिमानिति मदाध्मातमानसः, नीचोऽत्यन्ताऽवनतकन्धरो द्रव्यतो भावतस्तु न मयाऽद्य किञ्चित् कुत्रचिदवाप्तमिति दैन्यवान् । उभयत्र वा समुच्चये । तथा नासन्नेनाऽतिदूरे प्रदेशे स्थित इति गम्यते । यथायोग जुगुप्साशकैषणाशुद्ध्यसंभवादयो दोषाः । प्रासुकं-सहज-संसक्तिजजन्तुरहितं, परकृतं-परेण गृहिणाऽऽत्मार्थ परार्थश्च कृतं निर्वर्तितं पिण्ड-आहारं प्रतिगृह्णीयात्-स्वीकुर्यात् संयतः-यतिरिति सूत्रार्थः ॥ ३४ ॥ पुनासैषणाविधिमाह
अप्पपाणेऽप्पबीयम्मि, पडिच्छन्नं ति संवुडे । समयं संजए भुंजे, जयं अप्परिसाडियं ॥३५॥
व्याख्या-अल्पशब्दोऽभाववाची, ततश्वाल्पप्राणे-अवस्थिताऽऽगन्तुकजङ्गमप्राणिविरहिते उपाश्रयादाविति गम्यते । | अल्पबीजे-शाल्यादिबीजवर्जिते, उपलक्षणत्वात् सकलस्थावरजन्तुविकले । प्रतिच्छन्ने-उपरिप्रावरणाऽन्विते, अन्यथा संपाति मसत्त्वसंपातसंभवात् । संवृते-पार्श्वतः कटकुड्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रद्वेषादिदोषदर्शनात् । समक-अन्यैः सह न त्वेकाक्येव रसलम्पटतया समूहाऽसहिष्णुतया वा। आह च-साहवो तो चियत्तेणं, निमंतेज जहक्कम । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए ॥ १॥ गच्छस्थित
FOXOXOXOXOXOXOXXXXXX
. साधून ततः प्रीत्या निमन्त्रयेत् यथाक्रमम् । यदि तन केचिदिच्छेयुस्तैः साधं तु भुञ्जीत ॥१॥
Page #37
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्ययनम् ।
श्रीउत्तरा-IX|सामाचारी चेयं । संयतः-साधुः भुञ्जीत-अश्नीयात् 'जय' ति यतमानः-सुरसुर-चबचब क-सुरुडुक-कुरुडुक-भुरुडुकादि-1 ध्ययनसूत्रे शब्दानकुर्वन् 'अप्परिसाडियं' परिसाटरहितमिति सूत्रार्थः ॥ ३५ ॥ यदुक्तम्-यतमान इति तत्र वाग्यतनामाहश्रीनैमिच- सुकडं ति सुपकं ति, सुच्छिन्नं सुहडे मडे । सुणिढिए सुलहि त्ति, सावजं वजए मुणी ॥ ३६॥ न्द्रीयवृत्तिः व्याख्या-सुकृतं-सुष्टु निर्वतितमन्नादि, सुपकं-घृतपूर्गादि, इतिः-उभयत्रोपदर्शने, सुच्छिन्नं-शाकपत्रादि, सुहृतं
सूपविलेपिकाऽऽदिनाऽमत्रकादेघृतादि, सुमृतं-घृतायेव सक्तुसूपादौ, सुनिष्ठितं-सुषु निष्ठां-रसप्रकर्षात्मिकां गतं, सुलष्टं॥१२॥
शोभनमोदनादि, अखण्डोज्वलसुस्वादुसिक्थत्वादिना इत्येवंप्रकारमन्यदपि सावधं वर्जयेद् मुनिः । यद्वा सुत्रु कृतं यदनेनाऽरातेः प्रतिकृतं, सुपकं पूर्ववत्, सुच्छिन्नोऽयं न्यग्रोधद्रुमादिः, सुहृतं कदर्यस्य धनं चौरादिभिः, सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयं प्रासादादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वचो वर्जयेद् मुनिः । निरवा तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयमुत्प्रवाजयितुकामेभ्यो निजकेभ्यः शैक्षकः, सुमृतमस्य पण्डितमरणेन, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्येत्यादिरूपं । कारणतो वा प्रयत्नपकमित्यादि वदेदपीति सूत्रार्थः ॥ ३६ ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यद् भवति तद् दर्शयितुमाह
रमए पंडिए सासं, हयं भई व वाहए। बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥ ३७॥ व्याख्या-रमते-अभिरतिमान् भवति पण्डितान्-विनीतविनेयान् शासन्-आज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः । यमिव-अश्वमिव भद्रं-कल्याणावह वाहकः-अश्वंदमः । बालमज्ञं श्राम्यति-खिद्यते शासन, स हि सकृदुक्त एव कृत्येषु न प्रवर्तते, ततश्चेदं कुरु इदश्च मा इति पुनः पुनस्तच्छासनेन खिद्यते । गल्यश्वमिव वाहक इति सूत्रार्थः ॥ ३७ ॥ गुरुशिक्षणे बालस्याऽभिसन्धिमाह
OXOXOXOXOXOXOXOXOXOKeXX
॥१२॥
Page #38
--------------------------------------------------------------------------
________________
XXXXXXXXXXXX
खड्डया मे चवेडा मे, अकोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिहि त्ति मनइ ॥३८॥ व्याख्या-'खड्डुकाः' टक्कराः 'मे' मम 'चपेटाः' करतलघाता मे 'आक्रोशाश्च' निष्ठुरभाषणानि मे 'वधाश्च' दण्डादिघाता मे अनुशासनमिति प्रक्रमः। कल्याणं "अणुसासंतु” त्ति अनुशास्यमानः 'पापदृष्टिः' प्रक्रमात् कुशिष्यः 'इति' एवं सामन्यत इति सूत्रार्थः ॥ ३८ ॥ विनीताभिसन्धिमाहपुत्तो मे भाय नाइ त्ति, साहू कल्लाण मन्नइ । पावदिट्ठी उ अप्पाणं, सासं दासं व मन्नइ ॥३९॥
व्याख्या-इवार्थस्य गम्यमानत्वात् सुब्व्यत्ययाच पुत्रमिव भ्रातरमिव ज्ञातिमिव “मे” त्ति मां अयमाचार्योऽनुशास्तीति गम्यते, 'इति' एवं 'साधुः' शिष्यः कल्याण मन्यते । स हि विवेवयति शिष्यः-सौहार्दादेष मां शास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? ममैव त्वर्थभ्रंश इति । बालस्त्वेवं किं न मन्यते ? इत्याह-पापदृष्टिस्तु' कुशिष्यः पुनः आत्मानं “सासं" ति प्राकृतत्वाच्छास्यमानं दासमिव मन्यते, यथैष दासवद् मामाज्ञापयतीति सूत्रार्थः ॥ ३९ ॥ विनयसर्वस्वमुपदेष्टुमाहन कोवए आयरियं, अप्पाणं पि ण कोवए । बुद्धोपघाई ण सिया, ण सिया तोत्तगवेसए ॥४०॥ | व्याख्या-न 'कोपयेत्' कोपोपेतं कुर्याद् आचार्यम् उपलक्षणत्वादपरमपि विनयाईम् आत्मानमपि गुरुभिरतिपरपभाषणादिनाऽनुशिष्यमाणं न कोपयेत् । यतः-मासोपवासनिरतोऽस्तु तनोतु सत्यं, ध्यानं करोतु विदधातु बहिनिवासम् । ब्रह्मव्रतं धरतु भैक्षरतोऽस्तु नित्यं, रोपं करोति यदि सर्वमनर्थकं तत् ॥ १॥ कथश्चित् सकोपतायामात्र 'बुद्धोपघाती' 'आचार्योपघातकृत्' 'न स्याद्' न भवेत् , तथा न स्यात् तुद्यते-व्यथ्यतेऽनेनेति तोत्रं-द्रव्यतः प्राजनक
Page #39
--------------------------------------------------------------------------
________________
CXCXCXX CXCXCXCXCXCXCXCX X£
॥ १३ ॥
श्रीउत्तरा- भावतस्तु दोषाविर्भावकं वचनमेव तद्गवेषकः - किमहममीषां जात्यादिदूषणं वच्मीति मार्गकः प्रक्रमाद् गुरूणाम् ॥ ध्यनयन्सूत्रे यदुक्तं "बुद्धोपघाती न स्यात्” तत्रोदाहरणम् — केइ आयाराइअट्ठविहगणिसंपइसंपउत्ता जुगप्पहाणा बहुस्सुया पराईए श्रीनैमिच- उवसंता आयरिया अनिययविहारेण विहरिउकामा वि परिहीणजंघाबला एगम्मि सन्निवेसे बुडावासेण ठिया । न्द्रीयवृत्तिः तत्थ सावगा 'इमेहिं भगवंतेहिं संपइ तित्थं सणाहूं' ति चिंतिऊण ते वयोवत्थासमुचिएहिं निद्धमहुराऽऽहारेहिं ओसहवत्थाईहि य पइदिणं सधायरेण पडियरंति । तेसिं सीसा गुरुकम्मयाए अजोग्गयाए सुगुरुसंजोगस्स मंदयाए गुणाणुरागस्स " तिन्हं दुप्पडियारं, तंजहा— अम्मापिउस्स भट्टिस्स धम्मायरियस्स ।” इमं आगमवयणमपरिभाविंता चिंतंति— 'केच्चिरं कालं एस अजंगमो अम्हेहिं चारपक्खित्तेहिं व परिपालियचो ? ता केणइ उवाएण अणसणं गेण्हावेमो इमं ति सावयगिद्देहिंतो न किंचि पाउग्गमोसहाइ वा गेण्हति । निब्बंघेण सावएहिं गिण्हाविज्जंता भणति — संलेहणं अम्हं आयरिया कुणंति, अओ अंतपंतमाहारं भुंजंति तवं च कुवंति । आयरियाणं पुरओ भांति - किं करेमो अम्हे ? | जइ एरिसाण वि तुम्हं आगमधराणं चिरावत्थाणेणं निचिन्ना निविवेयत्तणओ मंदधम्मा न दिंति किंचि सोहणं । सावया साविया वि 'सूरिणो संलेहणं कुणंति' त्ति सोऊणं मन्नुभरनिब्भरमाणसा सूरिसयासमुवगम्म सविसाया सगग्गयक्खरं भणति — भयवं ! सयलभुवणभावावभासमाणेहिं तिहुयणचिंतामणीहिं चिरं परमपयमुवगएहिं तित्थयरेहिं तुम्हेहिं चैव चिट्ठतेहिं सणाहं भुवणमाभाइ, तो किमयंडे चैव तुम्हे संलेहणं काउमाढत्ता ? । न य 'इमेसिं अम्हे निवेयहेउ' त्ति | सुविणे वि चिंतियां, जओ सिरट्टिया वि तुम्हे न भारकरा अम्हं, एएसिं वा साहूणं । इमं च सोऊण इंगियवियाणएहिं | अवगयं सूरीहिं— 'मम सिस्सजणविलसियमेयं, ता किं इमिणा एएसिं अप्पीइहेउणा निवेयनिबंधणेण पाणधारणेण ? न खलु धम्मत्थिणा कस्सइ अप्पत्तियमुप्पायणीयं भयवंतमहावीरोदाहरणमवगच्छंतेणं । इह चिंतिऊण अदसिय
प्रथमं विन
याध्यय
नम् ।
॥ १३ ॥
Page #40
--------------------------------------------------------------------------
________________
BXOXOXOXOXOXOXOXOXOXOXOXO
वियारमेव भणियं-'किञ्चिरं अजंगमेहिं अम्हेहिं तुब्भे साहुणो य उवरोहणीया? ता वरं उत्तमपुरिसाणुचरियं उत्तमट्ठमेव पडिवज्जामो' त्ति महुरवयणेहिं तेसिं संठविय भत्तं पञ्चक्खायं । सावएहिं महंता अधिई कइ त्ति ॥ इत्येवं बुद्धोपघाती न स्यादिति सूत्रार्थः ॥४०॥ एवं तावत् 'आचार्य न कोपयेत्' इत्युक्तम् । कथश्चित् कुपिताय यत् कृत्यं तदाह
आयरियं कुवियं नच्चा, पत्तिएण पसादए। विज्झविजा पंजलिउडो, वदेज्जा ण पुणो त्ति य॥४१॥ व्याख्या-'आचार्यम्' गुरुं 'कुपितं'सकोपं अननुशासनादिभिः-"पुरिसज्जाए वि तहा विणीयविणयम्मि नत्थि अभिओगो । सेसम्मि उ अभिओगो जणवयजाए जहा आसे ॥ १॥” इत्यागमात् कृतबहिःकोपं वाऽदृष्टिदानादिना 'ज्ञात्वा' अवगम्य "पत्तिएणं" ति प्रीत्या साम्नैव प्रियवचोभाषणा दिना न भेददण्डाद्युपदर्शनेन 'प्रसादयेत् प्रसादं ग्राहयेत् । एतदेवाह-'विध्यापयेत्' कथश्चिदुदीरितकोपाऽनलमप्युपशमयेत् 'प्राञ्जलिपुटः' कृतकरकुडालः । इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह-वदेच्च' ब्रूयाच्च, चशब्दो भिन्नक्रमः, न पुनरिति । कथंचित् कृतकोपमपि विध्यापयेत् वदेच्च, यथा-भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यम् , न पुनरित्थमाचरिष्यामीति सूत्रार्थः॥४१॥ सम्प्रति यथा निरपराधतया आचार्यकोप एव न स्यात् तथाऽऽह
धम्मजियं च ववहारं, बुद्धेहाऽऽयरियं सया। तमायरंतो ववहारं, गरहं नाऽभिगच्छइ ॥४२॥ व्याख्या-यत्तदोर्नित्याभिसम्बन्धात् सुव्यत्ययाच्च धर्मेण-क्षान्त्यादिना अर्जितः-उपार्जितः, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोति । 'चः' पूरणे, यः 'व्यवहारः' प्रत्युपेक्षणादिर्यतिकर्तव्यतारूपः 'बुद्धैः' अवगततत्त्वैः 'आचरितः'
. "पुरुषजातेऽपि तथा विनीतविनये नास्त्यमियोगः । शेषे स्वमियोगो, जनपदजाते यथाऽश्वे ॥१॥".
Page #41
--------------------------------------------------------------------------
________________
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥१४॥
सेवितः 'सदा' सर्वकालं तमाचरन् 'व्यवहारं' विशेषेणापहारकारिणम् , अर्थापत्त्या पापकर्मणः 'गहीं' अविनीतोऽय-alप्रथम विनमित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति यतिरिति गम्यत इति सूत्रार्थः ॥ ४२ ॥ किं बहुना?
याध्ययमणोगतं वक्तगतं, जाणित्ताऽऽयरियस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥४३॥ नम्।
व्याख्या-मनसि-चित्ते गतं-स्थितं मनोगतम् तथा वाक्यगतं कृत्यमिति शेषः 'ज्ञात्वा' बुद्धा 'आचार्यस्य' गुरोः, |तुशब्दः कायगतकृत्यपरिग्रहार्थः, तं मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यादि, केन ? 'कर्मणा' क्रियया तन्निवर्त्तनात्मिकया 'उपपादयेत्' विदधीतेति सूत्रार्थः ॥४३॥ स चैवंविनीतविनयतया यादृक् स्यात् तदाऽऽह
वित्तं अचोइए निच्च, खिप्पं हवइ सुचोदए। जहोवइ8 मुकयं, किच्चाई कुबई सया ॥४४॥ | व्याख्या-'वित्तः' विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः, "अचोइउ” त्ति यथा हि बलवद्विनीतधुर्यः प्रतोदोत्क्षेपमपि न सहेत कुतोऽधःपतनम् ? एवमयमनुक्त एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तते अतः 'अचोदितः' अप्रेरितः 'नित्यं' सदा न कदाचिदेव । स्वयं प्रवर्त्तमानोऽपि प्रेरितोऽनुशयवानपि स्यादिति कदाशङ्कापनोदायाऽऽह-'क्षिप्रं' शीघ्रं भवति सति 'सुचोदके' शोभने प्रेरयितरि गुराविति गम्यते, 'यथोपदिष्टं उपदिष्टानतिक्रमेण 'सुकृतं' सुषुकृतं यथा भवति एवं कृत्यानि 'करोति' निर्वर्त्तयति 'सदा सर्वदेति सूत्रार्थः ॥ ४४ ।। सम्प्रत्युपसंहर्तुमाह
नचा नमइ मेहावी, लोए कित्ती से जायइ । भवइ किचाणं सरणं, भूयाणं जगई जहा ॥४५॥ SIRam
व्याख्या-ज्ञात्वा' अनन्तरोक्तमखिलमध्ययनार्थमवगम्य 'नमति' तत्तत्कृत्यकरणं प्रति प्रह्वीभवति 'मेधावी' मर्यादावर्ती । तद्गुणं वक्तुमाह-लोके 'कीर्तिः' 'सुलब्धमस्य जन्म, निस्तीर्णरूपो भवोदधिरनेन' इत्यादिका 'से' तस्य 'जायते'
Page #42
--------------------------------------------------------------------------
________________
*OXOXOXOXOXOXOXOXOXOXXX
प्रादुर्भवति । तथा स एव भवति 'कृत्यानां' उचितानुष्ठानानां कलुषान्तःकरणवृत्तिभिरविनीतविने यैरतिदूरमुत्सादितानां el'शरणं" आश्रयः, 'भूतानां प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, ततोऽपि Aच किमवाप्यते ? इत्याह
पुज्जा जस्स पसीयंति, संबुद्धा पुवसंथुया । पसन्ना लाभइस्संति, विउलं अट्ठियं सुयं ॥४६॥ व्याख्या-'पूज्याः' आचार्यादयः 'यस्य' शिक्षकस्य 'प्रसीदन्ति' सन्तुष्यन्ति 'संबुद्धाः' सम्यगवगततत्त्वाः, पूर्व-वाचनादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्य कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात् , संस्तुताःविनयविषयत्वेन परिचिताः सम्यक् स्तुता वा सद्भूतगुणोत्कीर्तनादिभिः पूर्वसंस्तुताः, 'प्रसन्नाः' सप्रसादाः 'लाभयिष्यन्ति' प्रापयिष्यन्ति, 'विपुलं' विस्तीर्ण 'अर्थः-मोक्षः स एव प्रयोजनमस्येत्यर्थिकं 'श्रुतं' अङ्गोपाङ्गादिभेदमागमम् , अनेन पूज्य|प्रसादस्यानन्तरफलं श्रुतमुक्तं, व्यवहितफलं तु मुक्तिरिति सूत्रार्थः ।। ४६ ॥ सम्प्रति श्रुतावाप्तौ तस्यैहिकं फलमाह
स पुजसत्थे सुविणीयसंसए, मणोरुई चिट्ठइ कम्मसंपया।
तवोसमायारिसमाहिसंबुडे, महजई पंचवयाइँ पालिया ॥४७॥ व्याख्या-'स इति शिष्यः प्रसादितगुरोरधिगतश्रुतः 'पूज्यशास्त्रः' श्लाघ्यशास्त्रः विनीतस्य हि शास्त्रं विशेषेण सर्वत्र पूज्यते । सुष्टु-अतिशयेन विनीतः-अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयः-सूक्ष्मपदार्थविषयः संदेहो यस्य स सुविनीतसंशयः, मनसः-चेतसः प्रस्तावाद् गुरुसम्बन्धिनो रुचिः-अभिलाषोऽस्मिन्निति मनोरुचिः तिष्ठति' आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिद् गुरूणामप्रीतिहेतुर्भवति । कया हेतुभूतया मनोरुचिः ? कर्म-क्रिया दशविधचक्रवालसामाचारीप्रभृतियतिकर्तव्यता तस्याः संपत् संपन्नता कर्मसंपत् तया । तपसः-अनशनादेः सामाचारी-समा
Page #43
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
प्रथमं विनयाध्ययनम् ।
॥१५॥
XOXOXOXOXOXOXOXOXOXOXOXOX
|चरणं समाधिः-चेतसः स्वास्थ्यं ताभ्यां संवृतः-निरुद्धाश्रवः तपःसामाचारीसमाधिसंवृतः। महती द्युतिः-तपस्तेजो यस्य स तथा भवतीति गम्यते । किं कृत्वा ? 'पंचव्रतानि प्राणातिपातविरमणादीनि 'पालयित्वा' निरतिचारं संस्पृश्यति सूत्रार्थः ॥ ४७ ॥ पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाह
स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं ।
सिद्धे वा हवइ सासए, देवे वाऽप्परए महिडिए त्ति बेमि ॥४८॥. व्याख्या-'सः' तादृग्विनीतविनयः देवैः-वैमानिकज्योतिष्कः गन्धर्वैश्व-गन्धर्वनिकायोपलक्षितय॑न्तरभवनपतिभिः मनुष्यैः-महाराजादिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय 'देह शरीरं "मलपंकपुत्वयं” ति मलपकौ-रक्तशुक्रे तत्पूर्वकं-तत्प्रथमकारणम् , सिद्धो वा भवति 'शाश्वतः' सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनि| कारतः पुनरिहागमवान् । सावशेषकर्मवांस्तु देवो वा भवति, 'अल्परजाः' प्रतनुबध्यमानकर्मा, महती-विकुर्वणादिरूपा तृणामादपि हिरण्यकोटिरित्यादिरूपा वा ऋद्धिरस्य महर्द्धिकः । उक्तञ्च-"छउँमत्थसंजयाणं, उववाउकोसओ उ सबढे । सोहम्मम्मि जहन्नो अविराहियसंजयाणं तु ॥१॥” इतिः' परिसमाप्तौ, ब्रवीमि गणधराद्युपदेशेन न तु खोप्रेक्षयेति ॥४८॥
॥१५॥
॥ इत्युत्तराध्ययनटीकायां विनयश्रुताख्यं प्रथममध्ययनम् ॥
. "छमस्थसंयतानां उपपात उत्कृष्टतस्तु सर्वार्थे। सौधमें जघन्योऽबिराषितसंयतानां तु ॥१॥"
Page #44
--------------------------------------------------------------------------
________________
FOXXXX8
XOXOXO
अथ द्वितीयं परीषहाध्ययनम् ।
व्याख्यातं विनयश्रुताख्यं प्रथममध्ययनम् इदानीं द्वितीयमारभ्यते । अस्य चायमभिसम्बन्धः — इहानन्तराध्ययने विनयः सप्रपच उक्तः, स च किं स्वस्थावस्थैरेव समाचरितव्यः ? उत परीष हमहासैन्यव्याकुलितमनोभिरपि ? उभयास्थैरपीति ब्रूमः । अथ क एते परीषहाः ? इत्यनेन सम्बन्धेनाऽऽयातस्यास्य परीषहाऽध्ययनस्य व्याख्या प्रस्तूयते । तस्य चेदमादिसूत्रम् —
सुयं मे आउ ! तेणं भगवया एवमक्खायं - इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सोच्चा नच्चा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विहण्णेज्जा ॥
व्याख्या—‘श्रुतम्’ आकर्णितं 'मे' मया, 'आयुष्मन् !' इति शिष्यामन्त्रणम् इदच सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह – 'तेने 'ति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्य रूपसमत्रैश्वर्यादियुक्तेन ' एवं ' अमुना वक्ष्यमाणप्रकारेण 'आख्यातं ' सकलजन्तु भाषाभिव्यात्या कथितम् । उक्तञ्च – देवा देवीं नरा नारीं, शबराञ्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरचीं, मेनिरे भगवद्गिरम् ॥ १ ॥ किमाख्यातम् ? अत आह— 'इहैव' प्रवचने खलुशब्दस्यावधारणार्थत्वाद् द्वाविंशतिः | परीषहाः सन्तीति गम्यते । यदि वा “आवसंतेणं” ति मयेत्यस्य विशेषणम्, ततः 'आवसता' आगमोक्तमर्यादया वसता
8X8XX-001010XXX
Page #45
--------------------------------------------------------------------------
________________
RTOTA
| द्वितीय परीषहाध्ययनम् ।
श्रीउत्तरा- गुरुकुलवास इति गम्यते, अनेन गुरुकुलवास एव सर्वथा वस्तव्यमित्याह । उक्तञ्च-नाणस्स होइ भागी, थिरयरओ ध्ययनसूत्रे सणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥ २॥" यदुक्तं 'भगवताऽऽख्यातं द्वाविंशतिः परीषहाः श्रीनमिच- सन्ति' इति तत्र किं भगवताऽन्यतः पुरुषविशेषात् स्वतो वा अवगताः ? इत्याह -श्रमणेन' तपस्विना 'भगवता' महान्द्रीयवृत्तिः वीरेण वर्द्धमानस्वामिना 'काश्यपेन' काश्यपगोत्रेण “पवेइय” त्ति सूत्रत्वात् प्रकर्वेणोत्पन्नकेवलज्ञानतया स्वयं साक्षात्कारित्व
लक्षणेन ज्ञाताः । ते च कीदृशाः ? इत्याह-यान् परीषहान् 'भिक्षुः साधुः 'श्रुत्वा' आकर्ण्य गुर्वन्तिक इति गम्यते, ॥१६॥
|'ज्ञात्वा यथावदवबुध्य 'जित्वा' पुनः पुनरभ्यासेन परिचितान् विधाय 'अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य 'भिक्षाचर्यायां भिक्षाटने 'परिव्रजन्' समन्ताद् विचरन् 'स्पृष्टः' आश्लिष्टः प्रक्रमात् परीषहेरेव, 'नो' नैव 'विनिहन्येत' संयम
शरीरोपघातेन विनाशं प्राप्नुयात्, उदीयन्ते हि भिक्षाटने प्रायः परीषहा इति तद्ब्रहणम् । उक्तश्च-"भिक्खायरियाए Xबावीसं परीसहा उदीरिजंति" इति । उक्त उद्देशः, पृच्छामाह
कयरे ते खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया। जे भिक्खू सोचा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो णो विहण्णेजा?॥ व्याख्या-'कतरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः, 'खलु' वाक्यालङ्कारे, शेषं प्राग्वदिति । निर्देशमाहइमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेड्या। जे भिक्खू सोचा णचा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो णो विहण्णेजा ॥ , "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं, गुरुकुलवासं न मुञ्चन्ति ॥२॥"
॥१६॥
Page #46
--------------------------------------------------------------------------
________________
व्याख्या-'इमें अनन्तरं वक्ष्यमाणत्वाद् हृदि परिवर्त्तमानतया प्रत्यक्षाः 'ते' इति ये त्वया पृष्टाः, शेषं प्राग्वत् ।
तंजहा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीअपरीसहे ३ उसिणपरीसहे ४ दसमसयपरीसहे ५ अचेलपरीसहे ६ अरइपरीसहे ७ इत्थीपरीसहे ८ चरिआपरीसहे ९ णिसीहिआपरीसहे १० सिजापरीसहे ११ अक्कोसपरीसहे १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे |१५ रोगपरीसहे १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सक्कारपुरकारपरीसहे १९ पण्णापरी
सहे २० अण्णाणपरीसहे २१ दंसणपरीसहे २२॥ ___ व्याख्या-तद्यथा' इत्युपन्यासार्थः । दिगिच्छा-देशीपरिभाषया बुभुक्षा, सैवात्यन्तव्याकुलताहेतुरप्यसंयमभीरुतया आहारपाकप्रासुकानेषणीयभुक्तिवाञ्छाविनिवर्त्तनेन परि-समन्तात् सह्यत इति परीषहो दिगिच्छापरीषहः । पिपासातृष्णा सैव परीषहः पिपासापरीषहः, एवमन्यत्राऽपि । नवरं शीतं-शीतस्पर्शः, उष्णं-निदाघादितापात्मकं, दंशमशका:प्रतीताः यूकाद्युपलक्षणं चैते, अचेलं-चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु भिन्नम् अल्पमूल्यञ्च चेलमप्यचेलम् , रैतिः-संयमविषया धृतिः तद्विपरीता त्वरतिः, स्त्री-रामा सैव तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि तदमि| लापनिवर्त्तनेन परीषह्यमाणत्वात् परीषहः स्त्रीपरीषहः, चर्या-प्रामानुग्रामविहरणात्मिका, नैषेधिकी-श्मशानादिका | स्वाध्यायभूमिः, शय्या-उपाश्रयः, आक्रोशः-सत्यभाषणात्मकः, वैधः-ताडनं, याचना-प्रार्थना, अलौभा
अभिलषितविषयाऽप्राप्तिः, रोगः- कष्टादिरूपः, तृणस्पर्शः-दर्भादिस्पर्शः, जल्ल:-मलः, सत्कार:-वस्त्रादिमिः पूजनं पुरस्कार:-अभ्युत्थानाऽऽसनादिसंपादनम्, प्रज्ञा-स्वयंविमर्शपूर्वको वस्तुपरिच्छेदः, ज्ञान-मत्यादि तदभावस्तु
Page #47
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ १७ ॥
XOXOXOX
XOXOXOXXX
अंज्ञानं, दर्शनं - सम्यग्दर्शनं तदेव क्रियादिवादिनां विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं परीषहो दर्शन परीषहः ॥ इत्थं नामतः परीषहानभिधाय तानेव स्वरूपतोऽभिधित्सुः सम्बन्धार्थत्वमाह -
परीसहाणं पविभत्ती, कासवेणं पवेइया । तं भे उदाहरिस्सामि, आणुपुधिं सुणेह मे ॥ १ ॥ व्याख्या – 'परीषहाणाम्' अनन्तरोक्तानां ' प्रविभक्तिः' पृथक्स्वरूपतारूपः प्रविभागः 'काश्यपेन' महावीरेण 'प्रवेदिता' प्ररूपिता, तां “भे" भवतां 'उदाहरिष्यामि' प्रतिपादयिष्यामि 'आनुपूर्व्या' क्रमेण शृणुत 'मे' मम प्रक्रमादुदाहरत इति सूत्रार्थः ॥ १ ॥ इह चाशेषपरीषहाणां क्षुत्परीषह एव दुःसहः, उक्तश्च – “पंथसमा नत्थि जरा, दारिद्दसमो य परिभवो नत्थि । मरणसमं नत्थि भयं, खुहासमा वेयणा नत्थि ॥ १ ॥” इति आदितस्तमाह
दिगिंछा परिगए देहे, तवस्सी भिक्खू थामवं । ण छिंदे ण छिंदावए, न पए न पयावए ॥ २ ॥ व्याख्या—'दिगिंछापरिगते' क्षुधाव्याप्ते 'देहे' शरीरे सति 'तपस्वी' विकृष्टाष्टमादितपोऽनुष्ठानवान् 'मिक्षुः' यतिः 'स्थामवान्' संयमे बलवान् न छिन्द्यात् स्वयं, न छेदयेदन्यैः फलादिकमिति शेषः तथा न पचेत्, न चाऽन्यैः पाचयेत् उपलक्षणत्वाच्च नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत; तत एव न स्वयं क्रीणीयाद् नाऽपि क्राययेदन्यैः न चापरं क्रीणन्तमनुमन्येत, क्षुत्पीडितोऽपि न नवकोटिशुद्धिबाधां विधत्त इतिभाव इति सूत्रार्थः ॥ २ ॥ किञ्च - कालीपवंगसंकासे, किसे धमणिसंतए । मायने असणपाणस्स, अदीणमणसो चरे ॥ ३ ॥
१ पथः समा नास्ति जरा, दारिद्र्यसमश्च परिभवो नास्ति । मरणसमं नास्ति भयं क्षुधासमा वेदना नास्ति ॥ १ ॥
XO-XO-XO-XO-XO-XO-XO-XO-XO-XO-XO-XO-XOX
द्वितीयं परीषहाध्ययनम् !
॥ १७ ॥
Page #48
--------------------------------------------------------------------------
________________
XXX8XOXOXOXOXOXOXOXOXOX
व्याख्या-"कालीपवंगसंकासे” त्ति प्राकृतत्वात् 'कालीपर्वसंकाशाङ्गः' तपःकर्षिततया काकजङ्घापर्वसदृशबाहुजङ्घाद्यङ्गः, अत एव 'कृशः' कृशतनुः, 'धमनीसन्ततः' शिराव्याप्तः, एवंविधावस्थोऽपि 'मात्रज्ञः' परिमाणवेदी नातिलौल्यादधिकोपभोगी, कस्य ? इति आह–अशनम्-ओदनादि पानं-सौवीरादि तयोः समाहारेऽशनपानं तस्य 'अदीनमनाः' अनाकुलचित्तः 'चरेत्' संयममार्गे यायात् । इदमुक्तं भवति-अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपभोजी तदप्राप्तौ वा न दैन्यवानित्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥३॥ | उदाहरणमत्र-तेणं कालेणं तेणं समएणं उज्जेणीए नयरीए हथिमित्तो नाम गाहावई । तस्सऽचंतवल्लहा भज्जा अयंडे चेव कालं गया। तओ सो 'अहो ! असारया संसारस्स, अणिच्चया जीवलोयस्स, खणभंगुरत्तणं पियसंजोगस्स, धम्मो चेवेत्थ सरणं' ति वेरग्गमुवगओ हथिभूइनामेण दारगेण सह पवइओ । ते य अन्नया कयाइ उजेणीओ साहूहिं समं भोगकडं नयरं पत्थिया । अडविमझे य वचतो सो खंतो पायतले विद्धो खयक्काए, वेयणाए. न सकेइ पयं पि गंतु, भणिया य तेण साहुणो-वच्चह तुब्भे, नित्थरह कंतारं, अयं महादुक्खेण
अभिभूओ न तरामि गंतुं, पञ्चक्खामि एत्थेव भत्तं । साहूहिं भणियं-वहिस्सामो वारएण तुमं अम्हे, मा करेसु | विसायं ति, गिलाणवेयावच्चमेवेत्थ पवयणे सारं, "जो गिलाणं जाणइ सो मं दसणेणं पडिवजई" त्ति भगवंतवयणाओ । तेण भणियं-'एवमेयं, तहावि कालपत्तो चेव अहं, ता मा तुब्भे रित्थयं मम वहणेण परिकिलिस्सह, मा मणसंतावमुबहह' ति भणिऊण खामिऊण य साहुणो कयमणसणं । लग्गिऊण निब्बंधेण न जुत्तमेत्थ बहुसाव
याइउवद्दवपउरे अरन्ने चिरमवत्थाणं ति पेसिया सवे साहुणो । ठिओ अप्पणा एगाए गिरिकंदराए । पट्ठिया X साहुणो । खुडओ खंतयमोहेण निच्छइ गंतुं । सो तेहिं बला नीओ। जाहे दूरं गओ ताहे वीसंभेऊण साहुणो सवे
XXXXXXXXXXXXX
Page #49
--------------------------------------------------------------------------
________________
XXX
Y SISO
द्वितीयं परीषहाध्ययनम् ।
श्रीउत्तरा-%ापञ्चोनियत्तो आगओ खंतयसगासं । खंतगेण भणियं-हा! न सोहणं कयं जं तुममेत्थमागओ, मरिहिसि तुम पि छुहा- ध्ययनसूत्रे |इपरवसो । खुड्डगेण भणियं-जं होइ तं होउ, मए तुह सयासे चिट्ठियचं । सो वि थेरो तद्दिवसं चेव वेयणट्टो पंचनश्रीनैमिच- मोक्कारपरो समाहीए कालगओ। खुड्डुओ न चेव जाणइ कालगयं । सो देवलोए उववन्नो। पच्छा तेण ओही पउत्तान्द्रीयवृत्तिः किं मया दत्तं वा चिन्नं वा तवाइ ? जाव सरीरं पेच्छइ खुड्डयं च । सो खुड्गस्स अणुकंपाए तं चैव सरीरमणुपविसित्ता
| खुड्डगेण सह उल्लवेइ, भणियं च-पुत्त! वच्च भिक्खाए। सो भणइ-कहिं ? । तेण भन्नइ-एएसु धवनग्गोहाइपायवेसु ॥१८॥
तन्निवासिणो जणा तव भिक्खं दाहिति । 'तह' त्ति भणिउं सो गओ धम्मलाभेइ रुक्खहेढेसु । तओ सालंकारो हत्थो निग्गच्छिउं भिक्खं देइ । एवं दिवसे दिवसे भिक्खं गिण्हंतो अच्छिओ, जाव ते साहुणो तम्मि देसे दुभिक्खे जाए पुणो वि उज्जेणिदेसमागच्छंता तेणेव मग्गेण आगया बीए संवच्छरे, जाव ते तं खुड्डगं पेच्छंति । पुच्छिओ वत्तं भणइ, खंतो वि अच्छइ । कहिओ य भिक्खालाभो, गया साहुणो, जाव सुकं सरीरगं पेच्छंति, नायं-देवेण होइऊण अणुकंपा कयल्लिया होहि त्ति-खंतेण अहियासिओ परीसहो न खुड्डेण । अहवा खुड्गेण वि अहियासिओ, जओ न तस्स एवं भावो-जहा हं न लहिस्सामि भिक्खं, तओ फलाई गिहिस्सं । पच्छा सो साहूहिं खुडओ नीओ। यथा च ताभ्यामयं परीषहः सोढस्तथा साम्प्रतं मुनिभिरपि सोढव्य इति तात्पर्यार्थः । उक्तः क्षुत्परीपहः ॥ एनं च विषहमानस्य न्यूनकुक्षितया एषणीयाऽऽहारार्थ पर्यटतः श्रमादेः पिपासा स्यात् सा च सम्यक् सोढव्येति तत्परीषहमाह
तओ पुट्ठो पिवासाए, दोगुंछी लज्जसंजए। सीओदगं न सेवेजा, वियडस्सेसणं चरे ॥४॥
व्याख्या-'ततः' क्षुत्परीषहात् 'स्पृष्टः' अभिद्रुतः पिपासया 'जुगुप्सी' सामर्थ्यादनाचारस्य जुगुप्सकः लज्जायांसंयमे सम्यग् यतते लज्जासंयतः 'शीतोदकं' स्वरूपस्थजलं 'न सेवेत' न पानादिना भजेत, किन्तु "वियडस्स" ति विकृतस्य
| हं न लहिस्सामि भिक्ख, नापरीसहो न खुडेण । अहवाल पच्छंति, नायं-देवेण होsaal
॥ १८॥
Page #50
--------------------------------------------------------------------------
________________
उ० अ० ४
वह्नयादिना विकारं प्रापितस्य 'एषणाम्' एषणासमिति 'चरेत्' पुनः पुनः सेवेत । किमुक्तं भवति ? – एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयं गृहंस्तामुल्लङ्घयेदिति सूत्रार्थः ॥ ४ ॥ किच
छिन्नावासु पंथेसु, आउरे सुपिवासिए । परिसुक्कमुहद्दीणे, तं तितिक्वे परीसहं ॥ ५ ॥
व्याख्या- 'छिन्नापातेषु' अपगतजनसवारेषु 'पथिषु' मार्गेषु गच्छन्निति गम्यते, 'आतुरः' अत्यन्ताकुलतनुः, किमि| ति ? यतः सुष्ठु - अतिशयेन पिपासितः - तृषितः सुपिपासितः, परिशुष्कमुखः - विगत निष्ठीवनतयाऽनाद्रवदनः स चासावदीनश्च परिशुष्कमुख्यादीनः, 'तं' तृट्परीषदं 'तितिक्षेत' सहेत । अयमर्थः - विविक्तदेशस्थोऽप्यत्यन्तपिपासातोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधिमुलङ्घयेत् ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः ॥ ५ ॥
दृष्टान्तमाह-उज्जेणी नयरी, तत्थ धणमित्तो नाम वाणियओ, तस्स पुत्तो धणसम्मो नाम । सो धणमिसो पुत्त्रेण सह पवइओ । अन्नया य ते साहू विहरंता मज्झन्हसमए एलगच्छपुर पहे पट्टिया । सो वि खुडओ तिसाए अभिभूओ सणियं सणियमेइ । सो वि से खंतओ सिणेहाणुरागेण पच्छओ एइ । साहुणो वि पुरओ वति । अन्तरा य नई समावडिया । खंतएण भणियं - एहि पुत्त !, पियसु पाणियं नित्थरेसु आवई, पच्छा आलोएज्जासि । सो न इच्छइ । खंतो नई उत्तिन्नो, चिंतेइ य - ' ओसरामि मणागं जावेस खुडओ पाणियं पियह, मा ममाऽऽसंकाए न पाहि त्ति एगंते पडिच्छइ, जाव खुड्डो पत्तो नहं । दढवयाए सत्तसारयाए ण पीयं । अन्ने भणति -- ' अई बाहिओ हं बं पिबामि पाणियं, पच्छा गुरुमूले पायच्छित्तं पडिवज्जिस्सामि' ति उक्खितो जलजली । अह से चिंता जाया कहमेए हलाहलए जीवे पिबामि ? । जओ — ऐकम्मि उद्गबिंदुम्मि, जे जीवा जिणबरेहिं पन्नत्वा । ते पारेवयमेत्ता,
१ एकस्मिकबिन्दी, ये जीवा जिनवरैः प्रज्ञप्ताः । ते पारापतमात्रा, जम्बूद्वीपे न मायेयुः ॥ १ ॥
XOXOXOXOXOXO
Page #51
--------------------------------------------------------------------------
________________
श्रीउत्तरा- जंबुद्दीवे ण माएज्जा ॥१॥ जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ निच्छिओ तेऊ । तेऊ वाउसहगओ, तसा य प्रथमं विनध्ययनसूत्रे पच्चक्खया चेव ॥२॥ तो हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कएण नासेइ सप्पाणं याध्ययश्रीनैमिच- ॥ ३ ॥ अइसंविग्गेण न पीयं, उत्तिन्नो नई, आसाए छिन्नाए नमोकार झायतो सुहपरिणामो कालगओ देवेसु उववन्नो। नम् । न्द्रीयवृत्तिः ओही पउत्तो जाव खुड्डगसरीरं पासइ, तहिमणुपविट्ठो खंतमणुगच्छइ । खतो वि 'एई' त्ति पत्थिओ । पच्छा देवेण >
| अणुकंपाए साहूण गोकुलाणि विउवियाणि । साहू वि तासु वइगासु तकाईणि गिण्हति । एवं वइयापरंपरएण जणवयं | ॥१९॥
पत्ता । पच्छिमाए वइयाए देवेण विंटिया पैम्हुसाविया जाणावणनिमित्तं । एगो य साहू नियत्तो तयवत्थं पेच्छइ | Xविटियं, नत्थि वइया। आगंतूण साहियं तेण । पच्छा नायं तेहिं 'सादिछ' ति, एत्थंतरे देवेण साहू वंदिया, खतो न ||XI
वंदिओ । तेहिं पुच्छिओ-किमेयं न वंदसि ? । तओ सवं परिकहेइ नियवइयरं, भणइ य-अहं एएण परिचत्तो, | वयलोवेण दोग्गईए भायणं कओ आसि 'तुममेयं पाणियं पियाहि त्ति जंपतेण । जइ तं पाणियं पियंतो तो संसार भमंतो । देवो पडिगओ । एवमहियासियचं ॥ उक्तः पिपासापरीषहः । क्षुत्पिपासासहनकदर्थिततनोर्नितरां शीतकाले शीतसंभव इति तत्परीषहमाह
चरंतं विरयं गृहं, सीतं फुसइ एगया। नाइवेलं मुणी गच्छे, सोचा णं जिणसासणं ॥६॥ व्याख्या-'चरन्तं प्रामानुग्राम मुक्तिपथे वा ब्रजन्तं 'विरतं सावधयोगाद् निवृत्तं "लूह" ति स्नानस्निग्धभोजनादि
॥१९॥ १ यत्र जकं तत्र वनं, यत्र वनं तत्र निश्चितं तेजः। तेजो वायुसहगतं, असाच प्रत्यक्षका एवं ॥२॥ २ तस्माद्धृत्वा परप्राणान् , भारमानं यः करोति सप्राणम् । अल्पानो दिवसानां कृते नाशयति स्वात्मानम् ॥३॥ ३ विस्मारिता। देवका अनुग्रह-सान्निध्यम् । .
OXOXOXOXOXOXOXOXOXOXOXOXox
Page #52
--------------------------------------------------------------------------
________________
परिहारेण रूक्षं 'शीतं' हिमं 'स्पृशति' अभिद्रवति एकदा' शीतकालादौ । ततः किम् ? 'न' नैव 'अतिवेलं' वेलांस्वाध्यायादिसमयात्मिकामतिक्रम्य 'शीतेनाभिभूतोऽहम्' इति 'मुनिः' साधुः 'गच्छेत्' स्थानान्तरमभिसत्, श्रुत्वा "णमि"ति वाक्यालङ्कारे 'जिनशासन जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वाः' इत्यादिकमिति सूत्रार्थः ॥ ६ ॥ अन्यच्च
न मे निवारणं अस्थि, छवित्ताणं न विजइ । अहं तु अग्गि सेवामि, इइ भिक्खू न चिंतए॥७॥ व्याख्या-न 'मे' मम 'निवारणं' शीतवातादेर्निवारकं सौधादि 'अस्ति' विद्यते, "छवित्ताणं" त्वक्त्राणं वस्त्रकम्बलादि न विद्यते, अतोऽहं 'तुः पुनरर्थः, तद्भावना चेयं—येषां निवारणं छवित्राणं वा समस्ति ते किमित्यग्निं सेवेयुः ? अहं तु तदभावादत्राणस्तत् किमन्यत् करोमि ? इत्याग्नि सेवे इति भिक्षुः 'न चिन्तयेत्' न ध्यायेत् । चिन्ता| निषेधेन सेवनं दुरापास्तमिति सूत्रार्थः ॥ ७ ॥ । उदाहरणमाह-रायगिहे नयरे चत्तारि वयंसा वाणियगा सहवड्डिया । ते भद्दबाहुस्स अंतिए धम्म सुच्चा पवइया ।। ते सुयं बहुयं अहि जित्ता दढसत्ता एगल्लविहारपडिमं पडिवन्ना। ते य समावत्तीए विहरता पुणो वि रायगिह नयरं संपत्ता। हेमंतो य तया वट्टइ।जो य केरिसो?-वाइंति दंतवीणं, दरिद्दिणो जत्थ कंपिरसरीरा। सबसिलीभूयजला, जायंति सरा वि रयणीसु ॥ १॥ जत्थ अइसीयमारुयनिहया सउणाइणो विणस्संति । पुप्फफलदलसमिद्धा, सुकंति दुमा वि सहस त्ति ॥२॥ ते य भिक्खायरियं काउं तइयाए पोरिसीए पडिनियत्ता । तेसिं च वेभारगिरितेण गंतवं । तत्थेगस्स गिरिगुहादारे
. वादयन्ति दन्तवीणां, दरिद्रिणो यत्र कम्प्रशरीराः । सर्वशिलीभूतजलानि, जायन्ते सरांस्यपि रजनीषु ॥१॥ - २ यत्राऽतिशीतमारुतनिहताः शकुनादिका विनश्यन्ति । पुष्पफलदलसमृद्धाः, शुष्यन्ति दुमा अपि सहसेति ॥२॥
Page #53
--------------------------------------------------------------------------
________________
प्रथम विनयाध्ययनम् ।
श्रीउत्तरा- चरिमा पोरिसी ओगाढा । सो तत्थेव ठिओ । बीयस्स णयरुज्जाणे, तइयस्स उज्जाणसमीवे, चउत्थस्स नयरब्भासे चेव, ध्ययनसूत्रे ते तत्थेव ठिया । तेसिं कप्पो एस-जत्थ चरिमा पोरिसी ओगाहइ तत्थेव पडिमाए ठाइयचं । तत्थ जो गिरिगुहब्भासे श्रीनमिच-13 तस्स निरायं सीयं । सो गिरिमारुपण वेविरसरीरो वि मंदरी व मणसा निप्पकंपो सम्म सहतो रयणीए पढमे चेव जामे न्द्रीयवृत्तिःकालगओ। उज्जाणत्थो बीए, उज्जाणसमीवत्थो तइए, जो नगरब्भासे तस्स नगरुण्हाए न तहा सीयं, तेण स चउत्थे |
जामे कालगओ । सो वि देवलोगे उबवन्ना । एवम हिं वि सम्ममहियासेयचं, जहा तेहिं अहियासियं ॥ इदानीं शीत॥२०॥
विपक्षमुष्णमिति यदि वा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति तत्परीषमाह
उसिणप्परियावेणं, परिदाहेण तजिए। फिँसु वा परिताषेणं, सायं नो परिदेवए ॥८॥ व्याख्या-उष्णम्-उष्णस्पर्शवद् भूरेणुशिलादि तत्परितापेन तथा परिदाहेन' बहिःस्खेदमलाभ्यां वलिना वा | अन्तश्च तृष्णाजनितदाघस्वरूपेण 'तर्जितः' अत्यन्तपीडितः तथा प्रीष्मे वाशब्दात् शरदि वा 'परितापेन' रविकिरणादिजनितेन तर्जित इति योज्यम् , 'सातं सुखं प्रतीति शेषः, 'नो परिदेवेतू हा! कदा शीतकालः शीतांशुकरकलापादयो वा मम सुखोत्पादकाः संपत्स्यन्ते?' इति न प्रलपेदिति सूत्रार्थः ॥ ८॥ उपदेशान्तरमाह
उपहाहितत्तो मेहावी, सिणाणं नो वि पत्थए । गायं नो परिसिंचिजा, ण वीएज्जा य अप्पयं ॥९॥ व्याख्या-उष्णाभितप्तः मेधावी' मर्यादावर्ती 'मान' जलाभिषेकं "नो वि पत्थए" सि 'नो' नैव 'प्रार्थयेदपि अभिषेदपि । किं पुनः कुर्यात् ?, अपेः भिन्मक्रमत्वात् सथा 'मान' देहं 'नो परिषिश्चेत्' न सूक्ष्मोदकबिन्दुभिराकुर्यात्, न वीजयेच्च तालवृन्तादिना, अल्पकमपि किं पुनर्बहु ? स्वार्षे क इति सूत्रार्थः ॥ ९॥
॥२०॥
Page #54
--------------------------------------------------------------------------
________________
उदाहरणमाह-तगरा नाम नयरी, तत्थ अरहमित्तो नामाऽऽयरिओ । तस्स समीवे दत्तो नाम वाणियगो भद्दाए भारियाए पुत्तेण य अरहन्नएण सद्धिं पवइओ । सो तं खुड्डगं पुत्तनेहेण न कयाइ भिक्खाए हिंडावेइ । |पढमालियाईहिं किमिच्छिएण पोसेइ । साहूणं अप्पत्तियं-किमेस एवं पोसिजइ ?, किं समत्थो वि भिक्खं न हिंडइ ?। तहा वि दक्खिन्नेण न तरंति किंचि भणिउं । अन्नया खंतो भवियवयावसेण कालगओ। अद्धिई पगओ खुडओ साहूहिं दो तिन्नि दिवसाइं दाउं भिक्खस्स ओयारिभो । तया य खरो निदाहो वट्टइ । सो सुकुमालसरीरो उवरि हिट्ठा य उण्हेण डझंतो पस्सेयतण्हाभिभूओ घरच्छायाए वीसमंतो दिट्ठो पउत्थवइयाए धणड्डवणियभारियाए । 'उरालसु. कुमालसरीरों त्ति काउं तीसे तहिं अज्झोववाओ जाओ। चेडीमुहेण सद्दाविओ आगो सो पुच्छिओ तीए-किं मग्गसि। | तेण भणियं-मिक्खं, तो तीए चिंतियं- इच्छसि घेत्तुं जे, पुचिं तं आमिसेण गिण्हाहि। आमिसपासनिबद्धो, काही कजमकजं वा ॥ १ ॥ इइ परिभाविंतीए दिन्ना पहाणमोयगा पज्जत्तीए । अवलोइओ ससणिद्धाए दिट्ठीए भणिओ य-कीस तुमे दुक्करं वयं गहियं ? । भणइ-सुहनिमित्तं । सा भणइ–ता मए भावाणुरत्ताए समं भोगे मुंजाहि, अलं ते दरिद्ददुब्भगकढिणसरीरजणोचियाए इमाए कट्ठकिरियाए, पच्छिमवए करेजासु पवजं । सो एवमुवसग्गिजंतो उण्हेण तजिओ पडिभग्गो । पडिवन्नं तवयणं । उक्तश्च-दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः? ॥२॥ भोगं भुंजतो चिट्ठइ । साहूहिं सवत्थ सघायरेण गविट्ठो न दिट्ठो 'अप्पसागारियं पविट्ठो' त्ति । माया वि पुत्तपउत्तिं अयाणंती अइमोहेण उम्मत्तिया जाया । अरहन्नयं विलवंती चेडवंदवेढिया उवहसिजमाणा लुंठगलोएण अणुकंपिजंती धम्मियजणेण भमइ तियचउक्कचच्चराइसु । जं जं पासइ तं तं भणइ-दिट्ठो ते कत्थइ
१ यदिच्छसि ग्रहीतुं, पूर्व त्वं आमिषेण गृहाण। आमिषपाशनिबद्धः, करिष्यति कार्यमकार्य वा ॥१॥ २ आहारफलादिभोज्यवस्तुमा ।
Page #55
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
प्रथमं विनयाध्ययनम् ।
॥२१॥
अरहन्नओ? । एवं विलवंती रुयंती जं किंचि दटुं 'एस अरहन्नउ' त्ति हरिसमुव्वहती दिहा अन्नया तेण ओलोयण- गएण अरहन्नएण पञ्चभिन्नाया। तयवत्थं पेच्छिऊण संवेगमुवगओ। चिंतियं च णेण-अहो मे अहन्नया! अहो मे अकजकारित्तणं! जं एरिसम्मि वसणे पाडिया जणणी, वयलोवेणं संसारभायणं कओ अप्पा । किश्च-हियेए जिणाण आणा, चरियं मम एरिसं अहन्नस्स । एवं आलप्पालं, अवो दूरं विसंवयइ ॥ ३ ॥ तहेव ओयरित्ता पाएसु पडिओ, बाहोल्ललो| यणेणं सगग्गयक्खरं भणियं-अंबे! एस अहं कुलफुसणो मायाए उधेयकारओ दुप्पुत्तो तुह अरहन्नगो त्ति । पेच्छिऊण जाया समासत्थचित्ता। पुच्छिओ वइयरं । निवेइओ तेण जहडिओ। तीए भणियं-पुत्त! पवयाहि पुणो, मा खंडियवओ संसारं भमिहिसि । सो भणइ-अंब! पावकम्मो अहं न तरामि संजमं काउं, जइ परमणसणं करेमि। ताए भन्नइ–एवं करेहि । मा असंजओ होउ तुच्छविसयसुहहेउमणतं दुक्खसंघायमावजसु । किञ्च-वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥ ३ ॥ पच्छा सो सधं सावजं जोगं पञ्चक्खित्ता कयदुक्कडगरिहो खामियसयलसत्तो कयचउसरणगमणो योसिरियसव्वसंगो पुणो पुणो कयपंचनमोकारो काऊणमणसणं सुहज्झाणोवगओ तत्तसिलाए पाओवगमणेणं ठिओ मुहुत्तेण सुकुमालसरीरो नवणीयपिडो व उण्हेण विलीणो गओ सुरलोयं । पुविं तेण नाहियासियं । पच्छा अहियासियं । एवमन्नेहिं अहियासियवं ।। उष्णं ग्रीष्मे तदनन्तरं वर्षा, तत्र च दंशमशकसंभव इति तत्परीषहमाह
पुट्ठो य दंसमसएहिं, समरेव महामुणी। नागो संगामसीसे वा, सुरो अभिहणे परं ॥१०॥ व्याख्या-'स्पृष्टः' अभिद्रुतः चः पूरणे, 'देशमशकैः' उपलक्षणत्वाद् यूकादिभिश्च, "समरेव" त्ति सम एव उपकार्य
हृदये जिनानामाज्ञा, चरित्रं ममेदशमधन्यस्य । एतदालजालमहो दूर विसंवदते ॥२॥
॥२१॥
Page #56
--------------------------------------------------------------------------
________________
पकारिषु तुल्यचित्त एवं प्राकृतलक्षणत्वाद् विसर्जनीयस्य रेफः, महामुनिः। किम् ? इत्याह-'नाग इव' करीव वाशब्दस्य इवार्थस्यात्र सम्बन्धात् , 'संग्रामशिरसि' रणमस्तके 'शूरः' पराक्रमवान् 'अभिहन्यात्' जयेत् 'परं' शत्रुम् । अयमभिप्रायः-यथा शूरः करी शरैस्तुद्यमानोऽपि तद्गणनया रणशिरसि शत्रु जयति एवमयमपि दंशादिभिरुपद्रूयमाणोऽपि भावशत्रु क्रोधादिकं जयेदिति सूत्रार्थः ॥ १०॥ कथं जयेद् भावशत्रुम् ? इत्याह
न संतसे न वारिज्जा, मणं पिण पओसए । उवेहे न हणे पाणे, मुंजते मंस-सोणियं ॥११॥ __ व्याख्या-'न संत्रसेत्' नोद्विजेद् दंशादिभ्य इति गम्यते । न 'वारयेत्' निषेधेत दंशादीनेव तुदतो मा भूदन्तराय इति । 'मनः' चित्तं तदपि आस्तां वचनादि 'न प्रदूषयेत्' न प्रदुष्टं कुर्यात् किन्तु "उवेहे"त्ति 'उपेक्षेत' औदासीन्येन पश्येद् अत एव न हन्यात् 'प्राणान्' प्राणिनः 'भुञ्जानान्' आहारयतो मांसशोणितम् । अपि चासंज्ञिन एते आहारार्थिनश्च भोज्यमेतेषां मच्छरीरं बहुसाधारणं यदि भक्षयन्ति किमत्र प्रद्वेषेण ? इति विचिन्तयेदिति सूत्रार्थः ॥ ११॥
उदाहरणञ्च-चंपाए नयरीए जियसत्तुस्स रन्नो पुत्तो समणभद्दो जुवराया धम्मघोसस्स अंतिए धम्म सोच्चा | निविन्नकामभोगो पवइओ। अहिन्जियसुत्तो दृढसत्तयाए एगल्लविहारपडिमं पडिवन्नो। अन्नया हिट्ठाभूमीए विहरतो सरयकाले अडवीए पडिमं ठिओ रत्तीए मसएहिं खजइ । अउला वेयणा जाया। सो ते ण पमजइ चिंतेइ य–केवइयमेयं दुक्खं ?, पत्तोऽणंतगुणं नरएसु होजा । तथाहि-शृगालवृकरूपैश्च, चित्रकाऽऽकारधारकैः । आक्षेपत्रोटितस्नायुर्भक्ष्यन्ते रुधिरोक्षिताः ॥ १॥श्वरूपैः कोलरूपैश्च, नारका भयविह्वलाः। खण्डशः प्रविलुप्यन्ते, क्रन्दन्तः शवला| दिभिः ॥२॥ काकगृध्रादिरूपैश्च, लोहतुण्डेबलान्वितैः । विनिकृष्टाक्षिजिह्वात्रा, विचेष्टन्ते महीतले ॥३॥ प्राणोपक्रमणै
*EXOXOXOXOXOXOXOXOXOXOXOX
Page #57
--------------------------------------------------------------------------
________________
*
श्रीउत्तराध्ययनसूत्रे श्रीनमिच- न्द्रीयवृत्तिः ॥ २२॥
द्वितीय परीषहाध्ययनम् ।
पोरैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैब, म्रियन्ते दुःखभागिनः॥ ४॥ तथा—अन्नं इमं सरीरं, अन्नो जीवी त्ति एव कयबुद्धी । दुक्खकरं जीव ! तुम, छिंद ममत्तं सरीरम्मि ॥ ५ ॥ इमं भावितो सम्मं सहइ त्ति पीयसोणिओ रत्ति चेव कालगओ । एवमहियासियचं ॥ इति दंशमशकपरीषहः ॥ अधुनाऽचेलः सन् तुद्यमानो दंशमशकैर्ववाद्यन्वेषणपरो न स्यादित्यचेलपरीषहमाहपरिजुन्नेहिं पत्थेहि, होक्खामि त्ति अचेलए। अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए॥१२॥ | व्याख्या-परिजीर्णैः' दुर्बलैः 'वस्त्रैः' कल्पादिभिः "होक्खामि" त्ति भविष्यामि 'अचेलकः' चेलकविकलः अल्पदिनभावित्वादेषाम् , इतिशब्दस्यात्र सम्बन्धात् 'इति' एतद् भिक्षुर्न चिन्तयेद् इति योगः । अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिच्छ्राद्धः सुन्दरतराणि वस्त्राणि दास्यति इति भिक्षुर्न चिन्तयेत् । इदमुक्तं भवति-न जीणंचेलोऽन्यचेललाभासंभावनया दैन्यं लाभसंभावनया वा प्रमोदं गच्छेदिति सूत्रार्थः ॥ १२ ॥ इत्थं स्थविरकल्पिकमानित्याचेलकपरीषह उक्तः ॥ सम्प्रति सामान्यतस्तमेवाह
एगया अचेलए होइ, सचेले यावि एगया। एयं धम्महियं नचा, नाणी णो परिदेवए ॥१३॥ व्याख्या-'एकदा' जिनकल्पिकाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादिवत्रतया वा अचेलको भवति सचेलश्च 'एकदा' स्थविरकल्पिकाद्यवस्थायाम् । ततः किम् ? इत्याह-एतत्' इत्यवस्थौचित्येन सचेलत्वमचेलत्वं च 'धर्महितं साधुधर्मोपकारकं ज्ञात्वा' अवबुध्य, तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिमिः । यथोक्तम्-पंचहिं ठाणेहिं पुरिम
१ भन्यदिदं शरीरमन्यो जीव इत्येवंकृतबुद्धिः । दुःखकरं जीव! त्वं छिद्धि ममत्वं शरीरे ॥५॥
|॥ २२॥
Page #58
--------------------------------------------------------------------------
________________
पच्छिमाणं अरहंताणं भगवंताणं अचेलए पसत्थे भवइ । तंजहा - 'अप्पा पडिलेहो वैसासिए रूवे तवे अणुमए लाघवे । पसत्थे विउले इंदियनिग्गहे' त्ति ।। सचेलकत्वस्य तु धर्म्महितत्वमध्याद्यारम्भनिवारकत्वेन संयमफलत्वात् । ज्ञानी 'नो परिदेवयेत्' अचेलस्य सतः किमिदानीं शीतादिपीडितस्य मम शरणम् ? इति न दैन्यमालम्बेत इति सूत्रार्थः ॥ १३ ॥
उदाहरणमाह — तेणं कालेणं तेणं समएणं जीयंतसामिप डिमावइयरेण समुप्पन्नं अत्थि दसपुरं नाम नगरं । तत्थ सोमदेवो माहणो, तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्साणुजो फग्गुरक्खिओ । सो य रक्खिओ जं पिया से जाणइ तं तत्थेव अहिज्जिउं पच्छा 'घरे न तीरइ पढिउँ' ति गतो पाडलिपुत्तं । तत्थ चत्तारि वेए संगोवंगे अधी | समत्तपारायणो साखापारओ जाओ । किं बहुणा ? चोद्दस विज्जाठाणाणि गहियाणि तेण । ताहे आगओ दसपुरं । ते य रायकुलसेवगा नज्जंति रायकुले, तेण संविदियं रन्नो कयं, जहा – एमि । ताहे ऊसियपडागं नगरं कथं । राया सयमेव अम्मोगइयाए निग्गओ, दिट्ठो सकारिओ अग्गाहारो य से दिन्नो । एवं सो नगरेण सवेण अभिनंदिज्जंतो हत्थिखंधवरणशो अप्पणी घरं पत्तो । तत्थ वि बाहिरब्भंतरिया परिसा आढाइ पच्छा घरं गओ । तं पि चंदणकलसाइसोहियं । तत्थ बाहिरि - | याए उवद्वाणसाला ठिओ लोयस्स अग्धं पडिच्छइ । ताहे वयंसगे बंधू य सबे आगए पेच्छइ । दिट्ठो परियणेण जणेण अग्घेण पूइओ, घरं च से दुप्पयचउप्पयहिरन्नसुवन्नाइणा भरियं । ताहे चिंतेइ – अम्मं न पेच्छामि । ताहे घरं अइनओ | मायरमभिवाएइ । ताए भन्नइ – सागयं पुत्त ! त्ति । पुणरवि मज्झत्था चैव अच्छइ । सो भणइ - किं न अम्मो ! तुब्भं तुट्ठी ?, जेण मए सवं नयरं विम्हइयं चोहसाणं विज्जाठाणाणं आगमे कए । सा भणइ — कहं पुत्त ! मम तुट्ठी भविस्सइ ? जेण तुमं बहूणं सत्ताणं वहकरणं अहिज्जिउमागओ, जेण संसारो वढिज्जइ, तेण कहं तुस्सामि ?, किं तुमं दिट्ठिवायं पढि मागओ ? । पच्छा सो चिंतेइ — कित्तिओ सो होही ? तं पि अहिज्जामि जेण माउतुट्ठी भवइ,
Page #59
--------------------------------------------------------------------------
________________
द्वितीयं परीवहाध्यशनम् ।
श्रीउत्तरा- किं मम लोगेणं तोसिएणं ? । ताहे भणइ-अम्मो ! कहिं सो दिद्विवाओ?। सा भणइ-साहूणं दिद्विवाओ । ताहे ध्ययनसूत्रे सो नामस्स अक्खरत्थं चिंतिउमारद्धो दृष्टीनां वादो दृष्टिवादः। ताहे चिंतेइ-नाम चेव सुंदरं, जइ कोइ अज्झावेइ - श्रीनैमिच- तो अज्झामि, माया वि तोसिया भवइ । ताहे भणइ-कहिं ते दिद्विवायजाणंतगा? सा भणइ-अम्हं उच्छुघरे न्द्रीयवृत्तिःX
तोसलिपुत्ता नामाऽऽयरिया । सो भणइ-कल्लं अज्झामि मा तुन्भे उस्सुगा होह । ताहे सो दिद्विवायनामत्थं चेव ॥२३॥
चिंतितो न सुत्तो रत्तिं । बिइयदिवसे अप्पभाए चेव पढिओ । तस्स य पियमित्तो बंभणो उवनगरग्गामे परिवसइ ।। तेण 'हिजो न दिट्ठो अज पेच्छामि णं' ति उच्छुलट्ठीओ गहाय नव पडिपुण्णाओ एगं च खंड सम्मुहमेइ। इमो
य नीइ, सो पत्तो पुच्छइ-को तुमं ? । एसो भणइ-अजरक्खिओ हं। ताहे सो तुट्ठो उववूहइ-सागयं ? अहं XIतुब्भे दयुमागओ । ताहे सो भणइ-अईहि, अहं सरीरचिंताए जामि, एयाओ उच्छुलट्ठीओ अंबाए पणामिज्जासि,
भणेज्जासु य-दिट्ठो मए अजरक्खिओ, अहमेव पढम दिट्ठो। तेण तहेव सिटुं । सा तुट्ठा चिंतेइ-मम पुत्तेणं सुंदरं मंगलं दिलु, नव पुवा घेत्तवा खंडं च । सो चिंतेइ-मए दिठिवायस्स नव अंगाणि अज्झयणाणि वा घेत्तवाणि दसमं न सबं । ताहे गओ उच्छुघरं । तत्थ चिंतेइ-'किह एमेव अतीमि मोहो जहा अयाणंतो? जो एएसिं सावगो भविस्सइ | तेण समं पविस्सामि' ति एगपासे अच्छइ पलीणो। तत्य य ढङ्गरो नाम सावओ, सो सरीरचिंतं काऊण पडिस्सयं |वच्चइ । ताहे तेण दूरट्ठिएण तिन्नि निसिहियाओ कयाओ । एवं सो इरियाइ ढडरेण सरेण करेइ । सो पुण मेहावी तं| अवधारेइ। सो वि तेणेव कमेण उवगओ । सवेसि साहूणं वंदणं कयं, सो सावगो न वंदिओ । ताहे आयरिएहिं णायंएस नव सडो। पच्छा पुच्छइ-कओ धम्मागमो? । तेण भणियं-एयस्स सावगस्स मूलाओ। साहूहि य कहियं-जहेस सडीए सुओ, जो सो कल्लं हत्थिखंघेण अइणीओ। कहं ति ?। ताहे सर्व साहेइ-अहं दिद्विवाय अज्झाइउं तुब्भं
॥२३॥
Page #60
--------------------------------------------------------------------------
________________
पासमागओ । आयरिया भणंति-अम्हदिक्खाअब्भुवगमेण अज्झाइजइ । भणइ-पवयामि । सो वि परिवाडीए अज्झाइजइ। एवं होउ ति परिवाडीए अज्झामि, किंतु मम एत्थ न जाइ पवइउं । अन्नत्थ वच्चामो, एस राया ममाणुरत्तो, अन्नो य लोगो पच्छा ममं बला वि नेजा, तम्हा अन्नहिं वच्चामो । ताहे तं गहाय अन्नत्थ गया । एस पढमा सेहनिप्फेडिया । एवं तेण अचिरेण कालेण एक्कारस अंगाणि अहिन्जियाणि । जो दिद्विवाओ तोसलिपुत्ताणं आयरियाणं सो अणेण गहिओ । तत्थ य अजवइरा सुवंति जुगप्पहाणा, तेसिं दिठिवाओ बहुओ अत्थि । ताहे सो तत्थ वच्चइ उज्जेणिमझेणं । तत्थ य भद्दगुत्ताणं थेराणं अंतियं उवगओ। तेहिं अणुवूहिओ-धन्नो कयत्थो त्ति, अन्नं च अहं संलिहियसरीरो, नत्थि मम निजामओ, तुम निजामओ होहि । तेण 'तह' त्ति पडिवन्नं । तेहिं कालं करतेहिं भन्नइ-मा वइरसामिणा समं अच्छेज्जासि, वीसुं पडिस्सए ठिओ पढेजासि, जो तेहिं समं एगमवि रत्तिं संवसइ सो तेण सह मरइ । तेण पडिस्सुयं । कालगए गओ वइरसामिसगासं बाहि ठिओ । ते वि सुविणयं पिच्छंति-जहा किर मम खीरपडिग्गहो भरिओ आगंतुएण पीओ समासासिओ य, अवसिटुं च थेवखीरं । पभाए साहूणं साहिति । ते अन्नमन्नाणि वागरेंति । गुरू भणंति-न याणह तुब्भे, अन्ज मम पाडिच्छओ एहिति सो किंचूणं सुत्तं अहिन्जिहित्ति। पभाए आगओ अज्जरक्खिओ पुच्छिओ-कत्तो ? । तोसलिपुत्ताणं सयासाओ । अज्जरक्खिओ? । आमं । साहु सागयं, कहिं ठिओ ? ।।
बाहिं । ताहे आयरिया भणति-बहिट्ठियाणं किं जायइ अज्झाइउं ?, किं तुमं न याणसि ?। ताहे सो भणइ-खमासमणेहिं | अहं भदगुत्तेहिं थेरेहिं भणिओ बाहिं ठाएजासि । ताहे उवउत्ता जाणंति-सुंदरं, न निक्कारणे भणंति आयरिया, अच्छह । | ताहे अज्झाइउं पवत्तो। अचिरेण कालेण नव पुवा अहीया, दसमं आढत्तो घेत्तुं । ताहे अजवइरा भणंति-जवियं ति करेहिं, एयं परिकम्मं एयस्स । ताई पि सुहुमाणि चउचीसं जवियाणि गहियाणि अणेण, सो वि ताव अज्झाइ। इओ य|
BXOXOXOXOXOXOXOXOXOXOXOXO)
Page #61
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ २४ ॥
से मायापियरो सोगेण गहिया 'उज्जोयं करिस्सामि अंधकारतरं कयं' । ताहे ताणि अप्पाहिंति तह वि न एइ । तओ डहरओ से भाया फग्गुरक्खिओ सो पट्ठविओ । एहि सवाण वि पवयंति जइ आवह। सो तस्स ण पत्तियइ । जइ ताणि पवयंति तो तुमं पवयाहि । सो पवइओ अज्झाइओ य । अज्जरक्खिओ जविएस अईव घोलिओ पुच्छइ — भयवं ! दसमस्स पुवस्स किं सेसं ? । तत्थ बिंदुसमुह - सरिसवमंदरेहिं दितं करेंति - बिंदुमेत्तं गहियं ते, समुद्दो अच्छइ । जाहे सो विसायमावन्नो 'कत्तो मे सत्ती एयस्स पारं गंतुं ?" ताहे आपुच्छइ - भयवं ! अहं वच्चामि एस मम भाया आओ । ते भति–अज्झाहि ताव एयं सो निश्चमेव आपुच्छइ । तओ अज्जवइरा उवउत्ता — किं ममाओ चेव वोच्छिज्जतगं ? ताहे नाणेणं नायं - जहा मम थोवमाउं, न य पुणो एस एहित्ति । अओ ममाहिंतो बोच्छिज्जिहित्ति दसमपुषं । तओ तेण विसज्जिओ दसपुरं गओ । तत्थ सद्यो सयणवग्गो पचाविओ माया भाया भगिणी । जो सो तस्स खंतओ सो वि तेसिं अणुरागेणं तेहिं समं चैव अच्छइ । न पुण लिंगं गिन्हइ लज्जाए । किह समणउ पत्रइस्सं ?, एत्थ मम धूयाओ सुहाओ नतुईओ, तासिं पुरओ न तरामि नग्गओ अच्छिउं । सो तत्थ अच्छइ । बहुसो आयरिया | भांति ताहे सो भइ – जइ ममं जुबलएणं कुंडियाए छत्तएणं उवाहणाहिं जन्नोवइएण य समं पद्मावेह तो पवयामि । पश्चाविओ । सो पुण चरणकरणसज्झायं अणुयत्तंतेहिं गिण्हावियत्रो, ताहे ते भांति --अच्छह तुब्भे कडिपट्टएणं । सो वि थेरो भणइ – छत्तएण विणा न तरामि । ताहे ते भांति -अच्छउ एवं पि । करगेण विणा दुक्खं उच्चार पासवर्ण वोसिरिउं, तहा बंभसुत्तगं बंभणचिंधं अच्छउ ति । अवसेसं सवं परिहरइ । अन्नया चेइयाणं वंदया गया आयरिया | चेडरुवाणि गाहिज्जंति, भणह-सवे साहुणो वंदामो एयं छत्तइलं मोतुं । एवं भणिओ ताहे सो जाणेइ – इमे मम पुत्ता नत्तुया य वंदिनंति अहं कीस न वंदिज्जामि ? । ताहे भणइकिमहमपचइउ ? ति । ताणि भांति
किं
द्वितीयं
परीषहा
ध्ययनम् ।
॥ २४ ॥
Page #62
--------------------------------------------------------------------------
________________
XXOXOXOXOXOXXXXXXX
पवइयगाणं उवाहणकरगबंभसुत्तछत्तगाईणि भवंति ? । ताहे सो जाणइ-एयाणि ममं पडिचोइंति ता छडेमि । ताहे पुत्तं भणइ-अलाहि पुत्तगा! छत्तेण । ताहे ते भणंति-अलाहि, जाहे उण्हं होहिइ ताहे कप्पो उवरिं करिहि त्ति ।। एवं ताणि 'मोत्तुं करइल्लं' तत्थ से पुत्तो भणइ-मत्तएण चेव सन्नाभूमि गम्मइ । एवं जन्नोवइयं पि मुयइ ताहे आयरिया भणंति-को वा अम्हे न याणइ जहा बंभणा ? । एवं तेण ताणि मुक्काणि । पच्छा ताणि पुणो भणंति-सवे |वंदामो मोत्तूण कडिपट्टइल्लं । ताहे सो रुट्ठो भणइ–सह अजयपज्जएहिं मा वंदेह, अन्ने बंदिहिंति ममं, एयं कडिपट्टयं न छड्डेमि । अन्नया तत्थ साहू भत्तं पञ्चक्खाइत्ता कालगओ ताहे तस्स निमित्तं कडिपट्टयवोसिरणट्ठयाए आयरिया भणंति-एयं महाफलं भवइ जो साहुं वहइ । तत्थ य पढमपवइया सन्निया-तुब्भे भणेजाह, अम्हे एयं वहामो । एवं ते | उवट्ठिया । तत्थाऽऽयरिया भणंति-अम्हं सयणवग्गो मा निजरं पावउ, जं तुब्भे चेव सबे भणह, अम्हे चेव वहामो। ताहे सो थेरो भणइ-किं पुत्ता! एत्थ बहुतरिया निजरा? । आयरिया भणंति-बाढं, किमेत्थ भणियचं ? । ताहे सो भणइ-तो खाइं अहं पि वहामि । आयरिया भणंति—एत्थ उवसग्गा उप्पजंति, चेडरूवाणि लग्गति, जइ तरसि अहियासेउं तो वहाहि, अह नाहियासेसि ताहे अम्हं न सुंदरं भवइ । एवं सो थिरो कओ । ताहे सो उक्खित्तो । साहू पुरओ वचंति, पच्छओ संजईओ ठियाओ । ताहे खुड्डएहिं भणियपुवेहिं कडिपट्टओ तस्स कड़िओ। सो तं मयगं लज्जाए मोत्तुमारद्धो, ताहे अन्नेहिं भणिओ-मा मोच्चिहिसि । तत्थ से अन्नण कडिपट्टओ काऊण पुरओ दोरेण बद्धो । ताहे सो लजिओ तं वहति-मग्गओ मं पेच्छंति सुण्हाओ । एवं तेण वि 'उवसग्गो उहिउ' त्ति काऊण वढं । पच्छा आगओ तहेव । ताहे आयरिया भणंति-किं अज्ज खंता ! इमं?। ताहे सो भणइ-सो एस अज पुत्त! उवसग्गो उढिओ।
पुनः इत्यर्थसूचकः।
उ०अ०५
Page #63
--------------------------------------------------------------------------
________________
द्वितीय परीषहाध्ययनम् ।
श्रीउत्तरा- आणेह साडयं' ति सूरिणा भणिए सो भणइ-किमित्थ साडएणं ?, जं दट्ठवं तं दिलु, चोलपट्टओ चेव मे भवउ । एवं ध्ययनसूत्रेता सो चोलपट्टयं गिण्हाविओ। तेण पुचिं अचेलपरीसहो नाऽहियासिओ, पच्छा अहियासिउ त्ति ॥ अचेलस्य चाप्रतिश्रीनैमिच- | बद्धविहारिणः शीतादिभिरभिद्रूयमाणत्वेनारतिरप्युत्पद्येत अतस्तत्परीपहमाहन्द्रीयवृत्तिः गामाणुगामं रीयंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ १४ ॥ ॥२५॥ व्याख्या-ग्रामः-प्रसिद्धः, स च जिगमिषितः, अनुग्रामश्च-तन्मार्गानुकूलो ग्रामानुग्रामस्तम् , नगरायुपलक्षणमेतद्,
"रीयंत" रीयमाणं-विहरमाणं 'अनगारं' मुनिं 'अकिञ्चनं निःपरिग्रह, 'अरतिः' संयमाधृतिः 'अनुप्रविशेत्' मनसि लब्धास्पदा भवेत् , 'त' अरतिरूपं तितिक्षेत' सहेत, परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाह
अरई पिट्टओ किच्चा, विरओ आयरक्खिए। धम्मारामे निरारंभे, उवसंते मुणी चरे ॥१५॥ व्याख्या-अरतिं 'पृष्ठतः कृत्वा' धर्मविघ्नहेतुरियमिति तिरस्कृत्य 'विरतः' उपरतो हिंसादिभ्यः आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेरनेनाऽऽत्मरक्षितः । धर्मे-श्रुतधर्मादौ आरमते धर्मारामः, 'निरारम्भ:' असक्रियानिवृत्तः, 'उपशान्तः' क्रोधाद्युपशमवान् मुनिः 'चरेत्' "न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न मे सरीरेण इमेण वेसई, अवेसई जीवियपजवेण मे ॥ १॥” इति विचिन्तयन् संयम परिपालयेत्, न पुनरुत्पन्नारतिरप्यवधावनानुप्रेक्षी भवेत् । इह च विरतादिविशेषणान्यरतितिरस्करणफलतया नेयानीति सूत्रार्थः ॥ १५॥ उदाहरणमत्र-अचलपुरं नाम पइट्ठाणं, तत्थ जियसत्तू राया, तस्स पुत्तो अपराजिओ जुवराया। सो य राहा"१ न मे चिरं दुःखमिदं भविष्यति, अशाश्वता भोगपिपासा जन्तोः। न मे शरीरेणानेनापेष्यति, अपेष्यति जीवितपर्यवेण मे ॥ १॥"
XexX0X8XOXOXOXOXOXOXOXORE
॥ २५॥
Page #64
--------------------------------------------------------------------------
________________
| यरियाणं अंतिए पवइओ। अन्नया विहरंतो गओ तंगरं नगरिं सूरी। राहायरियस्स सझंतेवासी अजराहा नाम आय| रिया उजेणीए विहरंति, तेसिं सयासाओ साहुणो तगरं गया राहायरियसमीवं । ते पुच्छिया 'निरुवसग्गं' ति भणंतिपुरोहियपुत्तो रायपुत्तो य बाहिति । तस्स य जुवरायपवइयगस्स सो य रायपुत्तो भत्तिजओ 'मा संसारं भमिहि' त्ति पुच्छिऊण आयरिए गओ उज्जेणिं । कयमुचियकरणिज । भिक्खावेलाए उग्गाहेऊण पट्टिओ । आयरिएहिं भणिओअच्छाहि । सो भणइ-न अच्छामि, नवरं तं दाएह पडणीयघरं । चेल्लगो भणिओ वच्च, दाएहिं । तेण दाइयं । सो तत्थ गओ वीसत्थो य पविट्ठो। तत्थ य रायपरियणो ससंभमो तं पेच्छिऊण भणइ-नीहरसुलहुं साहू !, मा कुमारा खलीगरीहिंति । तेण वि महासद्देण धम्मलाभियं । तेहिं सुयं, भणंति-अहो ! लट्ठ पवइयगो अम्हतेणमागओ, वंदामो त्ति । भणंति-आयरिया! तुब्भे नचिउं जाणह ? । तेण भन्नइ-आमं जाणामो, तुब्भे वाएह । ते वाइउमाढत्ता जाव न याणंति। तेण भन्नइ-एरिसगा चेव तुन्भे कोलिया न किंचि जाणह ? । ते रुट्ठा उद्धाइया । तेण घेत्तुं तेसिं निजुद्धजाणएण सब्वे संधी खोइया पढमं ताव पिट्टिया । ते हम्मंता राडिं करेंति । परियणो जाणइ-सो एस पबइओ हम्मतो राडिं करेइ। सो वि गओ। पच्छा दिवा न वि जीवंति न वि मरंति, नवरं निरिक्खंति एक्कमेकं दिट्ठीए। पच्छा रन्नो सिढं पुरो हियस्स य, जहा–को वि पवइयगो, तेण दो वि जणा वि संखलेऊण मुक्का। पच्छा राया सबबलेणं आगओ पवइयगाण मूलं । सो वि साहू एकपासे अच्छइ परियÉतो । राया आयरियाण पाएसु पडिओ-पसायमावजह । आयरिओ भणइअहं न याणामि महाराय!, एत्थ एगो साहू आगओ पाहुणगो, जइ परं तेण कयं होजा। राया तस्स मूलमागओ पञ्चभिन्नाओ |य । तओ तेण साहुणा भणियं-धिरत्थु ते रायत्तणस्स, जो तुम अत्तणो पुत्तभंडाणऽवि निग्गहं न करेसि । पच्छा राया भणइ-पसायं करेह । भणइ-जइ परं पवयंति तो दोहं मोक्खो, अन्नहा नत्थि । राइणा पुरोहिएण य भन्नइ
KOXOXOXOXOXOXOXOXOXOXOKOK
Page #65
--------------------------------------------------------------------------
________________
श्रीउत्तरा-1 एवं होउ, पवयंतु । पुच्छिया भणंति-पवयामो । पुवं लोओ कओ, पच्छा मुक्का पवइया । सो रायपुत्तो निस्संकिओ द्वितीय ध्ययनसूत्रे चेव धम्मं करेइ । पुरोहियपुत्तस्स पुण जाइमओ गुरुपओसो य-अम्हे मड्डाए पवाविया । एवं ते दोऽवि कालं काऊण XI परीषहाश्रीनैमिच- देवलोगे उववन्ना । इओ य कोसंबीए णयरीए तावसो नाम सेट्ठी । सो मरिऊण निययघरे सूयरो जाओ जाइस्सरो। ध्ययनम् । न्द्रीयवृत्तिः सो य तस्स चेव दिवसे पुत्तेहिं मारिओ। पच्छा तहिं चेव घरे उरगो जाओ, तहिं पि जाईसरो जाओ। तत्थ वि अंतोघरे
|'मा खाहि' त्ति मारिओ । पच्छा पुत्तस्स पुत्तो जाओ। तत्थ वि जाईसरणमावन्नो चिंतेइ-'कहमहं अप्पणो सुण्हं अंबं ॥२६॥
वाहरीहामि ? पुत्तं वा तायं ?' ति मूयत्तणं करेइ । अद्दन्नेहिं अम्मापिईहिं कया उवाया तहा वि न जंपइ । अन्नया चउनाणी थेरा तत्थ समोसढा । आभोयंतेहिं णायं जहा-मूयगो संबुझिही। साहू भणिया–अमुगघरे गंतूण मूयगस्स पुरओ
इमं पढह-तावस ! किमिणा मूयवएण पडिवज जाणिउं धम्म । मरिऊण सूयरोरग, जाओ पुत्तस्स पुत्तो त्ति ॥१॥ XI तेहिं गंतुं पढियं । सो तं सोउं विम्हिओ 'कहमेए इमं जाणंति ?? पणमिऊण पुच्छिया-कहं तुब्भे जाणह ? । तेहिं
|भणियं-अम्हं गुरू जाणइ । सो कहिं ? । उज्जाणे । सो गओ, तत्थ वंदिया गुरू, निसुओ धम्मो, जाओ सावगो । तस्स काय 'असोगदत्तो' त्ति पुवनामं पच्छा 'मूयगो' त्ति जायं । इओ य सो धिज्जाइयदेवो महाविदेहे तित्थयरं पुच्छइ
किमहं सुलहबोहिओ ? दुलहबोहिओ ? ति । तओ सामिणा भणिओ-दुलहबोहिओ सि । पुणो पुच्छइ-कत्थाहं उवट्राजिउकामो? । भमवया भन्नइ-कोसंबीए मूयस्स भाया भविस्ससि, सो य मूयओ पवइस्सइ । सो देवो भयवंतं वंदिऊण गओ मूयगस्स सगासं । तस्स बहुयं सो दवजायं दाऊण भणइ-अहं तुह माऊए उयरे उववजिस्सामि, तीसे य
॥२६॥ दोहलो अंबएहिं भविस्सइ, अमुगे य पचए अंबगो मए सयापुप्फफलो कओ, ता तुमं ताए पुरओ अक्खरे लिखि
66XOXOX
OXKC
१ तापस! किमनेन मूकवतेन! प्रतिपद्यत्र ज्ञात्वा धर्मम् । मृत्वा शूकर उरगो जातः पुत्रस्य पुत्र इति ॥१॥
Page #66
--------------------------------------------------------------------------
________________
ज्जासि, जहा — तुज्झ पुत्तो भविस्सइ, जइ तं ममं देसि ता आणेमि अँबफलाणि त्ति, तओ ममं जायं संतं तहा करेजासि जहा धम्मे संबुज्झामि त्ति । तेण पडिवन्ने गओ देवो । अन्नया कइवयदिवसेसु चइऊण तीए गब्भे उववन्नो । अकाले अंबदोहलो जाओ । सो मूगो अक्खरे लिहइ — जइ ममं गब्भं देसि ता आणेमि अंबाणि । ताए भण्णइ - दिण्णो । तेाऽऽणीयाणि अंबफलाणि । अवणीओ दोहलो । कालेण दारगो जाओ । सो तं खुडुगं होतं साहूणं पाएसु पाडेइ । सो धाहाओ करेइ, ण य बंदइ । पच्छा संतपरितंतो मूयगो पवइओ । सामन्नं काऊण देवलोगं गओ । तेण ओही पत्तो जाव णेण सो दिट्ठो । पच्छा अणेण तस्स जलोयरं कथं, जेण न सक्केइ उट्ठेउं । सवविज्जेहिं पञ्चक्खाओ । सो देवो सबररूवं काऊण घोसंतो घोसंतो हिंडइ - अहं विज्जो सबवाही उवसमेमि । सो भणइ — मज्झ पोट्टं | सज्झवेह | तेण भन्नइ — तुज्झं असज्झो वाही, जइ परं तुमं ममं चेव ओलग्गसि तो ते सज्झवेमि । सो भइ - वच्चामि । | तेण सज्झविओ । गओ तेण सद्धिं । तेण तस्स सत्यकोत्थलओ अल्लविओ । सो ताए देवमायाए अईवभारिओ, जाव पवइया एगम्मि पएसे पढंति । विज्ज्ञेण भन्नइ – जइ पवयसि ता मुयामि । सो तेण भारेण अईवपरिताविज्जंतो चिंतेइ - वरं मे पन्छइउं । भणइ — पवयामि । पवइओ । देवे गए नाइचिरस्स उप्पवइओ । तेण देवेण ओहिणा पेच्छिऊण सो चेव वाही कओ । सो तेणेव कमेण पुणो पद्याविओ । एवमेकसिं दो तिन्नि बाराउ पचाविओ, तइयवाराए गच्छइ देवो य तेणेव समं, तणभारगं गहाय पलित्तं गामं पविसइ । तेण भन्नइ — किं तणभारएणं पलित्तं पविससि ? । तेण भन्नइ - कहं तुमं कोहमाणमायालोभसंपलित्तं गिहवासं पविससि ? । तहा वि न संबुज्झइ । पच्छा दो वि गच्छंति । नवरं देवो अडवी उप्पण संपट्टिओ । तेण भन्नइ – कहमेतो पंथं मोत्तूण अडविं पविससि ? । देवेण भन्नइ – कहं तुमं मोक्खपहं मोत्तूण संसाराडविं पविस्ससि ? । तहा वि न संबुज्झइ । पुणो वि एगम्मि देवकुले वाणमंतरो अचिओ अडिओ
Page #67
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ २७ ॥
EXOXOXOXOX CXX CXCXCXCXCXCX
हेट्ठाहुत्तो पडइ । सो भणइ – अहो ! वाणमंतरो अहन्नो अपुन्नो य, जो उवरिहुत्तो कओ अश्चिओ य हेट्ठाहुतो पडइ । | देवेण भन्नइ — तुमं पि अन्नो जो उवरित्तो ठविओ अञ्चणिज्जे य ठाणे पुणो पुणो उप्पन्नयसि । तेण भन्नइ — को सि तुमं ? । तेण य मूयगरूवं दंसियं, पुवभवो से कहिओ । सो भणइ — को पचओ जहा हूं देवो आसि ? । पच्छा सो देवो तं गहाय गओ वेयडपवयं सिद्धाययणकूडं च । तत्थ तेण पुत्रं चैव संगारो कएलओ, जहा - जइ हं न संबुज्झेज्जा तो एयं ममञ्चयं कुंडलजुयलं नामंकियं सिद्धाययणपुक्खरिणीए दरिसिज्जासि । तेण से दंसियं । सो तं कुंडलं सनामंकं पेच्छिऊण जाईसरो जाओ । संयमे य से रई जाया । पुवं अरई से आसि, पच्छा रई से जाया ॥ उत्पन्नसंयमारतेश्च स्त्रीभिरुपनि मध्यमाणस्य तदभिलाषः प्रादुष्यादतस्तत्परीषहमाह —
संगो एस मणूसाणं, जाओ लोगम्मि इत्थिओ । जस्स एया परिन्नाया सुकडं तस्स सामण्णं ॥ १६॥
व्याख्या—सङ्गः 'एष:' वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह — याः काश्चन मानुष्याद्याः 'लोके' जगति 'स्त्रियः' नार्य एताश्च हावभावादिभिरत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा गीताद्यपि संगतुः । मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात् । ततः किम् ? । इत्याह – 'यस्य' यतेः 'एता:' स्त्रियः 'परिज्ञाताः ' ज्ञपरिज्ञया इह परत्र च महानर्थहेतुतया विदिताः । तथा चाऽऽगमः – “विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं । नरस्सऽ - तगवेसिस, विसं तालउड जहा ॥ १ ॥ तथा — महिला आलकुलहरं, महिला लोयम्मि दुच्चरियखेत्तं । महिला दुग्गह
" १ विभूषा स्त्रीसंसर्गः प्रणीतं रसभोजनम् । नरस्याऽऽत्मगवेषिणो विषं तालपुटं यथा ॥ १ ॥
२ महिला आलकुलगृहं, महिला लोके दुश्चरित्रक्षेत्रम् । महिला दुर्गतिद्वारं, महिला योनिरनर्थानाम् ॥ २॥”
द्वितीयं परीषहाध्ययनम् ।
॥ २७ ॥
Page #68
--------------------------------------------------------------------------
________________
दारं, महिला जोणी अणत्थाणं ॥२॥" प्रत्याख्यानपरिज्ञया च प्रत्याख्याताः । 'सुकृतं' सुष्वनुष्ठितं "तस्स" त्ति विभक्तिव्यत्ययात् तेन' 'श्रामण्यं' व्रतम् तदर्थमेव हि प्रायः सावधप्रवृत्तिरिति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयम् ? इत्याह
एवमादाय मेहावी, पंकभूयाउ इथिओ । नो ताहि विणिहन्नेजा, चरेजऽत्तगवेसए ॥ १७॥ | व्याख्या-एवं' अनन्तरं वक्ष्यमाणं 'आदाय' बुद्ध्या गृहीत्वा मेधावी, तदेवाह-पङ्कः-कर्दमस्तद्भूता एव मुक्तिपथप्रवृत्तानां विबन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमा एव । 'तुः' अवधारणे । 'नो' नैव 'ताभिः' स्त्रीभिः 'विहन्यात्' संयमजीवितोपघातेनातिपातयेत् आत्मानमिति गम्यते। कृत्यमाह-'चरेत्' धर्मानुष्ठान सेवेत 'आत्मगवेषकः' कथं मयाऽऽत्मा संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥ १७॥
उदाहरणमाह-पुत्रि खिइप्पइद्वियं नगरमासी । तस्स वत्थुम्मि खीणे चणगपुरं निविलु। तओ उसभपुरं। | तओ कुसग्गपुरं । तओ रायगिहं । तओ चंपा । तओ पाडलिपुत् । तत्थऽत्थि नंदवंसे नवमो नंदराया। तस्सऽत्थि कप्पगवंससंभूओ उप्पत्तियाइचउबिहबुद्धिसमिद्धो सगडालो मंती। तस्स दुवे पुत्ता थूलभद्दो सिरीउ त्ति । इओ य वररुई नाम भट्टपुत्तो । सो अणुदिवसं थुणइ रायाणं अउवेहिं अद्दुत्तरसयपमाणेहिं |चाडुयसिलोगेहिं । तूसए राया । पलोएइ सगडालमुहं । न य सो पसंसए । तओ न देइ किं पि राया। तओ वररुइणा अवगयपरमत्थेणं सगडालभज्जा ओलग्गिया, जाव भणियं-तुमं सगडालं भणसु जेण पसंसइ मम पढियं । इयरीए वि दक्खिन्नपवनाए भणिओ सगडालो । तेण वि 'अजुत्तमेयं ति तहा वि उवरोहमावन्नेण| पडिवनं, भणियं च-सुभासियं ति । दिन्ना य करच्छोडिया । ताहे दिन्नं रन्ना दीणाराणमट्ठसयं । पच्छा दिणं दिणं
Page #69
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिचन्द्रीयवृत्तिः
॥ २८ ॥
XCXCXXXCXX
| पदिन्नो । सगडालो चिंतइ - निट्ठिओ रायकोसो त्ति । नंदं भणइ - भट्टारगा ! किं एयस्स तुब्भे देह ? | तुमे पसंसिड त्ति । भणइ — अहं पसंसामि लोइयकच्चाणि अविणट्ठाणि पढइ । राया भणइ — कहं लोइयकवाणि ? । सगडालो भाइ-मम धूयाओ जक्खी - जक्खं दिन्ना-भूया -भूर्यदिन्ना - सेणा-वेणी-रेणाभिहाणाओ सत्त वि पढंति, किमंग पुण अन्नो लोगो ? । तासि च पढमा एक्कासं सुयं गिण्हइ, बीया दोहिं, तइया तीहिं, जाव सत्तमा सत्तहिं वाराहिं । ताओ अन्नम्म दिणे राइणा आणावियाओ अंतेउरं ठवियाओ जवणियंतरियाओ । आगओ वररुई । पढियाणि चाडूणि । पच्छा जक्खाए राइणो आएसेण पढियाणि । बीयाए दोन्नि वारा सुयाणि, तइयाए तिन्नि वारा, पढियाणि य । एवं सत्तहिं वि । राइणा पत्तीयं । वररुइस्स दाणं वारियं । इयरो वि तमेव दीणारट्ठसयपोट्टलियं जंतं विउब्विय गंगामज्झे ठवेइ - किल कणगमयहत्थेण गंगा पयच्छइ । एवंविहेण विहाणेण पयडेइ अट्ठसयं । जाव लोगो तं तारिसं पेच्छिय आउट्टो । 'गंगा वि से देइ' त्ति सुया य राइणा वत्ता । कहियं मंतिणो । 'जंतपओगेण जणमज्झे अलियपसिद्धिं करेइ' त्ति नाऊण भ्रणियं संतिणा -- जइ अम्ह पञ्चक्खं देइ तो पत्तियामो । तओ संझाए पेसिओ पञ्चइगो पुरिसो पच्छन्नं मंतिणा गंगं । वररुइणा वि गंगं थुणिऊण दिसावलोगं काऊण ठविया जंते पोट्टलिया । गओ सट्ठाणं । इयरेण वि अवहरिऊण समप्पिया मंतिस्स । पभाए मंतिसहिओ सपुरजणवओ गओ गंगं राया । वररुइणा वि संथुया गंगा, आहयं हत्थेहिं पाएहिं य जंतं, न किंचि लहइ, विलक्खीभूओ रायपुरओ 'दंभगो त्ति निव्भत्थिओ राइणा । दंसिया मंतिणा पोट्टलिगा । कहिओ संझावइयरो | हीलिओ लोगेहिं । पओसमावन्नो मंतिस्स वररुई छिड्डाणि मग्गइ । पुणरवि ओलग्गिउमारद्धो नंदं कहेइ छिड्डाणि । न पडिवज्जए राया । अन्नया सिरियस्स वीवाहे रन्नो आओगो सज्जिज्जइ । वररुइणा तस्स दासी ओलग्गिया । तीए कहियं - रन्नो भत्तं सज्जिज्जइ आओगो य । ताहे तेण चिंतियं - एयं छिड्डुं । डिंभरूवाणि मोयगे
FOXCXXXCXX
द्वितीयं
परीषहा
ध्ययनम् ।
॥ २८ ॥
Page #70
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOXOXOX
दाऊण इमं पाढेइ-'राय नंदु न वि याणइ, जं सगडालु करेसइ । राय णंदु मारेत्ता, सिरियं रजि ठवेसइ ॥१॥' ताई पढंति । राइणा सुयं, गवेसावियं, दिट्ठा आओगसामग्गी । कुविओ राया।जओजओ सगडालो पाएसु पडइ तओ तओराया पराहुत्तो ठाइ । नायं च सगडालेणं-अईव अनियन्तिओवट्ठाविओ कोवो देवस्स, ता एयं एत्थ पत्नयालं-मम एगस्स वहे अवगच्छइ कुडुंबवहो । एवं चिंतिय गओ सभवणं । राइणो अंगरक्खो नियपुत्तो भणिओ सिरियओ-भो सिरियय !
ईइसो वुत्तंतो ता एत्थ एवं पत्तयालं-मम राइणो पायवडियस्स सिरं छिंदिज्जाह । एवंभणिओ अकंदिउमाढत्तो KI सिरियओ-हा ताय! किमहं कुलक्खयंकरो उप्पन्नो जेण ईइसं आइससि ममं? ता किं बहुणा?-ममं चेव तस्स पुरओx
वावाएह, देह बलिं कुलोवसग्गस्स । मंतिणा भणियं—न कुलक्खयंकरो तुमं किंतु कुलक्खयंतकरो, न य ममं मतियमंतरेण कुलक्खयंतो हवइ तो कुणह एयं । कुमारेण भणियं–ताय ! जं होउ तं होउ, नाऽहं गुरुवहं करोमि । मंतिणा भणियंअहं सयमेव अत्ताणयं तालउडविसब्भवहारेण वावाइस्सं, तुम वावन्नस्स खग्गं वाहेजसु, अलंघणीया गुरवो भवंति ता संपाडेयचं एयं, न एस अवसरो अकंदियस्स, उद्धरह कुलं अइवसणकूवाओ, अवणेह मज्झ अयसपंकं । एवं सुणिऊण-'अहो! संकडं समावडियं ति एगत्तो गुरुवयणलंघणं अन्नत्तो गुरुसरीरपहरणं ता न याणामो किं पि कहामो,
अहवा वावाएमि अत्ताणयं किंतु वावाइए अत्तए कुलक्खओ अयसो य तहडिओ चेव, जओ भणिस्संति लोया-फलियं XIसे पावं ति, एवं उभयपासरज । इमं चिंततो 'गुरुवयणमलंघणीयं' ति भणिय पडिवज्जाविओ सिरिओ तं सवं । तओ गओ
सिरिओ रायसमीवं पिट्ठओ सगडालो।तं च दट्ठण अन्नाभिमुहो ठिओराया। आसीणो सगडालो। भणियाइं दो तिन्नि वयणाई जहोचियाइं। न जंपियं राइणा । तओ निवडिओ रायचलणेसु ।रोसेण य अन्नओहुत्तो जाओ राया । तओ अध्भ
१ राजा नन्दो नापि जानाति, यत् शकटालः करिष्यति । राजानं नन्दं मारयित्वा श्रीयकं राज्ये स्थापयिष्यति ॥१॥'
Page #71
--------------------------------------------------------------------------
________________
द्वितीयं परीषहाध्ययनम् ।
श्रीउत्तरा-IXIवहरियतालउडस्स छिन्नं सीसं सिरिएणं । जाओ हाहारवो। रायणा भणियं-किमेयं भो!? । सिरिएण भणियं-देव! ध्ययनसूत्रे तुह सासणाऽइकमकारी एस, तेण देवो न पायवडियस्स वि पसीयइ त्ति, ता किं एइणा दुरायारेण ?, अहं खु देवस्स श्रीनैमिच- सरीररक्खगो, ता जो देवस्स आणं अइक्कमइ तेण पिउणा वि न कज्जं, एत्थ ट्ठियस्स ममं चेव अवसरो नऽन्नस्स, जओ न्द्रीयवृत्तिः एवंविहे चेव पए निउत्तो हं देवेण । भणियं च-'मोत्तूण सयणकजं, सामियकजं करंति वरभिच्चा । अन्नह चंचलनेहा,
आराहिजंति कह पहुणो? ॥२॥' राइणा चिंतियं-एवं पि निप्पिहाणं लोओ अन्नहा मंतेइ, ता नूणं वररुइपउत्तो डंभो एसो ॥२९॥
त्ति, ता अकजकारी अहं, जो एवंविहमुवेक्खंतो ठिउ त्ति, ता संपय परिसंठवेमि एयं । तओ भणियं-कुमार! जं अम्हं कुनयफलमेरिसं जायं तत्थ मा विसायं गच्छसि, अहं ते सवं संपाडेमि । एवमासासिय सयमेव महाविभूईए अग्गिम्मि सक्कारिओ सगडालो । भणिओ सिरिओ-कुमाराऽमञ्चत्तणं गिण्हसु । सो भणइ-मम भाया जेट्ठो थूलभद्दो, तस्स बारसं वरिसं गणियाघरं पविट्ठस्स तस्स दिजउ । सो सहाविउ राइणा भणिओ य-पडिवजसु कमागयममञ्चपयं । सो भणइ-चिंतेमि । एत्थ असोगवणियाए चिंतेसु । सो तत्थ अइगओचिंतिउमाढत्तो-केरिसं भोगकज रज्जकज्जवक्खित्ताणं? बहुसावजवावारकारणं अमच्चत्तणं परिपालिऊण नरगं जाइयत्वं होही, एए य परिणामदुस्सहा विसया, को एयकारणे दुल्लहं नरत्तं लड़े हारेइ ?, भणियं च 'बहुविहजम्मकुडंगगहणि संसारवणि, लद्धइ माणुसजम्मि रम्मि तक्खणमरणि । जे विवेइजणनिदिउ इंदियसुह महहिं, ते इह लद्धी कोडि वराडिय हारवहिं ॥३॥ तम्हा विसयसुहनिबंधणपियजणाओ परमत्थओ न किंचि सुहं, अवि य-'इंदयालु दीसंतु नाइ जुयहियउ रमंतह, माणहिउ हुयवहसमाणु विससमु पव
१ बहुविधजन्मकुडङ्गगहने संसारवने, लब्धे मनुष्यजन्मनि रम्ये तत्क्षणमरणे। ये विवेकिजननिन्दितं इन्द्रियसुखं कांक्षन्ते, ते इह लब्धां कोटिं वराटिकया हारयन्ति ॥३॥'
२ 'इन्द्रजालं दृश्यमानमिव युवहृदये रमता, मानार्थिनां हुतवहसमानः विषसमः प्रवसताम् । अभ्यासक्तानां विषमं शल्यं ज्वरो
२९
॥
Page #72
--------------------------------------------------------------------------
________________
संतहं । अन्नासत्तहं विसम सल्लु जरु घोरु विमुक्कहं, पिउ घडिया केहिं वि दलेहिं जाणेवि न सकहं ॥ ४ ॥ इय विसमसहावइ वल्लहइ, जो रागाउरु रइ करहिं । सुहपसइहिं कारणि मूढमइ, दुरियखारि सो उरि धरइ ॥ ५ ॥ तहा – अज न दिट्ठउं अज्ज रुडु सब्भाउ न बोल्लइ, पवसिउ अज्जु न रमिडं अज्ज अणुरत्तु न चलइ । अज्ज विरत्तड अवरु अज्जु नज्जइ उधिग्गउं, इय वल्लहिं मुहु गरुयचिंतसंताविहिं लग्गउं ॥ ६ ॥ इय मुणिवि न रज्जइ जो कहवि, न य जो विसएहिं आरमइ । सुकयत्थु वियक्खणु सो सुहिउ, तसु समाहि पर परिणमइ ॥ ७ ॥ ता सहा उज्झिऊण भोगसंग | छिंदिऊण मोहपासं— जाव न जरकडपूयणि सवंगिड गसइ, जाव न रोगभुयंगु उग्गु निद्दउ डसइ । ताव धम्मि मणु दिज्जउ किज्जउ अप्प हिउ, अज्जु कि कल्लु पयाणउ जिउ निञ्च पहिउ ॥ ८ ॥' एवं चिंतिय पंचमुट्ठियं लोयं काऊण पाउयं कंबलरयणं, तमेव छिंदित्ता रयहरणं करेत्ता रन्नो पासमागओ - धम्मेण वड्ढाहि, एयं चिंतियं । राया भणइ — सुचिंतियं । निग्गओ । पेच्छह कवडत्तणेण गणियाघरं पविसइ न व ? त्ति । आगासतले गओ पेच्छइ-मयकलेवरस्स जणो अवसरइ मुहाणि य ठएइ, सो भयवं तद्देव जाइ । राया भणइ — निविण्णकामभोगो भगवं ति । सिरिओ ठविओ । सो | संभूइविजयसूरिस्स पासे पवइओ । सिरिओ वि किरि भायनेद्देण कोसाए गणियाए घरमल्लियइ । साय अणुरता
घोरो विमुक्तानां प्रियो घटितः कैरपि दलैः ज्ञातुं न शक्यते ॥ ४ ॥ इति विषमस्वभावे वल्लभे, यो रागातुरो रतिं करोति । सुखप्रसृतेः कारणेन मूढमतिः, दुरितखारीं स उरसि धरति ॥ ५ ॥ अद्य न दृष्टोऽद्य रुष्टः सद्भावं न ब्रूते, प्रोषितोऽद्य न रमितोऽथाऽनुरक्तो न चलति । अद्य विरक्तोsपर आर्यः ज्ञायते उद्विग्नः, इति वल्लभे मुहुर्गुरुकचिन्तासन्तापे लग्ने ॥ ६ ॥ इति ज्ञात्वा न रज्यते यः कथमपि न च यः विषयेषु आरमते । सुकृतार्थो विचक्षणः स सुखितस्तस्य समाधिः परा परिणमते ॥ ७ ॥ यावन्न जराकटपूतना सर्वाङ्गमुद्रसते, यावन्न रोगभुजङ्ग उम्रो निर्दयं इसति । तावद्धमें मनो दीयतां क्रियतामात्महितमद्य किं वा कल्ये प्रयाणं जीवो नित्यपथिकः ॥ ८ ॥'
•CXCXCXCXCXCXCX
XOX
Page #73
--------------------------------------------------------------------------
________________
| द्वितीय
श्रीउत्तरा- थूलभद्दे अन्नं मणुस्सं नेच्छइ। तीसे कोसाए डहरिया भगिणी उवकोसा तीए सह वररुई परिवसइ । सो सिरिओ ध्ययनसूत्रे : वररुइस्स छिड्डाणि मग्गइ । सो भाउज्जायामूले भणइ-एयस्स निमित्तेण अम्हे पिउमरणं भाइविओगं च पत्ता, तुज्झXI परीपहाश्रीनैमिच- | वि विओगो जाओ, एयं सुरं पाएहि। तीए भगिणी भणिया-तुमं सुरामत्तिया एस अमत्तओ, जं वा तं वा भणिहिसि, ध्ययनम् । न्द्रीयवृत्तिः एयं पि पाएहिं । सा पाएइ । सो नेच्छइ । सा भणइ-अलाहि मज्झ तुमे । ताहे सो तीए अविओगं मग्गंतो चंदप्पभं
| सुरं पियइ । लोगो जाणइ-खीरं ति। कोसाए सिरियस्स कहियं । अन्नया राया भणइ सिरियं-एरिसो मम हिओ तव ॥३०॥
| विया आसि । सिरिओ भणइ-सच्चं सामि ! परमेयं मत्तवालएण अम्हकयं । राया भणइ-किं मजं पियइ वररुई ?
आमं। कहं ? पेच्छह । सो राउलं आगओ। ततो तेणुप्पलं मयणफलेण भावियं मणुस्सहत्थे दिन्नं। एयं वररुइस्स देजाहि, इमाणि अन्नसिं। तेण अत्थाणीए समागयस्स तं वररुइस्स दिन्नं । तेण उस्सिंघियं भिंगारेण आगयं। निच्छूढो खिसिओ चाउवेजेण पायच्छित्तं से दिन्नं । तत्ततउयं पिज्जाविओ मओ । थूलभहसामी वि संभूयविजयाणं सयासे घोरागारं तवं करेइ।। विहरंतो पाडलिपुत्तमागओ। तिन्नि अणगारा अभिग्गहे गिण्हंति। एगो सीहगुहाए, तं पेच्छंतो सीहो उवसंतो। अन्नो सप्पवसहीए, सोऽवि दिट्ठीविसो उवसंतो। अन्नो य कवफलए, थूलभद्दो कोसाए घरे, सा तुट्ठा । 'परीसहपराजिओ आगओ' त्ति भणियं-किं करेमि ?, उज्जाणगिहे ठाणयं देहि, दिन्नं। रत्तिं सवालंकारविभूसिया आगया। चाडु पकया । सो मंदरो इव निकंपो न सकइ खोभेउ। ताहे सब्भावेणं पजुवासइ। भगवया वि पडिबोहिया। कहं ?–'सरिलक्खेहिं समुद्दो, | बहूहिं कहाऽसणेहिं जइ जलणो। तोसिजइ ता जीवो, विसएहिं अतित्तपुवो त्ति॥९॥ सुइरं वसिओ सह बंधवेहिं रमिऊण
॥३०॥ A हिययइटेहिं । सुइरं च सरीरं लालियं पि छड्डेवि गंतवं॥१०॥ इट्ठजणं धणधन्नं, विसया पंचंगवल्लहं देहं । एक्कपए मोत्तवं, |
तहा वि दीहाऽऽसजीवाणं ॥११॥ एवमाइ सोऊग साविगा जाया। भणइ-जइ रायवसेणं अन्नेणं समं वसेज्जा । इरहा
Page #74
--------------------------------------------------------------------------
________________
बंभचारिणी । पुन्ने य अभिग्गहे ताहे सीहगुहाओ साहू आगओ चत्तारि मासे उववासं काऊण । आयरिएहिं 'ईसि' त्ति अब्भुडिओ, भणियं-सागयं दुक्करकारयस्स त्ति । एवं सप्पइत्तो वि, कूवफलगइत्तो वि । थूलभद्दसामी वि तत्थेव गणियाघरे पइदिणं सबकामगुणियमाहारं गेण्हति । सो वि चउसु मासेसु पुन्नेसु आगओ। आयरिया संभमेण अब्भुट्ठिया, भणिओ य-सागयं ते अइदुक्करअइदुकरकारयस्स । ते भणंति तिन्नि वि-पेच्छह आयरिया रागं करेंति 'अमञ्चपुत्तो' त्ति काउं, एत्थ विलोइओ ववहारो, एस सुहंसुहेण तत्थढिओ तो वि पसंसिजइ । बीए वरिसे सीहगुहाखमणो 'गणियाघरं वच्चामि' त्ति अभिग्गहं गिण्हइ । आयरिया उवउत्ता । वारिओ । अप्पडिसुणंतो गओ। वसही मग्गिया । दिन्ना। सा सहावेण ओरालियसरीरा विभूसिया अविभूसिया वा धम्म सुणेइ । तीसे सरीरे सो अज्झोववन्नो ओभासइ । सा नेच्छइ । पडिबोहणत्थं भणइ-जइ किंचि नवरि देसि । किं देमि ? सयसहस्सं । सो मग्गिउमारद्धो। नेपालविसए सावगो राया। जो तहिं जाइ तस्स सयसहस्समोल्लं कंबलगं देइ। सो तहिं गओ। दिन्नो राणएण । वंसदंडविवरे छोढूण एति ।। एगत्थ चोरेहिं पंथो बद्धो । सउणो वासइ-सयसहस्सं एइ । सो चोरसेणावई जाणइ । नवरं एजंतं संजयं पेच्छइ । वोलीणे पुणो वि वासइ-सयसहस्सं गयं । तेण सेणावइणा गंतूण पलोइओ पुच्छिओ य । अभए दिन्ने कहियं-अस्थि
कंबलो, गणियाए नेमि । मुक्को, गओ, तओ तीसे दिनो। ताए चंदेणियाए छूढो । सो वारेइ-मा विणासेहिं । सा भणइXI'तुमं एयं सोयसि, अप्पयं न सोयसि, तुम पि एरिसो चेव होहिसि' त्ति उवसामिओ । कहं ?- "सीलु सुनिम्मलु दीह
१ गृहस्रोतसि। २ "शीलं सुनिर्मलं दीर्वकालं तरुणत्वे पालितं, ध्यानाऽध्ययनाभ्यां पापपङ्कः तपश्चरणाभ्यां क्षालितः । इति हालाहलविषसशी विषयाऽऽशां निवारय, उज्ज्वलवर्ण सुवर्ण ध्मातं मा फूत्कृतेन हारय ॥ १॥ अभ्यस्तं धीर! त्वया ज्ञानं बरं भावनितो मुनिगुणानां गणः । तस्मात् संप्रति उपशमे धर मनः, आपतितं त्वरितं जरामरणम् ॥२॥"
उ० अ०६
Page #75
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ ३१ ॥
OXOXOXXX
कालु तरुणत्तणि पालिड, झाणज्झयणिहिं पावपंकु तवचरणिहिं खालिङ । इय हालाहलविससरिच्छ विसयाssस निवारहिं, | उज्जलवन्नु सुवन्नु धम्मिउ मं फुंकइ हारहिं ॥ १ ॥ अब्भसिउ धीर ! पई नाण वरु, आवज्जिउ मुणिगुणहं गणु । ता संपइ उवसमि धरहि मणु, आवइउ तुरियं जरमरणु || २ || ” एवमाइ अनुसासिओ संवेगमावन्नो अत्ताणं निंदंतो — 'पेच्छह अम्ह परमनिग्गुणाण वि पसंसणपियत्तं, अहवा - "संतगुणकित्तणेणवि, पुरिसा लअंति जे महासत्ता । इयरा पुण अलिय संसणे वि हियए न मायंति ॥ ३ ॥ " ता किं कयाइ समो वि वन्नेण बगो कलहंसचरियाई अणुगरेइ ?, किं खज्जोओ तुलेइ तरणिमंडलं ?" ति पसंसंतो थूलभद्दमहामुणिं 'इच्छामि अणुसट्ठि' ति भणिऊण गओ गुरुमूलं । आलोइयपडिक्कतो विहरइ । आयरिएहिं वि-वग्घो वा सप्पो वा, सरीरपीडाकरा मुणेयवा । नाणं व दंसणं वा, चरणं व न पञ्चला भेत्तुं ॥ ४ ॥ भयवं पि थूलभद्दो, तिक्खे चकम्मिओ न पुण छिन्नो । अग्गिसिहाए वुच्छो, चाउम्मासे न पुण दड्डो ॥ ५ ॥ एवं दुक्करदुक्करकारओ थूलभद्दो । 'पुत्रं परिचिया उक्कडरागा आसि इयाणिं सड्डी जाया, अदिट्ठदोसा य | तुमे पत्थिय' चि उवालद्धो । एवं ते विहरंति । सा य गणिया जहा रहगारस्स दिण्णा, जहा य थूलभद्दस्स गुणे पसंसेइ तहा कहाणयं आवस्सए दट्ठवं । जहा थूलभद्देणित्थी परीसहो अहियासिओ तहा अहियासियो । न उण जहा तेण नाहिया सिउ ति । अयं चैकत्र वसतस्तथाविधस्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थानस्थितेन भाव्यम्, किन्तु चर्यापरीषहः सोढव्य इति तमाह
एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणि ॥ १८ ॥ व्याख्या- 'एक एव ' रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत्, लाढयति - आत्मानं प्रासुकैषणीयाहारेण यापयतीति लाढ : 'अभिभूय' निर्जित्य 'परीषहान्' क्षुदादीन्, क चरेत् ? ग्रामे वा नगरे वा 'अपि : ' पूरणे 'निगमे
द्वितीयं परीपहा
ध्ययनम् ।
॥ ३१ ॥
Page #76
--------------------------------------------------------------------------
________________
वा' वणिग्निवासे 'राजधान्यां' वा प्रसिद्धायाम् । उभयत्र वाशब्दाऽनुवृत्तेर्मडम्बाद्युपलक्षणमेतदिति सूत्रार्थः ॥ १८॥ पुनः प्रस्तुतमेवाह| असमाणो चरे भिक्खू, नेव कुज्जा परिग्गह। असत्तो गिहत्थेहि, अणिएओ परिवए ॥१९॥ | व्याख्या-'असमानः' गृहिभिराश्रयामूञ्छितत्वेनाऽन्यतीर्थिकैश्चाऽनियतविहारादिना असदृशः 'चरेत्' विहरेत् 'भिक्षुः' यतिः, कथमेतत्स्याद् ? इत्याह-नैव कुर्यात् 'परिग्रह' प्रामादिषु ममत्वबुद्ध्यात्मकम् । आह च-"गामे कुले वा नगरे व देसे ममत्तभावं न कहिंचि कुज्जा ॥” इदमपि कथं स्याद् ? इत्याह-'असंसक्तः' असम्बद्धः 'गृहस्थैः' गृहिभिः 'अनिकेतः' गृहरहितः 'परिव्रजेत् सर्वतो विहरेद्, गृहिसम्बन्धादेरेव ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ १९ ॥
दृष्टान्तमाह-कोल्लइरे नगरे वत्थवा संगमथेरा बहुस्सुया उजुयविहारिणो आणाऽऽराहणुज्जया जहट्ठियउस्सग्गा| ववायनिउणा आयरिया । दुब्भिक्खे तेहिं संजया विसजिया सवे । अप्पणा वि तं नयरं नैवभागे काऊण विहरति । थंडिलाइं परिवत्तंति भावओ अनिययविहारत्थं। भणियं च-“कालाइदोसओ पुण, न दवओ एस होइ नियमेण । भावेण होइ च्चिय, संथारगवच्चयाईहिं ॥१॥" नगरदेवया य तेसिं गुणेहिं आवजिया। अन्नया तेसिं सीसो दत्तो नाम आहिंडओ चिरेण उदंतवाहओ आगओ । भवियषयावसेण परिवाडीए ते तम्मि उवस्सए दिट्ठा । अओ 'नीयवासि' त्ति तेसिं > उवस्सए न पविट्ठो, ठिओ अदूरासन्नवत्तिणि कुडीरए। वंदिया भत्तिबहुमाणवजं । पुच्छिओ तेहिं साहूण सुहविहाराइपउत्ती । कहिया अवन्नाए । भिक्खावेलाए उग्गाहिऊण पत्तयं लग्गो गुरूणं पिट्ठओ। ते य निस्संगा अडंति उच्चनीयकुलाई । कालदोसेण य अंतपंताई पावंति । सो संकिलिस्सइ-कुंढो सड्ढकुलाई न दंसेइ । तेहिं उच्छुडंकियमुहत्तणओ खरदिहि
१ “प्रामे कुले वा नगरे वा देशे ममस्वभावं न कथञ्चित् कुर्यात् ॥” २ स्वयं क्षीणजवाबलस्वात् । ३ मूर्खः ।
Page #77
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ३२ ॥
तणओ नाओ संकिलिट्ठो । संकिलेसरक्खणट्टा पविट्ठो ईसरसेट्ठिकुले । रेवईया - गहिओ तत्थ दारओ । छम्मासा रोवंतस्स अईया । आयरिएहिं चप्पुडिया कया 'मा रोव' ति । तेसिं तं वयणं सोऊण नट्ठा वाणमंतरी । ठिओ रोवंतो । तेहिं तुट्ठेहिं पडिलामिया परमन्नमोयगाईहिं । तं दाडं विसज्जिओ । सो 'चिरस्स दावियं ममेगं कुलं, अप्पणा विसिद्वतरेसु जाहि' त्ति चिंतंतो गओ उवस्सयं । आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा। आवस्सए 'आलोएहि ' भणिओ । तुम्भेहिं चैव समं हिंडिओ, किमालोएमि ? । धाईपिंडो तुमे भुत्तो । भणइ – 'अइसहुमाई पि परच्छिडाई पेच्छसि' ति पट्टो । भणियं च तेण - अहो ! अवितहमेयं - “एक्कं पि नत्थि लोयस्स लोयणं जेण नियइ नियदोसे । परदोसपेच्छणे पुण, लोयणलक्खाई जायंति ॥||२||” नियकुडीरगं गओ । 'एस गुरुं हीलइ' त्ति रुट्ठाए देवयाए सिक्खावणनिमित्तं अडरते वासं अंधयारं च विउधियं । सकक्करो रेणू खरमारुयवसेण तस्सोवरिं निवडइ । भीओ आयरिए बाहरइ । तेहिं भणिओइओ एहिं । सो भणइन पेच्छामि अंध्यारो त्ति । तेहिं आमुसिऊण अंगुली दाइया । दीवयसिह व सा पज्जलि - उमाढत्ता । 'दीवओ वि इमेसिं अस्थि' त्ति चिंतंतो देवयाए भणिओ - 'हा ! पावदुट्ठसेहा ! विणट्ठो सि तुमं अज्ज ममाहिंतो, दंसेमि गुरुपडणीयत्तणफलं' ति जंपतीए तज्जिओ निदुरं देवयाए । भयभीओ निवडिओ चलणेस आयरियाणं भुज्जो भुजो खामेति । मिच्छामि दुक्कडं करेइ । 'न पुणो काहं' ति सरणं ते चैव पडिवज्जइ । सूरीहिं 'मा भायसु' त्ति धीरविओ । उवसंता देवया । आयरिया नवविभागेहिं अप्पणो विहारं कहयंति । तहा — निम्मम निरहंकारा, उज्जुत्ता संजमे तवे चरणे । एगक्खेत्ते वि ठिया, खवंति पोराणयं कम्मं ॥ ३ ॥ एवमाइणा पन्नविंति । ततश्च यथा महात्मभिरमीभिः संगमस्थविरैः चर्यापरीषहः सोढस्तथाऽन्यैरपि सोढव्य इति । यथा चायं प्रामादिष्वप्रतिबद्धेनाऽतिसह्यते, एवं नैषेधि की परीषहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाह -
द्वितीयं परीषहाध्ययनम्
॥ ३२ ॥
Page #78
--------------------------------------------------------------------------
________________
सुसाणे सुम्नगारे वा, रुक्खमूले व एगओ । अकुक्कुओ निसीएज्जा, ण य वित्तासए परं ॥ २० ॥ व्याख्या -'स्मशाने' पितृबने 'शून्यागारे वा' शून्यगृहे वा 'वृक्षमूले वा' वृक्षाधोभूभागे 'एककः' उक्तरूपः 'अकुकुचः' अशिष्टचेष्टारहितो निषीदेत् 'न च' नैव वित्रासयेत् 'परं' अन्यम् । किमुक्तं भवति ? - “पंडिमं पडिवज्जिया मसाणे, नो भायए भयभेरबाई दिस्स । विविहगुणतवोरए य निश्धं, न सरीरं चाऽभिकंखए स भिक्खू ॥ १ ॥" इत्यागममनुसरन् स्मशानादौ एककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं बिभीयात् । न च विकृतस्वरमुखविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः ॥ २० ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यम् ? इत्याह
तत्थ से चिट्ठमाणस्स, उवसग्गाभिघारए । संका भीओ ण गच्छेजा, उट्ठेत्ता अन्नमासणं ॥ २१ ॥ व्याख्या— 'वत्र' स्मशानादौ 'से' तस्य तिष्ठतः 'उपसर्गाः' दिव्याद्याः सोपस्कारत्वात् सूत्राणां संभवेयुः तान् 'अमिधारयेत्' किं ममैतेऽविचलचेतसः करिष्यन्ति ? इति चिंतयेत् । 'शङ्काभीतः' तत्कृतापकारशङ्कातस्त्रस्तः 'न गच्छेत्' न यायात् 'उत्थाय' तत्स्थानमपहाय 'अन्यत्' परं 'आसनं' स्थानमिति सूत्रार्थः ॥ २१ ॥
उदाहरणमाह — हत्थिणाउरे कुरुदत्तसुओ नाम इब्भपुत्तो । तहारूवाणं थेराणं अंतिए पवइओ । बहुस्सुओ समणो कवाइ एगल्लविहारपडिमं पडिवन्नो । सो साएयस्स नयरस्स अदूरसामंते चरिमा ओगाढा पोरिसी, तत्थेव पडिमं ठिओ चच्चरे । तत्थ य एगाओ गामाओ गावीओ हरियाओ तेण ओगासेण नीयाओ । जाव मग्गमाणा कुंढिया आगया । दिट्ठो साहू । तत्थ दुबे पंथा । ते न जाणंति — कयरेण मग्गेण नीयाओ ? । ते साहुं पुच्छंति । सो भयवं न १ “प्रतिमां प्रतिपद्य स्मशाने, न बिभीयात् भयभैरवाणि दृष्ट्वा । विविधगुणतपोरतश्च नित्यं, न शरीरं चाभिकाङ्क्षन्ते स भिक्षुः ॥ १॥" २ इगवेषकाः ।
Page #79
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ३३ ॥
वाहरइ । तेहिं पउट्ठेहिं तस्स सीसे मट्टियाए पालिं बंधेऊण चियगाओ अंगारा घेत्तूण सीसे छूढा, गया य । सो भयवं सम्मं सहइ, चिंतेइ य – सह कलेवर ! खेदमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा । बहुतर सहिष्यसि जीव ! हे, परवशो न च तत्र गुणोऽस्ति ते ॥ १ ॥ तेन यथा सम्यक् सोढो नैषेधिकी परीषहस्तथाऽन्यैरपि सोढव्य इति ॥ नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेत्, तत्परीषद्दमाह -
उच्चावयाहिं सेज्जाहिं, तवस्सी भिक्खू धामवं । नाइवेलं विहन्नेजा, पावदिट्ठी विहन्न ॥ २२ ॥ व्याख्या - उच्चाः - शीताऽऽतपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः तद्विपरीतास्तु अवचाः, द्वन्द्वे च उच्चावचास्ताभिः 'शय्याभिः' वसतिभिः 'तपस्वी' तपःकर्त्ता भिक्षुः 'स्थामवान्' शीताऽऽतपादिसहनं प्रति सामर्थ्यवान् 'न' नैव 'अतिवेलां' | अन्य समयातिशायिनीं मर्यादां समतारूपां उच्चां शय्यामवाप्या – 'अहो ! सभाग्योऽहं यस्येदृशी सर्वर्तुसुखोत्पादिनी मम शय्या' इति; अवचाऽवाप्तौ वा — 'अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे' इति हर्षविषादादिना 'विहन्यात्' लङ्घयेत् । किमित्येवमुपदिश्यते ?, इत्याह – 'पापदृष्टिः' दुर्बुद्धिः 'विहन्यते ' इति प्राकृतत्वात् विहन्ति इति सूत्रार्थः ॥ २२ ॥ किं पुनः कुर्यात् ? इत्याह
परिक्कमुवस्सयं लढुं, कल्लाणं अदुव पावगं । किमेगरायं करिस्सइ, एवं तत्थऽहियासए ॥ २३॥ व्याख्या – “पइरिक्कं" ति ख्यादिविरहितं 'उपाश्रयं' वसतिं लब्ध्वा 'कल्याणं' शोभनं "अदुव" त्ति अथवा 'पापकं' अशोभनं 'किं' न किंचित्सुखं दुःखं वा इति गम्यते, 'एकरात्रं' एकां रात्रिं 'करिष्यति' विधास्यति कल्याणः पापको वोपाश्रय इति प्रक्रमः । कोऽभिप्रायः ? – केचित्सुकृतिनो मणिमयस्तम्भासु सौवर्णादिभित्तिषु विचित्रचित्रासु, तदन्ये तु जीर्णतृणपर्णादिमयीषु कोलोंदुरादिधूली कलितासु यावज्जीवं वसतिषु वसन्ति मम तु अद्यैव इयमीदृशी श्वोऽन्या भविष्यति, किमत्र
द्वितीयं परीषहाध्ययनम् ।
॥ ३३ ॥
Page #80
--------------------------------------------------------------------------
________________
हर्षेण विषादेन वा ?, मया हि समभावार्थमेव व्रतमादृतम् । ' एवं ' अमुना प्रकारेण 'तत्र' कल्याणे पापके वा उपाश्रये 'अध्यासीत' सुखं दुःखं वा सहेत । जिनकल्पिकापेक्षं चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥
उदाहरणम् — कोसंबीए नयरीए जन्नदत्तो नाम धिज्जाइओ । तस्स दो पुत्ता, सोमदत्तो सोमदेवो य । ते दो विनिचिन्नकामभोगा पवइया सोमभूइअणगारस्स अंतिए । बहुस्सुया जाया । ते अन्नया सन्नायपल्लिमागया । तेसिं च पियरो उज्जेणिं गएल्लया । तहिं च विसए धिज्जाइणीओ वियर्डमावियंति । ताहिं तेसिं वियडं अन्नेण दद्वेणं मेलेऊण दिन्नं । के वि भांति - वियडं चेव अयाणंताण दिन्नं । तेहिं तं विसेसमयाणंतेहिं पीयं । पच्छा वियङत्ता जाया ते चिंतिंतिअम्हेहिं अजुत्तं कथं, पमाओ एस, वरं भत्तं पञ्चवक्खायं ति । ते एगाए नदीए तीरे कट्ठाणमुवरि पाओवगया । अकाले वरिसं जायं, नइपूरो आगओ । हरिया वुज्झमाणा य उदगेण समुहं नीया । ते य लहरीपेल्लणं पूराऽवरियकट्ठादभिघायं दुट्ठजलयरगसणं सम्मं सहति । अहाउयं पालियं । सेज्जापरीस हो अहियासिओ समविसमाहिं सेज्जाहिं । एवमहियासियो ति ॥ शय्यास्थितस्य कदाचित्तथाविधशय्यातरोऽन्यो वा कश्चिदाक्रोशेद् अतस्तत्परीषहमाहअक्कोसेज परो भिक्खु, ण तेसिं पइ संजले । सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥२४॥
व्याख्या—‘आक्रोशेत्' तिरस्कुर्यात् 'परः' अन्यो भिक्षं यथा 'धिग् मुण्ड !, किमिह त्वमागतोऽसीति ?' न “तेसिं”ति सुपो वचनस्य च व्यत्ययात् तस्मै प्रति 'संज्वलेत्' निर्यातनार्थं आक्रोशदानादिभिर्दीप्येत, भावयेच्च – आक्रुष्टेन मतिमता, तस्वार्थाऽऽलोचने मतिः कार्या । यदि सत्यं कः कोप: ?, स्यादनृतं किं नु कोपेन ? ॥१॥ किमित्येवमुपदिश्यते ? इत्याह'सदृशो भवति' तुल्यो जायते संज्वलन् 'बालानां' अज्ञानानाम्, तथाविधक्षपकवत् — यथा कश्चित् क्षपको देवतया
१ मदिरामा पिबन्ति ।
Page #81
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिच- न्द्रीयवृत्तिः ॥३४॥
द्वितीय परीषहाध्ययनम् ।
गुणैरावर्जितया सततमभिवन्द्यते, उच्यते च-मम कार्यमावेदनीयम् । अन्यदैकेन धिगजातिना सह योद्धमारब्धः । तेन च बलवता क्षुत्क्षामशरीरो भुवि पातितस्ताडितश्च । रात्रौ देवता वन्दितुमायाता । क्षपकस्तूष्णीमास्ते । ततश्चाऽसौ देवतयाऽभिहितः-भगवन ! किं मयाऽपराद्धम् ? । स प्राह-न त्वया दुरात्मनो ममाऽपकारिणः किश्चित् कृतम् । साऽवादीत्-न मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रमणोऽयञ्च धिग्जातिरिति, यतः कोपाविष्टो द्वावपि समानौ संपन्नाविति । ततः 'सती प्रेरणा' इति प्रतिपन्नं क्षपकेणेति । उक्तमेवार्थ निगमयितुमाह- "तम्ह" त्ति यस्मात् सदृशो भवति बालानां तस्मान्न प्रतिसंज्वलेदिति सूत्रार्थः ।। २४ ॥ कृत्योपदेशमाहसोचा णं फरसा भासा, दारुणा गामकंटगा। तुसिणीओ उवेहेजा, ण ताओ मणसी करे ॥२५॥ । व्याख्या-'श्रुत्वा' आकर्ण्य “णमि"ति वाक्याऽलङ्कारे, 'परुषाः' कर्कशाः 'भाषाः' गिरः, दारयन्ति मन्दसत्त्वानां| संयमविषयां धृतिमिति दारुणाः ताः, प्रामः-इन्द्रियग्रामः तस्य कण्टका इव ग्रामकण्टकाः-अतिदुःखोत्पादकत्वेन । तथा चाऽऽगमः-"मुहुत्तदुक्खाओ भवंति कंटया, अओमया ते वि तओ सुउद्धरा । वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महाभयाणि त्ति ॥ १॥" "तुसिणीउ" ति तूष्णींशीलो न कोपात् परुषभाषी, एवंविधश्च-"जो सहइ हु गामकंटए, अकोस पहार तज्जणाओ य ॥" इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत् प्रक्रमात् परुषभाषा एव । कथम् ? इत्याह-न ता मनसि कुर्यात् , तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ उदाहरणमाह-रायगिहे नयरे अजुणओ नाम मालागारो परिवसइ । तस्स भजा खंदसिरी नाम । तस्स , "मुहूर्तदुःखा भवन्ति कण्टका, अयोमयास्तेऽपि ततः सुदुईराः । वाचा दुरुक्तानि दुस्द्धराणि, वैरानुबन्धीनि महाभयानि इति ॥" २ "ः सह खलु प्रामकण्टकान् , आक्रोशान् प्रहारान् तर्जनाश्च ॥"
॥३४॥
Page #82
--------------------------------------------------------------------------
________________
रायगिहस्स नगरस्स बहिया मोग्गरपाणी जक्खो। अजुणयस्स कुलदेवया तस्संतियाऽऽरामस्स पंथे चेव । अन्नया खंदसिरी भत्तं भत्तारस्स दाउं गया। अग्गाई कुसुमाइं घेत्तुं घरं गच्छइ । मोग्गरपाणिघरे ठिएहिं दुल्ललियगोट्ठिसंतिएहिं छहिं जणेहिं दिट्ठा । ते भणंति-एसा अजुणस्स भज्जा पडिरूवा, गेण्हामो णं । तेहिं सा गहिया । छ वि जणा तस्स जक्खस्स पुरओ मुंजति । सो वि मालागारो निश्चमेव अग्गेहिं वरेहिं पुप्फेहिं जक्खमच्चेइ । तद्दिवसं च अञ्चेउकामो तत्थ | आगच्छइ । वाए भणियं-एसो मालागारो आगच्छइ तो तुन्भे ममं किं विसज्जिहह ? । तेहिं नायं-एयाए इमं पियं । तेहिं
भणियं-मालागारं बंधामो। तेहिं सो बद्धो । अवहोडएण जक्खस्सेव पुरओ बंधेऊण पुरओ चेव से भारियं मुंजंति। सा |य तस्स भत्तारस्स मोहुप्पाययाई इत्थिसद्दाई करेइ । पच्छा सो मालागारो चिंतेइ-एयमहं जक्खं निश्चमेव अग्गेहिं बरेहिं पुप्फेहिं अधेमि तहा वि अहमेयस्स पुरओ एवं कीरामि, जइ इत्थ जक्खो कोइ हुँतो तो अहं एवं न कीरतो बंधिऊण । सुपञ्चयं एयं–णत्थि इत्थ कोइ जक्खो। ताहे सो जक्खो अणुकंपंतो मालागारस्स सरीरमणुपविट्ठो। तओ सो तडतडस्स बंधे छेत्तूण लोहमयं पलसहस्सनिप्पन्नं मोग्गरं गहाय अन्नाइट्ठो समाणोते छ वि इत्थिसत्तमे पुरिसे घाएइ । एवं | | दिणे दिणे छ इत्थिसत्तमे पुरिसे घाएमाणो विहरइ ।जणवओ वि रायगिहाओ ताव न निग्गच्छइ जाव सत्त न घाइया ।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए । न कोइ भएण वंदणवडियाए निग्गच्छइ । सुदंसणो | सेट्ठी भयवओ गरुयभत्तिराएण 'जं होइ तं होउ' त्ति पत्थिओ वंदणत्थं । दिट्ठो अजुणगेण । धाविओ उग्गामियमोग्गरो। सुदंसणो वि-'अरहंता सिद्धा साहू केवलिपन्नत्तो धम्मो य मे सरणं, भुवणगुरुमहावीरो य गइ' त्ति भणिऊण-"जइ मे
हुज़ पमाओ, इमस्स देहस्सिमाए वेलाए । आहारमुवहिदेहं, सवं तिविहेण वोसिरियं ॥ १॥" ति काऊण सागारमण-la Xसणं ठिओ पंचनमोकारं चिंतितो काउसग्गं । न तरइ अचमिउं । परिपेरंतेहिं भमिचा परिस्संतो अजुणओ सुदंसण
Page #83
--------------------------------------------------------------------------
________________
al
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ३५॥
द्वितीयं परीषहाध्ययनम् ।
मणिमिसाए दिट्ठीए पलोएइ । जक्खो वि मोग्गरं गहाय पडिगओ। पडिओ अजणओ, उडिओ तं पुच्छइ-कहिं अहं ठिओ?, किं मए एयं कयं ?, का मम अवत्था ?, न जाणामि नियसरूवं, ता भो! कहेसु तुम सुदंसणा!। कहिओ णेण पुववइयरो-'अहो ! महापावकम्मकारी अहं' ति गओ वेरग्गं । पुणो वि पुच्छिओ-कहिं तुमं पत्थिओ'। भणइसामि वंदिउं । सो वि गओ । वंदिओ भयवं । निसुओ धम्मो । अभिवंदिऊण य भणियं-भयवं ! कहं मम विसोही भवइ ? । भयवया भणियं-तवचरणाओ । जओ-"हुयासणेण तत्तस्स, कणगस्स जहा मलो । विद्धंसइ तहा पावं, तवेण खलु जंतुणो ॥२॥” इमं सोऊण गहिया भयवओ समीवे दिक्खा। रायगिहे चेव विहरंतो 'सयणमारगो वेरिउ' त्ति अक्कोसिज्जइ लोगेहिं । सो वि सम्मं सहइ । अवि य-अक्कोस-हणण-मारण-धम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि ॥ ३॥ सुहपरिणामेण केवलनाणमुप्पन्नं ति । एवमन्यैरपि साधुभिराक्रोशपरीषहः सोढव्यः ॥ कश्चिदाऽऽक्रोशमात्रेणातुष्यन्नधमाधमो वधमपि विध्यादिति वधपरीषहमाहहओन संजले भिक्खू, मणं पिन पओसए । तितिक्खं परमं णच्चा, भिक्खुधम्म विचिंतए॥२६॥
व्याख्या-'हतः' यट्यादिभिः ताडितः 'न संज्वलेत्' कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदाना|दिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेद् भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपतो विकृतं कुर्वीत । किन्तु 'तितिक्षां' क्षमाम्-"धर्मस्य दया मूलं, न चाक्षमावान् दयां समादत्ते । तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् ॥१॥" इत्यादिवचनतः 'परमा' धर्मसाधनं प्रति प्रकर्षवतीं 'ज्ञात्वा' अवगम्य 'भिक्षुधर्म' यतिधर्मं यद्वा 'भिक्षुधर्म' क्षान्त्यादिकं वस्तुस्वरूपं वा 'विचिन्तयेत्' भावयेद्, यथा-क्षमामूल एव धर्मः, यच्चास्मन्निमित्तं अयं कर्म उपचिनोत्यस्मदोष एवाऽयम् , अतो नैनं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेव प्रकारान्तरेणाह
॥३५॥
Page #84
--------------------------------------------------------------------------
________________
•XXXXXXXXXXXXX
समणं संजयं दंतं, हणेजा कोइ कत्थई । नत्थि जीवस्स नासो त्ति, एवं पेहेज संजए ॥ २७ ॥ व्याख्या—'श्रमणं' तपस्विनं 'संयतं पृथिव्यादिहनननिवृत्तं एतच्च लाभाद्यर्थं वाह्यवृत्त्यैव संभवेद्, अत आह— 'दान्तं' इन्द्रियनोइन्द्रियदमेन ' हन्यात् ताडयेत् 'कोऽपि' इति तथाविधानार्थः 'कुत्रापि ' ग्रामादौ तत्र किं विधेयम् ? नास्ति 'जीवस्य' आत्मन उपयोगरूपस्य 'नाशः अभावः शरीरस्यैव नाशात्, 'इति' पूरणे । ' एवं ' स्वरूपार्थे । 'प्रेक्षेत' चिन्तयेत् 'संयतः ' साधुरिति सूत्रार्थः ॥ २७ ॥
उदाहरणम - सावत्थीए नयरीए जियसत्तू राया, धारिणी देवी, तीसे पुत्तो खंदओ नाम कुमारो । तस्स भगिणी पुरंदरजसा । सा कुंभकारकडे नयरे दंडकी नाम राया तस्स दिन्ना । तस्स य दंडगिस्स रन्नो पालगो नाम मरुओ | पुरोहिओ | अन्नया सावत्थीए मुणिसुवयसामी समोसढो । परिसा निग्गया । खंदओ विनिग्गओ । धम्मं सोच्चा सावगो जाओ । अन्नया सो पालगमरुओ दूयत्ताए आगओ सावत्थिं नगरिं, अत्थाणमज्झे साहूणमवन्नं वयमाणो खंदणं निष्पट्टपसिणवागरणो कओ, पओसमावन्नो विहरइ, जात्र खंदओ पंचहिं जणसएहिं कुमारोलग्गएहिं सद्धिं मुणिसुवयसामिसगासे पवइओ वहुस्सुओ जाओ । ताणि चैव पंचसयाणि सीसत्ताए अणुन्नायाणि । अन्नया खंदओ सामिं आपुच्छ — वच्चामि भगिणिस्यासं ? । सामिणा भणियं - उवसग्गो मारणंतिओ । भणइ – आराहगा विराहगा ? सामिणा भणियंस आराहगा तुमं मोत्तुं । सो भगइ - लहं जइ एत्तिया आहगा । गओ कुंभकारकडं । जहिं उज्जाणे ठिओ तहिं आउहाणि नृमियाणि । राया बुग्गाहिओ. जहा — एस कुमारो परीसहपराजिओ एग्ण उवाण तुमं मारता र गिहिहित्ति, जइ ते न पचओ ता उज्जाणं पलोएहि । आउहाणि पलोइयाणि । ते बंधे तम्स १ छादितानि ।
axoxoxoxoxoxoxoxaxax
Page #85
--------------------------------------------------------------------------
________________
श्रीउत्तरा- चैव पुरोहियस्स समप्पिया । तेण सबै दिन्नाऽऽलोयणा खामियसवसत्ता आऊरियसुहज्झाणा पुरिसजतेण पीलिया । तेहिं ध्ययनसूत्रे सम्ममहियासियं, तेसिं केवलनाणमुप्पन्नं, सिद्धा य । खंदओ वि पासे धरिओ । लोहिय चिरिक्काहिं भरिजंतो सवपच्छिमं श्रीनैमिच- खुड्डगमुद्दिसिय भणियं खंदगेण - इमं बालमणुकंपणिज्जं न सकुणोमि पीलिज्जतं पेच्छिउं ता पढमं मं पीलेह । तेण य न्द्रीयवृत्तिः तस्स गुरुतरदुहुप्पायणत्थं पेच्छंतस्सेव सो खुड्डगो पीलिओ सिद्धो य । खंदगो आसुरुतो पच्छा जंते पीलिओ नियाणं काऊणं अग्गिकुमारेसु उववन्नो । तं पि से रयहरणं रुहिरलित्तं 'पुरिसहत्थो' त्ति काउं गिद्धेहिं पुरंदरजसाए पुरओ | पाडियं । सा वि तद्दिवसमधिई करेइ - जहा साहू न दीसंति । तं चऽणाए दिट्ठ, पञ्चभिन्नायं कंबलगं, निसिज्जाहिं छिन्नो, ताए चैव दिन्नो । ताए नायं — जहा ते मारिया । ताए खिंसिओ राया - पाव ! विणट्ठोऽसि । ताए चिंतियं - पवयामि । देवेहिं मुणिसुबयसगासं नीया । तेण वि देवेण नगरं दडूं सजणन्वयं, अज्जवि 'दंडगारन्नं' ति भन्नइ । एत्थ तेहिं साहूहिं वहपरीसहो अहियासिओ सम्मं । एवमहियासियवं । न जहा खंदएण नाहियासियं । परैरभिहतस्य च तथाविधौषधादि प्रतिदिवसोपयोगि यतेर्याचितमेव भवति इति याज्यापरीषहमाह -
॥ ३६ ॥
CXCXCXCXCXX CXCXCXCXCX
दुक्करं खलु भो ! निचं, अणगारस्स भिक्खुणो । सङ्घं से जाइयं होइ, णत्थि किंचि अजाइयं ॥२८॥
व्याख्या - दुःखेन क्रियत इति 'दुष्करं' दुरनुष्ठानं, 'खलुः' विशेषणे निरुपकारिण इति विशेषं द्योतयति । 'भो' इति आमन्त्रणे 'नित्यं' सर्वकालं यावज्जीवमित्यर्थः, अनगारस्य भिक्षोः किं तद् दुष्करम् ? इत्याह — यत् 'सर्वम्' आहारोपकरणादि, 'से' तस्य याचितं भवति, नास्ति 'किश्चित्' दन्तशोधनाद्यपि अयाचितमिति सूत्रार्थः ॥ २८ ॥ ततश्च - गोयरग्गपविट्ठस्स पाणी णो सुप्पसारए । सेओ आगारवासो त्ति इति भिक्खू न चिंतए ॥ २९ ॥ व्याख्या—गोचरः–भिक्षाचर्या तस्या - गोचराप्रम्, एषणाशुद्धग्राहितया प्रधानगोचर इत्यर्थः, तत्प्रविष्टस्य 'पाणि: '
द्वितीयं परीषहाध्ययनम् ।
॥ ३६ ॥
Page #86
--------------------------------------------------------------------------
________________
X X X X
*CXCXCXCXCXOXO
हस्त: 'नो' नैव 'सुप्रसारकः' सुखेन प्रसारयितुं शक्यः, कथं हि निरुपकारिणा परः प्रतिदिनं प्रणयितुं शक्यः ? । उत्तरस्य इतिशब्दस्याऽत्र योजनाद् 'इति' अतो हेतोः 'श्रेयान्' प्रशस्यः 'अगारवासः' गार्हस्थ्यम्, तत्र हि न कश्चिद् याच्यते स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते 'इति' एतद् भिक्षुर्न चिन्तयेद्, बहुसावद्यो हि गृहवासः कथं श्रेयान् ? इति सूत्रार्थः ||२९|| उदाहरणम् - अस्थि बारवई नाम नयरी । सा य देवनिम्मिया सव्वकंचणमया सयलमहाविभूईसमिद्धा । तत्थ वासुदेवो राया भरहद्धचक्कवट्टी परिवसइ । तस्स बलदेवो भाया जरकुमारो य । ते य दो वि जेट्ठा । वसुदेवो य एसिं पिया, तस्स जरा देवी, तीसे पुत्तो त्ति जराकुमारो । ते य संवपज्जुन्नाइ अद्भुकुमारकोडिसहिया अणेयविलासिणीसयसहस्स परिवुडा जहाचिंतियपडिपुन्नमणोरहा रज्जं भोए य भुंजंता चिट्ठति । अह अन्नया अरिट्टणेमिसामी भयवं अरहं सघन्नू भवियजणविबोहणत्थं तत्थाऽऽगओ । कयं देवेहिं समोसरणं । आगया य चउनिकाइया देवा जायवा वासुदेवो य । कहिओ भयवया धम्मो । तओ धम्मकहाऽवसाणे वासुदेवेण भणियं भयवं ! इमीए धण-कणय- रयणजणवय-रह-तुरय समिद्धाए देवनिम्मियाए बारवईए जायवकुलस्स मज्झं च कस्स सयासाओ केण वा निमित्तेण विणासो होहिइ ? । भयवया भणियं-सुण नराहिव ! अत्थीह दीवायणो परिवायओ । सो य मज्जपाणमत्तेहिं संबाइकुमारेहिं अवमाणिओ वारवई विणासिहि त्ति, जायवकुलस्स अंतं काहिइ । सो य पुवं तावसाऽऽसमे सोरियनयरस्स बाहि पारासरो नाम तावसो आसि । तेण एक्का अविणीया कन्ना पाविया । तं गद्देऊणं जडणानदीदीवमागओ ति तेण य दीवायणो जाओ त्ति । सो य बंभचारी छुट्टकालभोई तवं चरंतो तत्थ निवसइ । तेण य निसुयं, जहा - भगवयाऽरिट्ठ| ने मिसामिणा सबन्नूसवदरिसिणा बागरियं - 'किर ममाओ बारवईए जायवाणं च विणासो होहिइ तं दुट्ठमिणं कहमेयं करिस्सामि ? त्ति चिंतिऊण वणंतरे पडिगओ । जं च तुमे नियमरणकारणं पुच्छियं तं निसामेह — जो एस ते जेट्ठो
BX BX BX
Page #87
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीयं परीषहाध्ययनम् ।
॥३७॥
भाया वसुदेवस्स जरादेवीए जाओ जरकुमारो नाम, एयाओ ते मञ्च भविस्सइ । ततो जायवाणं जरकुमारम्मि सविसाया सोएण निवडिया दिट्ठी। जरकुमारेण चिंतियं-'अहो! कहूं कट्ठयरं ति, कहमहं वसुदेवपुत्तो होइऊण सयमेव कणीयसं भायरं विणासेहामि ?, अहो!!! महापावं ति चिंतिऊण आपुच्छिऊण पणमिऊणं च जायवजणं जणद्दणरक्खत्थं जरकुमारो गओ वणवासं । तओ गए जरकुमारे हरिपमुहा जायवा सुन्नमिव मन्नंति अप्पाणं । तओ पणमिऊण
भयवंतं रिट्टनेमि सच्चे वि जायवा संसारस्स चिंतताऽणिच्चयं विसेसओ बारवईए जायवकुलस्स य पविट्ठा पुरिं । पविसिall ऊणं च नयरे घोसावियं वासुदेवेण-जहा सिग्धं सुराइयं मजं कायंबवणगुहाए नीणेह । भगवया रिट्ठनेमिसामिणा
कहियं-जहा मजप्पसंगेण कुमारा दीवायणरिसिं खलियारिहंति, सो कुविओ बारवई विणासेहि त्ति । तओ जहाणत्तं किंकरेहिं कयं सवं । असेससुराइजायं कायंबवणे सिलाकुंडेसु पक्खित्तं कयंबवणसंच्छन्नं ति तेण कायंबरी| गुहा । सुरा वि कायंबरी तेण भन्नइ । एवं च वट्टमाणे काले बलदेवस्स भाया सिद्धत्थो नाम, सिणेहेण य तस्सेव |सारही महुरं भणिउमाढत्तो-जहा भयवया कहियं-जम्मजरामरणाउरो एस संसारो खणपरिणामो य विसेसओ अम्हाणं ति, ता विसज्जेह भगवओ समीवे सामन्नमणुचरामि त्ति । बलदेवेण य निच्छयं नाऊण भणियं-एवं ति, किंतु | वसणे कहंचि अहं तए पडिबोहियचो त्ति। एवं ति सिद्धत्थो भणिऊणं आपुच्छिऊण य सयणवग्गं गंतूणं च भगवओ | |समीवे पबजमब्भुवगओ । काऊणं च महातवचरणं छम्मासमेत्तेण गओ देवलोगं । इओ य कायंबरीगुहाए सिलाकुंडे सुरा सा हेमंताइणा छम्मासेण सुदृपक्करसा जाया। सच्छा साउरसा पवरा हिययसुहकरा ककेयणसमप्पभा । इओ य संवकुमारसंतिओ लोद्धयपुरिसो हिंडतो गओ, तत्थ पेच्छए य तं सुरं । तुट्ठो य आसाइडं पयत्तो । जाव अइसाउरस त्ति अंजलीहिं धुंटिया तेण । पलोइया मयगणा । जाव ते वि तेण सीयलसच्छसुसायमजरसेण मत्ता निव्भया
॥३७॥
Page #88
--------------------------------------------------------------------------
________________
कीलंति । तओ तेण संबकुमारस्स निवेइयं । तओ गओ संबकुमारो । दिट्ठा य तेण वारुणी । पाऊणं च संबेण चिंतियंकिं मे जुत्तं जं कुमारेहिं विणा किंचि सुहं अणुहविजइ ?, ता सुए आणेमि कुमारे । आणिया तेणं दुइंतकुमारा कायंबरीगुहासमीवं । दिट्ठा य तेहिं सुंदरा सुरा, दिन्ना य तेहिं किंकराण आणत्ती-जहा एयं आणेह वारुणं । आणीया य तेहिं ।
गया य विविहतरुकुसुमाऽऽमोयसोहियं रमणिजजाणं । भणियं च संबेण-भो भो कुमारा! कह कह वि छम्मासेण XIएसा सुरा आसाइया ता जहिच्छं पियह त्ति । पीया य तेहिं । तओ तीए मएण गायंति नचंति परोप्परमालिंगंति । |
कीलंता य गया गिरिवरुद्देस । तत्थ परिसकतेहिं दिट्ठो तवमणुचरंतो दीवायणो रिसी । तओ भणिउमारद्धा-अहो ! एस सो दुरप्पा जो भगवयारिट्टनेमिसामिणा जिणिंदेण बारवइविणासगो समाइट्ठो, तओ इमं पावं निकारणवेरियं किं न तालेमो?। तओ ते रोसेण दंतदट्ठाघरोट्ठा पायतलमुट्ठिचवेडाघाएहिं निरवराहं दीवायणरिसिं घाइउमारद्धा ताव जाव किच्छप्पाणोवगओ पडिओ धरणीयले । घाएऊणं च गया बारवई । वासुदेवस्स वीसंभणीयनियपुरिसेहिं जहावत्तं सवं कहियं । कण्हेण चिंतियं-अहो ! दुइंतया कुमाराणं, अहो ! अदीहनिरूवित्तणं जोधणस्स, ता किमंग ! जीवियभूयाण इमाण कीरइ ? ति । गओ बलदेवसहिओ अणुणेउं दीवायणमुणिं । दिट्ठो य दीवायणो कोवेण फुरियाहरोहो। कालोचिएणं च सम्माणेणं सम्माणिऊण भणिओ-भो भो महातावसरिसि! कोहो सवगुणविणासो, अओ महासत्ता दमेरया न कोहस्स वसमुर्विति, तहा अन्नाणमजप्पमत्तबालावराहं न महासत्ता गणिति, ता अम्हाण खमसु कुमार
दुच्चेट्ठियं ति । इय भणिए वि दीवायणो जाहे रोसं न मुंचइ ताहे बलदेवेण संलत्तं-भो नराहिव ! अलं पयत्तेणं, जं XIइमिणा चिंतियं किं पि तं करेउ, किमन्नहा होइ जिणिभासियं ?। तओ दीवायणेण पलत्तं-भो नरीसर ! तालिजमाणेण |
मया महंती पइन्ना कया, जहा दो तुब्भे मोत्तूण सुणयस्स वि बारवइविणासे ण मोक्खसंभवो अत्थि, ता न जिण
Page #89
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥३८॥
|वयणमलियं, नावि मम पइन्ना अन्नह त्ति, ता गच्छह किं वो विचारिएणं ? । तओ महासोयसंतत्ता विमणसा वासुदेव- द्वितीय बलदेवा गया नयरिं । दीवायणवयणं च सयलाए नयरीए वित्थरिउमारद्धं । बीयदिवसे य घोसावियं-भो भो नय-IA परीषहारीजणा! तवोववासनिरया बलिपुप्फगंधधूयहत्था जिणवंदणनमंसणरया होह, नयरीए परिणामो एरिसो भयवया
ध्ययनम् कहिओ त्ति । एत्थंतरे य भयवं पुणरवि अरिट्टनेमिसामी विहरतो आगओ रेवयम्मि समोसढो । जायवा गंतूण | भयवंतं वंदिऊण नियएसु ठाणेसु सन्निविट्ठा । धम्मकहाऽवसाणे य अणिच्चयाए संसारस्स संवेगमावन्ना पजुन्न-निसढसुय-सारण-संबपमुहा कुमारा भयवओ सयासे पवइया । रुप्पिणी वि पुवकम्मभउबिग्गा वासुदेवं भणिउमारद्धा-महानरिंद! एरिसी संसारपरिणई विसेसओ जायवकुलस्स, ता विसजेह ममं पचयामि त्ति । तओ कन्हेण बाहसमुप्पुन्ननयणजुयलेण कहकहवि किच्छेण रुप्पिणी विसज्जिया, अवराहिं पवररायदुहियाहिं सह पवइया । जायवा वंदिऊण रिटनेमि सामि महासोयगहिया पविट्ठा बारवई। वासुदेवो वि रुप्पिणिविरहे विगयसिरिं पिव मन्नइ अप्पाणं । भयवं पि सबन्नू गओ भवियविबोहणत्थं अन्नत्थ । वसुदेवनंदणेण वि बीयवारं पि घोसावियं नयरीए, जहा-भो जायवा ! भो पुरजणा ! सुहलालिया ! महंतं दीवायणभयं समुट्टियं ता विसेसेण धम्मनिरया होह, पाणाइवाय-मुंसावाय-परदवहरण-पैरदारसंग-परिग्गहे जहसत्तिओ विवजेह, आयंबिलचउत्थछट्ठऽट्ठमदसमदुवालसाइतवमणुट्ठह, पयत्तेण य देवसाहुपूयापरायणा होह । तेहिं वि 'तह' त्ति पडिवनं हरिवयणं । दीवायणो वि दुम्मई अईवदुकरं बालतवमणुचरिऊण बारवइविणासे कयनियाणो मरिऊण समुप्पन्नो भवणवासी देवो अग्गिकुमारेसु । संभरियं च जायववइरं ।। ॥३८॥ आगओ य बारवइविणासणनिमित्तं जाव न सो पहवइ । जओ सबो चेव जणवओ तवोवहाणनिरओ देवयावंदणऽच्चणपरो मंतजावपरायणो न परिभविउं चाइज्जइ । एवं दीवायणो छिद्दन्नेसी अंतरटिओ अच्छइ ताव जाव गयाइं
Page #90
--------------------------------------------------------------------------
________________
बारस वरिसाई । तओ लोएण चिंतियं-अहो ! निजिओ निष्पहो पडिहयतवो दीवायणो कओ ? त्ति । निब्भओ बारवईजणो पुणरवि कीलिउमाढत्तो । कायंबरीपाणमत्तो रइपरायणो जाओ। तओ सो अग्गिकुमाराहमो छिडं लहिऊण |विणासेउमारद्धो । उप्पाया य बहुरूवा समुप्पन्ना । तओ सो अग्गिकुमारो संवत्तयवायं विउविऊण जुयंतसरिसं कट्ठतणपत्तसंघाए पलायंतजणवए य महारवं करिते पुरीए अभितरे पक्खिवइ । पज्जालिओ महंतो भीसणो जलणो। पुणो पुणोal | देवाहमो उज्जाणेहिंतो तरुकट्ठलयावल्लितणाईणि पक्खिवइ । घरंघराओ धूमग्गिणा भीसणेणं गंतुं न तीरए। सवपएसेसु य |पुरी दीवायणखित्तपावएणमणाहा डज्झए। समंता पासाया नाणामणिरयणकणयसोहिया य फुटुंता वडत्ति विसर्गृति महीयले । मेस-गय-वसह-तुरय-खरोट्टपसुपक्खिगणाणं च अग्गिणा डज्झमाणाणं महंतो दारुणो सद्दो संभूओ । जायवजणा य पिययमाबाहुसमालिंगिया डझंति । हाहारवं सुदारुणं कुणंति रोयंतीओ तयंगणाओ । तओ बलदेव-वासुदेवा द₹णं डज्झमाणि बारवई अकंदकयरवा पिउणो घरमुवागया । सिग्धं च रोहिणिं देवई पियरं च रहं समारोवेऊण जया तुरयवसभा जुत्ता हुयासणेण परिडज्झमाणा न सकति रहवरं समाकरिसिउं, तया सयमेवाऽऽयड्डिउं पयत्ता । एत्थंतरे 'हा महाराय कण्ह ! हा राम! हा पुत्त ! हा वच्छ! हा नाह !' त्ति पयत्ता सवघरेसु करुणा समुल्लावा । तओ बलदेव-कण्हेहिं तुरियतुरियं गोपुरदारं जाव नीया दो वि रहा इंदकीलेणं च संरुद्धा । तओ तमिंदकीलं पाएण बलदेवो जाव चुन्नेइ ताव जलणेणं तं दुवारं जलिउमाढत्तं । एत्थंतरे दीवायणेण संलत्तं-भो! मया पुवमेव भणियं-जहा दो तुब्भे मोत्तण अन्नस्स मोक्खो नत्थि' त्ति मे पइन्ना । तओ वासुदेवेण पायतलाहयं कवाडमेक्कं धरणीयले निवाडियं बीयं च जालावलीपलित्तं रामेण । तओ वसुदेवेण रोहिणीए देवईए य भणिया-पुत्तया! तुब्भेहिं जीवमाणेहिं जायवकुलस्स पुणरवि समुन्नई भविस्सइ, ता तुरियं तुरियं निग्गच्छह त्ति । तओ मायापिउवयणेण कलुणं
Page #91
--------------------------------------------------------------------------
________________
1
श्रीउत्तरा- रुयंता विणिग्गया जायवृत्तमा । बाहिरियाए भग्गुज्जाणे ठिया पेच्छंति बारवइयं डज्झमाणि पुरवरिं । दीवायणेण वि ध्ययनसूत्रे सयलाई दुवाराई देवसत्तीए घट्टेऊण विसेसेण पज्जालिया नयरी । एत्थंतरम्मि रामस्स पाणवल्लहो पुतो कुज्जवारओ श्रीनैमिच- नाम बालकुमारो चरिमदेहधरो, सो य निययभवणुत्तमंगे समारुहिऊण भणइ - भो भो मुणंतु समासन्नदेवयजणा ! न्द्रीयवृत्तिः
XXXXXXX
॥३९॥
| रिट्ठनेमिसामिणो जिणंदस्स सीसो हं समणो निम्ममो दंतो सव्वभूयदयावरो, तं भयवओ जइ सच्चं वयणं- 'जहा तुमं चरिमदेहो मोक्खं गमिस्ससि' त्ति, ता किमेयं ? ति भणिए उवट्ठिया जंभया देवा । तेहिं उक्खित्तो जलंतभवणाओ नीओ य पेल्हवदेसं जिणसमीवम्मि । कण्हस्स य सोलसदेवीसहस्सेहिं कथं समभावेण अणसणं तया । तहा सवासिमेव जायवमहिलाणं जलणभएण धम्मपरायणाण भत्तपञ्चक्खाणमासी । एवं सट्ठि बावत्तरिं च कुलकोडीओ दीवायणेण नयरीए दडाओ । एवं किल छम्मासेहिं दड्ढा तेण बारवई । पुणो वि पच्छिमसमुहम्मि परिप्पाविया । इयरे दो वि | बलदेव- वासुदेवा महासो यसमाउलमणा उज्झति बारवई पुरिं पिच्छंता परोप्परं । बाहपप्पुयच्छा पलोयंता चिंतंति य - अहो ! असारया संसारस्स, अणिच्चया जीवलोयस्स, दारुणया विहिपरिणामस्स; अवि य-धारिज्जइ इंतो सायरो वि | कल्लोलभिन्नकुलसेलो । न हु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामो ॥१॥ विहिणो वसेण कज्जं, जयम्मि तं किं पि दारुणं पडइ । जं न कहिउं न सहिउं, न चैव पच्छाइउं तरइ ॥ २ ॥ बुद्धीए पुरिसयारेण मंततंतेहिं देवसंघेहिं । न य केणइ इह भुवणे, वारिज्जइ विपरिणामो ॥ ३ ॥ तओ कण्हेण भणियं - कत्थऽम्हे सोयाउरा सवबंधवसयणदारविप्पमुक्का मया इव भयवुण्णलोयणा गच्छामो ? । रामेण भणियं — अम्ह बंधवा सइसघविकमघणा पंडुसुया अत्थि, ताण दक्खिणसमुद्द संठियं महुरापुरिं गच्छामो । कण्हेण भणियं - ते मया दोवइसमाणयणकाले महागंगासमुत्तरणे अग्गओ गएहिं 'रहो न
१ अनार्यदेशं ।
द्वितीयं
परीषहाध्ययनम् ।
॥ ३९ ॥
Page #92
--------------------------------------------------------------------------
________________
याण ताण पुरिं गच्छामी
नहुर समायरइ । तओमुप्पन्ना परमबंधवा
न
पेसिओ' त्ति रोसेण सबस्सहरणा काऊण निद्धाडिया, ता कहमियाणि ताण पुरिं गच्छामो ? । बलदेवेण भणियं–ते महापुरिसा अम्हाणमेव कुले समुप्पन्ना परमबंधवा न ते परिभवबुद्धीए पलोएहिंति, न नीयकम्मो वि घरे समागयाण | निट्ठरं समायरइ । तओ कण्हेण एवं ति पडिवन्नं । पत्थिया ते पाएहिं चेव पुवदिसिमंगीकाऊण गूहमाणा सरीरकति ।
सुरट्ठादेसं च समुत्तरिऊणं सोइंता बारवई बंधवजणं च पत्ता हत्थिकप्पपुरवरस्स बाहिं । भणिओ य कण्हेण | बलदेवो-जहा तण्हाच्छुहाओ ममं बाहिंति । तओ बलदेवेण भणियं-एस गच्छामि तुरियं तुह भत्तपाणनिमित्तं, | तुमे वि अप्पमत्तेण इह अच्छियचं, जइ मम गयस्स कोइ अवाओ होज एयम्मि पुरे ता महासदं सोऊण तए आगं
तवं । एवं भणिऊण गओ बलदेवो हियएण समुबहतो वासुदेवं, पत्तो य हत्थिकप्पं नयरं । तत्थ य धयरपुत्तो | अच्छदंतो नाम राया परिवसइ । पविट्ठो बलो सिरिवच्छं नियवत्थेण समोच्छाइऊणं । जाओ य तत्थ लोयवाओ|जहा उप्पायरिंगणा बारवई सबलदेव-केसवबंधवजणा समंतओ दड़ा । तओ बलदेवं पमाणेणाहियं सुरूवं च दट्टणं जणो परं विम्हियमुवगओ भणइ-अहो! पमाणं, अहो! रूवसंपया, अहो! मयलंछणस्स विय कतिसोमया । एवं सलाहिजतो बलो गओ पूइयावणं । अंगुलेयगं दाऊण गहियं पहाणभक्खं, हत्थकडयं च दाऊण गहिया पंसन्ना । तओ निग्गंतुं पयट्टो । गओ सो पुरद्दारं । इओ य बारारक्खियपुरिसेहिं निवेइयं रन्नो-जहा को वि बलदेवाणुकारी पुरिसो चोरो च परधणवियण्हो दाऊण कडयं अंगुलेययं च भक्खपाणं गहेऊण निग्गच्छइ त्ति । तओ अच्छदंतेण राइणा तुरियतुरियं ससंकेण नियवलं पेसिउं जुज्झिउं च रामेण सममारद्धं । कया रामेण कण्हस्स महासहरूवा जुद्धसन्ना । भक्खपाणं च मोत्तूण समासन्नहत्थिं समारुहिऊणाऽच्छदंतबलं चुण्णेउमारद्धो । ताव य जणद्दणो
१ मदिरा ।
Page #93
--------------------------------------------------------------------------
________________
श्रीउत्तरा- वि झत्ति समागओ। भंजिऊणं च गोपुरकवाडाइं गिहिऊण महाफलिहं तं अच्छदंतबलं चुन्नेऊण कओ अच्छदंतो
द्वितीय ध्ययनसूत्रे वसे । भणियं च हिं-अरे दुरायार! किमम्हाण बाहुबलं पि गयं ? ता भुंजसु निहुओ सरजं ति परिचत्तो अम्हेहिं ।
परीषहाश्रीनमिच- 'एस वइयरो' त्ति भणिऊण गया वणसंडमंडियमुज्जाणं । तत्थ य समागलंतंसुपप्पुयलोयणा 'नमो जिणाणं' ति भणिऊण |
ध्ययनम् । न्द्रीयवृत्तिःX समासाइउमारद्धा तमन्नपाणं । चिंतियं च हिं-अहो! तहनाम मुंजिऊण एवं पि परिभुजिजइ त्ति, परं दुद्धराओ
छुहापिवासाओ, अहवा किमित्थ सोएण? जओ वन्नियं भगवया चेव-भवम्मि सबभावाणमणिच्चत्तणं । तओ किंचि ॥४०॥X
जिमिऊण कयायमणकम्मा दक्खिणाभिमुहं गंतुं पयत्ता । पत्ता य कोसुंबारनं नाम वणं । तओ मज्जपाणाओ सलवणभत्ताओ गिम्हकालाओ महासेयसंभवाओ महासोयाइसयाओ पुन्नक्खयाओ य वासुदेवो महातण्हाए गहिओ । भणियं |च णेण-भाय! भाइवच्छल! तण्हाए मम मुहं परिसुसइ, न समत्थो सीयलवणं जाव गंतुं । तओ बलदेवेण भणियं
अइपाणवल्लह ! तुमं ताव पायवच्छायाए वीसममाणो इह चिट्ठ जाव अहं तुह निमित्तं जलमाणेमि । तओ कोसेयवत्थेण X अप्पाणं समोच्छाइऊण जणदणो पायं च जाणुवरि काऊण सोविउमारद्धो । भणियं च बलदेवेण-हिययवल्लह ! अप्प-|
मत्तेण तुमे अच्छियचं । भणियाओ य वणदेवयाओ-एस मे भाया सयलजणवल्लहो, विसेसओ मम दुहियहिययस्स, ता रक्खियवो तुम्हाणं सरणागओ' त्ति भणिऊण गओ सलिलनिमित्तं हली । एत्थंतरे य वाहवेसाणुकारी धणुवावडहत्थो दीहरपलंबंतकुच्चधरो वग्घचम्मपाउओ मयमारणनिमित्तं तमुद्देसमागओ जरकुमारो। तेणं च समारोविऊण धणुवरं समायडिऊण निसियबाणं दूरओ चेव 'हरिणजुवा एस चिट्ठति' त्ति पायतले मम्मपएसे विद्धो जणहणो वेगेणं च समुट्ठि-IXII ॥४०॥ ऊणमिणं भणिउमारद्धो-केण भो! विणाऽवराहेण पायतले एवमहं विद्धो ? न मए अविनायवंसो को वि हयपुवो
, कोसेअ. कौशेय- रेशमीवस्त्र ।
Page #94
--------------------------------------------------------------------------
________________
XCXCX
BXCXBXCXCXXXCXCXXXCXCX
पुरिसोत्ति, ता सिग्घमेव गोत्तमप्पणो कहेउ । तओ जरकुमारेण कुडंगंतरट्ठिएणं चिंतियं-न एस हरिणो, पुरिसवि सेसो कोइ एसो गोत्तं च महं पुच्छर, ता कहेमि से नियगोत्तं । तओ भणियं कुमारेण भो ! अहं हरिवंससंभवो वसुदेवस्स जराए देवीए पुत्तो पुहवीए एक्कवीरस्स हरिणो जेट्ठो भाया जरकुमारो नाम, भयवओ रिट्ठनेमिजिणंदाओ सोऊण 'जणद्दणस्स जराकुमाराओ मच्चु' त्ति वयणमहं बंधुवग्गं परिचएऊण वर्णवणेण परिहिंडामि, गयाई च बारस वरिसाई ति, तं तुब्भे वि परिकहेह के तुब्भे ? त्ति । तओ कण्हेण भणियं - एहि एहि पियसहोयर ! सो हं जणद्दणो भाया तुह बलदेवरस य वासुदेवो कणीयसो, तुमं च मह पाणसंरक्खणत्थमिहमागओ जाव निष्फलो एस परिस्समो जाओ, ता तुरियमागच्छ । तओ जराकुमारो जणद्दणं समासंकंतो समागओ । दिट्ठो तहाविहो कहो । तओ सो अंसुसमुप्फुन्नलोयणो जरकुमारो हाहारवं करंतो — हा हउ त्ति, धी दुरप्पा हं, कुओ तमिह पुरिससद्दूल! आगओ सि ? किं दीवायणेण दड्ढा बारवई ? नट्ठा न वत्ति जायवजणा ? । तओ कण्हेण सयलं जहादिट्ठसुयं से कहियं । ततो | जरकुमारो पलावे काउमारद्धो – अहो ! मए पावेण कयं कण्हस्स आतित्थकरणिज्जं, तं कत्थ गच्छामि ?, कत्थ गओ सुगओ भविस्सामि ?, भायघाययं को मं पेच्छिउं पि सक्केहिति ? जाव एस लोगो घरइ नामं च तुह केसव ! ताव महं पावकारिणो गरहा सुदु होहिति त्ति वणवासो अब्भुवगओ जाव मए निग्घिणेण विवरीयं समायरियं, कत्थ ते राइणो ? कत्थ वा ताइं विलासिणिसहस्साई ? कहिं वा जणद्दण ! ते कुमारसमूहा ? । तओ कण्हेण भणियं — भो नरिंद ! | जरानंदण ! कहियमेव भगवया रिट्ठनेमिसामिणा जिणिंदेण— जहा संसारे सवाणं सत्ताणं नियकम्मदोसेण सुहाई वसणसहस्साई, अवि य— जं जेण किं पि विहियं, सुहं च दुक्खं च पुवजम्मम्मि । तं सो पावइ जीवो, वञ्चइ दीवंतरं जइ वि ॥ १ ॥ जं जेण कयं कम्मं, अन्नभवे इहभवे व सुहमसुहं । तं तेण पावियवं, निमित्तमित्तं परो होइ ॥ २ ॥ ता
Page #95
--------------------------------------------------------------------------
________________
द्वितीयं
परीषहा
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥४१॥
ध्ययनम्।
मा कुण उच्येयं, न तुममेत्थमवरज्झसि, कम्मं चेवाऽवरज्झइ, न य भवइ अन्नहा जिणभासियं ति, ता तुमं कोत्थुभमाण मह | वच्छत्थलसंठियं गहेऊण गच्छ पंडवसयासं, साहेयत्वो तए एस वुत्तंतो, भणियत्वा य मम वयणेण-जहा दोवइसमाणयणकाले अग्गओ समागएहिं मह सामत्थपरिक्खणनिमित्तं रहो न पेसिओ त्ति मए सव्वस्सहरणा काऊण निद्धाडिया तं खमियवो ममावराहो, खमापहाणा हि सुपुरिसा हवंति विसेसओ बंधवजण त्ति । तओ सुटु गंतुं न ईहए जरकुमारो। तओ कण्हेण भणियं पुणो-महाभाग! गच्छ सिग्धं, जाणासि चेव ममोवरि सिणेहपरायणं बलदेवं, मम तण्हावुच्छेयनिमित्तं सलिलमन्नेसिउं गतो, आगतो य मं पेच्छिऊण मरणावत्थं तुमं वावाएहि त्ति, ता गच्छ गच्छ तेहिं चेव पएहिं तुरियं तुरियं । तओ पायतलाओ बाणमुद्धरिऊण गतो जरकुमारो। वासुदेवो वि वेयणासमुग्घायं गतो नमोकारं करेउमारद्धो-नमो परमपूयाऽरहाणं अरहंताणं, नमो सुहसमिद्धाणं सिद्धाणं, नमो पंचविहायारमायरंताणं आयरियाणं, नमो सज्झायज्झाणरयाणं उवज्झायाणं, नमो मोक्खसाह्याणं साहणं, नमो रिट्टनेमिणो जिणिंदस्स, जो सयलसंगपरिचयणं काऊण निक्खंतो महामुणी । तओ तणसंथारं रइऊण समोच्छाइऊण वत्थेण सरीरमप्पणो वीरसयणिज्जमुवागओ चिंतिउमारद्धो-धन्ना ते संब-पज्जन्न-निरुद्ध-सारणपमुहा कुमारा जायवजणा य रुप्पिणिपमुहाओ देवीओ, जे सवसंगपरिचायं काऊण भगवओ समीवे निक्खंता, अहं पुण दुक्खभागी अकयतवचरणो मरामि त्ति । आउयपज्जवसाणे य विसुमरियसुहभावो-'अहो! अकारणवेरिणा दीवायणेण नयरीए जायवकुलस्स य एक्कपए च्चिय खओ कओ त्ति, ता महापावो खु सो निहंतबो' त्ति असुहपरिणामपरिणओ कालं काऊण वैरिससहस्समेगं जीविऊण गओ तइयाए पुढवीए नारओ समुप्पण्णो । बलदेवो वि वेगेण सलिलं नलिणीपत्तपुडए गहिऊण विवरीयसउणपक्खलिजंतो कण्हसमीवमागओ । ठविऊण *
१ कौमारत्वे षोडशाब्दानि विष्णोः, षट्पञ्चाशन्मण्डलित्वे जये तु । वर्षाण्यष्टाऽथो नवाऽगुः शतानि, विंशान्युच्चरर्द्धचक्रित्वकाले ॥१॥
॥४१॥
Page #96
--------------------------------------------------------------------------
________________
सलिलं चिंतेइ–'पसुत्तो एसो' त्ति सुयउ ताव एस मे हिययनंदणो, पच्छा सुहविबुद्धस्स पयच्छिस्सामो से जलं। नेहेण समाउलमणो न याणइ मओ त्ति । तओ किंचि कालं पडिवालिऊण बलदेवो समासन्नो नियच्छए कण्हं कसिणमच्छियाहिं परिगयं । दह्नणं च भीओ हली मुहाओ वत्थमवणेइ ।तओ 'हा! मओ' त्ति मुच्छाए पडिओ धस त्ति धरणीयलम्मि । पच्चागयचेयणेण य महंतो सीनाओ कओ तहा जहा सावयकुलं वणं च कंपिउमारद्धं । संलविऊणं चाऽऽरद्धो-जेण मे एस भाया हिययवल्लहो पुहईए एकवीरो निग्घिणेण दुरप्पणा वावाइओ सो मे जइ सचं सुहडो तो देउ दंसणं । कहं वा सुत्ते पमत्ते वाउले वा पहरिजइ ? ता नूणं सो पुरिसाहमो न सप्पुरिसो । एवमुच्चसद्देणं भर्णतो बलो वणं समंतओ हिंडेऊण पुणो वि गोविंदपासमुवागओ। समागंतूणं च उच्चसद्देणं रोविउं पयत्तो-हा मह भाउय ! हा जणदण! हा सुहड ! हा महारह ! हरियंद ! किं किं ते रोयामि ?, किं सोहग्गं ? किं वा धीरत्तणं बलं वनं रूवं वा १, भणसि य पिओ मे बलो भाया ता किमेयं विवरीयत्तणं? जेण मे वायं पि न देसि, किं वा तए विरहिओ एगागी करेमि मंदभग्गो ? ता कत्थ गच्छामि ? कत्थ चिट्ठामि ? कस्स कहेमि ? के पुच्छामि ? के सरणमुवेमि ? कमुवलभामि ? कस्स रूसामि ? सवहा समत्तो मे जियलोओ, भो भो वणदेवयाओ! किं तुम्हाण समप्पिए जणद्दणे एवमुवेक्खिउमुचियं ? ए! एहि जणद्दण! किमकन्नसुयं करेसि ? किं मे तुहाऽवरद्धं ?, भयवईओ! देवयाओ एह ममोवरि कुवियं पसाएह कारुन्नयाए| वसुदेवनंदणं, सहोयर ! एस दिवसयरो अत्थसेलं समुवगच्छइ ता समुढेहिं संझोवासणवेला समुट्ठिया, उत्तमपुरिसा न सोवंति संझाए। खणमेत्ते य गए भणइ–रयणी य बहलंधयारा समागया, कूरसत्ता परिभमंति समंतओ, सिवा य भेरवे सरे करेमाणी वियरंति । एवं च पलवंतस्स पभाया रयणी । पुणो भणइ–भाउय ! समुढेहि, सूरो
सन्ध्यावन्दनवेला जाता ।
Page #97
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ४२ ॥
समुग्गओ । जाहे न उट्ठेइ ताहे नेहमोहियमणो बलदेवो मयगं अत्तणो खंधे समारोविय पयट्टो गिरिकाणणेसु हिंडिउं । ताव य समागओ से वरिसयालो । एत्थंतरम्मि सो सिद्धत्थो सारही देवत्तं पत्तो ओहिनाणेण बलं पेच्छिऊण महंतदु| क्खमावन्नो चिंतिउमारद्धो- अहो ! नेहाणुराएण कण्हं कहं बलदेवो वोढुमाढत्तो ?, ता बोहेमि णं भाउवच्छलं बलदेवं । तओ देवेणं पवयम्मि रहवरं समुत्तारिंतो पुरिसो विउविओ । सो य रहो असमंजसं अभिसरंतो न पवयम्मि भग्गो भूमीए | समाए सयसिक्करं गओ सो संधेउमाढत्तो । बलदेवेण भणियं - भो मुद्धपुरिस ! जो एस रहो गिरियडे न भग्गो चुण्णिओ य समे पहम्मि, तं कहं तुमं खंडाखंडगयमियाणिं संधेउमिच्छसि ? । देवेण भणियं - जो एस कण्हो अणेगेसु जुज्झसयसहस्सेसु जुज्झमाणो न निवाइओ, सो य इयाणिं जुद्धं विणा वि मओ, जया जीविस्सइ तया रहो वि पुणन्नवो भविस्सइ । पुणरवि य पुरिसो सिलापट्टेसु पउमिणीओ रोविडमारद्धो । बलेण भणिओ – सिलापट्टेसु रोविया कहूं पउमिणीओ रोहंति ? । | देवेण भणियं -जया एयं तुह खंधट्ठियं मडयं जीविस्सइ तया पउमिणीओ रोहिस्संति । तओ थोवंतरं गओ गोवं गाविकरोडीणं हरियतणाई देतं पेच्छइ । भणियं च बलदेवेण - अट्ठिभूया इमा गावी कया हरिएण पुणो जीविस्सति ? | | देवेण भणियं - जया एस कण्हो तुह भाया जीविस्सइ । तओ लद्धसन्नेण बलेण चिंतियं - किं मे भाया अपराइयपुवो मओ ? त्ति, जेण वर्णतरद्विओ ममं को वि एवमुल्लवइ । तओ देवेण सिद्धत्थरूवं काऊण भणियं - अहं सो महाभाग ! सिद्धत्थो जो तुह पुवभवे सारही आसि, रिट्ठनेमिसामिणो पसायाओ देवो समुत्पन्नो, भणियं च तुमे पुवमासि— जहा हं आवइसु पडिबोहणीओ तुमेत्ति, तओ हं तुह पडिबोहणत्थमागओ, ता परिच्चय सोयं अवलंबेहि धीरयं, जओ - तुम्हारिसा वि पुरिसा, जइ विहुरिज्जंति दडूसोएणं । ता कत्थ थिरं होही, धीरत्तमणिदियं भुवणे ? ॥ २ ॥ किंच-अनिवारियप्पसरो मक्षू, जओ – गुरुपरक्कमऽहरियनरनाहबलकेसव !, संहरियचक्कवट्टिबलवंतखंडिय !,
द्वितीयं परीषहा
ध्ययनम् ।
॥ ४२ ॥
Page #98
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXXXXX
जयबंधव अतुलबल जिणवरिंद हयविहिं विहंडिय । सुरु दाणवु खयरिंदु गहु, चंदु दिणिंदु न मुक्कु । दुट्ठकयंतह केसरिहि, तिहुयणि कोइ न चुकु ॥ ३ ॥ अवि य–सो नत्थि च्चिय भुवणम्मि को वि जो खलइ तस्स माहप्पं । सच्छंदचारिणो सबवेरिणो यकयंतस्स ॥ ४ ॥ सीयंति सवसत्थाई, तत्थ न कम्मति मंततंताई । अद्दिट्ठपहरयम्मी, तम्मि उ को पोरुसं कुणइ ?॥५॥ता संठवेसु अप्पयं । अन्नं च जं सामिणा पुवमेव भणियं-जहा जरकुमाराओ जणदणस्स मरणं तं तह चेव जायं । बलेण भणियं—कया उण जरकुमारेण कण्हो विणिवाइओ? । तओ देवेण जरकुमारवइयरो सबो से परिकहिओ ताव जाव पेसिओजरकुमारो पंडवाणं समीवम्मि । तओबलेण भणियं नेहेण सिद्धत्थमालिंगिऊण-भो! | किमियाणिं कायचं ? ति । देवेण भणियं-सव्वसंगपरिच्चायं काऊण सामन्नमणुचिट्ठसु, संभरेसु अरिहनेमिजिणिंदवयणाई ति । तओ बलेण भणियं-सुदु मे पडिवन्नं जं तुमे भणियं, संभरियाई च भयवओ वयणाई, ता कत्थमेयं हरिणो
कलेवरं करिस्सामि ? त्ति । देवेण भणियं-दोण्हं नईण मज्झे पुलिणम्मि झामेमो, तित्थयर-चक्कि-बलदेव-वासुदेवा KIय पूयमरिहंति त्ति पूर्य करेमो । तओ तेहिं नईसंगमपुलिणम्मि ठवियं हरिकलेवरं, कया पुप्फगंधधूवाइणा पूया दढ%
च । एत्थंतरम्मि भगवया अरिदुनेमिसामिणा नाऊण बलदेवस्स पचज्जासमयं विजाहरसमणो. पेसिओ । तम्मूले य रामो पवजं सम्म पडिवन्नो, उग्गं च तवच्चरणं तुंगियागिरिसिहरे करेउमारद्धो । सिद्धत्थो वि पुवनेहेण रक्खणं करेंतो तम्मि चेव चिट्ठइ । इयरो वि जरकुमारो दक्खिणमहरं संपत्तो, दिहा पंडवा, समप्पिओ कोत्थुभमणी । बारवइविणासाइ सवं पंडवाण कहियं ताव जाव इह संपत्तो त्ति । पंडवा वि महाअक्कंद काऊण वरिसमेत्तं पेयकरणिज्जं काऊण जरकुमारस्स रजं दाऊण भयवओ समीवे पत्थिया । एत्थंतरे भयवया समणपरिवुडो चउनाणी धम्मघोसो नाम अण
१ "सुरो दानवः खेचरेन्द्रो ग्रहश्चन्द्रो दिनेन्द्रो न मुक्तः । दुष्टकृतान्तात् केशरिणः त्रिभुवने कोऽपि न विस्मृतः॥१॥"
XXXXXXXXXXXXX
उ०अ०८
Page #99
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ४३ ॥
XXXoxoxoxoxoxoxoxoxox¤
गारो पंडवाण निक्खमणत्थं पेसिओ, पचाविया य । पंडवा पयट्टा भयवओ समीवं, छट्ठ-ऽट्ठम दसम दुवालसऽद्धमासमास - छम्मा साइयाई खमणाई करेंता ताव गया जाव भगवं वारसहिं जोयणेहिं चिट्ठइत्ति । चिंतियं च णेहिं— कलं रिट्ठनेमिसामिं पेच्छिस्सामो त्ति, तत्थेव रयणी गमिया । पभायाए रयणीए तेहिं जणवयाओ निसुर्य - जहा भयवं उज्र्जितपद्ययम्मि मोक्खं गओ त्ति । ता ते महंतदुक्खमुवगया पुंडरीयपवयम्मि पाओवगमणं काऊण मोक्खं गयति । आईए य नवदसारा समुद्द विजयाइ भयवओ जणणी गयसुकुमालपव्वज्जाकाले पवज्जं काऊण | देवलोगं गया । रुप्पिणीपमुहाओ मोक्खं गयाओ । दोवई वि रायमईसयासे पवज्जं काऊण अच्चुयकप्पं गया । बारवइडाहे वैसुदेवो रोहिणी देवई य देवलोगं गया । इओ भगवं बलदेवरिसी तुंगियागिरिसिहरे महाक तवच्चरणं करेंतो विहरइ । तवं च सत्तसत्तमियारुवं । तत्थ सत्तसत्तमिया पडिमा इमा— पढमे सत्तए एक्केकं दत्ति | भोयणस्स पडिगाहेइ, एकेक पाणगस्स । दोच्चे सत्तए दो दत्तीओ भोयणस्स पडिगाहेइ, दो पाणगस्स । तच्चे सत्तए तिन्नि दत्तीओ भोयणस्स पडिगाहेइ, तिन्नि पाणगस्स । जाब सत्तमे सत्तए सत्त दत्तीओ भोयणस्स पडिगाद्देइ, सत्त पाणगस्स । एवं एसा सत्तसत्तमिया भिक्खुपडिमा एगूणपन्नासाए राइदिएहिं एक्केण य छन्नउएवं भिक्खासएणं अहात्तं आराहिया हवइ । इयाणिं अट्ठट्ठमिया भिक्खुपडिमा — पढमे अट्ठए एक्केकं दत्ति भोयणस्स पडिगाहेइ, इक्केकं पाणगहस । बीयए अट्ठए दो दत्तीओ भोयणस्स जाव अट्ठमे अट्ठए अट्ठ दत्तीओ भोयणस्स पडिगाहेइ, अट्ठ पाणगस्स । एवं एसा अट्ठट्ठमिया भिक्खुपडिमा चउसट्ठीए राईदिएहिं दोहि य अट्ठासिएहिं भिक्खासएहिं आराहिया भवइ ॥ एवं एएण कमेण नवनवमियाओ दसदसमियाओ करेइ ॥ एवं पाएण पक्खाओ मासाओ तणकट्टहारएहिं वणाछंद एहिं च दिन्नं १ वसुदेवो देवकी च रोहिणी चाथ ते त्रयः मनसा सन्निधौ मेमेश्चक्रिरेऽनशनं तदा ॥ १ ॥
EXOXOXOXOXOXOXO
द्वितीयं परीपहा
ध्यनम् ।
॥ ४३ ॥
Page #100
--------------------------------------------------------------------------
________________
BXOXOXXXook
फासुयं एसणियं च पारेइ । तेहिं च कट्टहारएहिं जणवयस्स राईणं च कहियं-जहा कोइ महासत्तो दिवरूवो पुरिसो *तवं करेंतो वणे चिट्ठइ । तओ ते नराहिवा संखुद्धा चिंतंति-कोइ अम्हाणमुवरि तवं करेइ विजं वा साहेइ रजकंखी, IX |ता गंतूण तं विद्धंसेमो । तओ सन्नद्धबद्धकबया नाणाविहगहियपहरणा विविहजाणवाहणसमारूढा गया रामरिसिसमासन्नं । इओ य तेण सिद्धत्थदेवेण भगवओ रामरिसिणो पायमूले महाकरालमुहा बीभत्थदंसणा तिक्खनहरग्गदारुणसमुजया विहुयकेसरसदुप्पाया विउब्बिया सीहसंघाया। तओ ते नरिंदा दूराओ चेव भीया पणमिऊण महप्पभावं बलदेवरिसिं दुयं पडिनियत्ता गया नियनियधामाई । 'लोए नरसीहो' त्ति खाई गओ बलदेवो त्ति । एवं सो भगवं अणुदियहं उबसमरओ तवं करेइ । तस्स य सज्झायज्झाणधम्मकहाहिं अक्खित्तचित्ता वग्ध-सीह-चित्तय-सस-सरह-संबर-हरिणाइणो बहवे | उवसमं गया । के वि सावयत्तणं पत्ता, केइ भद्दया जाया, केइ अणसणं पडिवन्ना, केइ काउस्सग्गेण ट्ठियं उवविट्ठ वा पासपरिवत्तिणो परिचत्तमंसाहारा रामरिसिं पजुवासंति । तत्थ य हरिणजुवाणो एगो भगवओ राममुणिणो पुवभव. संबद्धो जाईसरो य अईवसंवेगमावन्नो जत्थ भगवं राममुणी भिक्खाइकज्जे विहरइ तत्थ तत्थ मग्गओ पहावइ । अन्नया बलदेवो वि मासपारणए भिक्खट्ठा एगम्मि नगरे पविसंतो एगाए तरुणीए कूवतडट्ठियाए कुबजलं कड्डिउकामाए दिट्ठिगोयरं गओ । तओ तीए बलदेवरूवाइसयखित्तहिययाए तग्गयचित्तत्तणओ कुडयकंठभंतीए नियकडियलुत्तारियपुत्तस्स कंठे पासो दिन्नो, तओ ओबारिओ कूवे । एयं च बलदेवेण दिटुं, तओ संवेगमुवगओ-'अहो ! मे देहो वि अणट्टहेऊ पाणिणं' ति चिंतिय तं च बालयमणुकंपाए मोयावेऊण ता 'संपयं जइ तत्थढिओ इत्थियाहिं अदिस्समाणो भिक्खं लभिस्सामि सा गिहिस्सं न अन्नहा' एवमभिग्गहं गिण्हिय इओ चेव नियत्तिय तं चेव वणं गओ। अन्नया य पहाणदारुनिमित्तं रहयारा तत्थ वणे आगया रुक्खे छिदंति । बलदेवो वि मासपारणए भोयगुजएसु तेसु भिक्खडा गओ । हरिणओ वि मग्ग
XXXXXXXXXX
Page #101
--------------------------------------------------------------------------
________________
या
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीयं परीषहाध्ययनम् ।
॥४४॥
मणुलग्गो गओ। तओ बलदेवं दट्टणं रह्यारसामिणा चिंतियं-अहो ! अम्हं पुण्णोदओ जं नरुत्थलीए वि कप्पपायवो पत्तो, अहो ! से रूवोवसमतेयाइसंपयाओ, ता कयत्थो पुन्नमणोरहो अहं जेण मे रिसी भिक्खानिमित्तमागओ, ता करे|मि एयस्स भिक्खादाणेण विगयकलुसमप्पाणं ति चिंतिऊण सिरम्मि कयकरंजलिउडो धरणियलनिहित्तजाणुजुयलं पणमिऊण भत्तपाणं गहेऊण समुट्ठिओ। मुणिणा वि 'दव-खेत्त-काल-भावपरिसुद्धं' ति नाऊण पडिग्गहियं । ततो तेण दाणफलेण देवलोयाउयमणुबद्धं रहगारेण । हरिणओ वि गरुयमुणिभत्तिनिग्गयबाहसमुप्पुन्नलोयणजुयलो वणछिंदए मुणिम्मि य पुणो पुणो पसन्नमंथरनिबद्धदिट्ठी चिंतिउमारद्धो-अहो ! धन्नो कयत्थो एस वणछिंदओ, सुलद्धमेयस्स माणुसत्तं जेण एस मुणिवरो पडिलाभिओ त्ति, अहं पुण मंदभागी कम्मदोसेण तिरियजाईए जाओ, असमत्थो एरिसं महातवस्सिं पडिलाभेलं, ता धिरत्थु मे जाईए !। एत्थंतरे महावायविहुओ अद्धच्छिन्नपायवो वणछिंद-बलदेव-हरिणाणमुवरि निवडिओ। विमुकपाणा य तिन्नि वि ते बंभलोयकप्पम्मि पउमुत्तरे विमाणे देवा समुप्पन्ना । बलदेवो वि वरिससयसामन्नाणुपालणेण विसिट्ठतररूवसंपयाभोयसमुदओ जाओ। तओ बलदेवो ओहिणा कण्हं नेहेण पलोइउमारद्धो-जाव तइयाए नरयपुढवीए समुप्पन्नो महादुक्खमणुहवंतो दिट्ठो । सिग्घं वेउवियसरीरं काऊण गओ कण्हसमीवं । तत्थ दिवमणिप्पभासमुज्जोयं काऊण दिट्ठो जणदणो, भणियं च बलेण-अइ भाउवच्छल! कण्ह ! किमियाणिं करेमि ते ? । कण्हेण भणियं-पुत्वकम्मदोससमुब्भवं दुक्खं अणुभवामो, न एत्थ कोइ पडियारं करेउं समत्थो । तओ बलेण दोहिं वि बाहाहिं समुप्पाडिओ कण्हो, समुद्धरिजमाणो य नवणीयमिवायवेण विलिज्जए। तओ कण्हेण भणियं-मुंच मुंच मम सुट्ठयरं दुक्खं समुप्पज्जइ, ता गच्छ तुमं भरहवासं, तत्थ गंतूण गया-खग्ग-चक्क-संखधारिणं पीयवासपरिहाणं गरुलद्धयं ममं अप्पाणं च हलमुसलधारिणं नीलंबरपरिहाणं तालचिंधं सवलोए उवदंसेसु । तओ बलेण 'तह' त्ति पडिवन्नं । आगंतूणं च दिववि
॥४४॥
Page #102
--------------------------------------------------------------------------
________________
(OXOXO
| माणारूढो तत्थ दामोयर - बलदेवरूवं विउविऊण लोयम्मि दंसेइ, विसेसओ वइरियाण पुरओ । भणियं च बलदेवेण - जहा तिय- चउक्क - चच्चराइसु अम्हरूवं करेह, अम्हे सग्ग-संहारकारिणो देवलोयाओ समागच्छामो, पुणो गच्छामो, नाणापगारेहिं की लामो बारवई अम्हेहिं निम्मिया, पुणो अम्देहिं चेव संहरिया समुद्दे पक्खित्ता, ता अम्हेत्थ कारणपुरिसा । तओ लोएण ससंभ्रमेण 'तह' त्ति पडिवन्नं, कयं च सवं समाइद्वं । तओ परंपरएण एसा पसिद्धी जाया । बलदेवो वि एवं काउं गओ देवलोयं । तओ चुओ बारसमअममतित्थयरकण्हजीवतित्थे सिज्झिहिइ । नयराइसु समिद्ध| कुलेसु न तहा दुक्करं भिक्खाजायणं जहा रने कट्ठतणहारयाइसु । अओ इमेण जहा अहियासिओ तहा अहियासियचो जायणापरीसहो ति || याच्ञाप्रवृत्तश्च कदाचिद् लाभान्तरायदोषान्न लभेत इति तत्परीषमाह
परेसु घासमेसेज्जा, भोयणे परिनिट्ठिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पेज्ज संजए ॥ ३० ॥
व्याख्या – 'परेषु' गृहस्थेषु 'प्रासं' कवलम्, अनेन मधुकरवृत्तिमाह, 'एषयेत्' गवेषयेत् 'भोजने' ओदनादौ 'परिनिष्ठिते' सिद्धे मा भूत् प्रथमगमने तदर्थं पाकादिप्रवृत्तिः, ततश्च 'लब्धे' प्राप्ते स्वल्पेऽनिष्ठे वा इत्युपस्कारः, अलब्धे वा नाऽनुतप्येत संयतः, यथा - अहो ! ममाधन्यता यदहं न किञ्चिद् लभे इति सूत्रार्थः ॥ ३० ॥ किमालम्बनमालम्ब्य नाऽनुतप्येत इत्याह
अज्जेवाहं न लग्भामि, अवि लाभो सुए सिया। जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए ॥ ३१ ॥ व्याख्या – 'अधैव' अस्मिन्नेवाऽहनि अहं 'न लभे' न प्राप्नोमि, 'अपिः' सम्भावने किं सम्भाव्यते, एतत् ? 'लाभः ' | प्राप्तिः “सुए" ' श्वः' आगामिनि दिने 'स्यात्' भवेद् उपलक्षणत्वादन्येद्युरन्यतरेद्युर्वा, मा वा भूत् य: 'एवम्' उक्तप्रकारेण "पडिसंचिक्खे” त्ति 'प्रतिसमीक्षते' अदीनमनाः सन् अलाभमाश्रित्याऽऽलोचयति, 'अलाभ:' अलाभपरीषहः तं 'न
Page #103
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ययनसूत्रे श्रीनैमिच- न्द्रीयवृत्तिः ॥४५॥
द्वितीयं परीपहाध्ययनम् ।
तर्जयेत्' नाऽभिभवेद्, अन्यथाभूतश्चाभिभूयत इति भावः । जहा कोहपिसाएण वासुदेवो पसंतप्पा न जिओ ।। दारुगाइ अप्पसंता जिय त्ति । तथा हि लौकिकमुदाहरणम्-वासुदेव-बलदेव-सच्चग-दारुगा अस्सावहिया अडवीए नग्गोहपायवस्स अहे रत्तिं वासोवगया जामग्गहणं करेंति । दारुगस्स पढमे जामे कोहो पिसायरूवं काऊणं आगओ दारुगं भणइ-आहारत्थी हं उवागओ, एए सुत्ते भक्खयामि जुद्धं वा देहि । दारुगेण भणियं-बाढं । तेण सह संपलग्गो । दारुगो य तं पिसायं जहा जहा न सकेइ निहणिउं तहा तहा से कोहो वडुइ । एवं सो दारुगो किच्छप्पाणो |तं जामगं निबाहेइ, पच्छा सञ्चगं उट्ठावेइ । सच्चगो वि तहेव पिसाएण किच्छप्पाणो कओ। तइए जामे बलदेव | उट्ठवेइ । एवं बलदेवो वि चउत्थे जामे वासुदेवं उट्ठवेइ । वासुदेवो वि तेण पिसाएण तहेव भणिओ। वासुदेवो वि भणइ-ममं अणिज्जिणिउं कहं मम सहाए खाहिसि । जुद्धं संपलग्गं । जहा जहा जुज्झए पिसाओ तहा तहा वासुदेवो 'अहो बलसंपन्नो अयं मल्लो' इति तुस्सए । जहा जहा तुस्सए तहा तहा पिसाओ परिहायति ति । सो तेण एवं खविओ जेण घेत्तुं ओयडीए छूढो । पभाए पस्सए ते भिन्नजाणुकोप्परे । 'केणेयं तुम्ह कयं ?' ति पुट्ठा भणंति–पिसाएण । वासुदेवो भणइ-स एस कोवो पिसायरूवधारी मया पसंतयाए जिओ, ओयडियाए कड्डेऊण दरिसिओ इति सूत्रार्थः ॥ ३१ ॥
उदाहरणम्-एगम्मि गामे एगो पारासरो नाम गाहावई । तम्मि य अग्ने वि पारासरा अस्थि । सो पुण किसीए कुसलो, तेण किसिपारासरो। सो य तम्मि गामे निउसओ राउलियं चरिं वाहावेइ । अन्नया भोयणवेलाए भत्ते वि आणिए वसभे मोएषकामे भणइ-करिसए एककं हलचंभं देह, ममावि घरी होउ त्ति, ता पच्छा भुंजह । तेसिं छहिं वि हलसएहिं बहुयं वाहियं, तेण तहिं बहुयमंतराइयं बद्धं । मरिऊण य सो संसारं भमिऊण अनेण सुकयविसेसेण वासुदेवस्स
१ अपकृष्ट्या पाँउंसे घसीटके।
॥४५॥
Page #104
--------------------------------------------------------------------------
________________
पुत्तो जाओ 'ढंढो' त्ति नामेणं । सो य पत्तजोवणो सुणिऊण चउमहवइयं समणधम्मं परिच्चइय उदारे कामभोगे संसारविरत्तो भगवओ अरिट्ठनेमिस्स सगासे निक्खंतो । ता गहियदुविहसिक्खो विहरए भगवया समं । अन्नया उइयं तं पुवोवज्जियमंतराइयं कम्मं । समिद्धेसु गामनगरेसु हिंडतो न लहइ कहिंचि भिक्खं, जया वि लहइ तया वि जं वा तं वा, अन्नस्स वि साहुस्स लद्धिं उवहणइ । तओ सेण सामी पुच्छिओ, तेहिं कहियं जहावत्तं । पच्छा तेण अभिग्गहो | गहिओ - जहा परस्स लाभो न मए गिव्हियो । आगओ भयवं बारवई । गओ वासुदेवो वंदणत्थं । पुच्छइ तित्थयरं - एयासिं अट्ठारसहं समणसाहस्सीणं को दुक्करकारओ ? । भयवया भणियं - जहा ढंढणो अणगारो । केण पुण कारणेण ? । भगवया अलाभपरीसहो कहिओ । सो कहिं ? । सामी भणइ–नयरिं पविसंतो पेच्छिहिसि । दिट्ठो य सुक्को निम्मंससरीरो पसंतप्पा अक्खलियसत्तो अलाभपरीसहेण ढंढो अणगारो नयरिं पविसंतेणं । तओ भत्तिनिब्भरम|णेण ओयरिऊण करिवराओ वंदिओ सविणयं, पमज्जिया सहत्थेण चलणा, पुच्छिओ य पंजलिउडेण सुहविहारं । सो एक्केण इब्भसेट्टिणा दिट्ठो, चिंतियं च – जहा महप्पा एस कोइ तवस्सी, जो वासुदेवेण वि एवं सम्माणिज्जइ । सो य भवियायावसेण तस्सेव घरं पविट्ठो । तेण परमाए सद्धाए मोयगेहिं पडिलाभिओ । आगओ सामिस्स दावइ पुच्छइ य - जहा | मम लाभंतराइयं खीणं ? । पच्छा सामिणा भण्णइ—न खीणं, एस वासुदेवस्स लाभो त्ति । कहं ? । कहिओ सेट्ठिभत्तिकरणवइयरो | तओ ‘न परलाभं उवजीवामि, न वा अन्नरस देमि' त्ति अमुच्छियस्स परिट्ठवंतस्स अक्खलियपरिणामस्स सुहभावणोवगयस्स अपुचकरणखवगसेढीकमेण तस्स केवलनाणं समुप्पन्नं, अंतगडो जाओ । एवमहियासियो अलाभ| परीसहो जहा ढंढेण अणगारेण || अलाभाच्चान्तप्रान्ताशिनां कदाचिद् रोगाः समुत्पद्येरन् इति रोगपरी पहमाह -
मा एप्पइयं दुक्खं, बेयणाए दुहहिए । अदीणो ठावए पन्नं, पुट्ठो तत्थऽहियासए ॥ ३२ ॥
***
Page #105
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ४६ ॥
XXXX
CXCXCXCX
व्याख्या – 'ज्ञात्वा' अधिगम्य 'उत्पतितं' उद्भूतं दुःखयतीति दुःखः - ज्वरादिरोगः तं 'वेदनया' स्फोटक पृष्ठग्रहाद्यनुभवरूपया दुःखेन आर्त्तः क्रियते स दुःखार्त्तितः 'अदीनः' अविकुवः 'स्थापयेत्' दुःखार्त्तितत्वेन चलन्तीं स्थिरीकुर्यात् 'प्रज्ञां ' 'स्वकर्मफलमेव एतत्' इति तत्त्वधियम्, अपेलुप्तत्वाद् यदा पुष्टैर्व्याधिभिः 'स्पृष्टोऽपि' व्याप्तोऽपि राजमन्दादिभिः । 'तत्र' प्रज्ञास्थापने 'अध्यासीत' अधिसहेत, प्रक्रमाद् रोगजं दुःखमिति सूत्रार्थः ॥ ३२ ॥ स्यादेतत् चिकित्सया किं न तदपनोदः क्रियते ? इत्याह
तिगिच्छं नाभिणंदेजा, संचिक्खऽत्तगवेसए । एयं खु तस्स सामण्णं, जंण कुज्जा ण कारवे ॥३३॥ व्याख्या – 'चिकित्सां' रोगप्रतीकाररूपां 'नाऽभिनन्देत् ' नाऽनुमन्येत अनुमतिनिषेधाच्च दूरापास्ते करणकारणे । “ संचिक्ख" त्ति प्राकृतत्वादेकारलोपे 'संचिक्षेत' समाधिना तिष्ठेत, न कूजितकर्करायितादि कुर्यात् । आत्मानं चारित्रात्मानं गवेषयति - तद्पायरक्षणेन मार्गयतीति आत्मगवेषकः । किमित्येवम् ? अत आह— 'एतत्' अनन्तरमभिधास्यमानं " खु” ति यस्मादर्थे ततो यस्मादेतत् 'तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्न कुर्यात् न कारयेद् उपलक्षणत्वान्नाऽनुमन्येत प्रक्रमाञ्चिकित्साम्, जिनकल्पिकापेक्षं चैतत्, स्थविरकल्पिकास्तु अपवादे पुष्टालम्बिनो यतनया कारयन्त्यपि । यदुक्तम् — "काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं च नीईए वि सारविस्सं, सालंबसेवी समुवेइ मोक्खं ॥ १ ॥ तथा —भा कुणउ जइ तिगिच्छं, अहियासेऊण जइ तरइ सम्मं । अहिया संतस्स पुणो, जइ से जोगा न हायंति ॥ २ ॥ इति सूत्रार्थः ॥ ३३ ॥
१ "करिष्ये ऽच्छित्तिमथवाऽध्येष्ये तपउपधानेषु चोद्यंस्ये । गणं च नीत्याऽपि सारयिष्ये सालम्बसेवी समुपैति मोक्षम् ॥ १ ॥”
२ " मा करोतु यदि चिकित्सां, अध्यासितुं यदि शक्नोति सम्यक् । अध्यासमानस्य पुनर्यदि तस्य योगा न हीयन्ते ॥ २ ॥"
द्वितीयं परीषहाध्ययनम् ।
॥ ४६ ॥
Page #106
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXX
उदाहरणम्-महुराए जियसत्तुणा रन्ना काला नाम वेसा 'पडिरूव' ति काउं ओरोहे छूढा । तीसे पुत्तो! 'कालवेसिउ' त्ति कुमारो । सो तहारूवाणं थेराणं अंतिए धम्मं सोऊण पवइओ, एगल्लविहारपडिमं पडिवन्नो गओ मुग्गसेलपुरं । तहिं तस्स भगिणी हयसत्तुस्स रन्नो महिला। तस्स साहुस्स अरिसियाओ । तओ तीए भिक्खाए सह ओसहं दिन्नं । सो य 'अहिगरणं' ति भत्तं पञ्चक्खाइ। तेण य कुमारत्ते सियालाणं सई सोऊण पुच्छिया ओलग्गया-केसिं एस सद्दो सुब्बति । ते भगति–एए सियाला अडविवासिणो । तेण भन्नइ-एए ममं बंधेऊण | आणेह । तेहिं सियालो बंधेऊण आणिओ । सो तं हणइ । सो हम्मतो खिंखेइ । तओ सो रई विंदइ । सो सियालो हम्मंतो मओ अकामनिज्जराए वाणमंतरो जाओ । तेण वाणमंतरेण सो भत्तपञ्चक्खाओ दिट्ठो ओहिणा आभोइओ। 'इमो सो' चि आगंतुं सपिल्लियं सियालिं विउविऊण खिखियंतो खाइ । राया तं साहुं 'भत्तं पञ्चक्खाययं' ति काउं रक्खावेइ ‘मा को वि से उवसग्गं करेस्सइ' त्ति । जाव ते पुरिसा तं थाणं रक्खंति ताव सा सियाली न खाइ। जाहे ते पुरिसा ओसरिया होंति ताहे सदं करेंती खाइ । जाहे आगया ताहे न दीसइ । सो वि उवसग्गं सम्म सहइ खमइ य । एवमहियासियत्वं ।। रोगपरीतस्य शयनादिषु दुस्सहतरः तृणस्पर्श इत्येतदनन्तरं तत्परीषहमाह
अचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, होजा गायविराहणा॥ ३४॥ ___ व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपस्विनः 'तृणेषु' दर्भादिषु शयानस्य भवेत् 'गात्रविराधना' शरीरविदारणा । अचेलकत्वादीनि तु तपस्विविशेषणानि । मा भूत् सचेलस्य तृणस्पर्शाऽसम्भवेन अरूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेन असंयतस्य शुपिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असंभव इति ।। ३४ ॥ ततः किम् ? इत्याह
आयवस्स निवाएणं, अतुला हवइ वेयणा । एयं णच्चा ण सेवंति, तंतज तणतजिया ॥ ३५॥
Page #107
--------------------------------------------------------------------------
________________
श्रीउत्तरा - ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ४७ ॥
XCXCXCXXCXCXXXXXXXX
व्याख्या- 'आतपस्य ' धर्मस्य 'निपातेन' सम्पातेन 'अतुला' महती भवति वेदना । एवं च किम् ? इत्याह'एतत्' अनन्तरोक्तं ज्ञात्वा 'न सेवन्ते' न भजन्ते 'तन्तुजं' वस्त्रं कंबलं या 'तृणतर्जिताः' तृणकदर्थिताः । किमुक्तं भवति ? — यद्यपि तृणैरत्यन्तवि लिखितशरीरस्याऽऽतपसमुत्पन्नस्वेदवशतः क्षतक्षारनिक्षेपरूपैव पीडा भवति तथापि कर्मक्षयार्थिभिर्मुनिभिर्वस्त्राद्यगृह्णद्भिरार्त्तध्यानमकुर्वाणैः सम्यक् सहनीया । जिनकल्पिकापेक्षं चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद् वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ॥ ३५ ॥
उदाहरणम् – साबत्थीनयरीनिवासिणो जियसत्तुस्स रन्नो पुतो भद्दो नाम । सो लहुकम्मयाए – “माणुसजम्मु दुर्लभउ पुणरवि एत्थ जणा !, जिणवरधम्म पयत्तिहि लग्गह एकमणा । पुत्तकलत्तपससहं विसएहिं भोलियां, होसिहिं फुडुच्छ दंत मुहु पोल्लउ जोवणि वोलियहं ॥ १ ॥ " एमाइधम्मोवएसं सोऊण निचिष्णकामभोगो तहारूवाणं थेराणं अंतिए पबइओ, गहियकिरियाकलावो बहुस्सुओ जाओ, कालेण एगल्लविहारपडिमं पडिवन्नो | अन्या विहरंतो बेरको 'चारिउ' ति काऊण गहिओ रायपुरिसेहिं पुच्छिओ - को तुमं ? केण वा चारियते निउतो ? । सो भयवं न जंपइ । पइरुट्ठेहि य अणज्जेहिं बंधावेऊण खुरेण तच्छियद भेहिं वेढिऊण मुक्को । सो दम्भेहिं विलिहिज्जतमंसो तं सम्मं सहइ बेयणं, चिंतेइ य – प्रदीप्ताङ्गारपूर्णेषु, वस्त्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचिद् दह्यन्ते नरकाग्निना ॥ १ ॥ अग्निमीताः प्रधावन्तो, गत्वा वैतरणीं नदीम् । शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ॥ २ ॥ क्षारदग्धशरीराश्य, मृगवेगोत्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः ॥ ३ ॥ शक्त्यष्टिप्रासकुन्तैश्च खङ्गतोमरपट्टिशैः १ "मानुषजन्म दुर्लभं पुनरप्यत्र जनाः !, जिनवरधर्मे प्रयत्रैः लगतैकमनसः । पुत्रकला प्रसक्तानां विषयैर्वञ्चितानां भविष्यन्ति स्फुटं अक्षिणी दन्ता मुखं शुषिराणि यौवने गते ॥ १॥"
द्वितीयं परीषहा
ध्ययनम् ।
11 80 11
Page #108
--------------------------------------------------------------------------
________________
छिद्यन्ते कृपणास्त्र, पतद्भिर्वातकम्पितैः ॥ ४ ॥ इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनाः, तत् कियतीयम् ? भूयांश्च लाभः स्ववशस्य सम्यक् सहने । भणियं च " असासए सरीरम्मि, विन्नाए जिणसासणे । कम्मे वेइज्जमाणम्मि, | लाभो दुक्खहियासणं ॥ ५ ॥ " एवमन्यैरपि सोढव्यस्तृणपरीषहः । तृणानि मलिनान्यपि कानिचित् स्युरिति तत्संपर्कात् स्वेदेन जल्लसम्भव इति तत्परीषहमाह
किलिन्नगातो मेहावी, पंकेण व रएण वा । धिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६ ॥
व्याख्या — 'क्लिन्नगात्रः ' व्याप्तदेहः 'मेहावी' "बोहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वोक्कंतो होइ आयारो, जढो हवइ संजमो ॥ १ ॥" इत्यागमवेदितया अस्नानरूपमर्यादावर्त्ती 'पङ्केन वा' स्वेदार्द्रमलरूपेण 'रजसा वा' पांशुना ग्रीष्मे वाशब्दात् शरदि 'परितापेन' हेतुभूतेन, क्रिमुक्तं भवति ? - परितापात् स्वेदः, स्वेदाश्च पङ्करजसी, ततः किन्नगात्रता भवति । 'सातं' सुखम् आश्रित्येति शेषः 'नो परिदेवयेत्' 'कथं कदा वा मे मलस्यास्यापगमो भविष्यति ?' इति न प्रलपेदिति सूत्रार्थः ॥ ३६ ॥ किं तर्हि कुर्यात् ? इत्याह
वेइज्ज निज्जरापेही, आरियं धम्मऽणुत्तरं । जाव सरीरभेओ त्ति, जल्लं कारण धारए ॥ ३७ ॥
व्याख्या – 'वेदयेत' सहेत प्रक्रमात् जलजनितं दुःखं 'निर्जरापेक्षी ' आत्यन्तिककर्मक्षयाभिलाषी 'आर्यं धर्म' श्रुतचारित्ररूपम् 'अनुत्तरं ' सर्वोत्तमं प्रपन्न इति गम्यते । सामर्थ्योक्तमप्यर्थमादरख्यापनाय पुनराह – 'यावत्' इति मर्यादायाम्, | 'शरीरभेदः' देहविनाशः तं मर्यादीकृत्य 'जल्लं' मलं कायेन धारयेत् । दृश्यन्ते हि केचिद् दवदग्धस्थाणुवद् विच्छायकृष्ण
१ "व्याधितो वाsरोगी वा, स्वानं यस्तु प्रार्थयेत् । व्युत्क्रान्तो भवत्याचारः त्यक्तो भवति संयमः ॥ १ ॥”
Page #109
--------------------------------------------------------------------------
________________
श्रीउत्तरा- देहाः शीतवाताऽऽतपादिमिरुपहन्यमाना रजोवगुण्ठिता मलाविलकलेवरा अकामनिर्जरातश्च न किश्चित् तेषां.गुणः, मम
द्वितीय ध्ययनसूत्रे |तु सम्यक् सहमानस्य महान गुण इति मत्वा न मलापनोदनाय स्नानादि कुर्यात् । यतः-न शक्यं निर्मलीकर्तुं, गात्रं|* परीषहाश्रीनमिच- | स्नानशतैरपि । अश्रान्तमेव स्रोतोभि-रुद्गिरनवभिर्मलम् ॥ १॥ इति सूत्रार्थः ॥ ३७ ॥
ध्ययनम् । न्द्रीयवृत्तिः | उदाहरणम्-चंपाए नयरीए सुनंदो नाम वाणियगो सावगो । अवन्नाए जो जं मग्गइ साहू तस्स तं देइ ओसह
|भेसज्जाइयं सत्तुगाइयं च । सबभंडिओ सो । तस्स अन्नया गिम्हासु साहुणो जल्लपरिदिद्धंगा आवणं आगया, तेसिं ॥४८॥
| गंधो जल्लस्स ताण ओसहाणं गंधमभिभविऊण उक्कलइ । तेण सुयंधवभाविएण चिंतियं-सवं लटुं साहूगं जइ नाम | जल्लमुवट्टिता तो सुंदरं होतं । एवं सो तस्स अणालोइयपडिकतो कालगओ, देवलोए उववन्नो । तओ चुओ कोसंबीए | नयरीए इन्भकुले पुत्तत्ताए आगओ । निविनकामभोगो धम्मं सोऊण पवइओ । तस्स तं कम्ममुइन्नं, दुरभिगंधो 5 जाओ, जओ जओ वञ्चइ तओ तओ उड्डाहो । पच्छा साहूहिं भणिओ-मा तुमं निग्गच्छ, उड्डाहो, पडिस्सए
अच्छाहि । रत्तिं देवयाए सो काउस्सगं करेइ । पच्छा देवयाए सुगंधो कओ, से जहानामए कोट्टपुडाण वा अन्नेसिं al वा विसिट्ठदवाण जारिसो गंधो तारिसो गंधो जाओ। पुणो वि उड्डाहो, पुणो वि देवयाराहणं । साभावियगंधो जाओ। | तेण नाहियासिओ जल्लपरीसहो । एवं शेषसाधुभिर्न करणीयम् ।। जल्लोपलिप्तश्च शुचीन् सक्रियमाणान् पुरस्क्रियमाणांश्चापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेद् अतस्तत्परीषहमाहअभिवायणमब्भुट्ठाणं, सामी कुजा निमंतणं । जे ताई पडिसेवंति, ण तेसिं पीहए मुणी ॥३८॥ ॥४८॥
व्याख्या-'अभिवादनं' शिरोनमनचरणस्पर्शनादिपूर्वमभिवादये इत्यादिवचनम्, 'अभ्युत्थानं' ससम्भ्रममासनमोच| नम्, 'स्वामी' राजादिः 'कुर्यात्' विधीत 'निमन्त्रणम्' अद्य भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्या इत्यादिरूपम् । 'ये' इति
BXXXXXXXXXXXXX
KOXOXOXOXOXOXOXOXOXOXOXOXO
Page #110
--------------------------------------------------------------------------
________________
उ० अ० ९
स्वयूथ्याः परतीर्थिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते न तेभ्यः स्पृहयेत् - यथा सुलब्धजन्मानोऽमी ये एवंविधैरभिवादनादिभिः सत्क्रियन्त इति । 'मुनिः' अनगार इति सूत्रार्थः ॥ ३८ ॥ किञ्चअणुक्कसाई अपिच्छे, अन्नाएसी अलोलुए। रसेसु नाणुगिज्झेज्जा, नाणुतप्पेज पन्नवं ॥ ३९ ॥ व्याख्या- 'अणुकषायी' अल्पकषायी, कोऽर्थः ? – सत्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाऽहंकारवान् भवति । यत उक्तम् — “लिमंथ महं वियाणिया, जा वि य वंदण पूयणा इहं । सुहुमे सल्ले दुरुद्धरे, इइ संखाय मुणी न मज्जइ ॥। १ ।। " न वा तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एव 'अल्पेच्छः ' धर्मोपकरणप्राप्तिमात्राभिलाषी, न सत्काराद्याकांक्षी । यत उक्तम् — “सिंगारमेत्त संपय सयल, नवी न वेरी इत्थ तहिं । इय जाणिवि जिय ! संतोसु करि, पावइ अप्पा सोक्ख जहिं ॥ १ ॥" अत एव अज्ञातो जातिश्रुतादिभिः एषति - उञ्छति पिण्डादि इति अज्ञातैषी, कुतः पुनरेवम् ? यतः 'अलोलुपः' सरसौदनादिषु न लाम्पट्यवान् । एवंविधोऽपि सरसाहारभोजिनो वीक्ष्य परान् कदाचि - दन्यथा स्याद् अत आह— 'रसेषु' मधुरादिषु 'नाऽनुगृद्ध्येत्' नाऽभिकाङ्क्षां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्वृद्धित एव बालिशानामभिवादनादिस्पृहासम्भवात् । तथा 'नाऽनुतप्येत' तीर्थान्तरीयान् नृपत्यादिभिः सत्क्रियमाणानवेक्ष्य 'किमहमेषां मध्ये न प्रब्रजित: ? किं मया कतिपयजनपूज्या इतरजनस्यापि परिभवनीयाः श्वेतभिक्षवोऽङ्गीकृताः ?' इति न पश्चात्तापं विधत्ते 'प्रज्ञावान्' हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारे प्रमोदं न्यक्कारे च विषादमकुर्वताऽयं परीषहोs - ध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः ॥ ३९ ॥
१ ‘“विघ्नं महद् विजानीयाद्, याऽपि च वन्दना पूजनेह । सूक्ष्मं शल्यं दुरुद्धरमिति संख्याय मुनिर्न माद्यति ॥ १ ॥” २ “शृङ्गारमात्रं सम्पत् सकला, नाऽपि न वैरी अत्र तत्र । इति ज्ञात्वा जीव ! सन्तोषं कुरु, प्रामोति आत्मा सौख्यं यत्र ॥ २ ॥ "
XCXCXCXXX
Page #111
--------------------------------------------------------------------------
________________
द्वितीय परीपहाध्यनम् ।
श्रीउत्तरा
उदाहरणम्-चिरयालपरिट्टियाए महुराए नयरीए इंददत्तेणं पुरोहिएणं पासायगएणं हेट्ठा साहुस्स वच्चंतस्स पाओ ध्ययनसूत्रे
ओलंबिओ 'सीसे कउ' ति काउं । सो सावएण सेट्ठिणा दिट्ठो, तस्सामरिसो जाओ-दिडं भो! एएण श्रीनैमिच
पावेणं साहुस्स उवरिं पाओ कओ त्ति । तेण पइन्ना कया—अवस्सं मए एयस्स पाओ छिंदियबो। तस्स छिड्डाणि न्द्रीयवृत्तिः
मग्गइ । अलभमाणो अन्नया आयरियाण सगासं गंतूण वंदित्ता परिकहेइ । तेहिं भन्नइ-अहियासियद्यो सक्कारपुर
कारपरीसहो । तेण भणियं-मए पइन्ना कएल्लिया । आयरिएहिं भन्नइ-एयस्स पुरोहियस्स किं घरे वट्टा । तेण ॥४९॥X
भन्नइ-एयस्स पुरोहियस्स पासाओ कएल्लओ तस्स पवेसणे भत्तं रनो कीरहि त्ति । तेहिं भन्नइ-जाहे राया तं पविभन्नडसइ पासायं ताहे तुम रायं हत्थेण गहिऊण अवसारिजासि, जहा-पासाओ पडइ, ताहे हं पासायं विज्जाए पाडिस्सं । | तेण तहा कयं । सेट्ठिणा राया भणिओ-एएण तुम्भे मारेउमाढत्ता । आसुरुद्वेण रन्ना पुरोहिलो सावगल्स अप्पिओ । | तेण तस्स इंदकीले पाओ पवेसिओ। पच्छा छिन्न एव काउं लोट्रमओ काऊण सो छिन्नो । इयरो विसजिओ । तेण नाहियासिओ सक्कारपुरकारपरीसहो ति । यथा तेन श्राद्धेनासौ न सोढो न तथा विधेयं किन्तु साधुवत् सोढव्यः ॥ इह पूर्वत्र च श्रावकपरीषहाभिधानमाद्यनयत्रयमतेन भावनीयम् । उक्तश्च-"तिण्हं पि नेगमनओ, परीसहो जाव उज्जुसुताउ" त्ति ॥ तिण्हं पि-प्रयाणां सर्वविरतदेशविरताविरतानामिति । साम्प्रतमनन्तरोक्तपरीषहाम् जयतोऽपि कस्यचिद् ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे तदपगमे वा तदुत्कर्षे वैक्वव्योत्सेकसम्भव इति प्रज्ञापरीषहमाहसे नूर्ण मए पुवं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ॥४०॥ अह पच्छा उदिजंति, कम्माऽणाणफला कडा । एवमासासि अप्पाणं, णचा कम्मविवागयं ॥४१॥ व्याख्या-'से' शब्दोऽथशब्दार्थ उपन्यासे, 'नूनं निश्चितं मया 'पूर्व' प्राक् कर्माणि 'अज्ञानफलानि' ज्ञानावरण
XOXXXOXOX8X6X6
॥४९॥
Page #112
--------------------------------------------------------------------------
________________
| रूपाणि 'कृतानि' ज्ञाननिन्दादिभिः उपार्जितानि । यदुक्तम्-"ज्ञानस्य ज्ञानिनां वाऽपि, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च | विनैश्च, ज्ञाननं कर्म बध्यते ॥१॥" मया इत्यभिधानञ्च स्वयमकृतस्योपभोगासम्भवात् । उक्तश्च-"शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ २॥" कुत एवमेतद् ? इत्याह-'येन' हेतुना अहं |'नाभिजानामि' नावबुध्ये, पृष्टः 'केनचित्' स्वयमजानता जानता वा "कण्हुइ" त्ति 'कस्मिंश्चित्' जीवादी वस्तुनि सुगमेऽपि ॥ | आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदितानि ? उच्यते___ अथ' इति वक्तव्यान्तरोपन्यासे, 'पश्चात्' अबाधोत्तरकालम् 'उदीयन्ते' विपच्यन्ते कर्माणि अज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेष तेषां विपाकदानात् , ततस्तद्विधातायैव यत्रो विधेयो न तु विषादा, 'एवं' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु आत्मानं मा वैवव्यं कृथा इत्यर्थः। उक्तमेव हेतुं निगमयति-ज्ञात्वा 'कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रद्वयार्थः ।। ४०-४१ ॥ उपलक्षणत्वाच्च अस्य ज्ञानावरणक्षयोपशमात् प्रज्ञोत्कर्षे नोत्सेको विधेय इत्यपि दृश्यम् । यतः-पूर्वपुरुषसिंहानां, विज्ञानाऽतिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ॥१॥ __ उदाहरणम्-उजेणीए अज्जकालगा आयरिया उज्जयविहारिणो चरणकरणाऽऽराहणतप्परा बहुस्सुया समागया। तेसिं सीसा कम्मवसतो मंदसद्धा सुत्तत्थे नाहिज्जेति, साहुसामायारीए वि अलसायति । सारिजंता वि मिउवाणीए |वि न सम्म पयर्टेति । कहिंचि निभत्थिया कलुसयं वहति । ततो सूरिणा 'पुणो पुणो इमेसिं सारणाए सुत्तत्थहाणी कम्मबंधो य हवई' त्ति साहिऊण सेज्जायरस्स परमत्थं राईए निग्गया नयराओ । गया य सुवनभूमीए विहरमाणस्स बहुगच्छपरिवारस्स निययनत्तुयसीसस्स बहुसुत्तत्थस्स सागरखमणस्स सयासं । अपरियाणतेण य न अब्भुट्टिया तेण ।
, नत्तुभ० नतृ-पुत्र (शिष्य)।
Page #113
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ५० ॥
उवविट्ठा तयंतिए । पुच्छिया य कुओ खंता ! तुमं ? ति । तेहिं कहियं – उज्जेणीओ । सागरखमणो य अणुओगं काउमारो | भइ य — खंता ! गओ तुह एस सुयक्खंधो ? । तेहिं भन्नइ – गओ त्ति । तो सुयपन्नागारवेण सुणावेडं पयत्तो । ते य सीसा पहाए आयरियमपेच्छंता संभंता विलिया सेज्जायरं पुच्छंति । तेण सायं भणिया - ईइसा |पमत्तचित्ता अकयन्नुया दुबिणीया तुब्भे नियगुरुं पि न याणह । कहिं पि गयं, किमहं जाणामि ? । निब्बंधे य कए 'न पुणो काहामो' त्ति पडिवन्ने साहियं । ते सुवन्नभूमिं जत्तो चलिया। लोगो पुच्छइ — को एस आयरिओ गच्छइ ? । तेणं | भन्नइ — कालगायरिया । तं जणपरंपराए सागरखमणेण सुयं, पुच्छइ – किं खंता ! सच्चं मम पियामहो आगच्छइ ? । तेण भणियं न जाणे, मया वि सुयं । आगया य साहुणो, सागरखमणो अब्भुट्ठिओ । सो तेहिं साहूहिं भन्नइ - खमासमणा केइ इहागया ? । पच्छा सो संकिओ भणइ – खतो परं एगो आगओ, न उण जाणामि । खमासमणा दाइया तेण । 'आयरिया एस खंतो' त्ति ते वंदंति खामेंति । पच्छा सो वि संभंतो वंदित्ता भणइ - मिच्छामि दुक्कडं जं च मए अयाणंतेण आसाइया । पुणो पुणो खामेइ । पच्छा पुच्छिया-खमासमणा ! केरिसमहं वक्खाणेमि ? । तेहिं भन्नइ लडं, परं मा गवं करेहि, को जाणइ ? कस्स को आगमो त्ति ? । पच्छा धूलिनाएण चिक्खिलपिंडेण य आहरणं करेइ भणइय — मा वहउ कोइ गव्वं, एत्थ जए पंडिओ अहं चेव । आसवन्नुमयाओ, तरतमजोएण मइविभवा ॥ १ ॥ न तहा काय जहा सागरखमणेण कथं । अज्जकालगाणं च समीवं गंतुं सको निओयजीवे पुच्छइ । जहा अज्जरक्खियाणं तद्देव जाव सादिवकरणं । इदं च प्रज्ञासद्भावमङ्गीकृत्योदाहरणमुक्तम् । तदभावे तु स्वयमभ्यूह्यमिति ॥ इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वाद् विपक्षभूतत्वाच्चाऽज्ञानस्य तत्परीषहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव भवति । तत्र भावपक्षमधिकृत्याह -
द्वितीयं
परीषहाध्ययनम्
॥ ५० ॥
Page #114
--------------------------------------------------------------------------
________________
निरङ्कगम्मि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं णाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥ ___ "निरहगम्मि" त्ति अर्थः-प्रयोजनं तदभावो निरर्थ तदेव निरर्थक तस्मिन् सति 'विरतः' निवृत्तः 'मैथुनात्' अब्रह्मणः, हिंसाद्याश्रवान्तरविरतावपि अस्यैवोपादानं गृद्धिहेतुतया दुस्त्यजत्वात् , उक्तं हि-"अक्खाणऽसणी कम्माण मोहणी तह वयाण बंभं च । गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥१॥" 'सुसंवृतः' इन्द्रियनोइन्द्रियसंवरणेन यः 'साक्षात्' परिस्फुटं नाऽभिजानामि 'धर्म' वस्तुस्वभाव कल्याणं' शुभम् , बिन्दुलप्तोऽत्र द्रष्टव्यः 'पापकं च तद्विपरीतम् , चकारस्य गम्यमानत्वात् । अयमाशयः-यदि विरतौ कश्चिदर्थः सिद्ध्येन्नैवं ममाऽज्ञानं भवेत् , कदाचित् सामान्यचर्ययैव न फलाऽवाप्तिः, अत आह
तवोवहाणमादाय, पडिमं पडिवजओ। एवं पि विहरओ मे, छउमं न नियई ॥४३॥
व्याख्या-तपः-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि 'आदाय' चरित्वा, 'प्रतिमां' मासिक्या| दिरूपां 'प्रतिपद्यमानस्य' अभ्युपगच्छतः, 'एवमपि' विशेषचर्यया 'विहरतः' निःप्रतिबन्धत्वेनाऽनियतं विचरतः मम
'छद्म' ज्ञानावरणादिकर्म 'न निवर्त्तते' नाऽपैतीति न चिन्तयेद् इत्युत्तरेण संबन्ध इति सूत्रद्वयार्थः ॥ ४२-४३ ॥ इत्थं XIज्ञानाऽभावे न विक्वता कार्या, ज्ञानभावे च नोत्सेको विधेय इत्यप्युपलक्षणत्वादवसेयम् । यतः-"ज्ञानं मददर्पहरं,। माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥ १॥"
उदाहरणम्-गंगाकूले दो भायरो पवइया । तत्थेगो बहुस्सुओ, एगो अप्पसुओ। जो बहुस्सुओ सो आयरिओ। सो सीसेहिं सुत्तत्थाणं निमित्तमुवसप्पंतेहिं दिवसओ विस्सामं न लभइ । रत्तिं पि परिपुच्छणाईहिं सुविउ न लहइ ।
, “अक्षाणामशनी कर्मणां मोहनी तथा व्रतानां ब्रह्म च । गुप्तीनां च मनोगुप्तिश्चत्वारो दुःखेन जीयन्ते ॥१॥"
Page #115
--------------------------------------------------------------------------
________________
*
*
श्रीउत्तरा
ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः ॥५१॥
द्वितीयं परीपहाध्ययनम् ।
जो सो अप्पसुओ सो दिवसओ रत्तीए य सेच्छाए अच्छइ । अन्नया सो आयरिओ निहापरिखेइओ चिंतेइ-अहो! मे भाया पुन्नवंतो जो सुहं जेमेऊण सुहेण सुयइ, अम्हं पुण मंदपुन्नाणं रत्तिं पि निद्दा नत्थि, ता मुहु केणइ भणियं-"मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदृष्टौ गुणा, निश्चिन्तो बहुभोजनोऽत्रपमना नक्तंदिवा शायकः । कार्याकार्यविचारणान्धबधिरो मानाऽपमाने समः, प्रायेणाऽऽमयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥ १॥" न पुनर्भावयति यथा-"नानाशास्त्रसुभाषिताऽमृतरसैः श्रोत्रोत्सवं कुर्वतां, येषां यान्ति दिनामि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकरहितैर्भूभारभूतैर्नरैः॥२॥" एवं च नाणपओसओ तेण नाणावरणिजं कम्मं बद्धं । सो तस्स ठाणस्स अणालोइयपडिक्कतो कालमासे कालं किच्चा देवलोएसु | उववन्नो। तओ चुओ इहेव भारहे वासे आहीरघरे दारओ जाओ । कमेण वद्भिओ जोधणत्यो जाओ विवाहिओ य । दारिया जाया अतीवरूषवई । सा य भइकन्नया । कयाइ ताणि पियापुताणि अन्नेहिं आभीरेहिं समं सगडं घयस्स भरेऊणं नगरं विकिणणटुं पट्ठियाणि । सा य कनया सारहित्तं सगडस्स करेइ । ततो ते गोवदारया तीए रूवेणऽक्खित्ता तीसे सगडस्स अब्भासगयाइं सगडाई उप्पहेण खेडंति तं पलोइंता । ताई सबाई सगडाई उप्पहेणं भग्गाई । तओ तीए नामकं कयं 'असगड' त्ति, इयरस्स 'असगडपिय' त्ति । तस्स तं चेव बेरगं जायं । तं दारियं परिणावेउ सव्वं च घरसारं दाऊण पबइओ । तेण तिन्नि उत्सरज्झयणाणि जाव अहीयाणि ताव असंखे उद्दिढे तं नाणावरण | कम्ममुइन्नं । गया दो वि दिवसा आयंबिलछटेण, न एगो वि आलावगो एइ । आयरिएहिं भन्नइ-जइ न उड्डेइ ता एयमज्झयणमसंखयमणुण्णविनइ । सो भणइ-एयस्स केरिसो जोगो ?। आथरिया भणति-जाब न उठेइ ताब आयंबिलं । सो भणइ-अलाहि मे अणुनाए णं । एवं तेण अधियाणेण आयंबिलाहारेणं वारसहिं संघच्छरेहिमहिनि
५१॥
Page #116
--------------------------------------------------------------------------
________________
यमज्झयणमसंखयं । निज्जरियं च तं कम्मं । तओ सेससुयं खिष्पं चैव अहिज्जियं । केवलनाणं समुप्पन्नं । एवमज्ञानपरीपहः सोढव्यः ॥
प्रतिपक्षे च उदाहरणम् - थूलभदो आयरिओ चउदसपुधी कयाइ गओ एगस्स पुवपियमित्तस्स घरं महिल पुच्छेइ – सो अमुगो कहिं गओ ? त्ति । सा भणइ – वाणिज्जेणं । तं च घरं पुधिं लट्ठ आसि, पच्छा सडियपडियं जायं । तस्स पुल्लिएहिं एगस्स खंभगस्स हेट्ठा दवं निहिल्ल्यं । तं सो आयरिओ नाणेण जाणइ । पच्छा तत्तोहुत्तं हत्थं काऊण भणइ – “इमं च एरिसं तं च, तारिसं पेच्छ केरिसं जायं ? । इय भणइ थूलभद्दो, सन्नायघरं गओ संतो ॥ १ ॥ इमं च एरिसं दवजायं, सो अन्नाणेण भमइ । एवं च भणमाणे जणो जाणइ, जहा — घरमेव पुत्रिं लट्ठ, इयाणिं तु सडियपडियं दहुं अणिच्चयापरूवणत्थं भयवं निदंसेइ । सो आगओ | महिलाए सिद्धं – जहा थूलभद्दो आगओ आसि । सो भइ — थूलभद्देण किंचि भणियं ? । न किंचि, नवरं खंभहुत्तं हृत्थं दाविंतो भणियाइओ — 'इमं च एरिसमित्यादि । तेण पंडिएण नायं— जहा एत्थ अवस्सं किंचि अस्थि । तेण खणियं जाव नाणापगाराण रयणाण भरियं कलसं पेच्छइ । तेण नाणपरीसहो नाहियासिओ । नैवं शेषसाधुभिः कर्त्तव्यम् । साम्प्रतमज्ञानाद् दर्शनेऽपि संशयीत कश्चिदिति तत्परीषमाह -
नत्थि नृणं परे लोए, इड्डी वा वि तवस्सिणो । अदुवा वंचिओ मित्ति, इति भिक्खु न चिंतए ॥ ४४ ॥
व्याख्या- 'नास्ति' न विद्यते 'नूनं' निश्चितं 'परलोक:' जन्मान्तरम्, भूतचतुष्टयात्मकत्वात शरीरस्य, तस्य चेद्दैव पाताद्, आत्मनश्च प्रत्यक्षतोऽनुपलभ्यमानत्वात् । 'ऋद्धिर्वा' तपोमाहात्म्यरूपा 'अपि:' पूरणे, तपस्विनः सा चाऽऽमपपध्यादिः, 'पादरजसा प्रशमनं, सर्वरुजां साधवः क्षणात् कुर्युः । त्रिभुवनविस्मयजननान् दद्युः कामांस्तृणामाद्वा ॥ १ ॥ धर्माद्रनो
Page #117
--------------------------------------------------------------------------
________________
द्वितीय परीषहाध्ययनम् ।
श्रीउत्तरा- मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च ॥ २ ॥' इत्यादिका च, तस्या अप्यनुपल-1* ध्ययनसूत्रे भ्यमानत्वादिति भावः । “अदुव" त्ति अथवा किं बहुना? वञ्चितोऽस्मि भोगानामिति गम्यते । 'इति' अमुना शिरस्तुश्रीनैमिच- ण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तञ्च-"तपांसि यातनाश्चित्राः, संयमो भोगवञ्चना" इत्यादि, न्द्रीयवृत्तिः 'इति' एतद् भिक्षुर्न चिन्तयेत् । यतः-आत्मा आत्मीयः स्वप्रत्यक्ष एव चैतन्यादितद्गुणानामनुभवात् , केवलिनां तु सर्वेऽ
प्यात्मानः प्रत्यक्षाः । ऋद्धयोऽप्यत्र कालानुभावेन न सन्ति, महाविदेहेषु सन्त्येव सर्वदा । वञ्चनाकल्पनमप्ययुक्तम् , ॥५२॥
भोगानां दुःखात्मकत्वात् । उक्तञ्च-"आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः। अविवेकिजनाचरिता, विवेकिजनवर्जिताः पापाः ॥३॥" तपोऽपि न यातना, दुःखनिबन्धनकर्मक्षयहेतुत्वाद् यथाशक्तिविधानाच्च । भणियंच“सो हु तवो कायवो, जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायति ॥४॥" इति सूत्रार्थः ॥ ४४ ॥ तथाअभू जिणा अस्थि जिणा, अदुवा वि भविस्सई।मुसं ते एवमाहंसु, इति भिक्खू न चिंतए ॥४५॥ __ व्याख्या-'अभूवन्' आसन् 'जिनाः' केवलिनः "अत्थि" त्ति निपातः, ततश्च विद्यन्ते जिना विदेहेषु, अथवा भविष्यन्ति जिनाः 'मृषा' अलीकं 'ते' जिनास्तित्ववादिनः 'एवम्' अनन्तरोक्तन्यायेन 'आहुः' बुवते इति भिक्षुर्न चिन्तयेत् । अनुमानादिप्रमाणसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥
उदाहरणम्-अस्थि वच्छाभूमीए अज्जासाढा नाम आयरिया बहुस्सुया बहुसीसपरिवारा य । तत्थ य गच्छे जो जो कालं करेइ तं तं निजाविंति ते भत्तपञ्चक्खाणाइणा। भणंति य-देवत्तं पत्तो दंसणं देजासु मम ति । न Oय केणइ दिन्नं । बहवे य निजामिया । अन्नया य एगो अईवबहुमओ अप्पणओ सीसो आयरतरएणमब्भत्थिओ
॥५२॥
Page #118
--------------------------------------------------------------------------
________________
सिग्घमेव देवलोगाओ आगंतूणं दसणं दायचं न पमाइयचं । सो वि नागओ वक्खित्तत्तणओ सुरकिच्चेसु । आयरिओ चिंतेइ-नूणं नत्थि परलोगो जेण न को वि आगओ, पडिवज्जिऊण य गया बहवे, ता निष्फला एसा कट्ठा वयचरिया । वंचिओ मि एत्तियं कालं भोगाणं ति मिच्छं पडिवन्नो । सलिंगो चेव गच्छं परिचइऊण ओहाविउकामो* पहाविओ, एत्थंतरे तेण सीसेण देवलोगं गएण आभोइओ । पेच्छइ ओहावंतं । तप्पडिबोहणत्थं पहे गामो विउविओ। नडपेच्छा य रमणीयतरा । तत्थ छम्मासे पेच्छंतो अच्छिओ । न छुहं न तण्डं न परिस्समं न य कालं दिवप्पभावेण जाणइ । पच्छा तं साहरियं । अडवीए गच्छंतस्स संजमज्झवसायपरिक्खणत्थं छज्जीवनिकायनामए सवालंकारविभूसिए छद्दारए विउवइ । दिट्ठो पढम पुढविक्कायदारगो । गिण्हामि एयस्स आभरणाणि वरं सुहेण जीवामि त्ति । भणिओ दारगो-समप्पेसु आभरणाणि । सो न समप्पेइ । पच्छा तेण कोट्टाए गहिओ । सो भयभीओ भणइ-भयवं! एत्थ भीसणाए अडवीए अहं तुह सरणमागओ, ता रक्खेहि मं । जओ-"विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, तिसु तेसु अलंकिया पुहवी ॥ १॥" ता मुंच ममं । सो लग्गो गलमावलिउं । पुणो भणियं दारगेण-भगवं! एगं ताव मे अक्खाणयं सुणेहि पच्छा जं जाणिसि तं करेजसु । भणइ-सुणेमि, दारगेण भणियं-एगो कुंभकारो सो मट्टियं खणतो तडीए अक्तो । लोगो भणइ-किमेयं ? । पच्छा सो भणइ-जेण भिक्खं बलिं देमि, जेण पोसेमि नायए। सा मं मही अक्कमइ, जायं सरणओ भयं ॥२॥ 'जेण' त्ति प्राकृतत्वाद् यया । एवं तुम पि मम सरणागयस्स पहरसि । तेण भन्नइ-अइपंडिओ सि । बला य घेत्तूण आभरणगाणि पडिग्गहे छूढाणि ॥ थेवंतरे बीओ आउक्कायदारगो सो वि तहेव अक्खाणयं कहेइ-जहा कोई तालायरो विचित्तकहाइकहओ गाहापाढओ य पाडलो नाम । सो अन्नया गंगं उत्तरंतो उवरिखुट्ठोदएण हीरइ । तं पासिय जणो
PXOXOXOXOXOXOXOXOXOXOXOXOX
Page #119
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ५३ ॥
XCXCXCXCXCXCXXCCXXCX
भणइ - बहुस्सुयं चित्तकहं, गंगा वहइ पाडलं । वुज्झमाणग! भदं ते, लव ता किंचि सुभासियं ॥ ३ ॥ तेण भन्नइ जेण रोहंति बीयाणि, जेण जीवंति कासगा । तस्स मज्झे विवज्जामि, जायं सरणओ भयं ॥ ४ ॥ तस्स वि तद्देव गिण्हइ ॥ पुणो वि तइओ तेउक्कायदारओ तहेव अक्खाणयं कहेइ — एगस्स तावसस्स अग्गिणा उडवो दड्डो । पच्छा सो भइ—जमहं दिया य राओ य, तप्पेमि महुसप्पिसा । तेण मे उडवो दद्द्डो, जायं सरणओ भयं ॥ ५ ॥ अथवाबग्घस्स मए भीएण, पावओ सरणं कओ । तेण अंगं महं दहुं, जायं सरणओ भयं || ६ || तस्स वि तद्देव गिण्हह || पुणो चउत्थो वाउक्कायदारगो तहेव अक्खाणयं कहेइ – जहा एगो जुवाणो घणमिचियसरीरो, सो पच्छा वाएण गहिओ । अन्त्रेण भन्नइ - लंघणपवणसमत्थो, पुत्रिं होऊण संपयं कीस ? | दंडेलइयग्गहस्थो, वैयंस ! किं णामओ वाही ? ॥ ७ ॥ सो भइ -- जेट्ठासाढेसु मासेसु, जो सुहो बाइ मारुओ । तेण मे भज्जए अंगं, जायं सरणओ भयं ॥ ८ ॥ तस्स वि तद्देष गिण्हs | पुणो वणस्सइकाइओ पंचमो तहेव अक्खाणयं कईइ - जहा एगम्मि रुक्स्बे केसि पि सउणाणमावासो । तहिं च ताणं चेलगाणि जायाणि । पच्छा रुक्खव्भासाओ वल्ली उट्टिया रुक्खं वेढेउं उघरिं चिलग्गा फलसमिद्धा जाया । तदणुसारेण सप्पेण विलग्गिऊण ते चिल्लग्गा खइया । पच्छा सेसगा भणति -- जाव दुत्थं सुहं वुच्छं, पायवे निरुवद्दवे । मूलाओ उट्ठिया वही, जायं सरणओ भयं ||९|| तस्स वि तहेव गिण्हइ ।। पुणो विछट्टो तसकायदारओ तहेव अक्खाणयं कहेइ – जहा एवं नगरं परचक्केण रोहियं । तस्स बाहिरियाए मायंगा भएण अभितरमणुष्पविट्ठा | अब्भितरएहिं नीणिज्जंति बाहिं, परचक्केण घेप्पंति । पच्छा केणइ भन्नइ — अभितरया खुहिया, पेति बाहिरा जणा । दिसं भयह मायंगा !, जायं सरणओ भयं ॥ १०॥ तहा वि न मुंबई एसो । इयरो वि बीयमाणयं
१ गच्छतीति गम्यते । २ तदयं ते ।
द्वितीयं परीषहाध्ययनम् ।
॥ ५३ ॥
Page #120
--------------------------------------------------------------------------
________________
| कहेइ-एगत्व नयरे सयमेव राया चोरो, पुरोहिओ भंडेइ । तओ दो वि हरति । लोगो इमं जाणेत्ता भणेइ, जहा| जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ। वणं भयह नागरया !, जायं सरणओ भयं ॥ ११ ॥ अमुचंतो पुणो तइयं कहेइ-एगस्स धिज्जाइयस्स धूया, सा य जोवजत्था अइबदसणिज्जा । सो वि धिजाइओ तं पासिऊण अज्झोववन्नो । तीसे कएण अईवदुब्बलीहूओ। बंभणीए पुच्छिओ-निब्धंधे कए कहियं । ताए भन्नइ-मा अधिई करेसु, | सहा करेमि जहा केणइ पओएण संपत्ती हवइ । पच्छा धूयं भणइ-अम्ह पुवं दारियं जक्खा भुंजंति, पच्छा वरस्स | दिज्जइ, ता तुह कालपक्खचउद्दसीए जक्खो एही, मा तं विमाणेसु, मा य तत्थ उज्जोयं काहिसि । तीए वि जक्ख. | कोउहल्लेण दीवओ सरावेण ठवेऊण नीओ। जक्खहरं भट्टो आगओ । सो तं परिभुंजिऊण रइकिलंतो पसुत्तो। इमाए | कोउगेण सरावं फेडियं, नवरं पेच्छइ पियरं । चिंतेइ य-जणणीए माया कय त्ति, ता संपयं होउ एसेव दइओ, किं लज्जाए। किंच-सेवेमि निधिसंकं, इम्हि जणयं पि किं वियप्पेण ? । रंगम्मि नच्चियाए, अलाहि अंगुढिकरणेणं ॥ १२ ॥ पच्छा ताई रइकिलंताई उग्गए वि सूरे न पडिबुझंति । पच्छा बंभणी मागहियं भणइ–'अइरुग्गयए वि सूरिए, चेइयथूभगए य वायसे । भित्तीगए य आयवे, सहि ! सुहिओ हु जणो न बुज्झइ ॥ १३ ॥' सा तीए धूया
तं सुणित्ता पडिभणइ-तुममेव य अंब हे ! लवे, मा हु विमाणय जक्खमागयं । जक्खाहडए हु तायए, अण्णं दाणि Xगवेस ताययं ॥ १४ ॥ पच्छा धिज्जाइणी भणइ-नवमासा कुच्छीइ धारिया, पासवणे पुलिसे य महिए । धूया ! मे *
गेहिए हडे, सलणए असलणए मे जायए ॥ १५॥ पुणो वि अन्नं कहेइ-एगेण धिजाइएण तलागं खणावियं । तत्थेव पालीए देवउलमारामो य कओ । तत्थ तेण जन्नो पवत्तिओ छगलगा जत्थ मारिजंति । अन्नया कयाइ सो धिज्जाइओ मरिऊण छगलगो चेव जाओ। सो य घेत्तूण अप्पणिज्जेहिं पुत्तेहिं तस्स चेव तलाए मारिजिउं जन्ने निजइ । सो य
X8XXXXXXXXXXXX
Page #121
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिच- न्द्रीयवृत्तिः
द्वितीय परीषहाध्ययनम्।
॥५४॥
जाइस्सरो निजमाणो अप्पणिज्जियाए भासाए बुब्बुयइ । अप्पणा चेव सोयंतो, जहा-मए चेव पवत्तियं । एवं सो वेवमाणो साहुणा अतिसयनाणिणा एगेण दीसइ । तेण भन्नइ-सयमेव य लुक्ख लोविया, अप्पणिया य वियड्डि खाणिया । ओवाइयलद्धओ य सि, किं छेला! बेबे ति वाससे ॥ १६ ॥ तो सो छगलगो तेण पढिएण तुण्हिक्को ठिओ। तेण धिजाइएण चिंतियं-किं पि पवइयगेण पढिय, तेण एस तुण्हिक्को ठिओ। तओ सो तं तवस्सि भणइकिं भयवं! एस छगलगो तुब्भेहिं पढियमेत्ते चेव तुण्हिक्को ठिओ? । तेण साहुणा तस्स कहियं-जहा एस तव पिया । किमभिन्नाणं ? । तेण भणियं-अहं पि जाणामि, किं पुणो एसो चेव कहिहित्ति ? । तेण छगलगेण पुत्वभवे पुत्तेण समं निहाणगं निहियं । तं गंतूण पाएहिं खरवडेइ, एयमभिन्नाणं । पच्छा तेण मुको, साहुसमीवे धम्मं सोऊण भत्तं पञ्चक्खाइऊण देवलोगं गओ । एवं तेण सरणमिति काउं तडागारामे जन्नो पवत्तिओ तमेव असरणय जायं ।। अइपंडिओ सि । लग्गो सिरोहर मोडेउं । सो भणइ-सुणसु लोइयं सुहासियमेगं-नयणहीणहं दीणवयणहं कर-| चरणपरिवजियह, बालवुडपहुखंतिवंतहं वेसासियहं वाहियहं । रमणि समणवणि सरणपत्तहं दुहियहं दीणहं दुत्थियहं, नियं जे पहरंति ते सत्त वि कुल सत्तमइ फुडं पायालहि नेति ॥ १७ ॥ अइवायालो सि त्ति तस्स वि गहियाणि ॥ | गंतुं च पयत्तो। चिंतियं च देवेण–'अवगओ ताव चरणपरिणामो एयस्स, ता सम्मत्तं परिक्खामि' त्ति विउविया
आवन्नसत्ता मंडियटिकिदविभूसिया एगा साहुणी । सो तं दद्दूण भणइ-कडए ते कुंडले य ते, अंजियच्छि ! तिलए य ते कए । पवयणस्स उड्डाहकारिए !, दुट्ठा सेहि ! कतो सि आगया ॥ १८॥ तीए रूसिऊण भण्णइ-राईस
१ तडागिका । २ "नयनहीनेभ्यो दीनवचनेभ्यः करचरणपरिवर्जितेभ्यः, बालवृद्धप्रभुक्षान्तिमद्भ्यो वैश्वासिकेभ्यो व्याधितेभ्यः । रमणे श्रमणवने शरणप्राप्तेभ्यः दुःखितेभ्यो दीनेभ्यो दुस्थितेभ्यः । निर्दयं ये प्रहरन्ति ते सप्तापि कुलानि सप्तमे स्फुटं पाताले नयन्ति ॥१७॥"
6XOXOXOXOXOXOXOXXXX
॥५४॥
Page #122
--------------------------------------------------------------------------
________________
रिसवमेत्ताणि, परच्छिड्डाणि पेच्छसे । अप्पणो विल्लमेत्ताणि, पिच्छंतो वि न पिच्छसे ॥ १९ ॥ तहा - समणो सिय संजओ य सि, बंभयारी समलेगुकंचणो | वेहांरियवायओ य ते, जेट्टज्जा ! किं ते पडिग्गहे ? ॥ २० ॥ एवं ताए सो उड्डाहिओ समाणो विलिओ अग्गओ गच्छइ, जाव पेच्छइ वेउचियखंधावारमागच्छंतं । सो तस्स निवट्टमाणो | दंडियस्सेव संवडहुत्तो गओ । तेण हत्थिसंधाओ ओरुहित्ता वंदिओ, भणिओ य - अहो ! मम परममंगलं जं साहू मए अज्ज दिट्ठो, ता भयवं ! ममाणुग्गहत्थं फासुयएसणिज्जं इमं मोयगाइसंबलं घेप्पउ । सो नेच्छइ । नाहं अज्ज भुंजिस्सामि । भायणे आभरणगाणि छूढाणि मा दीसिहिंति । तेण दंडिएण बलामोडिए पडिग्गहो गहिओ, जा मोयगे छुभाइ, ता पेच्छइ आभरणगाणि । पच्छा आसुरत्तेण भिउडिं काऊण खरंटिओ - हा अणज्ज ! मम पुत्तगाणं इमाणि आभरणगाणि, तुमे ते वावाइया, ता कत्थ वञ्चसि संपयं तुमं ? ति । सो भयभीओ न किंचि जंपइ । एत्थंतरे उवसंहरिऊण | मायाजालं पयडीहूओ देवो । संबोहिओ एसो - हा ! न जुज्जइ तुम्हं विसिट्ठागमधराणं एवंविहपरिणामो, मज्झं च अणागमणं परमाणंदनिब्भरा ण याणंति देवलोए देवा कालमइक्कमंतं, तुमं पि ठिओ देवपेच्छणएण अवहरियहियओ उद्धट्ठाणेण छम्मासे | अन्नं च - जाणंति चैव भयवंतो, जहा – संकंतदिवपेमा, विसयपसत्ताऽसमत्तकत्ता | अणहीणमणुयकज्जा, नरभवमसुहं न इति सुरा ॥ २१ ॥ पच्छा अज्जासाढसूरी वेरग्गमुवगओ निंदिउमाढत्तो अत्ताणयं, जहा - “उ तुह संतिउ हियय ! नाणु हउ तुज्झ नरत्तणु । हय तुह मइ हउ पुरिसयारु हउ तुह धीरतणु ॥ १॥ हय निलज्जिम १ लज्जितः । २ सम्मुखं ।
३ "हतं तव सकं हृदय ! ज्ञानं हतं तव नरत्वम् । हता तव मतिः हतः पुरुषकारो हतं तव धीरत्वम् ॥ १ ॥ हा ! निर्लज्जवं पाप ! तव हा हा ! तव धृष्टत्वम् । जानतोऽपि जिनानां वचनं यदेतद् दुश्चेष्टत्वम् ॥ २ ॥ किं रे मानस ! त्वं धत्तूरितं ? किं वा सन्निपातेन आपूरितम् ? । किं वा पाप ! अभव्यस्य तुल्यं यज्ज्ञानदपि मार्गाद् भ्रष्टम् ॥ ३ ॥ विषयैभ्रंष्टम् हृदय ! किं परमार्थं जानत् । उत्तमगुणस्थानात् प्रभ्रष्टं जनमध्ये तिरस्कृतम् ॥ ४ ॥ सम्प्रति शान्तं भूत्वा कुरु गुरुकर्मक्षयङ्करं । निर्मलं संयमं तपो विशिष्टं वाह्यमभ्यन्तरम् ॥ ५ ॥
XOXOXOXOXXXX XOXOX
Page #123
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ५५ ॥
(CXCXCXX
KO XOXO XOXOX
परीषहाध्यनम् ।
पाव ! तुज्झ हय हय तुह घिट्ठिम । जाणंतह वि जिणाण वयणु जं एह दुचिट्ठिम ॥ २॥ किं रे माणस ! तुहुं धत्तूरिउ ? किं द्वितीयं वा सन्निवाई आऊरिङ ? । किं वा पाव ! अभवह तुल्लउ जं जाणंतु वि मग्गहं भुल्लर || ३ || बिसएहिं भुल्लर हियय ! काई परमत्थु मुणंतउ ? । उत्तमगुणठाणह पभट्टु जणमज्झि विगुत्तउ ||४|| संपइ संतउ होवि करहि गुरुकम्मखयंकरु | निम्मलु | संजमु तवु विसिट्टु बाहिरु अभितरु || ५ ||" तओ 'इच्छामो अणुसट्ठि, सम्मं चोयण' त्ति भणिऊण अभिनंदिऊण य देवं गओ सट्ठाणं सूरी । पणमिऊण य तं सुरो गओ सुरलोयं । आलोइयपडिक्कंतो विहरइ सूरी । तेण पुत्रिं दंसणपरीसहो नाहि. | यासिओ पच्छाऽहियासिओ । एवं शेषसाधुभिरपि सहनीय इति ॥ इत्युक्ता द्वाविंशतिपरीषहाः । नन्वेते कस्मिन् कर्मणि अवतरन्ति ? उच्यते - दंसणमोहे दंसणपरीसहो पन्ननाण पढमम्मि । चरिमेऽलाभपरीसह सत्तेव चरित्तमोहम्म ॥ १ ॥ | अक्कोस-अरइ-इत्थी- निसीहिया ऽचेल - जायणा चैव । सक्कारपुरक्कारो, इक्कारस वेयणिज्जम्मि ॥ २ ॥ पंचेव आणुपुवी, चरिया | सेज्जा तद्देव जल्ले य । वह-रोग-तणफासा, सेसेसुं नत्थि अवयारो ॥ ३ ॥ सांप्रतमध्ययनोपसंहारार्थमाहएए परीसहा सधे, कासवेण पवेइया । जे भिक्खूण विहन्नेज्जा, पुट्ठो केणइ कण्डुइ ॥ ४६ ॥ त्ति बेमि ॥ व्याख्या - एते परीषहाः सर्वे काश्यपेन प्रवेदिताः, यान् ज्ञात्वा इति शेषः, भिक्षुर्न 'विहन्येत' पराजयेत, 'स्पृष्टः ' बाधितः 'केनाऽपि' द्वाविंशतेरेकतरेणाऽपि 'कस्मिंश्चित्' देशे काले वा इति सूत्रार्थः ॥ ४६ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
॥ इत्युत्तराध्ययनटीकायां परीषहाख्यं द्वितीयमध्ययनम् ॥
XCXXX
।। ५५ ।।
Page #124
--------------------------------------------------------------------------
________________
अथ तृतीयं चतुरङ्गीयाध्ययनम् । ___ उक्तं परीषहाध्ययनम् , सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहाऽनन्तराऽध्ययने परीषहसहनमुक्तं, al'तञ्च किमालम्बनमुररीकृत्य कर्त्तव्यम्' इति प्रश्नसम्भवे मानुषत्वादिचतुरजदुर्लभत्वमालम्बनम्, अनेनोच्यते, इत्यनेन | सम्बन्धेनाऽऽघातस्याऽस्येदमादिसूत्रम्
चत्तारि परमंगाणि, दल्लहाणीह जंतुणो। माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं ॥१॥ __ व्याख्या-'चत्वारि' चतुःसंख्यानि 'परमाङ्गानि' प्रधानकारणानि प्रक्रमाद् धर्मस्य 'दुर्लभानि' दुःप्राप्याणि 'इह' | संसारे 'जन्तोः' देहिनः । तान्येवाह-मानुषत्वं' नरजन्म । उक्तं हि-"जम्मजरामरणजले, नाणाविहवाहिजलयराइन्ने । भवसायरे अपारे, दुलहं खलु माणुस जम्मं ॥१॥" 'श्रुतिः' श्रवणं धर्मस्य इति गम्यते । यतः-"आलस्स | मोहऽवन्ना थंभी कोहा माय किवणत्ता । भैय सोयो अन्नाणा, वक्खेव कोहला रैमणा ॥१॥ एएहिं कारणेहिं, लभ्रूण सुदुल्लहं पि माणुस्सं । न लहइ सुई हियकरिं, संसारुत्तारणिं जीवो ॥२॥" 'श्रद्धा' श्रद्धानं धर्मस्यैव । तथा हिकुँबोहमिच्छाहिनिवेसजोगओ, कुसत्थपासंडिविमोहिया जणा । न सद्दहते जिणनाहदेसियं, चइंति बोहिं पुण के वि | पावियं ॥ १ ॥ 'संजमे' विरतौ 'चः' समुच्चये 'वीर्य' सामर्थ्यम् इति सूत्रार्थः॥१॥
१ "जन्म-जरा-मरणजले, नानाविधव्याधिजलचराऽऽकीर्णे । भवसागरे अपारे, दुर्लभं खलु मानुषं जन्म ॥१॥"
२ “आलस्याद् मोहाद् अवज्ञायाः स्तम्भात् क्रोधात् प्रमादात् कृपणत्वात् । भयात् शोकाद् अज्ञानाद्, व्यापाद् कुतूहलात् रमणात् ॥ १॥ एतैः कारणैर्लब्ध्वा सुदुर्लभमपि मानुष्यम् । न लभते श्रुतिं हितकरी, संसारोत्तारिणिं जीवः ॥२॥"
३ कुबोधमित्थ्याऽभिनिवेशयोगतः, कुशास्त्रपाखण्डिविमोहिता जनाः। न श्रद्दधते जिननाथदेशितं, त्यजन्ति बोधि पुनः केऽपि प्राप्ताम् ॥१॥
Page #125
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
या मानुषत्वादीनां च दुर्लभत्वमुपदर्शयता चोल्लकादयो दृष्टान्ताः सूचिताः। ते चाऽमी-*चोल्लंग पासग धन्ने, जूएँ
तृतीयं रयणे य सुमिण चक्के य । चम्म जुएं परमाणू दस दिटुंता मणुयलंभे ॥१॥
चतुरङ्गीया. ___ तत्थ 'चोल्लगो' भोजनं, तदुपलक्षितमुदाहरणम्-अत्थि कंपिल्लं नाम नयरं । तत्थ बंभो राया, तस्स चुलणीध्य यनम् । |भारिया, तेसिं पुत्तो बारसमो चक्की बंभदत्तो । सो कुमारत्ते वट्टमाणो बंभराए उवरए परोप्परदढासत्तचुलणी-| दीहरायभएणं वरधणुमित्तसहिओ पलाणो। सो पुहइमंडले भमतो विसिट्ठागिइ त्ति काऊण बहुयासु आवईसु |
भोजने अवत्थासु समदुक्खसुहत्तणं कुणंतेण विणएण आराहिओ एगेण धिज्जाइयकप्पडिएणं । चिंतियं च कुमारेण-अहो !XI दृष्टान्तः। | ममावइसहाओ एस, ता सन्बहा परमोवयारारिहो । जओ-"दो पुरिसे धरउ धरा, अहवा दोहिं पि धारिया धरणी । उवयारे जस्स मई, उवयरियं जो न पम्हुसइ ॥१॥" भणिओ य सो-बंभदत्तं रज्जे निविट्ठ सुणिऊणागंतवं । कालेण य महाराया जाओ बंभदत्तो। कओ बारसवरिसिओ रजाभिसेओ । सो धिज्जाइओ तं सोऊणागओ । न लभइ अल्लियावं पि रायउले । तओ अणेण उवाओ चिंतिओ। उवाहणाओ धए पभूयाओ बंधिऊण धयवाहेहिं समं पहाविओ। दिट्ठो राइणा, पुच्छिओ य पञ्चासन्नपरियणो-भो ! कस्सेस धओ? । तेण भणियं-देव ! ण याणामो। राइणा वाहराविओ, समागओ, पञ्चभिन्नाओ-इमो सो वराओ मम सुहदुक्खसहायगो । ओयरिऊण करिवराओ ससिणेहमवगूहिओ, पुच्छिओ कुसलवत्तं, भणिओ य-मग्गसु जहिच्छियं । देव! नियभारियं पुच्छिय मग्गामि । गओ सगामं । पुच्छिया भजा-तुट्ठो राया देइ जं मग्गियं, किं मग्गामि ?। तीए वि 'एस महिडिमुवगओ मं न आढाइस्सई' त्ति चिंतिऊण भणिओ-किं बहुणा परिग्गहेण ? चोल्लगकरं सबभरहे मग्गाहि दीणारजुयलं च दक्खिणाए। 'आम' ति गओ रायसगासं। ___ * "चोलकं पाशको धान्यं, घृतं रत्नं च स्वमश्चक्रं च । चर्म युगं परमाणुर्दश दृष्टान्ता मनुजलाभे ॥ ३॥" २ आश्रयणमपि ।
Page #126
--------------------------------------------------------------------------
________________
मग्गिओ य चोल्लगकरो—जहा देव! पढमं तुम्ह घरे भुंजिस्सं, तओ तुह चउसट्ठीए भारियासाहस्सीणं, बत्तीसाए महारायसहस्साणं, पुणो सामंत-मंति-महंतग पुरोहिया ऽऽरक्खमाईणं, तओ एत्थ नयरे सिट्ठि-सत्थवाह- माह्ण-वणिय- कोडुंबियमाईण, एवं सवनगर-गामागराइसु जाव सबभरहे, तम्मि निट्ठिए पुणो वि तुम्ह गेहि त्ति । राइणा ईसि हसिऊण भणियंभो ! किमेइणा विडंबणापाएण तुच्छमग्गणेण ?, देसं भंडारं च देमि, तो सुहं छत्तछायाए हत्थिखंधवरगओ हिंडिहिसि । सो भणइ – किं मम एद्दहमहंतेण परिग्गहेणं ?, एत्तिएण चैव मे संतोसो । तओ 'जो जत्तियस्स अत्थस्स, भायणं तस्स तत्तियं होइ । वुट्ठे वि दोणमेहे, न डुंगरे पाणियं ठाइ ॥ १ ॥' इइ चिंतिऊण पडिवनं राइणा । भुत्तो पढमदिवसे राइणो गिद्दे, दिनं दीणारजुवलयं च । एवं परिवाडीए आढत्तो भुंजिरं । तम्मि य पुरे अणेगाओ कुलकोडीओ, तस्स वि अंतं न जाहि त्ति किं पुण भरहस्स ? । अवि य सो देवयाणुभावेण वचेज्जा, न य मणुयत्तणाओ भट्ठो अकयधम्मो माणुसत्तणं लहइति ॥ १ ॥
'पासग' त्ति चाणक्को - गोल्लविसए चणयगामो, तत्थ चणगो माहणो सो य सावओ । तस्स घरे साहू ठिया । पुत्तो से जाओ सह दाढाहिं । साहूणं पाएस पाडिओ । कहियं च-राया भविस्सइ ति । 'मा दोग्गइं जाइस्सइ ' त्ति दंता घट्टा । पुणो वि आयरियाण कहियं - किं किज्जउ ? । एत्ताहे वि बिंबंतरिओ राया भविस्सइ । उम्मुक्कबालभावेण चोइस विज्जाठाणाणि आगमियाणि - अंगाई चउरो वेया, मीमांसा नायवित्थरो 1 पुराणं धम्मसत्थं च, ठाणा चोस आहिया ॥ १ ॥ सिक्खा वागरणं चेव, निरुत्तं छंद जोइसं । कप्पो य अवरो होइ, छच अंगा विआहिया ॥ २ ॥ सो सावओ संतुट्ठो । एगाओ दरिद्दभद्दमाहणकुलाओ भज्जा परिणीया । अन्नया भाइविवाहे सा माइघरं | गया । तीसे य भगिणीओ अन्नेसिं खेद्धादाणियाण दिन्नाओ । ताओ अलंकियविभूसियाओ आगयाओ । सबो परि
१ धनाढ्येभ्यः ।
Page #127
--------------------------------------------------------------------------
________________
श्रीउत्तरा ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥५७॥
यणो ताहिं समं संलवइ, आयरं च करेइ । सा एगागिणी अवगीया अच्छइ । अद्धिती य जाया । घरं आगया । दिहा तृतीयं य ससोगा चाणक्केण, पुच्छिया सोगकारणं । न जंपए, केवलं अंसुधाराहिं सिंचंती कवोले नीससइ दीहं । ताहे निबंधेण| चतुरङ्गीयालग्गो । कहियं सगग्गयवाणीए जहट्ठियं । चिंतियं च तेण–अहो! अवमाणणाहेउ निद्धणत्तणं जेण माइघरे वि एवं xऽध्ययनम् । परिभवो?, अहवा-अलियं पि जणो धणइत्तयस्स सयणत्तणं पयासेइ । परमत्थबंधवेण वि, लजिज्जइ हीणविहवेण ॥१॥
पाशके तहा-कजेण विणा नेहो, अत्थविहूणाण गउरवं लोए । पडिवन्ने निवहणं, कुणंति जे ते जए विरला ॥२॥ ता
दृष्टान्तः ।। धणं उवजिणामि केणइ उवाएण, नंदो पाडलिपुत्ते दियाईणं धणं देई तत्थ वच्चामि । तओ गंतूण कत्तियपुन्निमाए पुत्वन्नत्थे आसणे पढमे निसन्नो । तं च तस्स पल्लीवइस्स राउलस्स सया ठविज्जइ । सिद्धपुत्तो य नंदेण समं तत्थ आगओ भणइ-एस बंभणो नंदवंसस्स छायं अक्कमिऊण हिओ । भणिओ दासीए-भयवं! बीए आसणे निवेसाहि ।। 'एवं होउ' विइए आसणे कुंडियं ठवेइ, एवं तइए दंडयं, चउत्थे गणेत्तियं, पंचमे जन्नोवइयं । 'धट्ठो' त्ति निच्छूढो । पदोसमावन्नो भणइ-कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नंदं परिवर्त्तयामि, महागुमं वायुरिवोप्रवेगः ॥१॥ निग्गओ मग्गइ पुरिसं । सुयं च णेण-बिंबंतरिओ राया होहामि त्ति । नंदस्स मोरपोसगा तेसिं गामे गओ परिवायगलिंगेण । तेसिं च मयहरधूयाए चंपियणम्मि दोहलो । सो समुयाणितो गओ । पुच्छंति । | सो भणइ-मम दारगं देह तो णं पाएमि चंदं । पडिसुणंति । पडमंडवो कओ, तद्दिवसं पुन्निमा, मझे छिड्डे कयं, मज्झण्हगए चंदे सन्वरसालहिं दबेहिं संजोइत्ता खीरस्स थालं भरियं । सदाविया पेच्छइ पिबइ य । उवरि पुरिसो ॥५७॥ उच्छाडेइ । अवणीए डोहले कालक्कमेण पुत्तो जाओ। चंदगुत्तो से नाम कयं । सो वि ताव संवडुइ । चाणको वि धाउ
१ भिक्षामटन् ।
Page #128
--------------------------------------------------------------------------
________________
बिलाणि मग्गइ । सो य दारएहिं समं रमइ । रायनीईए विभासा। चाणको य पडिएइ । पेच्छइ । तेण वि मग्गिओअम्ह वि दिजउ । भणइ-गावीओ लएहिं । मा मारिजा कोइ? । भणइ-वीरभोजा पुहई। नायं-जहा विन्नाणं पि से अत्थि । पुच्छिओ-कस्स ? त्ति । दारगेहिं कहियं-परिवायगपुत्तो एस । अहं सो परिवायगो, जामु जा ते रायाणं करेमि । सो तेण समं पलाइओ । लोगो मेलिओ । पाडलिपुत्तं रोहियं । नंदेण भग्गो परिवायगो पलाणो । अस्सेहिं पच्छओ लग्गा पुरिसा। चंदगुत्तं पउमिणीसंडे छुभेत्ता रयओ जाओ चाणको। नंदसंतिएण जच्चवल्हीगकिसोरगएणमासवारेण पुच्छिओ-कहिं चंदगुत्तो? । भणइ–एस पउमसरे पविट्ठो चिट्ठइ। सो आसवारेण दिट्ठो। तओ णेण घोडगो चाणक्कस्स अप्पिओ, खग्गं मुक्कं । जाव निगुडिओ जलोयरणट्ठयाए कंचुगं मेल्लइ ताव णेण खग्गं घेत्तूण दुहा कओ। | पच्छा चंदगुत्तो हक्कारिय चडाविओ। पुणो पलाणो। पुच्छिओ णेण चंदगुत्तो-जं वेलं सि सिट्ठो तं वेलं किं चिंतिय तए ?। तेण भणियं-हंदि ! एवं चेव सोहणं भवइ, अजो चेव जाणइ त्ति । तओ णेण जाणियं-जोग्गो, न एस विपरिणमइ । पच्छा चंदउत्तो छुहाइओ। चाणको तं ठवेत्ता भत्तस्स अइगओ, बीहेइ-मा एत्थ नज्जेज्जामो । डोडेस्स बाहिं निग्गयस्स पोमु फाडियं दहिकूरं गहाय गओ। जिमिओ दारगो । अन्नत्थ समुयाणितो गामे परिभमइ । एगम्मि गिहे थेरीए पुत्तभंडाणं विलेवी पवड्डिया। एगेण हत्थो मज्झे छूढो । सो दडो रोवइ । ताए भन्नइ-चाणकमंगल! भोत्तुं पि न याणसि । तेण पुच्छिया भणइ–पासाणि पढमं घेप्पंति । तं परिभाविय गओ हिमवंतकूडं । तत्थ पव्वयओ राया तेण समं मेत्ती कया । भणइ-नंदरजं समं समेण विभज्जयामो। पडिवन्नं च तेण । ओयविउमाढत्ता। एगत्थ नयरं न पडइ । पविट्ठो तिदंडी वत्थूणि जोएइ। इंदकुमारियाओ दिहाओ । तासिं तेएण न पडइ । मायाए नीणावियाओ।
. कवचम् । २ विप्रस्य । ३ स। ४ अत्र मङ्गलशब्दः समानार्थवाचकः ।
Page #129
--------------------------------------------------------------------------
________________
तृतीय
Kal श्रीउत्तरा
गहियं नयरं । पाडलिपुत्तं तओ रोहियं । नंदो धम्मदारं मगइ। एगेण रहेण जं तरसि तं नीणेहि । दो भज्जाओ ध्ययनसूत्रे एगा कन्ना दवं च नीणेइ । कन्ना निग्गच्छंती पुणो पुणो चंदगुत्तं पलोएइ। नंदेण भणियं—जाहि त्ति । गया ।। चतुरङ्गीयाश्रीनमिच-1बताए विलग्गंतीए चंदगुत्तरहे नव अरगा भग्गा । 'अमंगलं' ति निवारिया तेण । तिदंडी भणइ-मा निवारेहि alsध्ययनम् । न्द्रीयवृत्तिः नव पुरिसजुगाणि तुज्झ वंसो होही । पडिवन्नं । राउलमइगया। दो भागा कयं रजं । तत्थ एगा विसकन्ना आसि, तत्थ | पवयगस्स इच्छा जाया । सा तस्स दिना । अग्गिपरियंचणेण विसपरिगओ मरिउमारद्धो । भणइ-वयंस ! मरिजइ ।
पाशके ॥५८॥ चंदगुत्तो 'रुंभामि' त्ति ववसिओ। चाणक्केण भिउडी कया इमं नीति सरंतेण–'तुल्यार्थ तुल्यसामर्थ्य, मर्मज्ञं व्यव
दृष्टान्तः। सायिनम् । अर्द्धराज्यहरं भृत्यं, यो न हन्यात्स हन्यते ॥१॥ ठिओ चंदगुत्तो। दो वि रज्जाणि तस्स जायाणि । नंदमणुस्सा य चोरियाए जीवंति । देसं अभिवंति । चाणको अन्नं उग्गतरं चोरग्गाहं मग्गइ। गओ नयरबाहिरियं । | दिट्ठो तत्थ नलदामो कुविंदो । पुत्तयडसणामरिसिओ खणिऊण बिलं जलणपज्जालणेण मूलाओ उच्छायंतो मक्कोडए । तओ 'सोहणो एस चोरग्गाहो' त्ति वाहराविओ। सम्माणिऊण य दिण्णं तस्साऽऽरक्खं । तेण चोरा भत्तदाणाइणा कओवयारा वीसत्था सबै सकुडुंबा वावाइया । जायं निकंटयं रजं । कोसनिमित्तं च चाणक्केण महिडियकोडुबि-| एहिं सद्धिं आढत्तं मजपाणं । वायावेइ होलं। उढिऊण य तेसिं उप्फेसणत्थं गाएइ इमं पणञ्चंतो गीइयं-दो मज्झट धाउरत्ताई, कंचणकुंडिया तिदंडं च । राया वि मे वसवत्ती, एत्थ वि ता मे होलं वाएहि ॥ १॥ इमं सोऊण अन्नो असहमाणो कस्सइ अपयडियपुवं नियरिद्धिं पयडतो नच्चिउमारद्धो । जओ-कुवियस्स आउरस्स य, वसणं
॥५८॥ पत्तस्स रागरत्तस्स । मत्तस्स मरंतस्स य, सब्भावा पायडा होति ॥ २॥ पढियं च तेण-गयपोययस्स मत्तस्स, उप्प
१ अग्निस्पर्शनेन । २ भयोत्पादनार्थम् ।
Page #130
--------------------------------------------------------------------------
________________
इयस्स य जोयणसहस्सं । पए पए सयसहस्सं, एत्थ वि ता मे होलं वाएहि ॥३॥ अन्नो भणइ-तिलआढयस्स वुत्तस्स, निप्फन्नस्स बहुसइयस्स । तिले तिले सयसहस्सं, एत्थ वि ता मे होलं वाएहि ॥४॥ अन्नो भणइ–णवपाउसम्मि पुन्नाए, गिरिनदियाए सिग्घवेगाए । एगाहमहियमेत्तेण, नवणीएण पालिं बंधामि एत्थ वि ता मे होलं वाएहि ॥५॥ अन्नो भणइ-जच्चाण णवकिसोराण, तद्दिवसेण जायमेत्ताण । केसेहि नभं छाएमि, एत्थ वि ता मे होल वाएहि ॥६॥ अन्नो भणइ-दो मज्झ अत्थि रयणाई, सालिपसूई य गद्दभीया य । छिन्ना छिन्ना वि रुहंति, एत्थ वि ता मे होलं वाएहि ॥ ७ ॥ अन्नो भणइ-सय सुकिल निच्चसुयंधो, भज्ज अणुवय णत्थि पवासो । निरिणो य दुपंचसओ, एत्थ वि ता मे होलं वाएहि ॥ ८॥ एवं नाऊण दवं मग्गियं जहोचियं । कोद्वारा भरिया सालीणं, ताओ छिन्ना छिन्ना पुणो | जायंति । आसा एगदिवसजाया मग्गिया। एगदेवसियं नवणीयं । सुवन्नुप्पायणत्थं च चाणक्केण जंतपासया कया । | केई भणंति-वरदिन्नया । तओ एगो दक्खो पुरिसो सिक्खाविओ । दीणारथालं भरियं । सो भणइ-जइ ममं | कोइ जिणइ, तो थालं गिण्हउ । अह अहं जिणामि तो एगं दीणारं गिण्हामि । तस्स इच्छाए पासा पडंति । अओ
न तीरए जिणिउं । जह सो न जिप्पइ एवं माणुसलंभो वि । अवि नाम सो जिप्पेज्जा, न य माणुसाओ भट्ठस्स | पुणो माणुसत्तणं ॥२॥ | 'धन्ने' इति तत्थ-धन्नाई चउच्चीसं, जव-गोहुम-सालि-वीहि-सट्टिका । कोदव-अणुया-कंगू-रालग-तिल-मुग्ग-मासा य ॥ १॥ अयसि-हरिमंथ-तिउडग-निफाव-सिलिंद-रायमासा य । उच्छू-मसूर-तुयरी-कुलत्थ तह धनग-कैलाया ॥२॥ एयाणि जत्तियाणि भरदे धन्नाणि ताणि सवाणि पिंडियाणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सवाणि करंबि
मठ । २ वल्ल। ३ बरटी। ४ चवला। ५ राई। ६ वटाणा ।
Page #131
--------------------------------------------------------------------------
________________
तृतीयं
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥५९॥
याणि, तत्थेगा जुन्नथेरी सुप्पं गहाय ते किं वीणेज्जा ?, पुणो वि पत्थं पूरिज्जा ?। अवि सा देवयापसाएण पूरेजा ण य माणुसत्तणं ॥३॥
चतुरङ्गीया| 'जूए' जहा—एगो राया, तस्स सभा अट्ठोत्तरसयखंभसन्निविट्ठा जत्थ अत्थाणियं देइ । एकेको य खंभो अट्ठ- |ऽध्ययनम्। |सयंसिओ [ सर्वांशाः ११६६४ ] । तस्स रन्नो पुत्तो रज्जकंखी चिंतेइ-थेरो राया, मारेऊण रज्जं गिण्हामि । तं चामच्चेण नायं । तेण रन्नो सिढं । तओ राया भणइ-अहो ! नत्थि लोभमहागहगहियाणं किंचि अकरणिज ।
धान्य-धूत भणियं च-"नावेक्खइ कुलजाई, पेमं सुकयं च गणइ ण य अयसं । लुद्धो कुणइ अकजं, मारइ पहुबंधुमित्तं
रत्न-खमेषु पि ॥ १॥" एमाइ परिचिंतिऊण राया तं पुत्तं भणइ-अम्हं जो न सहइ अणुक्कम सो जूयं खेल्लइ, जइ जिणइ
दृष्टान्ता:। रजं से दिजइ, कहं पुण जिणियचं ?-तुझं एगो आओ, अवसेसा मझं आया, जइ तुममेगेण आएण अट्ठसयस्स खंभाणं इक्केकं अंसियं अट्ठसयवारा जिणसि तो तुझ रजं । अवि देवयाविभासा ॥४॥ | 'रयणे' जहा—एगो वाणियगो वुडो, रयणाणि से अस्थि । तत्थ य महे अन्ने वाणियगा कोडिपडाया उदिभति । सो न उन्भेइ । तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि देसीवणियाण हत्थे विक्कीयाणि । 'वरं अम्हे वि कोडिपडागाओ उब्भावेमो' । ते वि वाणियगा समंतओ पडिगया पारसकूलाईणि । थेरो आगओ, सुयं-जहा विक्कीयाणि । ते अंबाडेइ-लहुँ रयणाणि आणेह । ताहे ते सवओ हिंडिउमाढत्ता । किं ते सबरयणाणि पिंडेज्जा ? । अवि य देवयप्पभावेण विभासा ॥५॥ ___ संपयं 'सुविणे' त्ति-अत्थि उजेणी नयरी । तीए य असेसकलाकुसलो अणेगविन्नाणनिउणो उदारचित्तो कयन्न पडि-lan५९॥ वन्नसूरो गुणाणुराई पियंवओ दुक्खो रूव-लावन्न-तारुन्नकलिओ मूलदेवो नाम रायपुत्तो पाडलिपुत्ताओ जूयवसणा-X सत्तो जणगावमाणेण पुहविपरिब्भमतो समागओ। तत्थ गुलियापओगेण परावत्तियवेसो वामणयागारो विम्हावेइ
Page #132
--------------------------------------------------------------------------
________________
विचित्तकहाहिं गंधवाइकलाहिं णाणाकोउगेहि य णायरजणं । पसिद्धो जाओ । अत्थि य तत्थ रूवलावन्नविन्नाणगविया देवदत्ता नाम पहाणगणिया । सुयं च तेण-न रंजिज्जइ एसा केणइ सामन्नपुरिसेण अत्तगविया । तओ कोउगेण तीए खोहणत्थं पशूससमए आसन्नत्थेण आढत्तं सुमहररवं बहुभंगिघोलिरकंठं अन्नन्नवन्नसंवेहरमणिज्जं गंध, । सुयं च तं]X देवदत्ताए, चिंतियं च-अहो! अउवा वाणी, ता दिवो एस कोइ, न मणुस्समेत्तो । गवेसाविओ चेडीहिं । गविट्ठो, दिट्ठो मूलदेवो वामणरूवो । साहियं जहट्ठियमेईए । पेसिया तीए तस्स वाहरणथं माहवाभिहाणा खुजचेडी । गंतूण विणयपुवयं भणिओ तीए-भो महासत्त ! अम्ह सामिणी देवदत्ता विन्नवेइ-कुणह पसायं, एह अम्ह घरं । तेण वियड्डयाए भणियं-न पओयणं मे गणियाजणसंगण, निवारिओ विसिट्ठाण वेसासंजोगो । भणियं च-या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ १॥ योपतापनपराऽग्निशिखेव, चित्तमोहनकरी मदिरेव । देहदारणकरी क्षुरिकेव, गर्हिता हि गणिका सलिकेव ॥२॥ अओ नत्थि मे गमणाभिलासो । तीए वि अणेगाहिं भणिइभंगीहिं आराहिऊण चित्तं महानिबंधेण करे घेत्तूण नीओ घरं । वच्चंतेण य सा खुजा कलाकोसल्लेण य विजापओगेण य अप्फालिऊण कया पउणा । विम्हयक्खित्तमणाए पवेसिओ सो भवणे । दिट्ठो देवदत्ताए वामणरूवो अउचलावन्नधारी । विम्हियाए देवदत्ताए दवावियमासणं । निसन्नो य सो। दिन्नो तंबोलो । दंसियं च माहवीए अत्तणो रूवं, कहिओ य वइयरो। सुहृयरं विम्यिा । पारद्धो आलावो महुराहिं वियडभणिईहिं । आगरिसियं च तेण तीए हिययं । भणियं च-अणुणयकुसलं परिहासपेसलं लडहवाणिदुल्ललियं । आलवणं पि हु छेयाण कम्मणं किं च मूलीहिं ॥१॥ एत्थंतरे आगओ तत्थेगो वीणावायगो। वाइया तेण वीणा । रंजिया देवदत्ता ।
१.भणिइ० भाषा।
XXXXXXXXXXXXX
Page #133
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥६ ॥
भणियं च-साहु भो वीणावायग! साहु सोहणा ते कला । मूलदेवेण भणियं-अहो! अइनिउणो उजेणीजणो|
तृतीयं जाणइ सुंदरासुंदरविसेसं । देवदत्ताए भणियं-भो ! किमेत्थ खूणं? । तेण भणियं-वंसो चेव असुद्धो, सगभा Xचतुरङ्गीयाय तंती । तीए भणियं-कहं जाणिजइ ? । दंसेमि अहं । समप्पिया वीणा । कड्डिओ वंसाओ पाहणगो । तंतीए वालोऽध्ययनम् । समारिऊण वाइउं पयत्तो । कया पराहीणमाणसा सपरियणा देवदत्ता । पच्चासन्ने करेणुया सया रवणसीला आसि,
खमे सा वि ठिया घुम्मंती ओलंबियकन्ना । अईव विम्हिया देवदत्ता वीणावायगो य । चिंतियं च-अहो! पच्छन्नवेसो
दृष्टान्तः। विस्सकम्मा एस । पूइऊण तीए पेसिओ वीणावायगो। आगया भोयणवेला । भणियं देवदत्ताए-वाहरह अंगमद्दयं जेण दो वि अम्हे मज्जामो। मूलदेवेण भणियं-अणुमन्नह, अहं चेव करेमि तुम्ह अभंगणकम्मं । किमेयं पि जाणासि ? । ण याणामि सम्म परं ठिओ जाणगाण सयासे । आणियं चंपगतेल्लं । आढत्तो अभंगिउं । कया पराहीण|मणा । चिंतियं च णाए-अहो ! विन्नाणाइसओ, अहो ! अउवो करयलफासो, ता भवियचं केणइ इमिणा सिद्धपुरिसेण x पच्छन्नरूवेण, न पयईए एवंरूवस्स इमो पगरिसो त्ति, ता पयडीकरावेमि रूवं । निवडिया चलणेसु, भणिओ य-भो महाणुभाव! असरिसगुणेहिं चेव नाओ उत्तमपुरिसो पडिवन्नवच्छलो दक्खिन्नपहाणो य तुम, ता दंसेहि मे अत्ताणयं, | बाढं उक्कंठियं तुह दूसणस्स मे हिययं ति । मूलदेवेण पुणो पुणो निब्बंधे कए ईसि हसिऊण अवणीया वेसपरावत्तिणी गुलिया । जाओ सहावत्थो । दिह्रो दिणनाहो व दिपंततेओ अणंगो व मोहयंतो रूवेणं सयलजणं नवजोवणलावन्नसंपुन्नदेहो । हरिसवसुभिन्नरोमंचा पुणो निवडिया चलणेसु, भणियं च-महापसाओ त्ति अब्भंगिओ सहत्थेहिं ।
॥६ ॥ मन्जियाई दो वि जिमियाइं महाविभूईए, परिहाविओ देवदूसे, ठियाइं विसिट्ठगोट्ठीए। भणियं च तीए-महाभाग ! तुमं मोत्तूण ण केणइ अणुरंजियं मे अवरपुरिसेण माणसं, ता सञ्चमेयं—नयणेहिं को न दीसइ ?, केण समाणं -
Page #134
--------------------------------------------------------------------------
________________
उ० अ० ११
न होंति उल्लावा ? । हिययानंदं जं पुण, जणेइ तं माणुसं विरलं ॥ १ ॥ ता ममाणुरोहेण एत्थ घरे निश्चमेवागंतवं । मूलदेवेण भणियं - गुणराइणि ! अन्नदेसिएस निद्धणेसु य अम्हारिसेसु न रेहए पडिबंधो, न य थिरीहवइ, पाएण सस्स वि कज्जवसेण चेव नेहो । भणियं च - वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य को वल्लभः ? ॥ १ ॥ तीए भणियंसदेसो परदेसो वा अकारणं सप्पुरिसाणं । भणियं चजलहिबिसंघडिएण वि, निवसिज्जइ हरसिरम्मि चंद्रेण । जत्थ गया तत्थ गया, गुणिणो सीसेण वुज्झति ॥ २ ॥ अत्थो बि असारो, न तम्मि वियक्खणाण बहुमाणो, अवि य गुणेसु चेवाणुराओ हवइ त्ति । किञ्च - वाया सहस्समइया, सिणेह निज्झाइयं सयसहस्सं । सब्भावो सज्जणमाणुसस्स कोडिं विसेसेइ ॥ ३ ॥ ता सहा पडिवज्ज इमं पत्थणं ति । पडिवनं तेण । जाओ तेसिं नेहनिब्भरो संजोगो । अन्नया रायपुरओ पणच्चिया देवदत्ता । वाइओ मूलदेवेण पडहो । तुट्ठो तीए राया । दिन्नो वरो। नासीकओ तीए । सो य अईवजूयपसंगी निवसणमेत्तं पि न रेहए । भणिओ य साणुणयं तीए पियवाणीए – पिययम ! को तुह इमं मयंकस्सेव हरिणपडिबंधं १, तुम्ह सयलगुणालयाण कलंकं चेव जूअवसणं, बहुदो - सविहाणं च यं । तहा हि — “कुलेकलंकणु सच्चपडिवक्खु गुरुलज्जासोयहरु धम्मविग्घु अत्थह पणासणु । जं दाणभोगिह रहिउ पुत्त-दार-पिइ माइमोसणु । जहिं न गणिज्जइ देउ गुरु जहिं नवि कज्जु अकज्जु । तणुसंतावणु कुगइपहु तहिं पिय ? जूय
१ जलधेः पृथग्भूतेनापि ।
“कुलकलङ्कनं सत्यप्रतिपक्षं गुरुलज्जाशोकगृहं धर्मविघ्नं अर्थस्य प्रणाशनम् । यद् दानभोगाभ्यां रहितं पुत्र-द्वारा- पितृ-मात्रादिमोषणम् । यत्र न गण्येते देवगुरू यत्र नापि कार्यमकार्यम् । तनुसन्तापनं कुगतिपथः तन्न प्रिय ! धूते मा रज्यताम् ॥ १ ॥”
Page #135
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥६१॥
- खमे
म रज्जु ॥१॥" ता सबहा परिचयसु इमं । अइरसेण य न सक्कए मूलदेवो परिहरिउं । अत्थि य देवदत्ताए गाढाणुरत्तो | | तृतीयं | मूलिल्लो मित्तसेणो अयलनामा सत्थवाहपुचो । देइ सो जमग्गियं । संपाडेइ वत्थाभरणाईयं । वहइ य सो मूलदेवोवरि चतुरङ्गीया|पओसं, मग्गइ य छिड्डाणि । तस्स संकाए न गच्छइ मूलदेवो तीए घरं अवसरमंतरेण । भणिया य देवदत्ता जणणी- alsध्ययनम् । ए-पुत्ति! परिचय मूलदेवं, न किंचि निद्धणेण पओयणमेएण, सो महाणुभावो दाया अयलो पेसेइ पुणो पुणो बहुयं दधजायं, ता तं चेव अंगीकरेसु सन्चप्पणयाए, न एक्कम्मि पडियारे दोन्नि करवालाई मायंति, न य अलोणियं सिलं को वि चट्टेइ, ता मुंच जूयारियमिमं ति । तीए भणियं-नाहं अंब ! एगंतेण धणाणुरागिणी, गुणेसु चेव
|दृष्टान्तः। मे पडिबंधो । जणणीए भणियं-केरिसा तस्स जूयारगस्स गुणा । तीए भणियं-अंब! केवलगुणमओ खु सो।। |जओ 'धीरो उदारचरिओ, दक्खिन्नमहोयही कलानिउणो । पियभासी य कयन्नु, गुणाणुरागी विसेसण्णू ॥१॥ अओ न परिचयामि एयं । तओ सा अणेगेहिं दिढतेहिं आढत्ता पडिबोहे-अलत्तए मग्गिए नीरसं पणामेइ, उच्छुखंडे पत्थिए छोइयं पणामेइ, कुसुमेहिं जाइएहिं विटमित्ताई पणामेइ । चोइया य पडिभणति-जारिसमेयं तारिसो एस ते पिययमो, तहावि तुमं न परिच्चयसि । देवदत्ताए चिंतियं-मूढा एसा तेणेवंविहे दिटुंते देइ । तओ अन्नया भणिया जणणी-अम्मो! मग्गेहिं अयलं उच्छु। कहियं च तीए तस्स । तेण वि सगडं भरेऊणं पेसियं । तीए भणियं-किमहं करेणुया जेण एवंविहं सपत्तडालं उच्छं पभूयं पेसिज्जइ । तीए भणियं-पुत्ति! उदारो खु सो तेण एयं पेसियं ति, चिंतियं च णेण-अन्नाणं पि सा दाहि त्ति । अवरदियहे देवदत्ताए भणिया माहवी-हला ! भणाहि
॥६१॥ मूलदेवं जहा उच्छृणमुवरि सद्धा, ता पेसेहि मे । तीए वि गंतूण कहियं । तेण गहियाओ दुन्नि उच्च्छुलट्ठीओ, निच्छोलिऊण | . . अर्पयति ।
Page #136
--------------------------------------------------------------------------
________________
कयाओ दुयंगुलपमाणाओ गंडियाओ, चोउज्जाएण य अवचुन्नियाओ, कप्पूरेण य मणागं वासियाओ, सूलाहि य मणागं मिन्नाओ, गहियाई अभिणवमलगाई, भरिऊण य ताणि ढक्किऊणं पेसियाणि । ढोइयाइं च गंतूण माहवीए । दंसियाणि तीए वि जणणीए । भणिया य-पेच्छ अम्मो ! पुरिसाणमंतरं ति, ता अहं एएसिं गुणाणमणुरत्ता । जणणीए चिंतियं'अचंतमोहिया एसा न परिचयइ अत्तणा इमं ता करेमि किं पि उवायं जेण एसो कामुओ गच्छइ विदेसं, तओ सुत्थं हवइ' त्ति चिंतिऊण भणिओ तीए अयलो -कहसु एईए पुरओ अलियगामंतरगमणं, पच्छा पविट्ठे माणुस्ससामग्गीए आगच्छेज्जह विमाणेज्जह य तं, जेण विमाणिओ संतो देसच्चायं करेइ, ता संजुत्ता चिट्ठेज्जह, अहं ते वत्तं दाहामि । पडिवन्नं च तेण । अन्नम्मि दिणे कयं सहेव तेण । निग्गओ अलियगामंतरगमणमिसेण । निब्भरण पविट्ठो य मूलदेवो । जाणाविओ जणणीए अयलो आगओ महासामग्गीए । दिट्ठो य पविसमाणो देवदत्ताए, भणिओ य मूलदेवो — ईइसो चैव अवसरो, पडिच्छियं च जणणीए एयं पेसियं दवं, ता तुमं पलंकहेट्ठओ मुहुत्तगं चिट्ठह । ताव ठिओ सो पलकट्ठओ । लक्खिओ अयलेणं । निसन्नो य पलके अयलो, भणिया य सा तेण—करेह न्हाणसामरिंग । देवदत्ताए भणियं — एवं ति, ता उट्ठह नियंसह पोत्तिं जेण अब्भंगिज्जइ । अयलेण भणियं-मए दिट्ठो अज्ज सुमिणओ, जहा - 'नियत्थिओ चेव अब्भंगियगत्तो एत्थ पल्लेके आरूढो व्हाओ' त्ति, तो सच्चं सुमिणयं करेसु । देवदत्ताए भणियं -नणु विणासिज्जए महग्घं तूलिगंडुयमाईयं । तेण भणियं - अन्नं ते विसिद्वतरं दाहामि । जणणीए भणियं — एवं ति । तओ तत्थट्ठिओ चेव अब्भंगिउवट्टिओ उन्हखलउद्गेहि य मज्जिओ । भरिओ तेण हेडिओ मूलदेवो । गहियाउदा पविट्ठा पुरिसा । सन्निओ जणणीए अयलो । गहिओ तेण मूलदेवो वालेहिं भणिओ य-रे ! संपयं निरूवेहि जइ कोइ अस्थि
१ चातुर्जातेन -' इलाची' इत्यनेन ।
KKA PAN
Page #137
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
तृतीयं चतुरङ्गीयाध्ययनम् ।
खमे दृष्टान्तः।
॥६२॥
सरणं । मूलदेवेण निरूवियाई पासाई, जाव दिलृ निसियाऽसिहत्थेहिं वेढियमत्ताणयं मणूसेहिं । चिंतियं च–'नाहमेएसिं उचरामि, काययं च मए बयरनिजायणं, निराउहो संपयं, ता न पोरसस्सावसरो त्ति' चिंतिय भणियं-जं ते रोयइ | तं करेहि । अयलेण चिंतियं-उत्तमपुरिसो कोई एसो आगिईए चेव नजइ, सुलभाणि य संसारे महापुरिसाण वसणाई। भणियं च–'को एत्थ सया सुहिओ?, कस्स व लच्छी थिराइं पेम्माइं?। कस्स व न होइ खलियं?, भण को वि ण खंडिओ विहिणा? ॥१॥' भणिओ मूलदेवो-भो! एवंविहावत्थागओ मुक्को संपयं तुमं, मम पि विहिवसेण कयाइ बसणपत्तस्स एवं चेव करेजह । तओ विमणदुम्मणो निग्गओ नयराओ मूलदेवो 'पेच्छ, कहं एएण छलिओ? ति चिंतियं । तो हाओ सरोवरे, कया पाणवत्ती, चिंतियं च-गच्छामो विदेस, तत्थ गंतूण करेमि किं पि इमस्स पडिविप्पिउवायं । पट्टिओ वेचायडस्स सम्मुहं । गामनगराइमज्झेण वच्चंतो पत्तो दुवालसजोयणपमाणाए अडवीए मुहं । चिंतियं च तत्थ-जइ कोइ वच्चंतो वायासाहेजो वि दुइओ लब्भइ ता सुहं चेव छिज्जए अडवी । जाव थेववेलाए आगओ विसिट्ठाकारदंसजीओ संबलथइयासणाहो टक्कबंभणो, पुच्छिओ य सो-भट्ट ! के दूरे गंतचं ? । तेण भणियं-अत्थि अडवीए परओ वीरनिहाणं नाम थाम, तं गमिस्सामि, तुमं पुण कत्थ पत्थिओ? । इयरेण भणियं-वेन्नायर्ड । भट्टेण भणियंता एह गच्छम्ह । तओ पयट्टा दो वि । मज्झण्हसमए वञ्चंतेहिं दिढं सरोवरं । टक्केण भणियं-भो ! वीसमामो खणमेगं ति । गया उद्गसमीवं । धोया हत्थपाया । गओ मूलदेवो पालिसंठियरुक्खच्छायं । टक्केण छोडिया संबलथइया, गहिया वट्टयम्मि सत्तुया । ते जलेण ओलित्ता लग्गओ खाइउं । मूलदेवेण चिंतियं-एरिसा चेव बंभणजाई भुक्खापहाणा हवइ, ता पच्छा मे दाही । भट्टो वि भुंजित्ता बंधिऊण थइयं पयट्टो । मूलदेवो वि 'नूणं अवरण्हे दाहि' त्ति चिंतितो अणुपयट्टो । तत्थ वि तहेव भुत्तं, न दिन्नं तस्स । 'कल्लं दाहि' त्ति आसाए गच्छइ एसो। वच्चंताण य आगया
॥६२॥
Page #138
--------------------------------------------------------------------------
________________
रयणी । तओ वट्टाओ ओसरिऊण वडपायवहेहओ पसुत्ता । पञ्चूसे पुणो पत्थिया, मज्झण्हे तहेव थक्का, तहेव मुक्त टक्केण, न दिन्नं एयस्स । जाव तइयदियहे चिंतियं मूलदेवेण-नित्थिन्नप्पाया अडवी, ता अज अवस्सं मम दाही एस । जाव तत्थ वि न दिन्नं । नित्थिन्ना य तेहिं अडवी । जायाओ दोण्ह वि अन्नन्नवट्टाओ। तओ भट्टेण भणियं-भो! तुज्झ एसा वट्टा ममं पुण एसा, ता वच्च तुम एयाए । मूलदेवेण भणियं-भो भट्ट ! आगओ अहं तुज्झ प्पभावेणं, तामझ मूलदेवो नाम, जइ कयाइ किं पि पओयणं मे सिज्झइ ताआगच्छेज वेन्नायडे, किं च तुज्झ नाम ? । टक्केण भणियं-सद्भडो, जणकयावडकेण य निग्धिणसम्मो नाम । तओ पत्थिओ भट्टो सग्गाम । मूलदेवो वि विनायडसम्मुहं ति । |अंतराले य दिटुं वसिमं । तत्थ पविट्ठो भिक्खानिमित्तं । हिंडियं असेसं गाम । लद्धा कुम्मासा, न किंपि अन्नं । गओ |जलासयाभिमुहं । एत्थंतरम्मि य तवसुसियदेहो महाणुभावो महातवस्सी मासोपवासपारणयनिमित्तं दिट्ठो पविसमाणो । तं |च पेच्छिय हरिसवसुभिन्नपुलएण चिंतियं च मूलदेवेण-अहो ! धन्नो कयत्थो अहं, जस्स इमम्मि काले एस महातवस्सी दसणपहमागओ, ता अवस्सं भवियत्वं मम कल्लाणेण । अवि य-मरुत्थलीए जह कप्परक्खो, दरिद्दगेहे जह हेमबुट्टी। मायंगगेहे जह हत्थिराया, मुणी महप्पा तह एत्थ एसो॥१॥ किञ्च-दसणनाणविसुद्धं, पंचमहत्वयसमाहियं धीरं । खंती-मद्दव-अजव-जुत्तं मुत्तिप्पहाणं च ॥ २॥ सज्झायज्झाणतवोवहाणनिरयं विसुद्धलेसागं । पंचसमियं तिगुत्तं, अकिंचणं चत्तगिहिसंगं ॥३॥ सुपत्तं एस साहू । ता-एरिसपत्तसुखित्तं, विसुद्धसद्धाजलेण संसित्तं । निहियं तु दधसस्सं, इहपरलोए अणंतफलं ॥४॥ ता एत्थ कालोचिया देमि एयरस चेव कुम्मासा, जओ अदायगो एस गामो, एसो
य महप्पा कइवयघरेसु दरिसावं दाऊण पडिनियत्तइ, अहं पुण दो तिन्नि वारे हिंडामि तो पुणो लभिस्सं, आसन्नो अवरो X बितिओ गामो ता पयच्छामि सबै इमे त्ति । पणमिऊण तओ समप्पिया भगवओ कुम्मासा । साहुणा वि तस्स परि
Page #139
--------------------------------------------------------------------------
________________
तृतीयं
श्रीउत्तरा- णामपयरिसं मुणंतेण दवाइसुद्धिं च वियाणिऊण-'धम्मसील! थोवे देजह' त्ति भणिऊण धरियं पत्तगं। दिन्ना य तेण पवड-| ध्ययनसूत्रे माणाऽऽसएण, भणियं च तेण-"धन्नाणं खु नराणं, कुम्मासा होंति साहुपारणए।" एत्थंतरम्मि गयणंतरगयाए रिसिभत्ताए Xचतुरङ्गीयाश्रीनैमिच- मूलदेवभत्तिरंजियाए भणियं देवयाए-पुत्त ! मूलदेव ! सुंदरमणुचिट्ठियं तुमे, ता एयाए गाहाए पच्छद्धेण मग्गह जं ध्ययनम् । न्द्रीयवृत्तिः रोयए जेण संपाडेमि सछ । मूलदेवेण भणियं-"गणियं च देवदत्तं, दंतिसहस्संच रज्जं च ॥१॥" देवयाए भणियं-पुत्त!
खने ॥६३॥ निच्चिंतो विहरसु, अवस्सं रिसिचलणाणुभावेण अइरेण चेव संपजिस्सइ एयं । मूलदेवेण भणियं-भयवइ ! एवमेयं ति ।
दृष्टान्तः। तओ वंदिय रिसिं पडिनियत्तो । रिसी वि गओ उजाणं । लद्धा अवरा भिक्खा मूलदेवेण । जेमिओ पत्थिओ य विनायडसम्मुहं । पत्तो य कमेणं, तत्थ । पसुत्तो रयणीए बाहिं पहियसालाए । दिट्ठो य चरिमजामे सुमिणओ-पडिपुन्नमंडलो
निम्मलपहो मयंको उयरम्मि पविट्ठो' । अन्नेण वि कप्पडिएण सो चेव दिहो । कहिओ तेण कप्पडियाणं । तत्थेगेण भणियंKलभिहिसि तुम अज्ज घयगुलसंपुन्नं महंत रोट्टगं । 'ण याणंति एए सुमिणस्स परमत्थं' ति न कहियं मूलदेवेण । लद्धो
कप्पडिएण भिक्खागएण घरछायणियाए जहोवइट्ठो रोट्टगो । तुट्ठोय एसो। निवेइओ य कप्पडियाणं । मूलदेवो वि गओ एगमारामं । आवजिओ तत्थ कुसुमोच्चयसाहज्जेण मालागारो । दिन्नाइं तेण पुप्फफलाई । ताई घेत्तुं सुइभूओ गओ सुमिणयसत्थपाढगस्स गेहं । कओ तस्स पणामो । पुच्छिया खेमारोगवत्ता । तेण वि संभासिओ सबहुमाणं, पुच्छिओ पओयणं । मूलदेवेण जोडिऊण करजुयलं कहिओ सुविणगवइयरो । उवज्झाएण वि भणियं सहरिसेणं-कहिस्सामि सुहमुहुत्ते सुविणयफलं, अज्ज ताव अतिही होसु अम्हाणं । पडिवन्नं च मूलदेवेणं । ण्हाओ जिमिओ य विभूइए । भुत्तुत्तरे य भणिओ उवज्झाएण-पुत्त! पत्तवरा मे एसा कन्नगा, ता परिणेसु ममोवरोहेण एयं तुमं ति । मूलदेवेण भणियं| ताय ! कहं अन्नायकुलसीलं जामाउयं करेसि ? । उवज्झाएण भणियं-पुत्त ! आयारेण चेव नजइ अकहियं पि कुलं ।
Page #140
--------------------------------------------------------------------------
________________
भणियं च-आचारः कुलमाख्याति, देशमाख्याति जल्पितम् । सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥ १॥ तहा–को कुवलयाण गंधं, करेइ महुरत्तणं च उच्छ्रणं ?। वरहत्थीण य लीलं, विणयं च कुलप्पसूयाणं? ॥२॥ अहवाजइ हुँति गुणा ता किं, कुलेण? गुणिणो कुलेण न हु कजं । कुलमकलंकं गुणवज्जियाण गरुयं चिय कलंकं ॥३॥ एवमाइभणिईहि पडिवज्जाविय सुहमुहुत्तेण परिणाविओ। कहियं सुविणगफलं-सत्तदिणभंतरे राया होहिसि । तं च सोऊण जाओ पहट्ठमणो, अच्छइ य तत्थ सुहेणं । पंचमे य दिवसे गओ नयरबाहिं, निसन्नो चंपगच्छायाए । इओ य-तीए नयरीए अपुत्तोराया कालगओ । तत्थ अहियासियाणि पंच दिवाणि । ताणि आहिंडिय नयरमज्झे निग्गयाणि बाहिं पत्ताणि मूलदेवसयासं । दिट्ठो य सो अपरियत्तमाणच्छायाए हिट्ठओ। तं पेच्छिय गुलुगुलियं हथिणा, हेसियं तुरंगेण, अहिसित्तो भिंगारेणं, वीइओ चामरेहिं, ठियमुवरि पुंडरियं । तओ कओ लोएहिं जयजयारवो । चडाविओ गएण खंधे | पइसारिओ य नयरिं। अभिसित्तो य मंतिसामंतेहिं । भणियं च गयणतलगयाए देवयाए-भो ! भो! एस महाणुभावो असे| सकलापारगओ देवयाहिट्ठियसरीरो विक्कमराओ नाम राया, ता एयस्स सासणे जो न वट्टइ तस्स नाहं खमामि त्ति । तओ सवो सामंत-मंति-पुरोहियाइओ परियणो आणाविहेओ जाओ । तओ उदारं विसयसुहमणुहवंतो चिट्ठइ । आढत्तो उजेणिसामिणा वियारधवलेण सह संववहारो, जाव जाया परोप्परं निरंतरा पीई । इओ य देवदत्ता तारिसं विडंबणं मूलदेवस्स पेच्छिय विरत्ता अईव अयलोवरि । ततो निभच्छिओ अयलो-भो ! अहं वेसा, न उण अहं तुज्झ कुलपरिणी, तहा वि मज्झ गेहत्थो एवं विहं ववहरसि, ता ममिच्छाए ण पुणो खिज्जियवं' ति भणिय गया राइणो सयासं । भणिओ य निवडिय चलणेसु राया-सामि ! तेण वरेण कीरउ पसाओ। राइणा भणियं-भण, कओ चेव तुझ पसाओ?, किमवरं भणीयइ ? । देवदत्ताए भणियं-ता सामि ! मूलदेवं वज्जिय ण अन्नो पुरिसो मम आणावयबो, एसो
BXOXOXOXOXOXOXOXOXOXOXOXOX
Page #141
--------------------------------------------------------------------------
________________
| तृतीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
खमे
॥६४॥
अयलो मम घरागमणे निवारेयधो । राइणा भणियं-एवं, जहा तुज्झ रोयए, परं कहेह को पुण एस वुत्तंतो? । तओ कहिओ माहवीए । रुट्ठो राया अयलोवरि । भणियं च-भो! मम एईए नयरीए एयाइं दोन्नि रयणाई ताई पि चतुरङ्गीयाखलीकरेइ? । एसो तओ हकारिय अंबाडिओ भणिओ-रे! तुम एत्थ राया जेण एवंविहं ववहरसि ? ता निरूवेहिं संपयं al ऽध्ययनम्। सरणं, करेमि तुह पाणविणासं । देवदत्ताए भणियं-सामि! किमेइणा सुणहपाएण पडिखद्धेणं ? ति, ता मुंचह एयं । राइणा भणिओ-रे! एईए महाणुभावाए वयणेणं छुट्टो संपयं,सुद्धी उण तेणेवेह आणिएणं भविस्सई । तओ चलणेसु
दृष्टान्तः। निवडिऊण निग्गओ रायउलाओ । आढत्तो गवेसिउं दिसोदिसिं । तहावि न लद्धो । तओ तीए चेव ऊणिमाए भरिऊण भंडस्स वहणाइं पत्थिओ पारसउलं । इओ य मूलदेवेण पेसिओ लेहो कोसलियाइं च देवदत्ताए तस्स राइणो य ।। भणिओ य राया-मम पयईए देवदत्ताए उवरि महतो पडिबंधो, ता जइ एईए अभिरुचियं तुम्ह वा रोयए ता कुणह पसायं, पेसेह एयं । ततो राइणा भणिया रायदोवारिगा-भो! किमेयमेवंविहं लिहियं विकमराएणं ?, किं अम्हाणं तस्स य कोइ अस्थि विसेसो ?, रजं पि सवं तस्सेयं किं पुण देवदत्ता, परं इच्छउ सा । तओ हक्कारिया देवदत्ता कहिओ वुत्तंतो-ता जइ तुम्ह रोयए ताहे गम्मउ तस्स सगासं । तीए भणियं-महापसाओ, तुम्हाऽणुनायाण मणोरहा एए अम्हं । तओ महाविभवेणं पूइऊण पेसिया गया य । तेण वि महाविभूईए चेव पवेसिया । जायं च परोप्परमेगरजं । अच्छए मूलदेवो तीए सह विसयसुहमणुहवंतो जिणभवणबिंबकरणपूयणतप्परो त्ति । इओ य सो अयलो पारसउले
॥६४॥ विढविय बहुयदव्वं पवरं भंडं भरेऊण आगओ विनायडं। आवासिओ य बाहिं । पुच्छिओ लोगो-किं नामाभिहाणो एत्थ राया? । कहियं च-विक्कमराओ त्ति । तओ हिरन्नसुवन्नमोत्तियाणं थालं भरेऊण गओ राइणो पेक्खगो । दवा
१ मृतेन । २ कौशलिकानि-उपहाराः ।
Page #142
--------------------------------------------------------------------------
________________
*
*
*
*
*
*
| वियं राणा आसणं. निसन्नो पनाशिनाओ य । अयलेण य न नाओमो । रन्ना पुच्छिओ--कुओ सेट्टी! आगो ? | तेण पर गं..पारसरलाओ पहाण अयलेण भाया य-----मामि : पसेट खरिगो जो भंडं निम्वेइ । तथापा
भागिय ... पगमेवागकता रेनाइरानियोगमा सिनोग्य संग्न-फोफल- चंदगा-गरु-मनिवारय। | भंड। पुच्छियं पंच उलसमक्ख गहणा ..भा सहि पत्तियं चेव इम । तेण भणियं-देव' एत्तियं चेव । राइणा भांणयं-करेह सेहिम्स अद्धदाणं पर पम समक्खं तोलेह चाल्लए । तोलियाई पंच उलेण । भारेण य पायप्पहारेण य बंसवेहेण | य लक्खियं मंजिट्टमाइमझगांमारशंई : राइणा उक्कल्लावियाई चोहयाई निरूवियाई समंतओ, जाव दिहें कत्थइ सुवनं कत्थइ रुप्पयं कथइ मणि-मोत्तिय-पवालाइ महरवं भंडं । तं च ददृण रहेण नियपुरिसाण दिन्नो आएसो-अरे बंधह पञ्चक्वं चोरं इमं ति । बहो य थगथगितहियो तेहिं । दारण रक्खवाले जाणेस गओ राया भवणं । सो वि आणिओ आरक्खिगेण रायसमीवं । गाढं वद्धं च दगुण भणियं राइणा-..रे! छोडेह छोडेह । छोडिओ अणेहिं । पुच्छिओ। राइणा--परियासि नम । तेण भणियं-देव ! सयलपह विविक्खा महापरिंदे को न याणइ । राइणा भणियं-अलं उबयारभासहिं, फुटु साहस जइ जाणसि । अयले मणियं---देव ! ण याणागि सम्म । तओ राइणा वाहराविया देवदत्ता । आगया वरचटर व सवंगभूसणधरा विन्नाया अयलेण । लजिओ मम्मि वाटं । भणियं च तीए-भो ! एस सो मूलदेवो जो तुमे भणिो तम्मि काले----ममावि कयाइ विहिजोगेण वमणं पत्तम रवयारं करेजह, ता एस सो अवसरो, मुको य तुम अत्यसरीरसंमयमावन्नो वि पणयदीणजणवकालेज गया संपयं । इमं च मोरण विलक्खमाणमो 'महापसाओ' त्ति भणिण निवडिओ गइणो देवदत्ताए य चलोस । भणियं च--- कयं मा जं तया सयलजणनिश्करस नीसेसक
ला, वारा।
Xoxoxoxoxoxoxoxo.
XXXKX
*
*
*
*
*
*
*
Page #143
--------------------------------------------------------------------------
________________
तृतीयं
चतुरङ्गीया|ऽध्ययनम्।
चके दृष्टान्तः।
श्रीउत्तरा- लासोहियस्स देवस्स निम्मलसहावस्स पुन्निमाचंदस्सेव राहुणा कयत्थणं ता तं खमउ मम सामी, तुम्ह कयत्थणामरिसेण ध्ययनसूत्रे महाराओ वि न देइ मे उज्जेणीए पवेसं । मूलदेवेण भणियं-खमियं चेव मए जस्स तुह देवीए कओ पसाओ। तओ श्रीनैमिच- सो पुणो वि निवडिओ दोण्ह वि चलणेसु । परमायरेण ण्हाविओ जेमाविओ य देवदत्ताए परिहाविओ महग्यवत्थे । न्द्रीयवृत्तिः राइणा मुकं दाणं । पेसिओ उज्जेणिं । मूलदेवराइणो अब्भत्थणाए खमियं वियारधवलेण । निग्विणसम्मो वि रज्जे ॥६५॥
निविढं सोऊण मूलदेवं आगओ विनायडं। दिहो राया । दिन्नो सो चेव अदिट्ठसेवाए गामो तस्स रना । पणमिऊण 'महापसाओ' त्ति भणिऊण य सो गओ गामं । इओ य तेण कप्पडिएण सुयं-जहा मूलदेवेण वि एरिसो सुमिणो दिहो जारिसो मए, परं सो आएसफलेण राया जाओ। सो चिंतेइ-बच्चामि जत्थ गोरसो, तं पिवित्ता सुवामि जाव तं सुविणं पुणो पेच्छामि । अवि सो तं पुण पेच्छेज । न य माणुसाओ विभासा ॥
'चक्कि' त्ति दारं-इंदपुरं नयरं, इंददत्तो राया। तस्स इट्ठाणं वराणं देवीणं बावीसं पुत्ता । अन्ने भणंति-एकाए चेव देवीए ते पुत्ता राइणो पाणसमा । अन्ना य अमच्चधूया, सा परं परिणतेण दिहिल्लिया । सा अन्नया कयाइ रिउण्हाया समाणी अच्छइ । राइणा दिहा, 'कस्स एस?' ति पुट्ठा आसन्नवत्तिणो पुरिसा । तेहिं भणियं-तुम्ह देवी एसा। ताहे सो ताए समं एकरत्तिं वसिओ। सा य रिउण्हाया। तीसे गब्भो लग्गो । सा य अमञ्चेण भणिल्लिया-जया तुह गब्भो आहूओ
होइ तया मम साहेजसु । ताए तस्स कहियं दिवसो मुहुत्तो जंच राएण उहवियं । साभिन्नाणं तं तेण पत्तए लिहियं । aसो तं सारवेइ । णवण्हं मासाणं दारगो जाओ। चउरो य दासचेडाणि तद्दिवसं जायाणि । तंजहा-अग्गियओ पंवइओ बहुलिओ सॉगरओ य । सुरिंददत्तो त्ति कयं तस्स नामं । अट्ठवरिसो य सो अमच्चेण कलायरियस्स
१ परिगच्छता-बाहर निकलते।
XXXXXXXXXXX
Page #144
--------------------------------------------------------------------------
________________
CXCXX CXCXCXCX
उवणीओ । तेण लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ कलाओ गाहिओ । जाहे तं गाहेइ आयरिओ ताड़े ताणि कढति विउल्लिति । पुत्रपरिचएण ताणि रोलंति । तेण ताणि न चैव गणियाणि । गहिआओ कलाओ । ते अने बावीसं कुमारा गाहिज्जंता आयरियं पिट्टति अवयणाणि य भणति । जइ सो आयरिओ पिट्टेइ ताहे गंतूण माऊणं सार्हेति । ताहे ताओ आयरियं खिसंति-कीस आणसि ?, न सुलभाणि पुत्तभंडगाणि । अओ ते न सिक्खिया ॥
इओ य महुराए जियसत्तू राया, तस्स सुया निधुई नाम दारिया । सा रण्णो अलंकिया उवणीया । राया भणइ — गेह जो ते रोयइ भत्तारो । तो ताए भन्नइ — जो सूरो वीरो राहूं च विंधइ सो मम भत्ता होउ, से पुण रज्जं दिज्जा । ताहे सा पिउवयणेण महासामग्गियाए गया इंदपुरं सोउं इंददत्तस्स बहवे पुत्ते । इंददत्तो तुट्ठो चिंतेइ - नूगं अन्नराईहिंतो लट्ठयरो अहं । आवाहिया. य तेण सधे रायाणो । महाविभूईए य आगया । तओ तेण उसियपडागं नयरं कारियं । रंगमंडवो बाहिं कओ । तत्थेक्कम्मि अक्खे अट्ठ चक्काणमुवरिं ठविया धीउल्लिया सा अच्छिम्म विधेयवा । तओ इंददत्तो राया सन्नद्धो निग्गओ सह पुत्तेहिं । सा वि कन्ना सवालंकारविभूसिया आगया । उवविट्ठो मंचेसु सद्यो नरिंदपमुद्दो निवजणो । तारिस य सयंवरो जाओ जारिसो दोवईए । तत्थ रन्ना जेट्ठो पुत्तो सिरिमाली नाम पढमं सहरिसं भणिओ-पुत्त ! एसा दारिया रज्जं च घेत्तवं, अओ विंध एयं पुत्तलियं वामे अच्छिम्मि । ताहे सो अकयवभासो तस्स समूहस्स मज्झे धणुं चैव न गिव्हिउं तरइ । कह कह वि अणेण गहियं कंपंतेण । 'जओ वच्च तओ वच्चर' त्ति मुको सरो । सो चक्केण अभिडिऊण भग्गो । एवं कस्सइ एगं अरगंतरं वोलीणो, कस्सइ दोन्नि, कस्सइ तिन्नि, अन्नेसिं बाहिरेणं चेव नीई । ताहे राया अधिइं पकओ-अहो ! अहमेएहिं धरिसिओ त्ति । तओ अमत्रेण भणियं— कीस अधिक्षं करेसि ? । राया भणइ - एएहिं अहमप्पहाणो कओ ।
*CXCXCXCXCXXXX
Page #145
--------------------------------------------------------------------------
________________
तृतीयं चतुरङ्गीया|ऽध्ययनम् ।
चर्मणि (कूमें)
युगे च दृष्टान्तौ।
श्रीउत्तरा- अमच्चा मण
अमच्चो मणइ-अत्थि अन्नो तुम्ह पुत्तो मम धूयाए तणओ सुरिंददत्तो नाम सो समत्थो विधिउं। अहिण्णाणाणि य से ध्ययनसूत्रे X कहियाणि । कहिं सो?। दरिसिओ। तओ राइणा अवगूहिओ भणिओ य-सेयं तव पुत्ता ! अट्ठ रहचके भेत्तूण श्रीनैमिच- पुत्तलियं अच्छिम्मि विधित्ता रज्जं सुकलत्तं निबुईदारियं संपावित्तए। ततो कुमारो 'जहा आणवेहि' ति भणिऊण य ठाणं न्द्रीयवृत्ति ठाइऊण धणुं गेण्हइ। ताणि य दासरूवाणि चउद्दिसिं ठियाणि रोडेंति । अन्ने य उभयपासे गहियखग्गा दो जणा
| भवं दाइंति-जइ कहवि लक्खस्स चुकसि तो सीसं छिंदियचं ति।सो वि य से उवज्झाओ पासे ठिओ भयं देइ-मारिजसि ॥६६॥
जइ चुकसि । ते य बावीसं पि कुमारा मा एस विधिस्सइ' त्ति उल्लंठवयणा विग्याणि करेंति । तओ ताणि चत्तारि | ते य दो पुरिसे बावीसं च कुमारे अगणितो ताणं अट्ठण्हं रहचक्काणं अंतर जाणिऊणं तम्मि लक्खे निरुद्धाए दिट्ठीए
अन्नमई अकुणमाणेण सा धीउल्लिया वामे अच्छिम्मि विद्धा। तओ लोगेण उकैट्टिनायकलयलमिस्सो साहुकारो कओ।। | जहा तं चकं दुक्खं भेत्तुं एवं माणुसत्तणं ति॥ ___ 'चम्म त्ति—एगो दहो जोयणसहस्सवित्थिन्नो सेवालवम्मोवणद्धो । एगं से मझे छिदं जत्थ कच्छभस्स गीवा मायइ । तत्थ कच्छभो वाससए वाससए गीवं पसारेइ । तेण कहवि गीवा पसारिया । जाव तेण छिद्देण गीवा | | निग्गया। तेण जोइसचकं दिलृ कोमुईए पुप्फफलाणि य । सो गओ 'सयणिजगाणं दावेमि' । आणित्ता ताणि सवओ| पलोएइ तं छिदं न पेच्छइ । अवि सो लभेज विभासा ॥
'जुगे ति-"पुवंते होज जुगं, अवरते तस्स होज समिलाओ। जुगछिद्दम्मि पवेसो, इय संसइओ मणुयलंभो ॥१॥ जह समिला पन्भट्ठा सागरसलिले अणोरपारम्मि । पविसिज्जा जुगछिडूं, कह वि भमंती भमंतम्मि ॥ २॥
१ हर्षध्वनिकलकलमिश्रः।
Page #146
--------------------------------------------------------------------------
________________
परमाणौ दृष्टान्तः।
सा चंडवायवीईपणोल्लिया अवि लभेज जुगछिडुं । न य माणुसाओ भट्ठो, जीवो पडिमाणुसं लहइ ॥३॥" इतिगाथाभ्यो युगोदाहरणमवसेयम् ॥ | इयाणि 'परमाणू' जहा–एगो खंभो महप्पमाणो । सो देवेणं चुन्नेऊणं अविभागिमाणि खंडाणि काऊण नलियाए पक्खित्तो । पच्छा मंदरचूलियाए ठिएण फूमिओ सो। सवओ पणट्ठो सो थंभचुन्नो । अत्थि को वि तेहिं चेव पुग्गलेहिं तमेव खंभं निवत्तेज्जा? । नो इणढे समटे । एस अभावो । एवं भट्ठो माणुसाओ न पुणो लभेज तं ॥ ___ अहवा-सभा एगा अणेगखंभसयसन्निविट्ठा। सा कालंतरे झामिया पडिया । अत्थि पुणो को वि तेहिं चेव पोग्गलेहिं करेज्जा? । नो इणढे समढे । एवं माणुसत्तं दुल्लहं ॥ तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह- .
समावन्ना ण संसारे, णाणागुत्तासु जाइसु । कम्मा णाणाविहा कद्द, पुढो विस्संभिया पया॥२॥ | व्याख्या-'समापन्नाः समन्तात् प्राप्ताः प्रजा इति योगः । “ण” इति वाक्यालङ्कारे । क ? इत्याहसंसारे । तत्रापि की 'नानागोत्रासु' अनेकाभिधानासु 'जातिषु' क्षत्रियादिजातिषु । अत्र हेतुमाह-'कर्माणि' ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वयं, "पुढो" त्ति 'पृथक् भेदेन एकैकश इत्यर्थः, "विस्संभिय" त्ति प्राकृतत्वाद् अनुस्वारः 'विश्वभृतः' जगत्पूरका वर्तन्त इति गम्यते, कचित् कदाचिद् उत्पत्त्या सर्वजगद्व्यापनात् । उक्तश्च- नैत्थि किर सो पएसो, लोए वालग्गकोडिमेत्तो वि । जम्मणमरणाबाहा, जत्थ जिएहिं न संपत्ता ॥ १॥” इदमुक्तं भवति-अवाप्यापि मानुषं जन्म स्वकृतविचित्रकर्मानुभावतोऽन्याम्यगतिभागिन्य एव भवन्ति 'प्रजाः' जनसमूहरूपा इति । अतो दुर्लभं मानुषत्वमिति सूत्रार्थः ॥ २॥ अमुमेवार्थ प्रकटयन्नाह
१ फूत्कृतः। २ "नास्ति किल स प्रदेशो, लोके वालामकोटिमात्रोऽपि । जन्ममरणाबाधा, यत्र जीवैनं सम्प्राप्ता ॥१॥"
उ० अ०१२
Page #147
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥६७॥
एगया देवलोएसु, नरएसु वि एगया। एगया आसुरं कायं, अहाकम्मे हिं गच्छइ॥३॥
तृतीयं व्याख्या-एकदा' एकस्मिन् काले 'देवलोकेषु' सौधर्मादिषु, उपरितनदेवोपलक्षणमेतत् । 'नरकेषु' रत्नप्रभादिषु चतुरङ्गीया'अपिः' चार्थे, एकदा । एकदा 'आसुरं' असुरसंबन्धिनं 'काय' निकायम् , आधस्त्यदेवोपलक्षणमेतत् । "अहाकम्मेहिं" ति |
Malsध्ययनम् । | 'यथाकर्मभिः' तत्तद्गत्यनुरूपचेष्टितैः सरागसंयममहारम्भबालतपःप्रभृतिकैः "गच्छइ" त्ति वचनव्यत्ययाद् गच्छन्ति प्राणिन इत्युत्तरेण योगः । तथाहि- "देवाउयं निबंधइ, सरागतवसंजमो । अणुवयधरो दंतो, सत्तो बालतवम्मि य ॥ १॥
मनुष्यज| जीवघायरओ कूरो, महारंभपरिग्महो । मिच्छदिट्ठी महापावो, बंधए नरयाउयं ॥ २ ॥ बालतवे पडिबद्धा, उक्कडरोसा
मनो दुर्लतवेण गारविया । वरेण य पडिबद्धा, मरिऊणं जंति असुरेसु ॥ ३॥ रज्जुग्गहणे विसभक्खणे य जलणे य जलपवेसे य ।
भता। तण्हाछहाकिलंता, मरिऊणं हुंति वंतरिया ॥४॥" इत्यादि सूत्रार्थः ॥ ३॥ तथा
एगया खत्तिओ होइ, तओ चंडाल बोकसो। तओ कीड पयंगोय, तओ कुंथू पिपीलिया ॥४॥ व्याख्या-एकदा 'क्षत्रियः' राजा भवति प्राणी, सूत्रवैचित्र्याच्च बहुवचनप्रक्रमेऽप्येकवचनम् । 'ततः' तदनन्तरं 'चाण्डालः' मातङ्गः यदि वा शूद्रेण ब्राह्मण्या जातश्चाण्डालः । 'बोकसः' वर्णान्तरजन्मा। तथा च वृद्धाः-बैम्हणेण सुद्दीए जाओ निसाओ त्ति, बम्हणेण वेसीए जाओ अंबट्ठो त्ति वुच्चइ, तत्थ निसाएणं अंबट्ठीए जाओ जो सो बोकसो भन्नइ । इह च
. "देवायुष्कं निबध्नाति, सरागतपःसंयमः । अणुव्रतधरो दान्तो, सक्तो बासनपसि च ॥१॥ जीवघातरतः ऋरो, महारम्भपरिग्रहः । ॥६ ॥ मिथ्यादृष्टिर्महापापो, बध्नाति नरकायुष्कम् ॥ २॥ अज्ञानतपसि प्रतिबद्धा, उत्कटरोषास्तपसा गौरविताः । वैरेण च प्रतिबद्धा, मृत्वा KI यान्ति असुरेषु ॥ ३ ॥ रजुग्रहणे विषभक्षणे च ज्वलने च जलप्रवेशे च । तृष्णाक्षुक्लान्ताः, मृत्वा भवन्ति व्यन्तरकाः ॥ ४॥"
- २ ग्राह्मणेन शुधा जातो निषाद इति, ब्राह्मणेन वैश्यायां जातोऽम्बष्ठ इति उच्यते। तत्र निषादेन अम्बध्या जातो यः स बोकसो भण्यते ।
Page #148
--------------------------------------------------------------------------
________________
मणिनः जन्तवः "कामासारे । केष्विव के ?, सर्व
च
क्षत्रियग्रहणाद् उत्तमजातयः चाण्डालग्रहणात् नीचजातयो बोकसग्रहणात् सङ्कीर्णजातय उपलक्षिताः। ततः 'कीटः' प्रतीतः 'पतङ्गः' शलभः 'च: समुच्चये । ततः कुन्थुः पिपीलिका च । चकारस्य लुप्तत्वाद् भवतीति योज्यम् । अशेषतिर्यग्भेदोपलक्षणमेतदिति सूत्रार्थः ॥ ४ ॥ आह-किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वा ? इत्याह
एवमावहजोणीसं, पाणिणो कम्मकिब्बिसा। न निविजंति संसारे, सबढेसु व खत्तिया ॥५॥ कम्मसंगेहि सम्मूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मति पाणिणो॥६॥ व्याख्या-एवम्' अमुना न्यायेन आवतः-परिवर्तः तत्प्रधाना योनयः-चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्थानानि आवर्तयोनयस्तासु 'प्राणिनः' जन्तवः “कम्मकिब्बिस" ति प्राकृतत्वात् किल्बिषकर्माण:-अधमकर्माणः 'न निर्विद्यन्ते' कदाएतन्मुक्तिः इति नोद्विजन्ते । कता आवर्तनयोनयः ? संसारे । केष्विव के ?, सर्वे च ते अर्थाश्च-धनकनकादयः तेष्विव 'क्षत्रियाः' राजानः । किमुक्तं भवति ?-यथा मनोज्ञान् शब्दादीन भुञ्जानानां तेषां तर्षों वर्द्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि भवाभिनन्दिनाम् । कथमन्यथा न तप्रतिघातार्थमुद्यच्छेयुः ? इति भावः । अनिर्विद्यमानाश्च 'कर्मसङ्गैः' ज्ञानावरणीयादिसम्बन्धैः 'सम्मूढाः' भृशं वैचित्यमुपगताः 'दुःखिताः' असातयुक्ताः, कदाचित् तन्मानसमेव स्याद् अत आह-'बहुवेदनाः' प्रचुरशरीरव्यथाः । 'अमानुषीषु' नरकतिर्यगाऽऽभियोग्यादिदेवदुर्गतिसम्ब-| धिनीषु योनिषु 'विनिहन्यन्ते' विशेषेण निपात्यन्ते अर्थात् कर्मभिः । कोऽर्थः-न तत उत्तारं लभन्ते प्राणिनः । तदनेन | सत्यप्यावर्ते निर्वेदाभावाद् दुःखव्याकुलनरकादिगत्यनुत्तरणेन जन्तवो मनुजत्वं न लभन्त इत्युक्तम् । इति सूत्रद्वयार्थः ॥ ५ ॥ ६ ॥ कथं तर्हि तवाप्तिः ? इत्याह
कम्माणं तु पहाणाए, आणुपुषी कयाइ उ। जीवा सोहिमणुप्पत्ता, आयणंति मणुस्सयं ॥७॥
वंतासु तासु
Page #149
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
तृतीयं चतुरङ्गीयाध्ययनम्।
॥६८॥
श्रुतेर्दुल्लभत्वम् ।
व्याख्या-'कर्मणां' मनुजगतिविबन्धकानाम् अनन्तानुबन्ध्यादीनां 'तुः' पूर्वस्माद्विशेषद्योतकः "पहाणाए" त्ति | प्रहाण्या-अपगमेन, कथं प्रहाणिः ? इत्याह-'आनुपूर्व्या क्रमेण न तु झगित्येव । तयापि "कयाइ उ" त्ति तुशब्द | एवकारार्थे कदाचिदेव न सर्वदा 'जीवाः' प्राणिनः 'शुद्धिं क्लिष्टकर्मविगमात्मिकाम् 'अनुप्राप्ताः' सम्प्राप्ताः 'आददते' स्वीकुर्वन्ति 'मनुष्यतां' मनुजत्वम् , विशिष्टशुद्धिनिबन्धनैः तनुकषायत्वादिभिरेव तदायुर्बन्धात् । उक्तञ्च-"पर्यईए तणुकसाओ, दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो, मणुयाउं बंधए जीवो ॥१॥” इति सूत्रार्थः ॥७॥ एवं मानुष्यं दुर्लभमुक्तं । साम्प्रतं श्रुतिदुर्लभतामाह
माणुस्सं विग्गहं लर्बु, सुई धम्मस्स दुल्लहा । जं सोचा पडिवजंति, तवं खंतिमहिंसयं ॥८॥
व्याख्या-"माणुस्सं" ति सूत्रत्वात् मानुष्यक-मनुष्यसम्बन्धिनं 'विग्रह' औदारिकशरीरं लब्ध्वाऽपि, अपेर्गम्यमानत्वात् , 'श्रुतिः' श्रवणं 'धर्मस्य'-'दुर्गतिप्रसृतान् जीवान् , यस्माद्धारयते ततः । धत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥' इत्यन्वर्थनाम्नः 'दुर्लभा' दुःप्रापा प्रागुक्ताऽऽलस्यादिहेतुतः। स च-'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे । द्राक्षा खण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥' इत्यादिः सुगतादिकल्पितोऽपि स्याद् अतस्तदपोहायाऽऽह-'य' धर्म श्रुत्वा 'प्रतिपद्यन्ते' अङ्गीकुर्वन्ति 'तपः' अनशनादि द्वादशविधं, 'क्षान्ति' क्रोध|जयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंस्रताम्' अहिंसनशीलताम् , अनेन प्रथमव्रतमुक्तम् । शेषव्रतोपलक्षणमेतत्,
एतद्वृतितुल्यानि हि शेषव्रतानि । एवं च तपसः क्षान्त्यादिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद् दशविधस्यापि धर्म| स्याभिधानमिति सूत्रार्थः ॥ ८॥ श्रुत्यवाप्तावपि श्रद्धादुर्लभतामाह
१ "प्रकृत्या तनुरूषायो, दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युक्तो, मनुजायुर्बधाति जीवः ॥१॥"
॥६८॥
Page #150
--------------------------------------------------------------------------
________________
आहच्च सवणं लद्धुं, सद्धा परमदुल्लहा । सोचा नेयाज्यं मग्गं, बहवे परिभस्सई ॥ ९ ॥
व्याख्या—“आहच्चे”ति कदाचित् 'श्रवणं' प्रक्रमाद् धर्म्मस्याऽऽकर्णनम्, उपलक्षणत्वाद् मनुष्यत्वं च, अपिशब्दस्य गम्यमानत्वात् ' लब्ध्वाऽपि' अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद् धर्मविषययैव 'परमदुर्लभा' अतिशयदुरापा । कुतः परमदुर्लभत्वमस्याः ? इत्याह- 'श्रुत्वा' आकर्ण्य 'नैयायिकं' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं 'बहव:' नैक एव, "परिभस्सइ" त्ति 'परिभ्रश्यन्ति' च्यवन्ते प्रक्रमात् नैयायिकमार्गादेव । यथा जमालिप्रभृतयः । यच्च प्राप्तमप्यपैति तचिन्तामणिवत् परमदुर्लभमेव इति भावः ॥ ९ ॥
के च ते जमालिप्रभृतयः ? तद्वक्तव्यतामेवाह — बहुरय जमालिपभवा, जीवपएसा य ती गुत्ताओ । अवत्ताऽऽसाढाओ, सामुच्छेयाऽऽसमिताओ ॥ १ ॥ गंगाओ दो किरिया, छैलुगा तेरासियाणमुप्पत्ती । थेरा य गोट्ठमाहिल, पुट्ठमबद्धं परूवंति ॥ २ ॥
तत्थ जमाली चोद्दसहिं वासेहिं सामिणो नाणुप्पत्तीए पढमनिण्हवो जाओ |
तंजहा—तेणं कालेणं तेणं समएणं कुंडपुरं नयरं । तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा नाम । तीए पुत्तो जमाली । सो सामिस्स मूले पवइओ पंचहिं सएहिं समं । तस्स य भज्जा सामिणो धूया अणुज्जंगी नाम, बीयं नामं पियदंसणा । सावि तमणुपवइया सहस्सपरिवारा । तहा भणियवं जहा पन्नत्तीए । एक्कारस अंगा अहीया । सामा अणणुन्नाओ सावत्थिं गओ पंचसयपरिवारो । तत्थ तेंदुगे उज्जाणे कोट्ठगे चेइए समोसढो । तत्थ से अंतपंतेहिं दाहजरो उप्पन्नो, न तरइ बइट्ठओ अच्छिउं । ताहे सो समणे भणइ - मम संथारगं करेह । तेहिं काउमारद्धो । पुणो भणइ – कओ
श्रद्धायाः परमदुर्लभत्वम् ।
Page #151
--------------------------------------------------------------------------
________________
तृतीयं
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
AL
॥६९॥
कजइ वा ? । ते भणंति-न कओ, अन्ज वि कज्जइ । ताहे तस्स चिंता जाया-जण्णं समणे भगवं एवमाइक्खइ"चलमाणे चलिए जाव निजरिजमाणे निजिन्ने” तन्नं मिच्छा, पुणो इमं पञ्चक्खमेव दीसइ-सेज्जासंथारगे कजमाणे अकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलमाणे वि अचलिए जाव निजरिजमाणे वि अणिजिन्ने । एवं संपेहेइ, एवं संपेहित्ता निग्गंथे सद्दावेइ, सद्दावित्ता एवं वयासी-जण्णं समणे महावीरे एवमाइक्खइ-"चलमाणे चलिए जाव निजरिजमाणे निजरिए" तं गं मिच्छा, इमं पच्चक्खमेव दीसइ-सेज्जासंथारगे कजमाणे अकडे जाव अणिजिन्ने । तए णं जमालिस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया निग्गंथा एयमद्वं सद्दहति अत्थेगइया नो सद्दहति । जे णं सद्दहति ते णं जमालिं चेव अणगारं उवसंपज्जित्ताणं विहरंति । तत्थ णं जे न सद्दहति ते तं हेउदिटुंतेहिं पडिबोहिंति । जाहे न ठाइ ताहे निग्गंथा जमालिस्स अंतियाओ जहा पन्नत्तीए जाव सामि उवसंपज्जित्ताणं विहरति । सा वि य णं पियदंसणा ढंकस्स कुंभगारस्स घरे ठिया सा आगया वंदिया। ताहे तं पि पनवेइ। सा वि विपडिवन्ना तस्स नेहाणुरागेण । पच्छा आगया अजाणं परिकहेइ । तं च ढंकं भणइ । सो जाणइ-जहा एस विपडिवन्ना नाहच्चतेणं । ताहे सो भणइ-अहं न याणामि एवं विसेसं । तओ तीसे अन्नया कयाइ सज्झायपोरिसिं करितीए तेणं भायणाणि उधत्तंतेणं तत्तोहुत्तो इंगालो छूढो, जहा तीसे संघाडी एगदेसम्मि दवा। सा भणइ-इमा | अज्ज ! संघाडी दुद्धा । ताहे सो भणइ-तुब्भे चेव पन्नवेह-जहा डज्झमाणे अडज्झे, केण तुम संघाडी दड़ा ?, जओ। उज्जसुयणयमयाओ वीरजिणिंदवयणावलंबीणं जुन्नेजा 'डज्झमाणं दटुं' वोत्तुं न तुझं ति । तओ 'तह' त्ति पडिसुणेइइच्छामो अजो! सम्म पडिचोयणा । ताहे सा गंतूण जमालिं पन्नवेइ । सो जाहे न गिण्हइ ताहे सहस्सपरिवारा सेसा साहू य सामि उवसंपज्जित्ताणं विहरंति । इमो वि लहुं चेव गओ चंपं नयरिं । सामिस्स अदूरसामंते ठिच्चा सार्मि
चतुरङ्गीयाऽध्ययनम् । प्रथमनिहवः, अनेकसमयेवेव क्रियानिष्पत्तिवादी जमालि।
AN
Page #152
--------------------------------------------------------------------------
________________
भणइ-जहाणं देवाणुप्पियाणं बहवे समणा निग्गंथा भक्सिा छउमत्थाऽवैकमणेणं अवता, नो खलु अहं तहा छउमत्थे भवित्ता छउमत्थावकमणेणं अवकते, अहन्नं उप्पन्ननाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवकते । तन्नं भयवं गोयमसामी जमालिं एवं वयासी-नो खलु जमाली! केवलिस्स नाणे वा दसणे वा सेलंसि वा जाव कट्ठसि वा आवरिज्जइ, जइ णं तुम जमाली! उप्पन्ननाणदंसणधरे तो णं इमाइं दो वागरणाई वागरेहिसासए लोए असासए ? १ सासए जीवे असासए ? २ । तए णं से जमाली भयषया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव नो संचाएइ भयवओ गोयमस्स किंचि वि पमोक्खमक्खाइत्तए त्ति तुसिणीए संचिट्ठा । तओ समणे भगवं महावीरे जमालिं एवं वयासी-अस्थि णं जमाली! मम बहवे अंतेवासी छउमत्था जे णं पहू एवं वागरणं वागरित्तए जहा णं अहं; नो चेव णं एयप्पगारं भासं भासित्तए जहा णं तुमं; सासए लोए जमाली!, जन्न कयाइ नासी ण कयाइ न भवति न कवाइ न भविस्सइ, भुवं च भवइ य भविस्सइ य धुवे जाव निचे; असासए लोए जमाली !, जन्नं उस्सप्पिणी भवित्ता ओसप्पिणी भवइ ओसप्पिणी भवित्ता उस्सप्पिणी भवई; सासए जीवे जमाली!, जन्न कयाइ नासी जाव निणे; असासए, जंणं नेरइए भवित्ता तिरिक्खजोणीए भवइ तिरिक्खजोणीए भवित्ता मणुस्से |भवइ, मणुस्सजोणीए भवित्ता देवे भवइ । तए णं से जमाली सामिस्स एवमाइक्खमाणस्स एयमहुं न सहइ, अस. |दहंते सामिस्स अंतियाओ अवकमइ, अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च
वुग्गाहेमाणे वुप्पाएमाणे बहूहिं वासाइं सामन्नपरियागं पाउणइ, बहूहिं छट्ठ-ऽहमाईहिं अप्पाणं भावेइ, भावित्ता अद्धमाशसियाए संलेहणाए अप्पाणं झोसेइ, झोसित्ता तीसं भत्ताई अणसणयाए छेदेइ, छेदेत्ता तस्स ठाणस्स अणालोइयपडिकतो
. छमस्थानां सतामपक्रमण-गुरुकुलानिर्गमनं तेन ।
Page #153
--------------------------------------------------------------------------
________________
| तृतीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठिईएसु देवकिब्बिसिएसु देवेसु देवत्ताए उववन्ने । एवं जहा पन्नत्तीए । जाव अंतं काहिइ । गतः प्रथमनिह्नवः ॥ १॥ ___साम्प्रतं द्वितीयमाह-बीओ सामिणो सोलस वासाइं उप्पाडियस्स नाणस्स उप्पन्नो। तेणं कालेणं तेणं समएणं | रायगिहे नयरे गुणसिलए चेइए वसू नाम भयवंतो आयरिया चोद्दसपुबी समोसढा । तस्स सीसो तीसगुत्तो नाम । सो आयप्पवायपुबे इममालावर्ग अज्झाएइ-एगे भंते! जीवप्पएसे जीवे त्ति वत्त, सिया?, नो इणढे समढे। एवं दो जीवप्पएसा तिन्नि संखेज्जा असंखेज्जा वा जाव एगपएसूणे वि य णं जीवे त्ति वत्तवं सिया ? । जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लपएसे जीवे त्ति वत्तवमित्यादि । एत्थ सो विपडिवन्नो। जइ सचे जीवपएसा एगपएसहीणा जीवववएसं न लहंति, तो णं से चेव एगे सवंतिमे जीवपएसे जीवि त्ति, तद्भावभावित्वात् जीवववएसस्स । थेरेहिं पन्न|विओ जाहे न ठाइ ताहे काउस्सग्गो से कओ। एवं सो बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं परं च वुग्गाहेमाणो गओ आमलकप्पं नयरिं। तत्थ अंबसालवणे ठिओ। तत्थ मित्तसिरी नाम समणोवासओ अन्नेहिं सावएहिं सहिओ गओ तमुजाणं 'आगया साहुणो' त्ति । सो वि जाणइ-जहा एए निण्हग त्ति । तहावि माइहाणेण वंदिय धम्म सुणेइ । सो ते ण विरोहेइ पन्नवेहामि णं । एवं सो कम पडिच्छइ । जाव तस्स संखडी विउला वित्थिन्ना जाया ताहे ते निमंतिया-तुब्भे चेव मम घरे पायाकमणं करेह । ते आगया। ताहे तस्स निविट्ठस्स तं विपुलं खजगाइ णीणियं । ताहे सो एक्केकाओ खंडं खंडं देइ कूरस्स कुसणस्स वत्थस्स । ते जाणंति-एस पुण पच्छा दाहि त्ति । पच्छा पाएसु पडिओ। सयणं च भणइ-वंदेह, साहू पडिलाभिया, अहो ! हं धन्नो जं तुन्भे चेव मम घरमागया। ताहे भणंति-किह धरिसिया अम्हे ? । ताहे सो भणइ-किह धरिसिया तुब्भे ? नणु तुब्भं सिद्धंतो
चतुरङ्गीया|ऽध्ययनम्। द्वितीयनि
हवा, अ|न्तिमप्रदेशे जीवसत्ता इतिमतप्रवर्चकः तिष्यगुप्ताचार्यः।
॥७
॥
Page #154
--------------------------------------------------------------------------
________________
पजंतावयवमेत्तओ अवयवी, जइ सच्चं तो का विद्धंसणा?, तुब्भे मए तुम्हच्चएण सिद्धतेण पडिलाभिया, जइ नवरि । वद्धमाणसामिस्स तणएण सिद्धतेण न पडिलाभेमि । इत्थं संबुद्धा-इच्छामो अजो! सम्म पडिचोयणा । ताहे पच्छा सवेण पडिलाभिया । मिच्छादुकडं च णं कयं । एवं ते सत्वे बोहिया । आलोइयपडिकता विहरंति ॥२॥
तृतीयनिह्नवोत्पत्तिमाह-तेणं कालेणं तेणं समएणं समणस्स भगवओ दो वाससयाणि चोद्दसुत्तराणि सिद्धिं गयस्स तृतीयतइयनिण्हवदिट्ठी उप्पन्ना । सेयविया नयरी। पोलासं उज्जाणं । तत्थ अजासाढा नाम आयरिया।तेसिं च बहवे सीसा निहवः, अआगाढजोगपडिवन्नया अज्झायंति । तेसिं च रत्तिं विसूइया जाया। निरुद्धा वारण । न चेव कोइ उट्ठविओ। जाव कालगया व्यक्तिकसोहम्मे णलिणिगुम्मे देवत्तेण उववन्ना । ओहिं च पउंजइ, सो देवो जाव पेच्छइ तं सरीरगं, ते य साहुणो आगाढ- | मतोत्पादजोगपडिवन्नए। ताहे तं चेव सरीरगं अणुपविट्ठो साहुणो उढुवेइ । वेरत्तियं करेह । एवं तेण तेसिं दिवप्पभावेण लहुं चेव कआषाढासमाणियं । पच्छा निष्फन्नेसु तेसु भणइ-खमह भंते ! जमेत्थ मए असंजएण वंदाविया, अहं अमुगदिवसे कालगओ। ऽऽचार्यः। एवं सो खामित्ता गओ । ते वि तं सरीरगं छडेऊण इमेण अज्झथिएण सन् विपडिवन्ना-एचिरं कालं असंजओ वंदिओ त्ति ताहे इमो वि साहू वा देवो वा न नजइ त्ति न राइणियं पि बंदंति । अबत्तभावं च भाविंति–जहा सर्व अवत्तं भणिज्जाह, संजओ वि वा देवो वि वा, मा मुसावाओ हवेजा असंजयवंदणं च, जहा तुम ममं न पत्तियसि-जहा संजओन वा ?, तुम पि एवं भाणियबो; एवं संजई वा देवी वा एवं विभासा । एवं ते असब्भावेणं अप्पाणं च परं च बुग्गा-IX हेमाणा विहरति । अणुसासिया वि थेरेहिं जाहे न पडिवजंति ताहे काउस्सग्गेण उग्घाडिया। जाहे रायगिहं नयरं गया, तत्थ मोरियवंसप्पसूओ बलभद्दो नाम राया समणोवासओ । तेण ते आगमिया-जहा इहमागय त्ति । ताहे तेणं गोहा आणत्ता-वह गुणसिलए पवइयगा ते इहमाणेह। ताहे तेहिं आणीया।भणिया य-लहुं कडगमद्देणं मदेह । ताहे हत्थीहिं|
य
Page #155
--------------------------------------------------------------------------
________________
O
श्रीउत्तरा-IX कडगेहि य आणिएहिं भणंति-अम्हे जाणामो जहा तुमं सावओ, परमेत्तिए संजए विणासेहि। सो भणइ-तुब्भे तृतीयं ध्ययनसूत्रे त्थ के वि चोरा णु चारिगा णु अभिमरा णु ? । ते भणंति-अम्हे समणा निग्गंथा । सो भणइ-किह तुब्भे समणा ? चतुरङ्गीयाश्रीनैमिच- तुब्भे अवत्ता, ता तुन्भे समणा वा न वा ? को जाणइ ?, तहा अहं पि समणोवासओ वा न वा ?, जइ उण न एवं ध्ययनम्। न्द्रीयवृत्तिःता पडिवजह ववहारनयं । तओ ते संबुद्धा लज्जिया पडिवन्ना-निस्संकियं समणा निग्गंथा मो त्ति । ताहे अंबाडिया X ॥७१॥
खरेहि य मउएहि य । मए तुम्ह संबोहणट्ठाए कयं । मुक्का खामिया य ॥ ३ ॥
चतुर्थमाह-सामिस्स दो वाससयाणि वीसुत्तराणि सिद्धिं गयस्स तो चउत्थो उष्पन्नो-मिहिला नयरी, Melचतुर्थनिलच्छिघरं चेइयं, महागिरी आयरिया । तत्थ तेसिं सीसो कोडिन्नो । तस्स वि आसमेसो सीसो। सो पुण अणुप्पवाए पुवे नेउणियवत्थु अहिज्जत्ति । तत्थ विच्छिन्नच्छेयणयवत्तवयाए आलावओ । जहा-सधे पडुप्पन्न- सामुच्छेदि। नेरइया वोच्छिजिस्संति, एवं जाव वेमाणिय त्ति । एवं तस्स वितिगिच्छा जाया-जहा सवे संजया वोच्छि- कमतखार जिस्संति, एवं सवेसिं समुच्छेओ भविस्सइ । ताहे तस्सऽथिरं चित्तं जायं । ताहे 'थेरेहिं पन्नविओ वि न ठाइ ताहे कोऽवकाउस्सग्गेण निण्हवो त्ति नाऊण उग्घाडिओ । सो समुच्छेयणवायं वागरिंतो हिंडइ-जहा सुन्नो लोगो भवि
मित्रा। स्सइ । असब्भावभावणाहिं भावितो वुग्गाहियसीससमेओ रायगिह गओ । तत्थ खंडक्खा आरक्खिया समणोवासया, ते य सुकंपाला । तेहिं आगमियल्लिया । तेहिं मारिउमारद्धा । ताहे ते भीया भणंति-अम्हेहिं
॥७१ ॥ सुयं-जहा तुन्भे सड्ढा, तहावि एत्तिए संजए मारेह । ते भणंति-जे ते पवइया ते वोच्छिण्णा, तुब्भे अन्ने चोरा वा चारिया वा, सयमेव य विणस्सिहिह, को तुब्भे विणासेइ ?, अम्हे वि अन्ने तुब्भं चेव सिद्धतेण; जइ परं
१ गुरुणा पर्यायरूपेणैवेदमुक्तं न तु द्रव्यरूपेणाप्युच्छित्तिः। २ शुल्कपालाः ।
Page #156
--------------------------------------------------------------------------
________________
सामिस्स सिद्धतेण ते चेव तुब्भे तेहिं चेव अम्हेहिं विणासेजह, जओ तं चेव वत्थु कालाइसामगि पप्प पढमसमइगत्तेण वोच्छिज्जइ दुसमइगत्तेण उप्पजइ, दुसमयगत्तेण वोच्छिज्जइ तिसमयगत्तेण उप्पज्जइ, एवमाइ; एवं पढमसमयनेरइया वोच्छिज्जति बीयसमया उप्पजंति, बीयसमया वोच्छिज्जति तिसमया उप्पजति । एवमाइखणिगवाए पन्नविए ते संबुद्धा भणंति-इच्छामो अज्जो! सम्म पडिचोयणा, एवमेवं तह त्ति । एवं तेहिं संबोहिया मुक्का खामिया य ॥४॥ | पंचममाह-सामिस्स अट्ठावीसाइं दोवाससयाई सिद्धिं गयस्स तो पंचमो उप्पन्नो-उल्लुगा नाम नई, तीसे पञ्चमनितीरे उल्लुगतीरं नगरं । बीए तीरे खेडत्थामं । तत्थ महागिरीगं आयरियाणं सीसो धणगुत्तो नाम, तस्स सीसो हवः,एकसगंगदेवो नाम आयरिओ, सो पुचिल्ले तडे उल्लगतीरे चिट्ठइ । आयरिया से अवरिमे तडे । ताहे सो सरयकाले आय- मये क्रियारियवंदओ उच्चलिओ । सो य खल्लीडो। तस्स उल्लुगं नई उत्तरंतस्स सा खल्ली उण्हेण डज्झइ, हेट्ठा य सीयलेण द्वयवादी al पाणिएण सीयं । ताहे सो चिंतेइ-जहा सुत्ते भणियं-एगा किरिया वेइज्जइ–सीया उसिणा वा, अहं दो किरि- गङ्गदेवायाओ वेएमि, तओ दो वि किरियाओ एगेण समएण वेइज्जति । ताहे आयरियाण साहेइ । तेहिं भणियं-अज्जो! ऽऽचार्यः।
मा पन्नवेहि, नत्थि एगेण समएण दो किरियाओ वेइज्जति । तमसद्दहतो असब्भावणाए अप्पाणं परं उभयं च वुग्गाबाहेइ । साहुणो पन्नवेइ । परंपरेण सुयं आयरिएहिं । वारिओ । जाहे न ठाइ ताहे उग्घाडिओ । सो हिंडतो रायगिहं| गओ महातवोतीरप्पभे पासवणे । तत्थ मणिनागो नाम नागो । तस्स चेइए ठाइ सो । तत्थ परिसामज्झे कहेइ-X
जहा एवं खलु जीवा एगसमएण दो किरियाओ वेयंति । ताहे तेण नागेण तीसे चेव परिसाए मज्झे मोग्गरमुग्गा| मिऊण भणिओ-मा एवं पन्नवणं पन्नवेहि, न एसा पन्नवणा सुङ दुट्ठसेहा !, अहमेचिरं कालं वद्धमाणसामिस्स मूले सुणामि-जहा एगा किरिया वेइज्जइ, तुम विसिद्वतराओ जाओ ?, ता छड्डेसु इमं वाय, मा ते दोसे न सेहामि,
Page #157
--------------------------------------------------------------------------
________________
तृतीय चतुरङ्गीया|ऽध्ययनम् । षष्ठनिवः त्रैराशिकमतप्रवर्तको रोहगुप्तः।
श्रीउत्तरा- एय ते ण सुंदरं, भयवया एत्थ चेव समोसरिएण वागरियं । एवं सो पन्नविओ अब्भुवगओ उवढिओ मिच्छामि दुक्कडं ॥५॥ ध्ययनसूत्रे XI षष्ठमाह-पंचसया चोयाला सिद्धिं गयस्स वीरस्स तो तेरासियदिही उप्पन्ना । अंतरंजिया नाम नयरी, तत्थ श्रीनैमिच- भूयगुहं नामं चेइयं । तत्थ सिरिगुत्ता नाम आयरिया ठिया । तत्थ बलसिरी नाम राया । तसिं पुण सिरिगुत्ताणं न्द्रीयवृत्तिः सडीअरो रोहगुत्तो नाम । सो पुण अन्नगामे ठियल्लओ पच्छा तत्तो एइ । तत्थ य एगो परिवायगो पोटें लोहपट्टेण ॥७२॥
बंधिऊण जंबुसाहं च गिण्हिय हिंडइ । पुच्छिओ भणइ-नाणेणं पोट्टं फुट्टइ तो लोहपट्टेण बद्धं, जंबुसाहा य जहा एत्थ जंबुद्दीवे नत्थि मम पडिवाई । ताहे तेण पडहओ नीणाविओ-जहा सुन्ना परप्पवाया । तस्स य लोगेणं पोट्टसालो नाम कयं । पच्छा तेण रोहगुत्तेण वारियं-मा वाएह पडहयं, अहं से वायं देमि । एवं सो पडिसेहेत्ता आगओ आयरियसगासं आलोएइ–एवं मे पडहगो खोभिओ । आयरिया भणंति-दुहु कयं, सो विजाबलिओ वाए पराजिओ विजाहिं उठेइ । आह च-विच्छय सप्पे मूसग, मिई वराही य काइ पोयाई । एयाहिं विजाहिं, सो य परिवायओ कुसलो ॥१॥ सो भणइ-किं सक्का एत्ताहे निलुक्किउं ? । ताहे तस्स आयरिया इमाओ विज्जाओ सिद्धि
ल्लियाओ देति तासिं पडिवक्खा–मोरी नउलि बिराली, वग्घी सीही य उलुगि ओवाई । एयाओ विजाओ, गिण्ह XIपरिवायमहणीओ ॥ २॥ रयहरणं च से अभिमंतिऊण दिन्नं-जइ अन्नं पि उद्वेइ तो रयहरणं भमाडिय तेण चेव |
हणेजह, अजजो होहिसि, इंदेणावि न सका जेउं । तओ एयाओ विजाओ गहाय गओ सभं, भणियं च णेणं-एस | किं जाणेइ ? एयरसेव पुत्वपक्खो होउ । परिवायगो चिंतेइ-एए निउणा, अओ एयाण चेव सिद्धतं गिण्हामि । ताहे |भणइ-मम दो रासी-जीवरासी अजीवरासी य । ताहे इयरेण चिंतियं-एएण मम सिद्धंतो गहिओ । तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया-जीवा अजीवा नोजीवा य, जीवा-संसारत्थाई, अजीवा-घडाई, नोजीवा
॥७२॥
Page #158
--------------------------------------------------------------------------
________________
घरोलियाछिन्नपुच्छाई, दिलुतो दंडो-जहा दंडस्स आई मझो अंतं च, एवं सवभावा वि तिविहा । एवं सो निप्पट्ठपसिणवागरणो कओ । ताहे सो परिवायगो रुटो विच्छुए मुयइ । इयरो पडिमल्ले मोरे मुयइ । तेहिं विच्छुएहिं
हएहिं पच्छा सप्पे मुयइ । तेसिं नउले । ताहे उंदुरे, तेसिं मज्जारे । ताहे मिए, तेसिं वग्घे । ताहे सूयरे, तेसिं *सीहे । ताहे कागे, तेसिं उलुगे। ताहे पोयागी सउलिया, तीसे उवाई ओलावि त्ति वुत्तं भवइ । एवं जाहे
न तरइ ताहे गद्दभी मुक्का । तेण य सा रयहरणेण आहया । ताहे परिवायगस्स उवरि छरित्ता गया। ताहे
सो परिवायगो हीलिजंतो निच्छूढो । एवं सो तेणं परिवायगो पराजिओ । ताहे आगओ आयरियसगासे आलोएइ । Xताहे आयरिएहिं भणियं-कीस ते उढिएण न भणियं ?–नस्थि तिन्नि रासी, एयस्स चेव बुद्धिं परिभूय मए -
पन्नविया, ता इयाणि पि गंतु भणाहि । सो नेच्छइ 'मा ओहावणा होहि' त्ति । पुणो पुणो भणिओ भणइ-को व एत्थ दोसो ?, किं च जायं जइ तिन्नि रासी भणिया ?, अत्थि चेव तिन्नि रासी । अज्जो! असब्भावो तित्थयराण य आसायणा । तहावि न पडिवजइ । एवं सो आयरिएहिं समं संपलग्गो ताहे आयरिया राउलं गया भणंति-तेग मम सीसेण अवसिद्धंतो भणिओ, अम्हं दो चेव रासी, इयाणिं सो विप्प डिवन्नो, ता तुब्भे अम्हं वायं सुणेजह । ते पडिसुणंति । तत्थ रायसभाए मज्झे रन्नो पुरओ आवडियं तस्स गुरूहि सह । एवं जहा एगदिवसं तहा छम्मासा गया । ताहे राया भणइ-मम रजं सीयइ । आयरिएहिं भणियं-मिच्छा मए एञ्चिर कालं धरिओ, इत्ताहे णं पासह, कल्लं दिवसे आगए समाणे निग्गहामि । ताहे पभाए भणइ-कुत्तियावणे परिक्खिजउ, तत्थ | सबदवाणि अस्थि । ताहे गया ते कुत्तियावणं । मग्गिया राइणो समक्खं देवया-आणेह जीवे अजीवे नोजीवे । ताहे।
KOXOXOXOXOXOXOXOXOXOXOXOXE
KOXOXOXOXO KO-KOKEXOXO-KOKaKs
उ०अ०१३
१ पोताकी-शकुनीको उत्पन्न करनेवाली विद्या । २ उलावकी-पोताकी नामक विद्या की प्रतिपक्षभूतविया । ३श्येनी विद्या ।
Page #159
--------------------------------------------------------------------------
________________
(0X3XCX
श्रीउत्तरा- देवयाए जीवा अजीवा य दिन्ना, 'नोजीवे णत्थि' त्ति भणइ । अजीवे वा पुणो देइ । एवमाइगाणं चोयालसएण पुच्छाणं ध्ययनसूत्रे निग्गहिओ सो । णयरे य घोसियं - जय महावीरवद्धमाणसामि त्ति । आयरिएहिं रुट्ठेहिं भूइखेलमल्लो सिरे पक्खित्तो । श्रीनैमिच- तेण स श्चैव भूई अंगीकया । सो य निविसओ कओ । पच्छा 'निव्हवो' त्ति काऊण उग्घाडिओ । छट्ठओ एसो । तेण वइसेन्द्रीयवृत्तिः सियसुत्ता कया । छउलूगो य गोत्तेणं, तेण छलुगो त्ति जाओ । चोयालसयं पुण पुच्छाण आवस्सयाओ मुणेयवं ॥ ६ ॥
॥ ७३ ॥
सप्तममाह — पंचसया चुलसीया, तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी, दसपुरणयरे समुप्पन्ना ॥ १ ॥ देविंदवंदिया रक्खियज्जा दसपुरं गया । महुराए य अकिरियवाई उट्ठिओ । जहा – 'णत्थि माया णत्थि पिया' एवमाइनाहियवाई । तत्थ संघसमवाओ कओ । तत्थ पुण बाई णत्थि । ताहे 'अज्जरक्खिया जुगप्पहाण' त्ति तेसिं समीवे साहुणो पेसिया । ते य आगया । तेसिं साहिति । ते य महल्ला । ताहे तेहिं गोट्ठामा हिलो पट्टिओ । तस्स य वायलद्धी अत्थि । सो गओ । तेण सो बाए पराजिओ । सो वि ताव तत्थ सड्डेहिं आभट्ठो वरिसारते ठिओ । इओ य आय|रिया समिक्खंति — को गणहरो हविज्जा ? | चिंतियं च - वूढो गणहरसद्दो, गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ अपत्ते, जाणतो सो महापावो ||२|| ताहे दुब्बलियापूस मित्तो समिक्खिओ । जो पुण तेसिं सयणवग्गो सो बहुओ, तस्स य गोट्ठामाहिलो वा फग्गुरक्खिओ वा अणुमओ । गोडामाहिलो आयरियाण माउलओ । तत्थ आयरिया सधे सहावित्ता दिट्ठतं करेंति निष्फावकुडो तेल्लकुडो घयकुडो य-ते पुण हेट्ठाहुत्ता कया निष्फावा सधे निंति, तेल्लमवि णेति । तत्थ पुण अवयवा लग्गंति, घयकुडे बहुं चैव लग्गइ; एवमेवाहमज्जो ! दुब्बलियापुस्तमित्तं पइ सुत्तत्थतदुभए निष्फावकुडसमाणो जाओ, फग्गुरक्खियं पर तेलकुडसमाणो, गोट्ठामाहिलं पइ घयकुडसमाणो, एवमेस सुत्ते अत्थे
१ विज्ञप्तः ।
तृतीयं चतुरङ्गीयाऽध्ययनम् ।
सप्तमनि
वो
जीवप्रदे
शाबद्धकर्मवादी गोष्ठामाहिलः ।
॥ ७३ ॥
Page #160
--------------------------------------------------------------------------
________________
Aय उववेओ तुब्भं आयरिओ होउ । तेहिं सत्वं पडिच्छियं । इयरो वि भणिओ-जहा हं वट्टिओ फग्गुरक्खियस्स |
गोहामाहिलस्स य तहा तुब्भेहि वि बट्टियवं । ताणि वि भणियाणि-जहा तुब्भे ममं वट्टियाइं तहा एयस्स वि वढेज्जाह, अवि य अहं कए वा अकए वा न रूसामि एस न खमिहि त्ति । एवं दो वि वग्गे अप्पाहित्ता भत्तं पञ्चक्खाय कालगया देवलोगं गया । इयरेण वि सुयं-जहा आयरिया कालगया । ताहे आगओ पुच्छइ-को गणहरो ठविओ ?। कुडगविलुतो य सुओ । ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगओ । ताहे तेहिं सवेहिं अब्भुडिओ इह चेव ठाह । | ताहे नेच्छइ । सो वि बाहिं ठिओ अन्नाणि वुग्गाहेइ परं न सक्कइ वुग्गाहिउं। इओ य आयरिया अत्थपोरिसिं करिति । सो ण सुणइ, भणइ-सुणेह तुब्भे निप्फावकुडस्स समीवे । तेसु उढिएसु विंझो अणुभासइ । अट्ठमे कम्मप्पवायपुवे कम्मं पन्नविजइ । जीवस्स य कम्मस्स य कहं बंधो ? । तत्थ ते भणंति—बद्धं पुढे निकाइयं, बढ़जहा सुइकलायो तंतुबद्धो, पुटुं-जहा किट्टेण घणनिरंतराओ कयाओ, निकाइयं--जहा तावेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो पढमं बंधइ, पच्छा तं परिणाम अमुंचंतो पुढे करेइ, तेणावि संकिलिद्वेण परिणामेण किंचि निकाएइ, निकाइयं| निरुवक्कम उदयेण वेइज्जइ, अन्नहा तं न वेइज्जइ । ताहे सो गोट्ठामाहिलो वारेइ–एरिसं न संभवइ, न तया एरिसं अम्हेहिं सुयं-जइ य एवं कम्मं बद्धं पुढे निकाइयं, एवं भो! मोक्खो न भविस्सइ। तो खाइ किह बज्झइ ? । भणइसुणह-जहा कंचुओ कंचुइणं पुरिसं फुसइ न उण सो कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मं पि पुढे न उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारवोच्छित्ती न भविस्सइ, एत्तियमायरिएहिं अम्हं कहियं, एसो न याणइ । ताहे विंझो संकिओ समाणो पुच्छिउं गओ 'मा मए अन्नहा गहियं हविजा' । ताहे पुच्छिया
१शिक्षयित्वा ।
Page #161
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ७४ ॥
आयरिया । तेहिं भणियं — जं तुमं परूवेसि तं सचं, जं गोट्ठामाहिलो पन्नवेइ तं मिच्छा । तेण गंतूण सिहं, एत्तियं भणियमायरिएहिं । एवं पुणरवि सो संलीणो अच्छइ । समप्पड पुणो वि खोभेहामि । अन्नया णवमे पुत्रे पच्चक्खाणे साहूणं 'जावज्जीवाए तिविहं तिविहेणं पाणाइवायं पञ्चकखामि' एवं पञ्चक्खाणं वन्निज्जइ, ताहे सो भणइ – अवसिद्धंतो होइ एवं । कहूं पुण कायचं ? । सुणेह—सवं पच्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेण, किंनिमित्तं परिमाणं न कीरइ ? । जो सो आसंसादोसो सो णियत्तिओ भवइ, जावज्जीवाए पुण भणतेण परिमाणेण परओ अब्भुवगयं भवइ, जहा – हं हणिस्सामि पाणे, तन्निमित्तं अपरिमाणाए कायां । एवं भणतो विंझेण आगमजुत्तीहिं पडिबोहिंतो न पडिबुज्झइ । सधे वि भांति - जहा एत्तियं भणियमाय रिएहिं । जे वि अन्ने थेरा बहुस्सुया अन्नगच्छेल्ला ते वि पुच्छिया एत्तियं चैव भणति । ताहे भणइ–तुब्भे किं जाणह ? तित्थयरेहिं एत्तियं भणियं । तेहिं भणियं - तुमं न याणसि । जाहे न ठाइ ताहे संघसमवाओ कओ । देवयाए काउस्सग्गो कओ । जा सडिया सा आगया, भणइ – संदिसह त्ति । ताहे भणिया — वश्च तित्थयरं पुच्छ — किं जं गोट्ठामाहिलो भणइ तं सच्चं ? उयाहु दुब्बलियापुस्तमित्तपमुहो संघो जं भणइ तं सचं ? । ताहे सा भणइ – मम अणुबलं देह । काउस्सग्गो दिन्नो । ताहे सा गया, तित्थयरो पुच्छिओ । तेहिं वागरियं - जहा संघो सम्मावाई, इयरो मिच्छावाई, निण्हवो एस सत्तमो । ताहे आगया, भणियं ---- उस्सारेह काउस्सग्गं, संघो सम्मावाई, एस मिच्छावाई निण्हवो । ताहे सो भणइ - अपिडिया वराई, का एयाए सत्ती गंतूण ? । तीसे वि न सद्दहइ । ताहे पुस्तमित्ता भणति – जहा अज्जो ! पडिवज्ज, मा उग्धाडिज्जिद्दिसि । निच्छइ । ताहे संघेण वज्जिओ बारसविहेणं संभोएणं, तंजहा - उर्वहि सुय भैत्तपाणे, अंजलीपग्गहे इ य । दायणा य निकाए य, अब्भुट्ठाणे त्ति आवरे ॥ १ ॥ किइकम्भस्स य करणे, वैयावञ्चकरणे इ य । संमोसरणसन्निसेज्जा, कहाए
XOXOXOXOXOXOXOXXXCXXX
तृतीयं चतुरङ्गीयाऽध्ययनम् ।
सप्तमनि
वो
जीवप्रदे
शाबद्धक
र्मवादी गोष्ठामा
हिलः ।
11 18 11
Page #162
--------------------------------------------------------------------------
________________
xoxoxoxoxoxoxox-O
य निमंतणे || २ || एस बारसविहो सउत्तरभेओ जहा पंचकप्पे इति । उक्ता अल्पतरविसंवादिनो निण्हवाः ॥ ७ ॥ संप्रति प्रसङ्गत एव बहुतरविसंवादिनं बोटिकमाह - छब्बाससएहिं नवोत्तरेहिं तइया सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी, रहवीरपुरे समुप्पन्ना ॥ १ ॥ तेणं कालेणं तेणं समएणं रहवीरपुरं नाम कब्बडं । तत्थ दीवगं णाम उज्जाणं । तत्थ अज्जकण्हा आयरिया समोसढा । तत्थ एगो सिवभूई नाम साहस्समल्लो । सो रायाणं उवगओ 'तुमं अलग्गामि' त्ति । रण्णा भणियं परिक्खामि ताव। रायाए अन्नया भणिओ - वच्च माइघरे सुसाणे कण्हचउद्दसीए बलिं देहि । सुरा पसुओ य दिण्णो । अन्ने य पुरिसा भणिया- एयं बीहावेज्जह। सो गंतूण माइबलिं दाऊण 'छुहिओ मि' त्ति तत्थेव सुसाणे तं पसुं पउलेत्ता खाइ । ते य गोहा सिवारावेहिं भैरवं रवं करेंति । तस्स रोमुब्भेओ वि न कज्जइ । ताहे उद्धओ गओ । तेहिं सिद्धं । वित्ती दिन्ना । अण्णया सो राया जोहे आणवेइ -- जहा महुरं गेव्हह । ते सबबलेण उद्धाइया । तओ अदूरसामंते गंतूणं भणंति-— अम्हेहिं न पुच्छियं – कयरं महुरं वच्चामो ? । राया अविन्नवणिज्जो । गुंगुयंता अच्छंति । सिवभूई आगओ भणइ - किं भो ! अच्छह ? । तेहिं सिद्धं । सो भणइ – दो वि गिण्हामो समयं चैव । ते भांतिन सक्का दो भागिएहिं घेतुं, एकेकाए य बहू कालो लग्गइ । सो भणइ – जं दुज्जयं तं ममं देह । भणिओ - जाणिजाहि भणइ – 'शूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो | राज्यम् ॥ १ ॥' एवं भणित्ता पहाविओ पंडुमहुरं । तत्थ पञ्चंताणि ताविउमारद्धो दुग्गे ठिओ । एवं ताव जाव नगरसेसं जायं । पच्छा नगरमवि गहियं ओवइत्ता । तओ निवेइयं तेण रन्नो । तुट्टेण भणियं - किं देमि ? । सो चिंतिउं भणइ - जं मए गहियं तं सुगहियं, जहिच्छओ भविस्सामि त्ति । एवं होउ ति । एवं सो बाहिं हिंडतो अडरते आगच्छइ वा न १ योगिनीगृहे । २ पुरुषाः । ३ कान्दिशीकाः ।
1
xoxoxoxoxoxoxoxoxoxox
Page #163
--------------------------------------------------------------------------
________________
2XOXO
श्रीउत्तरा- वा । तस्स भज्जा ताव न जेमेइ सुएइ वा जाव नागओ भवति । सा निचिन्ना । अन्नया मायरं सा वड्डेइ-तुम्ह पुत्तो ध्ययनसूत्रे दियहे दियहे अड्डरत्ते एइ, अहं जग्गामि छुहाइया य अच्छामि । ताहे ताए भण्णइ-मा दारं देजाहि, अहमज्ज श्रीनैमिच- जग्गामि । सो दारं मग्गइ । इयरीए अंबाडिओ भणिओ य-जत्थ इमाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्च ।। न्द्रीयवृत्तिः भवियवयाए तेण मग्गंतेण उग्घाडिओ साहुपडिस्सओ दिट्ठो । तत्थ गओ। वंदइ साहू । भणइ य-पवावेह ममं । नेच्छंति।
सयमेव लोओ कओ । ताहे से लिंगं दिन्नं । ते विहरिया । पुणो वि आगयाणं रन्ना कंबलरयणं से दिन्नं । आयरिए॥७५॥
Xणावि 'किमेएण जईणं ?, किं गहियं ?' ति भणिऊण तस्स य अणापुच्छाए फालियं, णिसिज्जाओ कयाओ । तओ कसा
इओ। अन्नया जिणकप्पिया वन्निजंति, जहा-"जिणकप्पिया य दुविहा, पाणीपाया पडिग्गधरा य । पाउरणमपाउरणा, एकेका ते भवे दुविहा ॥ १॥” इत्यादि । सो भणइ--किं एस एवं न कीरइ ? । तेहिं भणियं-एस वोच्छिन्नो। तेण भणियं-ममं न वोच्छिज्जइ त्ति सो चेव परलोगत्थिणा कायवो ॥ तत्रापि सर्वथा निःपरिग्रहत्वमेव श्रेयः । सूरिभिरुक्तम्-धर्मोपकरणमेवैतत् न तु परिग्रहः । तथा हि-जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु, रजोहरणधारणम् ॥१॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कोचने चेष्टं, तेन पूर्व प्रमार्ज|नम् ।। २ ।। तथा च-सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च, विज्ञेया मुखवस्त्रिका |॥ ३ ॥ किश्च-भवन्ति जन्तवो यस्माद्भक्तपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरश्चसम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थीद, स्मृतं चीवरधारणम् ॥ ५ ॥ शीतवातातपैर्दशै-मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक संविधास्यति ॥ ६ ॥ तस्य त्वग्रहणे यत्स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तत् ॥ ७ ॥ यः पुनरतिसहिष्णुतयेतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा
तृतीयं चतुरङ्गीयाऽध्ययनम् । अष्टमनि
हवो बोटिकदिगम्बरमतस्थापकः शिवभूतिः।
॥ ७५॥
Page #164
--------------------------------------------------------------------------
________________
XOXXXXXXXXXXataka
च-य एतान् वर्जयेद्दोषान् , धर्मोपकरणाहते । तस्य त्वग्रहणं युक्तं, यः स्याजिन इव प्रभुः॥८॥ स च प्रथमसंहनन एव, न चेदानीं तदस्ति । इत्यादिकया युक्त्या उच्यमानोऽप्यसौ कम्मदोसेण चीवराइयं छहेत्ता गओ। तस्स उत्तरा भगिणी। उजाणे ठियस्स वंदिया गया । तं च दट्ठण तीए वि चीवराइयं सवं छड्डियं । ताहे भिक्खाए पविट्ठा । गणियाए दिट्ठा । 'मा अम्ह लोगो विरजिहि' त्ति उरे से पोत्ती बद्धा । सा नेच्छइ । तेण भणियं-अच्छउ एसा तव देवयाए दिन्ना । तेण य दो सीसा पवाविया-कोडिन्नो कोट्टवीरो य । तओ सीसाण परंपरफासो जाओ। एवं केऽपि लब्धामपि बोधिं मिथ्यात्वोदयात् नाशयन्तीति सूत्रार्थः ॥ ९॥ एतत्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाह- सुई च लद्धं सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणा वि, नो य णं पडिवज्जए॥१०॥ ___ व्याख्या-श्रुतिं चशब्दात् मानुषत्वं 'लब्ध्वा' प्राप्य श्रद्धां च 'वीर्य' प्रक्रमात् संयमविषयं पुनःशब्दस्य विशेषद्योतकत्वाद् विशेषेण दुर्लभं, यतो बहवः रोचमाना अपि' श्रद्दधाना अपि "नो य णं" ति सूत्रत्वात् नो एतं-धर्म 'प्रतिपद्यन्ते' चारित्रमोहनीयकम्र्मोदयतः सत्यकि-श्रेणिकादिवत् कत्तुं नाभ्युपगच्छन्तीति सूत्रार्थः ॥ १०॥ सम्प्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाह
माणुसत्तम्मि आयाओ, जो धम्मं सुच्च सद्दहे । तवस्सी वीरियं लद्धं, संवुडोणिडुणे रयं ॥११॥ व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा श्रद्धत्ते, 'तपस्वी' निदानादिरहिततया प्रशस्यतपोऽन्वितः 'वीर्य' संयमोद्योगं लब्ध्वा 'संवृतः' स्थगिताश्रवः, स किम् ? इत्याह-निर्द्धनोति' नितरामपनयति 'रजः' बद्ध-बध्यमानकर्मरूपम् , तदपनयनाच मुक्तिमाप्नोतीति भाव इति सूत्रार्थः ॥ ११ ।। इत्थमामुष्मिकं फलमुक्तम् । इदानीमैहिकं फलमाह
सोही उजुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ । निवाणं परमं जाइ, घयसित्ति व पावए ॥१२॥
संयमे वीर्यस्य दुर्लभत्वम् ।
Page #165
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः
तृतीयं चतुरङ्गीया|ऽध्ययनम् ।
दुर्लभस्य चतुरङ्गस फलम् ।
॥७६॥
व्याख्या-'शुद्धिः' कषायकालुष्यापगमो भवतीति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य । तथा च 'धर्मः' क्षान्त्यादिः शुद्धस्य 'तिष्ठति' अविचलिततयाऽऽस्ते, अशुद्धस्य तु कदाचित् कषायोदयादसौ विचलत्यपि । तदवस्थितौ च 'निर्वाणं' जीवन्मुक्तिं 'परमं प्रकृष्टं 'याति' गच्छति । उक्तश्च-"निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशाना-मिहेव मोक्षः सुविहितानाम् ॥ १॥" अत्यन्तप्रशमसुखानुभावात् । तथा हि| "तणसंथारनिवन्नो, वि मुणिवरो भट्ठरायमयमोहो । जं पावइ मुत्तिसुहं, कत्तो तं चक्कवट्टी वि ॥ २॥" कथम्भूतः सन् ? 'घृतसिक्तः पावक इव' तपस्तेजोज्वलितत्वेन घृततर्पिताग्निसमान इति सूत्रार्थः ॥ १२ ॥ इत्थमामुष्मिकमैहिकं च फलमुपदिश्य शिष्योपदेशमाह -
विगिंच कम्मुणो हे, जसं संचिणु खंतिए। पाढवं सरीरं हिच्चा, उ8 पक्कमई दिसं॥१३॥ व्याख्या-'वेविधि' पृथक् कुरु 'कर्मणः' प्रस्तावात् मानुषत्वादिविबन्धकस्य 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादिकम् । तथा यशोहेतुत्वात् 'यशः' संयमो विनयो वा । यदुक्तम्-"एवं धम्मस्स विणओ, मूलं परमो से मोक्खो। जेण कित्तिं सुयं सिग्धं, निस्सेसं चाभिगच्छइ ॥१॥" तत् 'सचिनु' उपचितं कुरु, कया?–क्षान्त्या, उपलक्षणत्वात् मार्दवादिभिश्च । एवं कुर्वतः किं स्यात् ? इत्याह-'पार्थिवं' परप्रसिद्ध्या पृथिवीविकारं 'शरीरं' तनुं 'हित्वा' मुक्त्वा ऊर्धा दिशमिति सम्बन्धः, 'प्रक्रामति' प्रकर्षेण गच्छतीति सूत्रार्थः ॥ १३ ॥ इत्थं येषां तद्भव एव मुक्त्यवाप्तिः तान् प्रत्युक्तम् । येषां तु न तथा तान् प्रत्याह
१ "तृणसंस्तारनिपनोऽपि मुनिवरो भ्रष्टरागमदमोहः। यत् प्राप्नोति मुक्तिसुखं, कुतस्तत् चक्रवर्यपि ॥२॥" २ "एवं धर्मस्य विनयो, मूलं परमोऽसौ मोक्षः । येन कीर्ति श्रुतं शीघ्रं, निःश्रेयसं चाभिगच्छति ॥ १॥"
॥७६॥
Page #166
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOXOXON
| विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुक्का व दिप्पंता, मन्नंता अपुणचवं ॥ १४ ॥ | अप्पिया देवकामाणं, कामरूवविउविणो । उहूं कप्पे चिट्ठति, पुवा वाससया बहू ॥ १५ ॥
व्याख्या-"विसालिसेहिं" ति मागधदेशीयभाषया विसदृशैः-विभिन्नैः 'शीलैः' व्रतपालनात्मकः अनुष्ठानविशेषैः 'यक्षाः' देवा ऊर्दू कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । 'उत्तरोत्तराः' यथोत्तरप्रधानाः 'महाशुक्लाः' अतिशयोज्वलतया
चन्द्रादित्यादयः ते इव 'दीप्यमानाः' प्रकाशमानाः, 'मन्यमानाः' मनसि अवधारयन्तो विशिष्टकामावाप्तिसमुत्पन्न| रतिसागरावगाढतया 'अपुनश्च्यवं' अपुनश्च्यवनम् । अर्पिता इव 'अर्पिताः' ढौकिताः प्रक्रमात् प्राक् सुकृतेन 'देवकामानां' | दिव्याङ्गनास्पर्शादीनाम् । 'कामरूपविकरणाः' यथेष्टरूपादिनिर्वर्तनशक्तिसमन्विताः 'ऊर्द्धम्' उपरि 'कल्पेषु' सौधर्मादिषु | उपलक्षणत्वाद् प्रैवेयकानुत्तरेषु च 'तिष्ठन्ति' आयुःस्थितिमनुभवन्ति । 'पूर्वाणि' वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्र| परिमितानि 'वर्षशतानि' प्रतीतानि 'बहूनि' असंख्येयानि, पूर्व-वर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यम् | इति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः ॥ १४-१५ ॥ तत्किमेषाम् एतावदेव फलम् ? इत्याऽऽशक्याऽऽहI तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया। उवेंति माणुसं जोणिं, से दसंगेऽभिजायइ ॥१६॥
व्याख्या-तत्र' तेषु कल्पेषु 'स्थित्वा' आसित्वा 'यथास्थानं' यद् यस्य स्वानुष्ठानानुरूपं इन्द्रादिपदं तस्मिन् यक्षाः |'आयुःक्षये स्वजीवितावसाने 'च्युताः' भ्रष्टाः 'उपयान्ति' गच्छन्ति मानुषीं योनिम्। तत्र च 'से' इति सः-सावशेषकुशल
कर्मा जन्तुः दशाङ्गानि भोगोपकरणानि वक्ष्यमाणानि अस्येति दशाङ्गः अभिजायते । एकवचननिर्देशस्तु विसदृशशीलतया alकश्चिद् दशाङ्गः कश्चित् नवाङ्गादिरपि जायत इति वैचित्र्यसूचनार्थ इति सूत्रार्थः॥१६॥ कानि पुनर्दशाङ्गानि ? इत्याह
Page #167
--------------------------------------------------------------------------
________________
तृतीयं
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥७७॥
koXXXOXOXOXOXOXOXOXOXOXO
खेत्तं वत्थं हिरण्णं च, पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उवववइ ॥ १७॥ मित्तवं नाइवं होइ, उच्चागोत्ते य वन्नवं । अप्पायंके महापन्ने, अभिजाए जसो बले ॥१८॥xचतुरङ्गीया
व्याख्या-क्षेत्रं' ग्रामाऽऽरामादि 'सेतुकेतूभयात्मकं वा, 'वास्तु' खातोच्छ्रितोभयात्मकम् 'हिरण्यं' सुवर्णम् , उपल- |ऽध्ययनम्। क्षणत्वाद् रूप्यादि च, 'पशवः' गोमहिष्यादयः, दासाश्व-प्रेष्यरूपाः 'पोरुसं' ति प्राकृतत्वात् पौरुषेयं च-पदातिसमूहः दासपौरुषेयं, 'चत्वारः' चतुःसंख्याः । अत्र हि क्षेत्रवास्त्विति चैकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः,
दुर्लभस्य दासपौरुषेयमिति चतुर्थः । एते कामाः-मनोज्ञशब्दादयः तद्धेतवः स्कंधाः-तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति
चतुरङ्गस्य गम्यते । प्राकृतत्वाच नपुंसकनिर्देशः । 'तत्र' तेषु कुलेषु सः 'उपपद्यते' जायते । अनेन च एक अङ्गमुक्तम् । शेषाणि तु
फलम् । नवाङ्गान्याह-'मित्रवान्' वयस्यवान् , 'ज्ञातिमान्' बन्धुमान् भवति, उँच्चैर्गोत्रः' उत्तमकुलः, 'चः' समुच्चये, “वर्णवान्' प्रशस्तशरीरच्छविः, 'अल्पातङ्कः' आतङ्कविरहितो नीरोग इत्यर्थः, 'महाप्राज्ञः' पण्डितः, 'अभिजातः' विनीतः, स हि सर्वजनाभिगमनीयो भवति, ततश्च विशिष्टविभूतिमान् , 'यशस्वी' ख्यातिमान् , 'बेली' कार्यकरणं प्रति सामर्थ्यवान् , उभयत्र सूत्रत्वात् मत्वर्थीयलोप इति सूत्रद्वयार्थः ॥१७-१८॥ तत् किं एवंविधगुणसम्पत्समन्वितं मानुषत्वमेव तत्फलम् ? इत्याह
भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं। पुवं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥१९॥ व्याख्या-भुक्त्वा' आसेव्य 'मानुष्यकान्' मनुष्यसम्बन्धिनः 'भोगान्' मनोज्ञशब्दादीन् 'अप्रतिरूपान्' अन
॥ ७७॥ १ "सस्यात्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतूभयभेदात् त्रिविधम् , तत्र सेतुक्षेत्रम्-अरहट्टादिसेक्यम् , केतुक्षेत्रं पुनः-आकाशपतितोद| कनिष्पाद्यम् , उभयक्षेत्रं तु-उभयनिष्पाद्यम् । २ वास्तु-अगारं, तदपि त्रिविधम् , खातम्, उच्छ्रितम्, खातोच्छूितम् । तत्र खातम्भूमिगृहकादि, उच्छूितम्-प्रासादादि, खातोरिछ्रतम्-भूमिगृहस्योपरि प्रासादः।
Page #168
--------------------------------------------------------------------------
________________
न्यतुल्यान् 'यथायुः' आयुषः अनतिक्रमेण 'पूर्व, पूर्वजन्मसु 'विशुद्धसद्धर्मा' निदानादिरहितत्वेन शुद्धशोभनधर्मः, 'केवलाम्' अकलङ्कां 'बोधि' जिनप्रणीतधर्मप्राप्तिलक्षणां 'बुद्धा' अनुभूय प्राप्येति यावत्॥१९॥ ततोऽपि किम् ? इत्याह
चउरंगं दुल्लहं मच्चा, संजमं पडिवजिया।तवसाधुतकम्मंसे, सिद्धे भवति सासए॥२०॥त्ति बेमि॥ ___ व्याख्या-'चतुरङ्गीम्' अभिहितस्वरूपां दुःप्रापां 'मत्वा' ज्ञात्वा 'संयम' सर्वसावद्यविरतिरूपं 'प्रतिपद्य' आसेव्य |'तपसा' बाह्येनाऽऽन्तरेण च 'धुतकांशः' अपनीतसर्वकर्मभागः सिद्धो भवति 'शाश्वतः' शश्वद्भवनात् । शश्वद्भवनं च |पुनर्भवनिबन्धनकर्मबीजाऽऽत्यन्तिकोच्छेदात् । तथा चाह-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥” इति सूत्रार्थः ।। २० । 'इतिः' परिसमाप्तौ ब्रवीमीति प्राग्वत् ।।
॥ इति उत्तराध्ययनटीकायां चतुरङ्गीयाख्यं तृतीयमध्ययनम् ॥
Page #169
--------------------------------------------------------------------------
________________
श्रीउत्तरा
स्कृताख्यमध्ययनम्।
चतुर्थ
असंस्कृतमध्ययनम् ।
ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥७८॥
उक्तं तृतीयमध्ययनम् । अधुना चतुर्थावसरः । तस्य चायमभिसम्बन्धः-इहानन्तराध्ययने चत्वारि मानुषत्वादीनि अङ्गानि दुर्लभानीत्युक्तम् । इह 'तत्प्राप्तावपि महते दोषाय प्रमादः, महते च गुणाय अप्रमादः' इति मन्यमानः प्रमादाप्रमादौ हेयोपादेयतयाऽऽह, इत्यनेन सम्बन्धेनाऽऽयातस्यास्य प्रमादाऽप्रमादनाम्न इदं आदिसूत्रम्
__ असंखयं जीविय मा पमायए, जरोवणीयस्स हणत्थि ताणं ।
एयं वियाणाहि जणे पमत्ते, कन्नू विहिंसा अजया गहिति ॥१॥ व्याख्या-'असंस्कृतं' असंस्करणीयं 'जीवितं' प्राणधारणम् यत्नशतैरपि सतो वर्द्धयितुं त्रुटितस्य च कर्णपाशवद् अस्य सन्धातुमशक्यत्वात् । यत उक्तम्-'वासाइं दो व तिन्नि व, वाहिजइ जरघरं पि सीडेवि । सा का वि नत्थि नीई, सीडिजइ जीवियं जीए ॥ १॥" मङ्गलैः कौतुकैर्योगैर्विद्यामबैस्तथौषधैः । न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥ २ ॥ ततः किम् ? इत्याह-'मा प्रमादीः' किमुक्तं भवति ?-यदीदं कथश्चित्संस्कर्तुं शक्यं स्यात् चतुरङ्गयवाप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां नष्टा पुनदुर्लभेति मा प्रमादं कृथाः । स्यादेतत्वार्द्धक्ये धर्म विधास्यामि, इत्याशङ्कयाह-जरां तु उपनीतः-प्रापितो गम्यमानत्वात् स्वकर्मभिर्जरोपनीतः तस्य नास्ति
१ "वर्षाणि द्वे वा त्रीणि वा, वाह्यते जीर्णगृहमपि सीवित्वा । सा कापि नास्ति नीतिः, सीव्यते जीवितं यया ॥१॥"
चतुरजयवातावपि
महते दोषाय प्रमादः।
॥७८॥
Page #170
--------------------------------------------------------------------------
________________
त्राणं येनासौ अपनीयते, पुनश्च यौवनमानीयते, न तच्छरणमस्ति । यदुक्तम्-'जया य रूवलावण्णं, सोहग्गं च विणासए । जरा विडंबए देहं, तया को सरणं भवे ? ॥ ३ ॥ रसायणं निसेवंति, मंसं मज्जरसं तहा । मुंजंति सरसाहारं, जरा तहवि न नस्सए ॥ ४ ॥” ततो यावदसौ नासादयति तावद्धम्र्मे मा प्रमादीः। उक्तं च-तद्यावदिन्द्रियबलं, जरया रोगैर्न बाध्यते प्रसभं । तावच्छरीरमूछो, त्यक्त्वा धर्मे कुरुष्व मतिं ॥ ५॥ जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनो दृष्टान्तः । तत्र च सम्प्रदाय:
उजेणी णयरी। जियसत्तू राया । तस्स अट्टणो मल्लो सवरज्जेसु अजेओ। इओ य समुद्दतडे सोपारयं नाम नयरं । तत्थ सीहगिरी राया। सो य मल्लाणं जो जिणइ तस्स बहुं दवं देइ । सो अट्टणो तत्थ गंतूण वरिसे वरिसे पडागं हरइ। राया चिंतेइ-एस अन्नाओ रज्जाओ आगंतूण पडागं हरइ, एसा ममं ओहावण त्ति पडिमल्लं मग्गइ । तेण मच्छिओ एगो दिट्ठो वसं पिबंतो, बलं च से विन्नासियं, 'जोगो' त्ति नाऊण पोसिओ, महाजुद्धं च सिक्खाविओ। पुणरवि अदृणो | आगओ, सो य किर 'मल्लजुद्धं' होहि त्ति अणागए चेव सगाओ नयराओ अप्पणो पत्थयणस्स बइल्लं भरिऊण अबाबाहेणं एइ, संपत्तो सोपारयं । जुद्धे पराजिओ मच्छियमल्लेणं । गओ सयं आवासं चिंतेइ-एयस्स बलवुड्डी तरुणस्स, मम हाणी, अन्नं मल्लं मग्गइ, सुणेइ य-सुरहाए अस्थि त्ति । एवं तेणं भरुकच्छहरणीगामे दूरुल्लकूवियाए करिसो दिहो। एगेणं हत्थेणं हलं वाहेति, एक्केणं फलहीओ उप्पाडेइ । तं च दट्टण ठिओ 'पेच्छामि ताव आहारं' ति । आवल्ला मुक्का । भज्जा य से भत्तं गहाय आगया । पत्थिया। कूरस्स उब्भिजिय घडओ पेच्छइ । जिमिओ सन्नाभूमिंगओ । तत्थ परिक्खइ सवं
१ "यदा च रूपलावण्यं, सौभाग्यच विनाशयति । जरा विडम्बयति देह, तदा कः शरणं भवेत् ? ॥३॥ रसायनं निषेवन्ते, | मांसं मद्यरसं तथा । भुजन्ति सरसाहारं, जरा तथापि न नश्यति ॥ ४॥" २ कर्पासान् । ३ बलीवहीं ।
उ०अ०१४
Page #171
--------------------------------------------------------------------------
________________
N
XOXOXOK
श्रीउत्तरासंवट्टियं । वेयालियम्मि वसहिं तस्स घरे मग्गइ । दिना । इओ य संकहाईहिं संपुच्छइ-का जीविगा? । तेण कहिए
चतुथ ध्ययनसूत्रे भणइ-अहं अट्टणो तुम ईसरं करेमि त्ति । तीसे महिलाए कप्पासमोल्लं दिन्नं । सा य उवला सबलिद्दा उजेणिं गया।
असंस्कृताश्रीनैमिचतेण वि वमणविरेयणाणि कयाणि। पोसिओ। निजुद्धं सिक्खाविओ। पुणरवि महिमाकाले तेणेव विहिणा आगओ।
ख्यमध्ययन्द्रीयवृत्तिः |पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एक्को अजिओ एक्को अपराजिओ। राया वि 'बीयदिवसे होहिई' त्ति
नम् । अइगओ। इमे वि सए सए आलए गया । अट्टणेण फलहियमल्लो भणिओ-कहेहि पुत्ता! ते दुक्खावियं । तेण कहियं । ॥७९॥
TIतेण य महिओ, सेएणं पुणन्नवीकओ। मच्चियस्स वि रन्ना सम्महगा विसजिया। भणड-अहं तस्स पिउणो वि नाजरापनातबीहेमि, सो को वराओ? | बीय दिवसे समजुद्धा । तइयदिवसे अप्पप्पहारो नीसहो वैइसाहठाण ठिओ मच्छिओं।
स्य त्राणं अट्टणेण भणिओ-फलहि त्ति । तेण फलहग्गहेण कडिओ, सीसे कुंडिगागाहेण । तओ रन्ना सक्कारिओ, गओ उजेणिं।
नास्ति अत्र अट्टणो तत्थ य विमुक्कजुज्झवावारो अच्छइ । सो य 'महल्लो' त्ति काउं परिभूयए सयणवग्गेणं । जहा-एस संपयं न
अट्टणमल्लकस्स वि कजस्स खमो त्ति । पच्छा सो माणेण तेसिं अणापुच्छाए कोसंबि नगरिं गओ । तत्थ वरिसमेचं उँवरेगं गओ
दृष्टान्तः। रसायणं उवजीवेति । सो बलिहो जाओ । जुद्धमहे पयत्ते रायमल्लो निरंगणो नाम तं निहणइ । पच्छा राया || मन्नुइओ-मम मल्लो आगंतुएण विणिहओ त्ति न पसंसइ । रायाणे अपसंसंते सबो रंगो तुहिको अच्छइ । इओ य अट्टणेण राइणो जाणणनिमित्तं भन्नइ-साहह वण! सउणाणं, साहह भो सउणगा! सउणगाणं । निहओ निरंगणो अट्टणेण निक्खित्तसत्थेणं ॥ १॥ एवं भणियमेत्तेण राइणा 'एस अट्टणो' त्ति काउं तुडेण पूइओ, दवं च से ॥ ७९ ॥ पजत्तं आमरणंतियं दिन्नं । सयणवग्गो य से तं सोउं तस्स सयासमुवगओ। पायपडणमाईहिं पत्तियाविउं दवलोहेण
१ अशक्तः। २ योद्धा का स्थानविशेष । ३ निर्व्यापारताम् ।
Page #172
--------------------------------------------------------------------------
________________
अल्लियाविओ । पच्छा सो चिंतेइ-मम एए दवलोभेण अल्लियावेंति, पुणो वि ममं परिहविस्संति, जरापरिगओ य अहं न पुणो सुमहल्लेणावि पयत्तेण सकिस्सं जुवत्तं काउं । ताहे. 'हियय !-चंचलु जीविउ अथिरु अत्थु तणु सयणु असारउ, करहि धम्मु छड्डेवि मोहु घरवासह केरउ । जरडाइणिजजरियदेहु अच्छिसि दुहनडियउ, झंखतउ एकल चेव जरसिक्कडि पडियउ ।। १॥ अवि य-लंबमाणवलीचम्मो, झीणदिट्ठी गयस्सुई । गयदंतो कुरूवो य, रुक्खलोमणहच्छवी ॥ १ ॥ अमुकदढलट्ठी य, सासखासाउलाणणो । गलंतमुहलालोट्ठो, चावतो चिट्ठए जरं ॥ २ ॥ अप्पिओ बंधवाणं पि, परिभूओ सुएहि वि । भज्जाए वि अवन्नाओ, भासंतो असुहंकरो ॥ ३ ॥ किच्छेण गमए कालं, अट्टज्झाण
मुवागओ। धम्मत्थकामरहिओ, जरालिद्धतणू नरो॥ ४ ॥ तं जावऽजवि सचेट्ठो ताव पचयामि' त्ति संपहारिऊण *तहारूवाणं थेराणं अंतिए पवइओ ॥
___ एवं जरोपनीतस्याट्टनस्येव न त्राणं भवति । एवम्' अनन्तरोक्तमर्थ 'विजानीहि' विशेषेणावबुद्ध्यस्व, तथा एतच्च
वक्ष्यमाणं जानीहि-जनाः' लोकाः ‘पमत्ताः' प्रमादपरा, उभयत्र सूत्रत्वाद् एकवचनम् , किम् ? अर्थप्रक्रमात् त्राणं, XI'नु' इति वितर्के, 'विहिंस्राः' विविधहिंसनशीलाः, तथा-'अयताः' तत्तत्पापस्थानेभ्योऽनुपरताः, "गहिंति" त्ति 'ग्रही
यन्ति' स्वीकरिष्यन्ति । किमुक्तं भवति ?-एते प्रमत्तादिविशेषणान्विताः स्वदुश्चेष्टितैर्नरकादिकमेव यातनास्थानं ग्रहीध्यन्तीति नास्ति त्राणमिति सूत्रार्थः ॥ १॥ तत्र चाऽसंस्कृतं जीवितं, जरोपनीतस्य च न त्राणम् , अतो 'मा प्रमादीः' | इत्युके अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति अप्रमादो विधेय इति केषाञ्चित्
१ चञ्चलं जीवितं अस्थिरः अर्थः तनुस्वजनी असारी, कुरु धर्म त्यक्त्वा मोहं गृहवासस्य सत्कम् । जराडाकिनीजर्जरितदेहः आसिष्यसे दुःखनटितः, विलपन् एकाक्येव जरामञ्चिकायां पतितः ॥१॥
Page #173
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥८
॥
XOXOXOXOXOXOXOXEXEXXEXX
कदाशयः । यत आहुः-धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ते । धनेभ्यो विशिष्टो न लोकेऽस्ति
चतुर्थ कश्चि-द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ १ ॥ इति तन्मतमपाकर्तुमाह
| असंस्कृताजे पावकम्मेहि धणं मणुस्सा, समाययंती अमई गहाय ।
ख्यमध्ययपहाय ते पासपयहिए णरे, वेराणुबद्धा नरयं उति ॥२॥
नम् । व्याख्या-'ये' केचन 'पापकर्मभिः' कृषिवाणिज्यादिभिः अनुष्ठानः 'धनं' द्रव्यं 'मनुष्याः' मनुजाः, तेषामेव प्रायस्तदर्थोपायप्रवर्तनाद् इत्थमुक्तम् , 'समाददते' स्वीकुर्वन्ति 'अमति' कुमतिम् उक्तरूपां 'गृहीत्वा' सम्प्रधार्य 'प्रहाय' |
Gax अर्थाभिप्रकर्षेण हित्वा धनमेव प्रकृतं, 'ते' धनकरसिकाः पाशा इव पाशा:-बन्धनहेतुत्वात् ख्यादयः । उक्तञ्च-“वारी
लाषेण धर्म गयाण जालं, तिमीण हरिणाण वग्गुरा चेव । पासा य सउणयाणं, णराण बंधत्थमित्थीओ ॥ १ ॥ उन्नयमाणा अक्ख
प्रति मा लिय-परकमा पंडिया कई जे य । महिलाहिं अंगुलीए, नच्चाविजंति ते वि नरा ॥२॥" तेषु पाशेषु “पयट्टिय" त्ति
प्रमादीः, आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ताः 'नराः' पुरुषाः, पुनरुपादानं आदरख्यापनार्थ, 'वैरानुबद्धाः पापेन सततमनुगताः 'नरकं'
अत्र चौररत्नप्रभादिकम् 'उपयान्ति' गच्छन्ति । ते हि द्रव्यमुपाय॑ रुयादिष्वभिरमन्ते, तदभिरत्या च नरकादिगतिभाज एव
दृष्टान्तः। भवन्तीति भावः । तस्माद् इहैव बन्ध-वध-मारणहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवति अर्थ इति तदभिलाषेण धर्म प्रति मा प्रमादीः इत्युक्तं भवति । इहैवैहिकामुष्मिकापायदर्शकमुदाहरणम् । तत्र च वृद्धसम्प्रदायः___ एगम्मि नगरे एगो चोरो, सो रत्तिं विभवसंपन्नेसु घरेसु खत्तं खणिउं सुबहुं दबजायं घेत्तुं अप्पणो घरे- ||८०॥
१ "बारि गजानां जालं, तिमीनां हरिणानां वागुरा चैव । पाशाश्च शकुनकाना, नराणां बन्धार्थ स्त्रियः॥१॥
उन्नतमाना अस्खलितपराक्रमाः पण्डिताः कवयो ये च । महिलाभिरडल्या, नर्यन्ते तेऽपि नराः ॥ २ ॥"
Page #174
--------------------------------------------------------------------------
________________
गदेसे कूवं सयमेव खणित्ता तत्थ दवजायं पक्खिवइ । जहिच्छियं सुवन्नं दाऊण कन्नगं विवाहेउं पसूयं संति उद्दवेत्ता XIतत्थेवागडे पक्खिवइ ‘मा मे भज्जा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पगासिस्संति' । एवं कालो |* | वच्चइ । अन्नया तेणेगा कन्नगा विवाहिया अईव रूविणी । सा पसूया संती तेण न मारिया । दारगो य से अट्ठवरिसो जाओ । तेण चिंतियं-अइचिरं धारिया, एयं पुत्वं उद्दवेउं पच्छा दारयं उद्दविस्सामि । तेण सा उद्दवेउं अगडे पक्खित्ता । तेण य दारगेण गिहाओ निग्गच्छिऊण धाहा कया । लोगो मिलिओ । तेण भन्नइ–एएण मम माया मारिय त्ति । रायपुरिसेहिं सुयं । तेहिं गहिओ। दिट्ठो कूवो दवभरिओ, अट्ठियाणि सुबहूणि । सो बंधेऊण रायसभं समुवणीओ जायणापगारेहिं । सबं दवं दवावेऊण कुमारेण मारिओ ॥ __एवमन्येऽपि 'धनं प्रधानमिति तदर्थ प्रवर्त्तमानाः तदपहायैव अनर्थावाप्तितो नरकमुपयान्तीति सूत्रार्थः ॥ २॥ इदानीं कर्मणोऽवन्ध्यताम् अभिधत् प्रकृतमेवार्थ द्रढयितुमाह
तेणे जहा संधिमुहे गहीए, सकम्मुणा किचइ पावकारी।
एवं पया पेच इहं च लोए, कडाण कम्माण न मोक्खु अस्थि ॥३॥ व्याख्या-स्तेनः' चोरः 'यथेति दृष्टान्तोपन्यासे, 'संधिमुखे' क्षत्रद्वारे 'गृहीतः' आत्तः 'स्वकर्मणा' आत्मीया-| नमानेन 'कृत्यते' छिद्यते 'पापकारी' पापकर्ता । कथं पुनरसौ कृत्यते ? इति अत्र सम्प्रदायः
एगम्मि नगरे एगो चोरो। तेण अभेजओ घरगस्स फलगचियस्स पागारकविसीसगसंठियं खत्तं खयं । खत्ताणि अमेगागाराणि-कलसागिई गंदावत्तसंठियं पउमागिई पुरिसागिइं च । सो य तं कविसीसयसंठियं खणतो घरसामिण चेइओ। तओ तेण अद्धपविट्ठो पाएमु गहिओ 'मा पविट्ठो संतो पहरणेण पहरिस्सइ' त्ति । पच्छा चोरेण
Page #175
--------------------------------------------------------------------------
________________
X
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥८१॥
मिच
|वि बाहिरत्येण हत्थे गहिओ । सो तेहिं दोहिं वि बलवंतेहिं उभयहा कड्डिजमाणो सयंकियपागारकविसीसगेहिं
फालिजमाणो अत्ताणो विलवइ । | 'एवम्' अमुनैव उदाहरणदर्शितन्यायेन 'प्रजाः' प्राणिनः कृत्यन्ते इति सम्बन्धः । 'प्रेत्य' परलोके 'इह च' इहलोके ।। किमिति प्रेत्य इत्युच्यते ? यावतेहैव कृतमिहेवापगतम् , अत आह-यतः कृतानां कर्मणां न मोक्षोऽस्ति । उक्तञ्च"यदिह क्रियते कर्म, तत् परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ १॥" एवं मत्वा पापकर्म न विधेयम् । यदुक्तम्-“धम्माहम्मह फलु पेच्छंतह, जम्मणमरणवाहिजरतंतह । मवियह सइ संसारि सरंतह, केम सुहत्थी पाउ करंतह ॥ १ ॥" आस्तां पापकर्म तदभिलाषोऽपि न कार्यः, तस्यापि अनर्थहेतुत्वात् । तथा च वृद्धाः___ एगम्मि नगरे एगेण चोरेण रत्तिं दुरारोहे पासाए आरोढुं खत्तं खयं, सुबहुयं दधजायं नीणियं । पहायाए रयणीए पहायसमालद्धसुद्धवासो तत्थ गओ को किं भासइ ?? त्ति जाणणत्यं 'जइ तावऽज लोगो मं न याणिस्सइ ता पुणो वि पुवहिईए चोरिस्सामि' त्ति संपहारिऊण तम्मि य खत्तट्ठाणे गओ। तत्थ लोगो बहू मिलिओ संलवइ-कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं खयं ?, कहं च खुडूलएणं खत्तदुवारेणं पविट्ठो पुणो दवेण सह निग्गओ ? ति । सो सुणेउं हरिसिओ चिंतेइ-सञ्चमेयं, किह हं एएण निग्गओ ?' ति अप्पणो उयरं च कर्डिं च पलोएवं खत्तमुहं पलोएइ । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणिओ, राइणो उवणीओ, सासिओ य ॥
एवं पापकर्मणामभिलषणमपि सदोषम् इति न विधीत इति सूत्रार्थः ॥ ३॥ इह च कृतानां कर्मणामवन्ध्यत्वमुक्तम् , | तत्र च कदाचित् स्वजनत एव तन्मुक्तिर्भवति, अमुक्तौ वा विभज्यैवामी धनादिवोक्ष्यन्त इति कश्चित् मन्येत अत आह
"धर्माधर्मयोः फलं प्रेक्षमाणस्य जन्ममरणव्याधिजरातमस्य । भव्यस्य सदा संसारे सरतः, कथं सुखार्थी पापं कुर्यात् ! ॥१॥"
चतर्थ असंस्कृताख्यमध्यय
नम् । अर्थाभिलाषेण धर्म प्रति मा प्रमादी, अत्र चौरदृष्टान्तः।
॥८१॥
Page #176
--------------------------------------------------------------------------
________________
संसारमावन परस्स अट्ठा, साहारणं जं च करेइ कम्मं ।
कम्मरस ते तस्स उ वेयकाले, जबंधवा बंधवयं उति ॥४॥ | व्याख्या-संसरणं संसारः-तेषु तेषु उच्चावचेषु कुलेषु पर्यटनं सम् 'आपन्नः' प्राप्तः 'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अर्थात्' इति अर्थ-प्रयोजनमाश्रित्य, "साहारणं जंच" त्ति चस्य वाशब्दार्थत्वाद् भिन्नक्रमत्वाच साधारणं वा यद् 'आत्मनोऽन्येषां चैतद् भविष्यति' इति अभिसन्धिपूर्वकं 'करोति' निर्वर्त्तयति भवान् 'कर्म' कृष्याद्यनुष्ठानम् । 'कर्मणः' तस्यैव कृष्यादेः 'ते' तव कर्मकतुंः 'तस्यापि' परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामन्यनिमित्तस्य इत्यभिप्रायः, 'वेदकाले' विपाककाले 'न' नैव 'बान्धवाः' खजनाः यदर्थ कर्म कृतवान् ते 'बान्धवता' बन्धुतां तद्विभजनापनयनादिना "उविति" त्ति उपयान्ति ।। उक्तश्च-"बंधवा सुहिणो सबे, पी-माई-पुत्त-भारिया । पेयवणाओ नियत्तंति, दाऊण सलिलंजलिं ॥ १॥ अब्भुक्खंति य तं गेहं, पियम्मि वि मए जणे । हिट्ठा तेणऽजियं दवं, तहेव विलसंति य ॥ २ ॥ अत्थोवजणहेऊहिं, पावकम्मेहि पेरिओ । एक्कओ चेव सो जाइ, दुग्गइंदुहभायणं ॥३॥" यतश्चैवम् अतस्तदुपरि प्रेमादिपरिहारतो धर्म एवावहितेन भाव्यम् । तथाविधाऽऽभीरीवञ्चकवणिग्वत् । तथा च वृद्धाः
एगम्मि नयरे एगो वाणियगो अंतरावणे ववहरइ । एगा आमीरी उजुगा दो रूवगे घेत्तण कप्पासनिमित्तमुवट्ठिया । कप्पासो य तया समहग्यो य वट्टइ । तेण वाणियगेण एगस्स रूवगस्स दो वारे तोलेउं कप्पासो दिन्नो । सा जाणइ 'दोण्ह
. "बान्धवाः सुहृदः सर्वे, पितृमातृपुत्रभार्याः । प्रेतवना निवर्तन्ते, दरवा सलिलाञ्जलिम् ॥ १॥ अभ्युक्षन्ति च तद् गृहं, प्रियेऽपि मृते जने । हृष्टास्तेनार्जितं द्रव्यं, तथैव विलसन्ति च ॥ २ ॥ अर्थोपार्जनहेतुमिः, पापकर्मभिः प्रेरितः । एककश्चैव स याति, दुर्गतिं दुःखभाजनाम् ॥३॥"
Page #177
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीय वृत्तिः
॥ ८२ ॥
वि रूवगाण दिन्नो' त्ति सा पोट्टलयं बंधेडं गया । पच्छा सो वाणियगो चिंतेइ - एस रूवगो मुद्दा लद्धो, तओ अहं एयं उवभुंजामि । तेण तस्स रूवगस्स समियं घयं गुलो य किणिउं घरे विसज्जियं । भज्जा संलत्ता - घयपुन्ने करेज्जासित | ताए कया घयपुन्ना । एत्थंतरे ऊसुगो जामाउगो से सवयंसगो आगओ । सो ते य घयपूरे भुंजिडं गओ । वाणियगो हाओ भोयणत्थमुवगओ । ताए साभावियं भत्तं परिवेसियं । तेण भन्नइ - किं न कया घयपूरया ? । ताए भन्नइ–कया, परं जामाउगेण सवयंसेण खइया । सो चिंतेइ — पेच्छ, जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अपुत्रेण संजोइओ । सो य सचिंतो सरीरचिंताए निग्गओ । गिम्हो य तया वट्टइ । सो य मज्झण्हवेलाए कयसरीर चिंतो एगस्स रुक्खरस हेट्ठा वीसमइ । साहू य तेणोगासेण भिक्खनिमित्तं जाइ । तेण सो भन्नइ — भयवं ! एत्थ रुक्खच्छाया वीसमह मया समाणं ति । साहुणा भणियं —तुरियं मए निययकज्जेण गंतव्वं । वणिएण भणियं - किं भयवं ! को वि परकज्जेणावि गच्छइ ? । साहुणा भणियं - जहा तुमं चिय भज्जाइनिमित्तं किलिस्ससि । स मर्मणीव स्पृष्टः तेणेव एक्कवयणेण संबुद्धो भणइ — भयवं ! तुब्भे कत्थ अच्छह ? । तेण भन्नइ — उज्जाणे । तओ तं साहुं कयपज्जत्तियं नाऊण तस्स सगास गओ । धम्मं सोउं भणइ – पन्चयामि जाव सयणं आपुच्छामि । गओ निययं घरं । बंधवे भज्जं च भणइ - जहा आवणे ववहरंतस्स तुच्छो लाभगो ता दिसावाणिज्जं करेमि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ य विढत्तं न किंचि गिण्हइ, बीओ न किंचि भंडमुलं देइ पुत्रविदत्तं च लुंपेइ, तं कयरेण सत्थेण सह वच्चामि ? । सयणेण भणियं - पढमएण सह वश्वसु । तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं । तेहिं भन्नइ - कयरो सत्थवाहो ? । तेण भन्नइ — नणु परलोगसत्थवाहो एस साहू असोगच्छायाए उबविट्ठो नियएणं भंडेणं बवहरावेइ, एएण सह निवाणपट्टणं जामिति । एवं सो पवइओ ॥
चतुर्थ असंस्कृता
ख्यमध्यय
नम् ।
परार्थकृतं कर्म आ
त्मनैव
भोक्तव्यम्,
अत्राभीरीवञ्चकवणिदृष्टान्तः ।
॥ ८२ ॥
Page #178
--------------------------------------------------------------------------
________________
XOXOXO
यथा चायं वणिक् स्वजनस्वतत्त्वमालोचयन् प्रव्रज्यां प्रत्याद्रितः तथान्यैरपि विवेकिभिर्यतितव्यम् । तथा च वाचकः“रोगाघातो दुःखाऽर्दितस्तथा स्वजनपरिवृतोऽतीव । कणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोऽसौ ॥ १ ॥ माता भ्राता भगिनी, भार्या पुत्रास्तथा च मित्राणि । न घ्नन्ति ते यदि रुजं, स्वजनबलं किं वृथा वहसि ? ॥ २ ॥ रोगहरणेऽप्यशक्ताः, प्रत्युत धर्म्मस्य ते तु विघ्नकराः । मरणाश्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? || ३ || तस्मात् स्वजनस्यार्थे, यदिहाकार्यं करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥ ४ ॥ तस्मात् स्वजनस्योपरि, सङ्गं परिहाय निर्वृतो भूत्वा । धर्मं कुरुष्व यत्ना यत् परलोकस्य पध्यदनम् ॥ ५ ॥” इति सूत्रार्थः ॥ ४ ॥ इत्थं तावत् स्वकृतकर्मभ्यः । स्वजनान्न मुक्तिः इत्युक्तम् । अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्याद् अत आह—
वित्तेण ताणं न लभे पमत्तो, इमम्मि लोए अदुवा परत्था ।
दीवपणट्ठे व अनंतमोहे, णेयाउयं दद्रुमदद्रुमेव ॥ ५ ॥
व्याख्या- 'वित्तेन' द्रविणेन 'त्राणं' स्वकृतकर्मणो रक्षणं, 'न लभते' न प्राप्नोति । कीदृकू ? ' प्रमत्तः ' मद्यादिप्रमादवशंगतः । क ? इत्याह – “इमम्मि ” त्ति अस्मिन् अनुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि “अदुवे "ति अथवा 'परत्रे' ति परभवे । कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः
XBXCXBXQXCXXXXXCXXQX4
एगो किल राया इंदमहाईण कम्हि ऊसवे अंतेउरे निग्गच्छंते घोसणं घोसावेइ – जहा सधे पुरिसा णयराओ निग्गच्छंतु । तत्थ पुरोहियपुत्तो रायवल्लहो वैसाघरमणुपविट्ठो घोसिए वि न निग्गओ । सो रायपुरिसेहिं गहिओ । | तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइओ । दप्पायमाणो विवयंतो रायसगासमुवणीओ । राइणा वि बज्झो आणचो । पच्छा पुरोहिओ उवट्ठिओ भणइ - सबस्सं पि य देमि, मा मारिज्जउ । तो वि न मुक्को । सूलाए भिन्नो ||
Page #179
--------------------------------------------------------------------------
________________
चतुर्थ असंस्कृताख्यमध्यय
नम् ।
श्रीउत्तरा
एवमन्येऽपि न वित्तेन त्राणमिहैव तावदानुवन्ति, आस्तामन्यजन्मनि । तन्मूर्छावतः पुनस्तस्याऽधिकतरं दोषमाह
"दीवे"त्ति वृत्तार्धम् । प्राकृतत्वात् 'प्रणष्टदीप इव' विगतप्रकाशदीप इव इति दृष्टान्तः । अत्र सम्प्रदायःश्रीनैमिच-
| जहा केई धाउवाइया सदीवगा अगि इंधणं च गहाय बिलमणुपविट्ठा । तेसिं पमाएण दीवो अग्गी वि विज्झाओ।
जहा कई धाउवाइ दीयवत्तिातओ विज्झायदीवग्गिया गुहातममोहिया इओ तओ सबओ परिममंति । परिभमंता यं अप्पडियारमहाविसेहिं|
सप्पेहिं डका, दुरुत्तरे अहेठाणे पडिया, तत्थेव निहणमुवगया । ॥८३॥ एवं अनन्तः-अपर्यवसितः तद्भव एव प्रायस्तस्याऽनपगमात् मोहः-अज्ञानमोहनीयरूपोऽस्य इति अनन्तमोहः, किम् ?
इत्याह-निश्चित आयः-लाभः, न्यायः-मुक्तिरित्यर्थः, स प्रयोजनमस्य इति नैयायिकः तं सम्यग्दर्शनादिकं मुक्तिमार्ग| मिति गम्यते, "दुटुं" ति अन्तर्भूतापिशब्दार्थत्वात् 'दृष्ट्वाऽपि' उपलभ्यापि “अदट्ठमेव" ति प्राकृतत्वाद् अद्रष्टैव भवतीति । इदमाकूतम्-यथैव गुहान्तर्गतः प्रमादात् प्रणष्टदीपः प्रथममुपलब्धवस्तुतत्त्वोऽपि दीपाभावेन तद्रष्टैव जायते, तथा अयमपि जन्तुः कथश्चित् कर्मक्षयोपशमादेः मुक्तिमार्ग भावप्रकाशदीपात् श्रुतज्ञानात्मकाद् दृष्ट्वाऽपि वित्तादिव्यासक्तितः तदावरणोदयाद् अद्रष्टैव भवति, मोहादिहेतुत्वाद् वित्तादीनाम् । यदुक्तम्-"मोहाययणं मयका-मवद्धणो जणियचित्तसंतावो। आरम्भकलहहेऊ, दुक्खाण परिग्गहो मूलं ॥१॥" तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति, किंतु कथ|श्चित् त्राणहेतुं सम्यग्दर्शनादिकमवाप्तमुपहन्तीति सूत्रार्थः ॥ ५॥ एवं धनादिकं न त्राणाय इत्युपदर्य यत्कृत्यं तदाह
सुत्तेसु आवी पडिबुद्धजीवी, ण वीससे पंडिय आसुपन्ने ।
घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व चरऽप्पमत्तो॥६॥ 1 मोहायतनं मदकामवर्द्धनो जनितचित्तसन्तापः । आरम्भकलहहेतुर्दुःखानां परिग्रहो मूलम् ॥१॥"
प्रमादवशजतस्य धनादिकं न त्राणाय ।
॥८३॥
Page #180
--------------------------------------------------------------------------
________________
व्याख्या-'सुप्तेषु' द्रव्यतः शयानेषु, भावतस्तु धर्म प्रति अजाग्रत्सु, 'चः' पादपूरणे, 'अपिः' सम्भावने, ततोऽयमर्थः-सुप्तेष्वपि आस्तां जाग्रत्सु प्रतिबुद्धः-द्विधाऽपि प्रतिबोधवान् जीवत्येवंशीलः प्रतिबुद्धजीवी, कोऽभिप्रायः ?द्विधा प्रसुप्तेष्वप्यविवेकिषु न गतानुगतिकतया स्वपिति प्रतिबुद्ध एव यावज्जीवमास्ते । तत्र द्रव्यनिद्राप्रतिषेधे अगड
दत्त उदाहरणम् । तत्र च वृद्धवादःPAI अस्थि जए सुपसिद्धं, संखउरं पुरवरं गुणसमिद्धं । तम्मि य राया जणजणि-यतोसओ सुंदरो नाम ॥१॥ > तस्स कुलरूवसरसी, समग्गजणजणियलोयणाणंदा । अंतेउरस्स पढमा, सुलसा णामेण वरभज्जा ॥ २॥ तीए कुच्छि
पसूओ, पुत्तो नामेण अगडदत्तो त्ति । अणुदियह सो पवरं, वढ्तो जोवणं पत्तो ॥ ३ ॥ सो य केरिसो?धम्मत्थदयारहिओ, गुरुविणयविवजिओ अलियवाई । पररमणिरमणकामो, निस्संको माणसोडीरो ॥४॥ मज्ज पिएइ जूयं, रमेइ पिसियं महुं च भक्खेइ । नडपेडयवेसाविं-दपरिगओ भमइ पुरनज्झे ॥ ५॥ अन्नम्मि दिणे रनो, पुरवरलोएण वइयरो सिट्ठो । जह कुमरेण नराहिव!, नयरे असमंजसं विहियं ॥ ६ ॥ सुणिऊण पउरवयणं, राया गुरुकोवजायरत्तच्छो । फुडभिउडिभासुरसिरो, एयं भणिउं समाढत्तो ॥ ७ ॥ रे! रे ! भणह कुमारं, सिग्धं चिय वजिऊण मह विसयं । अन्नत्थ कुणसु गमणं, मा भणसु य ज न कहियं ति ॥ ८॥ नाऊण वइयरं सो, कुमरो चइऊण नियपुरं रम्मं । खग्गसहाओ चलिओ, गुरुमाणपवडियामरिसो॥ ९ ॥ लंधित्ता गिरि-सरि-का-णणाई पुर-गोड-गामवंदाइं। नियनयराओ दूरे, पत्तो वाणारसिं नयरिं ॥ १० ॥ तियचच्चरमाईसुं. असहाओ भमइ नयरिमज्झम्मि । चित्ते अमरिसजुत्तो, करि व जूहाउ परिभट्ठो ॥ ११ ॥ हिंडंतेणं च तया, पुरीए मग्गेसु रायतणएणं । बहुतरुणनरसमेओ, एको कलजाणओ दिवो ॥ १२ ॥ सो य केरिसो ?-सत्थत्थकलाकुसलो, विउसो भावन्नुओ सुगं
Page #181
--------------------------------------------------------------------------
________________
श्रीउत्तरा- भीरो । निरओ परोवयारे, किवालुओ रूवगुणनिलओ ॥ १३ ॥ नामेण पवणचंडो, चंडो वाईण न उण सीसाणं । चतुर्थ ध्ययनसूत्रे X|संदण-गय-हयसिक्खं, साहिंतो निवसुयाण तहिं ॥ १४ ॥ तस्स समीवम्मि गओ, चरणजुयं पणमिउं समासीणो । असंस्कृताश्रीनमिच-
1 कत्तो सि तुम सुंदर ! ?, अह भणिओ पवणचंडेणं ॥ १५ ॥ एगंते गंतूणं, संखउराओ जहा विणिक्खंतो । कहिओख्य मध्ययन्द्रीयवृत्तिः तह वुत्तंतो, कुमरेणं पवणचंडस्स ॥ १६ ॥ चंडेण तओ भणिओ, अच्छसु एत्थं कलाउ सिक्खंतो । परमत्तणो य | नम् ।
X गुज्झं, कस्स वि मा सुयणु ! पयडेसु ॥ १७ ॥ उठे उं उज्झाओ, पत्तो गेहम्मि रायसुयसहिओ । साहेइ महिलियाए, एसो ॥८४॥ मह भाउयसुओ त्ति ॥ १ ॥ ण्हविऊणं कुमरवरं, दाऊणं पवरवत्थमाभरणं । तो भोयणावसाणे, भणियमिणं पवणचं
द्रव्यमुप्तेषु डेण ॥१९॥ भवण धणं परिवारो, संदणतुरयाई संतियं मज्झ । सब तुज्झायत्तं, विलससु हियइच्छियं कुमर! ॥२०॥
प्रतिबुद्धजी
वि-अगडएवं सो किल संतु-ठमाणसो मुक्ककूरववसाओ । चिट्ठइ तस्सेव घरे, सबाओ कलाओ सिक्खंतो ॥ २१ ॥ गुरुयणगु
दत्तदृष्टा| रुविणयपव-न्नमाणसो सयलजणमणाणंदो । बावत्तरि कलाओ, गिण्हइ थोवेण कालेण ॥ २२ ॥ एवं सो कुमरवरो, नायकलो परिसमं कुणेमाणो । भवणुजाणे चिट्ठइ, अणुदियहं तप्परो धणियं ॥ २३ ॥ उजाणस्स समीवे, पहाणसेद्विस्स संतियं भवणं । वायायणरमणीयं, उत्तुंगमईववित्थिन्नं ॥ २४ ॥ तत्थऽत्थि सेट्टिधूया, मणोहरा मयणमंजरी णाम । सा घरसिरमारूढा, अणुदियहं पेच्छए कुमरं ॥ २५ ॥ अह तम्मि साणुराया, अणवरयपलोयणं कुणेमाणी । विक्खिवइ कुसुमफलप-त्तलेझुए किं पि चिंतती ।। २६ ॥ हिययत्थं पि हु बालं, कुमरो न निरिक्खए कलारसिओ। आसंकाए गुरूणं, विजाए गहणलोभेणं ॥ २७ ॥ अन्नदिणम्मि तीए, वम्महगुरुपसरविहुरियमणाए । गहणे कलाण ॥ ८४॥ सत्तो, पहओ हु असोगगुच्छेणं ।। २८ ।। कुमरेण तम्मि दियहे. सा बाला पलोइया य सविसेसं । कंकेल्लिपल्लवंतरियतणुलया संभमुब्भंता ॥२९॥ चिंतियं च-किं एसा अमरविलासिणी उ? अह होज नागकन्ना वा ? । कमल व किन्नु
TOXOXOXOXOXOXOKu
KOXOXOXOXOXXXOXOX
Page #182
--------------------------------------------------------------------------
________________
एसा, सरस्सई किन्नु पञ्चक्खा ॥ ३० ॥ अहवा पुच्छामि इमं, कज्जेणं केण चिट्ठई एत्थ ? । इय चिंतिऊण हियए, कुमरो पयर्ड इमं भणइ ॥ ३१ ॥ का सि तुमं वरबाले ! ?, ईसिं पयडेसि कीस अप्पाणं ? । विजागहणासत्तं, कीस |ममं सुयणु ! खोभेसि ? ॥३२।। सुणिउं कुमारवयणं, वियसियदिट्ठीए वियसियमुहीए । पयडतदंतकिरणा-ऽऽवलीए तीए इमं भणियं ॥ ३३ ॥ नयरपहाणस्स अहं, धूया सेहिस्स बंधुदत्तस्स । णामेण मयणमंजरी, इह चेव विवाहिया
णयरे ॥ ३४ ॥ जदिवसाओ दिट्ठो, सुंदर! तं कुसुमचावसारिच्छो । तद्दियहाओ मज्झं, असुहतरू वडिओ हियए XI॥ ३५ ॥ निद्दा वि हु नट्ठा लो यणाण देहम्मि वडिओ दाहो । असणं पि नेय रुच्चइ, गुरुवियणा उत्तमंगम्मि ॥ ३६॥
|यतः ताव च्चिय होइ सुहं, जाव न कीरइ पिओ जणो को वि । पियसंगो जेण कओ, दुक्खाण समप्पिओ अप्पा SI॥ ३७ ॥ पेरिजंतो वि पुरा, कएहि कम्मेहि केहि वि वराओ । सुहमिच्छंतो दुल्लह-जणाणुराए जणो पडइ ॥ ३ ॥
ता जइ मए समाणं, संग ण य कुणसि तरुणिमणहरण ! । होही तुह तियवज्झा, फुडं जओ णत्थि मे जीयं ॥ ३९ ॥
॥ ३९ ॥ सो निसुणिऊण वयणं, तीए बालाए चिंतए हियए । मरइ फुडं चिय एसा, मयणमहाजलणदडुंगा ॥४०॥ शनिसुणिज्जइ पयडमिणं, भारह-रामायणेसु सत्थेसु । जह दस कामावत्था, होंति फुडं कामुयजणाणं ।। ४ ।। अवि य
पढमा जणेइ चिंतं, बीयाए महइ संगमसुहं ति । दीहुण्हा नीसासा, हवंति तइयाए वत्थाए ॥ ४२ ॥ जरयं जणइ चउत्थी, पंचमवत्थाए डज्झए अंगं । न य भोयणं च रुच्चइ, छट्ठावत्थाए कामिस्स ॥ ४३ ॥ सत्तमियाए मुच्छा, अट्टमवत्थाए होइ उम्माओ । पाणाण य संदेहो, नवमावत्थाए पत्तस्स ॥४४॥ दसमावस्थाए गओ, कामी
जीवेण मुच्चए नूगं । ता एसा मह विरहे, पाणाण वि संसयं काही ॥ ४५ ॥ परिभाविऊण हियए, रायकुमारेण भाव
I कुसलेणं । भणिया सिणेहसारं, सा बाला महुरवयणेगं ॥ ४६ ॥ सुंदरि ! सुंदररन्नो, सुंदरचरियस्स विउलकिउ०अ०१५
XOX
Page #183
--------------------------------------------------------------------------
________________
श्रीउत्तरा-या तिस्स । नामेण अगडदत्तं, पढमसुयं में वियाणाहि ॥ ४७ ॥ कलयायरियसमीवं, कलगहणत्थं समागओ एत्थ । || चतुर्थ ध्ययनसूत्रे पवसिस्सं जम्मि दिणे, तए वि घेत्तुं गमिस्सामि ॥ ४८ ॥ कह कहवि सा मयच्छी, वम्महसरपसरसल्लियसरीरा । एमा- असंस्कृताश्रीनमिच-15 इबहुपयारं, भणिऊण कया समासत्था ॥ ४९ ॥ सो रायसुओ तत्तो, तीए गुणरूवरंजियमणो हु । नियनिलए संपत्तो, ख्यमध्ययन्द्रीयवृत्तिः चिंततो संगमोवायं ॥ ५० ॥ अन्नम्मि दिणे सो राय-नंदणो वीहियाए मग्गेणं । तुरयारूढो वच्चइ, ता णयरे कलयलो नम्।
जाओ ।। ५१ ॥ अवि य-किं चलिउ व समुद्दो ?, किं वा जलिओ हुयासणो घोरो ? । किं पत्तं रिउसेन्नं ?, तडिदंडो निवडिओ किं वा ? ॥ ५२ ॥ एत्थंतरम्मि सहसा, दिट्ठो कुमरेण विम्हियमणेण । मयवारणो उमत्तो, णिवाडि
द्रव्यसुप्तेषु यालाणवरखंभो ॥ ५३ ॥ मिंठेण वि परिचत्तो, मारितो सुंडगोयरं पत्तो । सवडंमुहं वलंतो, कालो व अकारणे कुद्धो
प्रतिबुद्ध
जीवि॥ ५४॥ तुट्टपयबंधरज्जू, संचुन्नियभवणहट्टदेवउलो । खणमेत्तेण पयंडो, सो पत्तो कुमरपुरउ त्ति ॥ ५५ ॥ तं तारि
अगडदत्तसरूवधरं, कुमरं दट्टण नायरजणेहिं । गहिरसरेणं भणिय, ओसर ओसर करिपहाओ ।। ५६ ॥ कुमरेण वि णियतुरयं,
दृष्टान्तः। परिचइऊणं सुदक्खगइगमणं । हक्कारिओ गइंदो, इंदगइंदस्स सारिच्छो ॥ ५७ ॥ सुणिउ कुमारसदं, दंती पज्झरियमयजलपवाहो । तुरियं पहाविओ सो, कुद्धो कालो व कुमरस्स ॥ ५८ ॥ कुमरेण य पाउरणं, संविल्लेऊण हिट्ठचित्तेणं । धावंतवारणस्सा, सुंडापुरओ उ पक्खित्तं ॥ ५९॥ कोवेण धमधमंतो, दंतच्छोहे य देइ सो तम्मि । कुमरो वि पिट्ठिभाए, पहणइ दढमुद्विपहरेणं ॥६० ॥ ता उद्धावइ धावइ, वलइ खलइ परिणओ तहा होइ । परिभमइ चक्कभमणं, रोसेणं धमधमंतो सो॥ ६१ ॥ अइव महंतं वेलं, खेल्लावेऊण तं गयं पवरं । निययबसे काऊणं, ॥८५॥ आरूढो ताव खंधम्मि ॥ ६२ ॥ अह तं गइंदखेड्डु, मणोहरं सयलनयरलोयस्स । अंतेउरसरिसेणं, पलोइयं नरवरिदेणं ॥ ६३ ॥ ददु कुमरं गयखंध-संठियं सुरवरं व सो राया । पुच्छइ नियभिच्चयणं, को एसो गुणणिही बालो ?
*EXXXXXXXXXXXX
Page #184
--------------------------------------------------------------------------
________________
॥६४॥ तेएणं अहिमयरो, सोमत्तणएण तह य णिसिणाहो । सबकलागमकुसलो, चाई सूरो सुरूवो य ॥६५॥ एकेण तओ भणियं, कलयायरियस्स मंदिरे एसो । कलपरिसमं कुणतो, दिट्ठो मे तत्थ नरनाह ! ॥६६॥ तो सो
कलयायरिओ, णरवइणा पुच्छिओ हरिसिएणं । को एसो वरपुरिसो, गयवरसिक्खाए अइकुसलो? ॥ ६७ ॥ अभयं Pal परिमग्गेलं, कलयायरिएण कुमरवुत्तंतो । सविसेसं परिकहिओ, नरवइणो बहुजणजुयस्स ॥ ६८ ॥ तं सुणिऊणं राया, |
नियहियए गरुयतोसमावन्नो । संपेसइ पडिहारं, कुमरं आणेह मम पासं ॥ ६९ ॥ गयखंधपरिट्ठियओ, अह सो भणिओ य दारवालेणं । हकारइ नरनाहो, आगच्छसु कुमर ! रायउलं ॥ ७० ॥ रायाएसेण तओ, हत्थिक्खंभम्मि आगलेऊणं । कुमरो ससंकहियओ, पत्तो णरणाहपासम्मि ॥ ७१ ॥ जाणूकरुत्तमंगे, महीए विनिहित्तु गरुअविणएणं । जाव न कुणइ पणामं, अवगूढो ताव सो रन्ना ॥ ७२ ॥ तंबोलासणसम्मा-णदाणपूयाए पूइओ अहियं । कुमरो पसन्नहियओ, उवविठ्ठो रायपासम्मि ।। ७३ ॥ तओ चिंतियं राइणा-उत्तमपुरिसो एसो। जओ-विणओ मूलं पुरिसत्तणस्स मूलं सिरीए बवसाओ । धम्मो सुहाण मूलं, दप्पो मूलं विणासस्स ॥ ७४ ॥ अन्नं च-को चित्तेइ मऊरं?, गई च को कुणइ रायहंसाणं ? । को कुवलयाण गंधं ?, विणयं च कुलप्पसूयाणं? ॥ ७५ ॥ अवि य-साली भरेण तोए-ण जलहरा फलभरेण तरुसिहरा । विणएण य सप्पुरिसा, नमंति न हु कस्स वि भएण ॥ ७६ ॥ तो विणयरंजिएणं, कुसलपउत्ती उ पुच्छिओ कुमरो। रन्ना कलाण गहणं, सविसेसं तह य पुढे ति ॥ ७७ ॥ नियगुणगहणं पयडेइ णेय लज्जाए जाव सो ताव । उज्झाएणं भणियं, पहु ! निउणो एस सवत्थ ॥ ७८ ॥ परं महाराय!-नियगरुयपयावपसं-सणेण लजंति जे महासत्ता । इयरा पुण अलियपसं-सणे वि अंगे न मायंति ॥ ७९ ॥ एवं च तस्स रन्नो, कुमार
१ अहिमकर:-सूर्य इति ।
Page #185
--------------------------------------------------------------------------
________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥८६॥
असंस्कृताख्यमध्यय| नम् ।
PROARKOK
चरियम्मि खित्तचित्तस्स । ता सयलो पुरलोओ, समागओ रायपासम्मि ।। ८० ॥ वररयणअंबराई, सुयंधकुसुमाई फलसणाहाई । मुक्काई रायपुरओ, पउरेणं परिहवगएणं ॥ ८१ ॥ तं पुरजणकोसल्लं, नरवइणा अप्पियं कुमारस्स । अह ते कयपणिवाया, विन्नत्तिं काउमारद्धा ॥ ८२ ॥ तंजहा–देव! इमं तुह णयरं, कुबेरपुरिविवअहियधणनिवहं । कइवयदिणाण मज्झे, रोरस्स व मंदिरं जायं ॥८३॥ केणावि तक्करेणं, दुढेणं खत्तचारणिउणेणं । मुटुं नरवर ! नयरं, एण्हि रक्खेसु किं बहुणा ? ॥ ८४ ॥ कडुयवयणेहि भणिओ, रन्ना आरक्खिओ पुरवरस्स । रे! रे! पेच्छंतस्स वि, मुटुं सवं पि तुह नयरं ॥ ८५ ॥ अह विन्नत्तं तेणं, देव ! अणेगाणि अम्ह दियहाणि । जोयंताणं चोरं, तह वि हु कत्थइ ण सो दिट्ठो ॥ ८६ ॥ एत्थंतरम्मि राया, विन्नत्तो अगडदत्तकुमरेणं । पहु! देहि ममाएसं, लहेमि पुरतक्कर सिग्धं ॥८७॥ मज्झे सत्तदिणाणं, पुरचोरं नो लहामि जइ नाह ! । तो जलियजलणजाला-ऽऽवलीसु जालेमि नियदेहं ॥ ८८ ॥ एवं कुमारवयणं, नरवइणा निसुणिऊण सपइन्नं । अणुमन्निऊण भणिओ, सिझेउ समीहियं तुज्झ ॥ ८९ ॥ अह सो गहियपइन्नो, रायाणं पणमिउं अणुविग्गो । परिभमइ नयरिमज्झे, जोयंतो तकरनिवासे ॥ ९ ॥ अवि य-वेसाण मंदिरेसुं, पाणागारेसु जूयठाणेसु । उल्लूरियाऽऽवणेसु य, उज्जाणनिवाणसालासु ॥ ९१ ॥ मढसुन्नदेउलेसुं, चच्चर-चउहट्ट-हट्ट-सालासु । तकरगमं नियंतो, हिंडइ एक्कल्लओ कुमरो ॥ ९२ ॥ ता जा छ8ो दियहो, बोलीणो नेय तकरो दिट्ठो। सत्तमदिणम्मि कुमरो, गहिओ चिंताए सविसेसं ॥९३॥ किं वच्चामि विदेसं ?, किं वा तायस्स अंतियं जामि? । हरिऊण तं मयच्छि, किं वा रन्नम्मि गच्छामि ॥९४॥ किंतु न जुत्तं एयं, निम्मलकुलसंभवाण पुरिसाणं । जं किर नियजीहाए, पडिवन्नं अन्नहा होइ ॥ ९५ ॥ जेण-छिजउ सीसं अह होउ बंधणं चयउ सवहा लच्छी । पडि
१ निपानशाला–पशुओं को पानी पीलाने का स्थान ।
द्रव्यसुतेषु प्रतिबुद्धजीविअगडदत्तदृष्टान्तः।
॥८६॥
Page #186
--------------------------------------------------------------------------
________________
-oXXXXXXXXXXXX
विन पालणे सुपुरिसाण जं होइ तं होउ ।। ६ । नेयं महत्वयं खलु, नरट्टिमुहाए जं समुधहणं । पडिवन्नपालणं चिय, महायं धीरपुरिसाणं ।। ९७ ॥ एवं च बहुवियप्पे, निययमणे भाविक्रण मो कुमरो । अवरणहयवेलाए, पुरस्स वाहिम्मि संपत्तो ॥ ५८ ।। गस्स पवर किसलयसमूहगुविलस्स सीयछायम्स । उत्तुंगवियरसाहा-ऽऽ उल्टम्म सहयाररुक्खस्स ।।१९।। उवविट्ठो चिट्ठए हियम्मि चिंतामरेण सुढियंगो। जोयंतो दिसिचकं, विजाभट्ठो व खयरिंदो ।।१०।। पत्थंतरम्मि एगो, सहसा परिवायगो ममणुपत्तो । कयधावत्थवेसो, मुंडियसिर-कुञ्च-सलो ॥१०१।। दंडत्तिय-कुंडि-च|मर-संगओ तह गणेत्तियाहत्थो । किं किं पि मुणमुणितो, संपत्तो कुमरपुरउ ति ।। १०२ ॥ करिमुंडाभुयदंडो, विसा
लवच्छत्थलो फरुसकेसो । णबजोधगो रउद्दो, रत्तच्छो दीहजयो य ।। १०३ ।। निझाइऊण अह सो, सासंको चिंता |मणे कुमरो। एवंविहरूवेणं, हवेज एसो फुडं चोरो ।। १०४ ।। एत्यंतरम्मि तेणं, भणिओ कुमरो पिएहि वयणेहिं ।
कत्तो सि तुमं सुपुरिस ! ?, केप व कजेण चिट्ठसि ? ॥ १०५ ।। नाऊण तस्स भावं, भणियं कुमरेण बुद्धिनिउणेणं । |दालिदेणऽकतो, भमामि पयरीइ सुन्नमणो ॥ १०६ ॥ मा सोयसु पुत्त ! तुमं, अज छिदामि तुज्झ दालिई । देमि समीहियदचं, भणियं परिवायगेणं ति ॥ १०७ ।। कुमरेणं संलत्तं, तुम्हाणं चेव पयपसागणं । नासइ मह दालिई, संपजइ ईहियं कजं ॥ १२ ॥ एवं जपंताणं, नयणपहं वजिऊण दिवमयरो। अहमणमावन्नो, दोसभएणं व सप्पु|रिसो।। १०९ ।। मंगुषोय म्मि गए, पयडीहयम्मि रयणितमनियरे । को कोमा श्रो, करवालं दारुणायारं ।। "10" तुरियगई संचलिओ, मो कुमर भणइ एहि मह पिढें । जेण समीहियक म पि करेमि किं बहणा? !! ५५५ ।।! ताव व दोन्नि वि सिग्छ, संपत्ता णयरिमझयारम्मि । परिभमिऊणं थोवं, उवविट्टा गदेसम्मि ।। १५ । परिवार ! गेण ताब य, ईसरवणियम्स मंदिरे तुंगे। सुहभेयभित्तिभाए, खत्तं आलेहियं तेणं ॥ ११३ ।। जोएवि भित्तिसंधि,
Page #187
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
चतुर्थ असंस्कृताख्यमध्यय
॥८७॥
Ko
खणियं खत्तं सुतिक्खसत्थेणं । सिरिवच्छसच्छहं सु-प्पवेसनिग्गमणमइगूढं ॥ ११४ ॥ निज्झाइऊण सुइरं, निहुयपयं पविसिऊण सो धुत्तो । कडइ महग्घभंडं, पभूयपेडाओ तत्थेव ॥ ११५ ॥ ठवियं कुमरं आणिय, देवउलाओ दरिद्दए पुरिसे । ते गिण्हाविय ताओ, णयरीए निग्गया झत्ति ॥ ११६ ॥ तओ कुमरेण चिंतियं-आयडिऊण खग्गं, छलेण पहणामि किं इमं दुर्ट ? । अहव न जुत्तं अम्हं, छलघाओ कुलप्पसूयाणं ॥ ११७ ॥ एयनिवासं गंतुं, दवं पेच्छामि | कित्तियं हरियं । करस कए अणवरयं, मुसइ इमं नयरिजणनिवहं ? ॥ ११८ ॥ एवं ते दोन्नि वि गहिय-मोसया पुरवरीओ निक्खंता । गुरुभारेण किलंता, णयरुज्जाणम्मि संपत्ता ॥ ११९ ॥ परिवायगेण भणिओ, कुमरो छलघायमारणनिमित्तं । सुपुरिस ! गरुया रयणी, अच्छामो एत्थ उज्जाणे ॥ १२०॥ पडिवन्ने कुमरेणं, तत्थुजाणम्मि ते समासीणा । फिल निदं सेवेमो, चित्तेणं दो वि सासंका ॥ १२१ ॥ खणमेत्तेणं दोन्नि वि, दाहिणवामेसु वच्छमूलस्स । अण्णोण्णघायणिरया, अलीयनिदाए सुत्त त्ति ॥ १२२ ॥ ते वाहित्तयपुरिसा, सुत्ता वीसत्थमाणसा सधे । कुमरो वि सत्थराओ, उद्वित्ता सणियमवकतो ॥ १२३ ॥ काउं करम्मि खग्गं, अन्नस्स महातरुस्स मूलम्मि । पेच्छंतो संचिट्ठइ, | अपमत्तो तस्स चरियाई ॥१२४ ॥ सुत्त त्ति मुणेऊणं, तेणं विणिवाइया उ ते पुरिसा । सयणे तमपेच्छंतो, जा जोवइ तत्थ सो कुमरं ॥ १२५ ॥ ता हक्किऊण दुई, कुमरो आयड्डिऊण करवालं । पहणइ जंघासन्नं, भयरहिओ भीमबलजुत्तो ॥ १२६ ।। एगेण पहारेणं, पडियं जंघाण जुयलयं तस्स । चक्काहओ व रुक्खो, णिवाडिओ झत्ति धरणीए ॥ १२७ ॥ गंतुं असमत्थेणं, जीवियसेसेण तेण सो भणिओ । आसि अहं सुपसिद्धो, नामेण भुयंगमो चोरो | ॥ १२८ ॥ तह अत्थि इह मसाणे, गेहं भूमीए मज्झयारम्मि । तत्थऽत्थि मज्झ भइणी, वीरमई नाम जुबइ त्ति ॥ १२९ ॥ वडपायवस्स मूले, गंतूणं कुणसु तीए वाहरणं । जेणं भूमिघरस्सा, दारं उग्घाडए तुरियं ॥ १३०॥ तं परि
| द्रव्यसुप्तेषु प्रतिबुद्ध
जीविअगडदत्त दृष्टान्त:
KOKOOK
॥८७॥
Page #188
--------------------------------------------------------------------------
________________
णिऊण सुंदर!, गेण्हसु सचं पि दविणजायं ति। चिट्ठसु तत्थ सुहेणं, अहवा वसिमम्मि गच्छेसु ॥ १३१॥ एवं जपतो सो, कुमरेणासासिओ खणं एकं । गहिऊण तस्स खग्गं, पत्तो ता पेयभूमीए ॥ १३२ ॥ गंतूण कओ सद्दो, वडस्स मूलम्मि तीए जुवईए। आगंतूण तीए वि, घरस्स उग्घाडियं दारं ।। १३३ ॥ निज्झाइऊण सुइरं, रूवं बालाए विम्हिओ सहसा । चिंतइ नियहियएणं, एसा मयणस्स सवस्सं ॥ १३४ ॥ पुट्ठो य तीए सुंदर !, कत्तो कजेण केण वाऽऽयाओ ? । कहिया तेण पउत्ती, तं सोउं दूमिया हियए ॥ १३५ ॥ भणिऊण महुरवयणं, नीओ पायालमंदिरे कुमरो। गुरुगउरवेण तीए, दिन्नं पवरासणं तत्थ ॥ १३६ ॥ सप्पणयं चिय भणिओ, अहयं एयं च विउलधणनिवहं । तुम्हाऽऽयत्तं सबं, सुंदर ! विलसेसु सच्छंदं ॥ १३७ ॥ पयडेउं वासहरं, भणिओ वीसमसु एत्थ सयणिजे । अयं | पुण गंतूणं, आणेमि विलेवणं तुज्झ ॥ १३८ । एवं भणिऊणं सा, वासहराओ विणिग्गया सहसा । कुमरो वि नीइ
सत्थं, चिंतइ अह अप्पणो हियए ।। १३९ ॥ माया अलियं लोहो, मूढत्तं साहसं असोयत्तं । निस्संसया तह चिय, महिलाण सहावया दोसा ॥ १४०॥ अन्नं च-णं य घेप्पइ सुसिणेहिं, न विजई ण य गुणेहिं । न य लज्जइ न य माणिण, न य चाडुयसएहिं ॥ १४१॥ य खरकोमलवयणि, न विहवि न जोधणेण । दुग्गिझं मणु महिलहं, चिंतहि आयरेण ॥ १४२ ॥ अओ-जो जाइ जुवइवग्गे, सब्भावं मयणमोहिओ पुरिसो। दुत्तरदुक्ख| समुद्दे, णिवडइ सो नत्थि संदेहो ॥ १४३ ॥ एवं च भाविऊणं, सयणतलं वजिऊण सो कुमरो । लुक्को अन्नपएसे, ठविऊणं तत्थ पडिरूवं ॥ १४४ ॥ सयणिजस्स य उवरिं, जंतपओगेण जा सिला ठविया । सा झत्ति तीए. मुक्का,
न च गृह्यते सुस्नेहैः, न विद्यया न च गुणैः । न च लजया न च मानेन, न च चाटुकशतैः॥ २ न च खरकोमलवचनैर्न विभवेन न यौवनेन । दुर्गाचं मनो महिलाना, चिन्तय आदरेण ॥
Page #189
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः ॥८८॥
पडिया पल्लंकउवरिम्मि ॥ १४५ ॥णाऊण चुन्नियं तं, पहिहहियया य भासई पावा । मह भाउयं वहतो, किं जाणसि चतुर्थ | अत्तणो हियए ? ॥ १४६॥ सुणिऊण इमं वयणं, कुमरो वि पहाविओ तयाहुत्तं । गहिउं केसकलावे, भणिया सा एरिसं| असंस्कृतावयण ॥ १४७ ॥ हा पावे! को सक्कइ, मं मारेउं सुबुद्धिविहवेणं । जो जग्गइ परछडिं, सो नियछट्ठीए किं सुयइ ? ख्यमध्यय॥ १४८ ॥ गहिऊण य तं बालं, वसुमइभवणाओ निग्गओ कुमरो। रत्तो वि अइविरत्तो, तीए अइकूरचरिएहिं
नम् । ॥ १४९ ।। गंतुं रायसमीवे, रयणिपउत्ती य साहिया तेण । चोरो खग्गेण हओ, तस्सेसा आणिया भगिणी ।। १५० ।। तं चिय पायालहरं, बीयदिणे दंसियं णरवरस्स । रित्थं तं णरवइणा, समप्पियं नयरलोयस्स ॥ १५१ ॥ तुटेणं नर- द्रव्यसुप्तेषु X वइणा, दिन्ना कुमरस्स निययधूय त्ति । नामेण कमलसेणा, कमला इव सयलजणदइया ॥ १५२ ॥ वरगामाणX प्रतिबुद्धि
सहस्सं, सयं गइंदाण विउलभंडारं । पाइकाण य लक्खं, तुरयाणं दससहस्साइं ॥ १५३ ॥ एवं सो लद्धजसो, जण- जीविमणणयणाण पुन्निमायंदो । अलियं मुणेइ सवं, रहिओ चिरदिट्ठबालाए ॥ १५४ ॥ जओ-ता लज्जा ता माणो, ताव
अगडदत्त|य परलोयचिंतणे बुद्धी । जा न विवेयजियहरा, मयणस्स सरा पहुप्पंति ॥ १५५॥ एवं मयणायत्तो, सो चिट्ठइ दृष्टान्त:। जाव निययभवणम्मि । ता एगा वरविलया, समागया कुमरपासम्मि ॥ १५६ ॥ दिन्नासणोवविट्ठा, भणिया कुमरेण केण कजेण । तं आगया सि सुंदरि ! ?, साहसु निययं अभिप्पायं ॥ १५७ ॥ भणियं तीए णिसुणसु, अवहियहियओ कुमार! होऊणं । अयं तुम्ह समीवे, पट्ठविया मयणमंजरिए ॥ १५८ ॥ एवं तुह संदिटुं, सुंदर! गुरुविरहजलणतवियाए। जा गच्छइ न य जीयं, ता सिंचसु संगमजलेणं ॥ १५९ ॥ अन्नं च णिसुणिऊणं, गयखेडु तक्क- lal॥८८॥ रस्स वहणं च । दुहित्थीपरिहरणं, णरवइपमुहेण य जणेणं ॥१६०॥ साहुक्कारं तुझं, कीरंतं अहियविम्हियमणा स । जीयं पि हु तुह दंसण-समुस्सुया धरइ किच्छेणं ॥ १६१ ॥ सुणिऊण तीइ वयणं, दाउं हत्थट्ठियं च तंबोलं । भणिया
XOX
Page #190
--------------------------------------------------------------------------
________________
सा दूइत्थी, सिणेहसारे हि वयणेहिं ॥ १६२ ॥ कुसले ! पभणसु गंतुं, मा होसु समुस्सुया दिणे कइवि । पत्थावं लहि - | ऊणं, सवं सुत्थं करिस्सामि ।। १६३ ।। अन्नमि दिणे सहसा, करहारूढा समागया पुरिसा । भवणम्मि पविसमाणा, दिट्ठा कुमरेण हिमणा ॥ १६४ ॥ आलिंगिडं सहरिसं, अम्मापियरस्स कुसलपडिवत्ती । ससिणेहं परिपुट्ठा, पमुकघणअंसुनिवहेणं ॥ १६५ ॥ ता तेहि इमं भणियं, अम्मापियरस्स कुमर ! कुसलं ति । तहवि हु तुह विरहमहा- गण गहियाइँ चिट्ठति ॥ १६६ ॥ कइवइदिणाण मज्झे, जइ गंतूणं न दंसणं कुणसि । ता कुमर ! निच्छएणं, विमुक्कजीवाण | वञ्चिहिसि ॥ १६७ ॥ एवं निसामिऊणं सज्जावेऊण निययखंधारं । पत्तो रायसमीवे, जंपइ सो एरिसं वयणं ॥ १६८ ॥ तायस्स समीवाओ, उस्सुय करहारुहा दुवे पुरिसा । पहु ! मज्झ आणणत्थं, समागया कहसु जं जोग्गं ॥ १६९ ॥ वइणा तो भणियं वञ्चसु तं कुमर ! तायपासम्मि । नियपरिवारसमेओ, गंतूण पुणो नियत्तेसु ॥ १७० ॥ दाऊणमलंकारं, सम्माणेऊण महुरवयणेहिं । नियधूयाए समेओ, णरवइणा पेसिओ कुमरो ॥ १७१ ॥ काऊणं संजत्ति, दावावेडं पयाणयं सिबिरं । एगरहेणं कुमरो, सयं ठिओ नयरिमज्झम्मि ॥ १७२ ॥ जामिणिपढमे पहरे, दूईए संगमीइ पासम्मि । कुमरेण निययपुरिसो, पट्ठविओ जाणणट्ठाए ॥ १७३ ॥ गंतूण तेण भणियं, सिबिरं अम्हाण पवसि मग्गे । एगागी रायसुओ, चिट्ठह तुम्हाण कज्जेण ॥ १७४ ॥ ता सुंदरि ! गंतूणं, आणसु लहु मयणमंजरिं तत्थ । जेण समीहियकज्जं, संपज्जइ अज्ज तुम्हाणं ।। १७५ ॥ सुणिऊण तस्स वयणं, गंतूणं संगमी तुरियतुरियं । नियसामिणीइ साहइ, जं भणियं कुमरपुरिसेण ॥ १७६ ॥ आयन्निऊण सहसा, रहससमुच्छलियबहलरोमंचा । संचल्लिया खणेणं, सुसहिसहाया नियघराओ ।। १७७ ।। पत्ता कुमरसमीवं, आरूढा मयणमंजरी जाणे । आरुहसु सुयणु ! सिग्धं, इय भणिया रायतणएणं ॥ १७८ ॥ अह चोइऊण तुरए, रज्जुं गहिऊण वाम
Page #191
--------------------------------------------------------------------------
________________
नम् ।
श्रीउत्तरा-X हत्थेणं । णीहरिओ नयरीए, संपत्तो निययकडयम्मि ॥ १७९ ॥ तुरियं पयाणढक्का, दवाविया तेण पत्तमित्तेणं । चतुर्थ ध्ययनसूत्रे काऊण सुसंजत्ति, चलियं सेन्नं समत्थं पि ॥ १८० ॥ अणवरयपयाणेहिं, विसयं लंघेवि भुवणपालस्स । पत्तो महा- असंस्कृताश्रीनैमिच- अरन्ने, सावयतरुसंकुले भीमे ॥ १८१ ॥ अइविसममहादुमसं-कुलम्मि मग्गम्मि वञ्चमाणस्स । सबजणाणंदयरो, ख्यमध्ययन्द्रीयवृत्तिः पाउसकालो समणुपत्तो ॥ १८२ ॥ तम्मि य मणहरकाले, वच्चइ कुमरो वणरस जा मज्झे । सहस त्ति भिल्लसामी, ता | al
पडिओ तस्स सिबिरम्मि ।। १८३ ॥ तस्स बलेणं बलद-प्पिएण सहसा कुमारखंधारं । पवणेण व घणवंदं, पक्खित्तं ॥ ८९॥ चउसु वि दिसासु ॥ १८४ ॥ एगेण संदणेणं, सहिओ णियपणइणीए रायसुओ । रणमज्झे सो एको, हरि व मायंग
द्रव्यसुप्तेषु जूहस्स ॥ १८५॥ ता बाणावलिपहयं, भग्गं भिल्लाण तं बलं सबं । अनन्नदिसि पलाणं, गंधगयस्सेव करिजूहं ॥१८६॥
प्रतिबुद्धितं पुण पलायमाणं, भिल्लवई पेच्छिऊण नियसेन्नं । निट्ठरमकोसंतो, सहसा सवडंमुहो चलिओ ॥ १८७ ॥ अणवरयं |
जीविते दोन्नि वि, अन्नोन्नं पक्खिवंति सरणिवहे । एक्को वि न वि छलिज्जइ, निउणत्तणओ धणुवेए ॥ १८८ ॥ तत्तो चिंतियं
अगडदत्तकुमरेण-बुद्धीए पवंचेण य, छलेण तह मंततंतजोएण । पहणिजइ पडिवक्खो , जस्स न नीईए सकेज्जा ॥ १८९ ॥ दृष्टान्तः। ता एसो भिल्लवई, धणुगुणसत्थेसु लद्धमाहप्पो । ण य सका पहणे, तेण उवायं विचिंतेमि ॥ १९० ॥ एवं च चिंतिऊणं, भणिया कुमरेण सा निययभज्जा । कुणसु पिए! सिंगारं, उवविससु रहस्स तुंडम्मि ॥ १९१ ॥ उवविट्ठाए तीए, द₹णं रूवसंपयं पवरं । दिदि तत्थ निवेसइ, पहओ मयणस्स बाणेहिं ॥ १९२ ॥ नीलुप्पलपत्तसरि-च्छएण | आरामुहेण बाणेण । वच्छत्थलम्मि सहसा, तो पहओ रायतणएणं ॥ १९३ ॥ मम्मपएसम्मि हओ, पडिओ भूमीए ॥८९ ॥ भिल्लनरनाहो । ईसिवियासियणयणो, जंपइ सो एरिसं वयणं ॥ १९४ ॥ अवि य-नाहं तुह सरपहओ, पहओ कुसुमाउहस्स बाणेण । अहवा किमेत्थ चोज, मयणेणं को वि न हु छलिओ ? ॥ १९५ ॥ एवं पयंपिऊणं, कालगओ
Page #192
--------------------------------------------------------------------------
________________
भिल्लसामिओ झत्ति । एत्यंतरम्मि कुमरो, नियपरिवारं पलोएइ ॥ १९६ ॥ जाव न रहे न तुरए, सेवयपुरिसे य णेय वरसुहडे । एगरहेणं कुमरो, संचलिओ नियपुराहुत्तं ।। १९७ ॥ कह कहवि तं अरन्नं, सो कुमरो लंघिऊण भयरहिओ । गोउलमेगं पत्तो, गावीनिवहेण रमणीयं ॥ १९८॥ एत्थंतरम्मि कुमरं, दलूणं गोउलाउ दो पुरिसा । पत्ता कुमरसमीवं, भणंति महुरेहि वयणेहिं ॥ १९९॥ कत्तो सि तुमं नरवर! ?, कत्थ व वञ्चिहिसि कहसु अम्हाणं? । संखउरे वच्चामो, भणिया ते रायतणएणं ॥ २० ॥ तो तेहि पुणो भणियं, सुपुरिस! अम्हे वि तुज्झ सत्थेणं । संखउरे | वच्चामो, जइ सुपसाओ तुम होसि ॥ २०१॥ एवं ति होउ पडिव-जिऊण जोएइ जा रहे तुरए । ता सत्थेल्लयपु| रिसा, भणंति एतारिसं वयणं ॥ २०२ ।। एएणं मग्गेणं, अत्थि महंतं अईव कंतारं । तस्स य मज्झे चिट्ठइ, चोरो दुजोहणो चंडो ॥ २०३ ॥ मयमत्तो गलगजिं, कुणमाणो करिवरो य अइविसमो । दिट्ठीविसो य सप्पो, वग्यो तह दारुणो अत्थि ॥ २०४ ॥ अन्ने वि सावयगणा, कूरा मंसासिणो य दुप्पेच्छा । एवं नाऊण मणे, वच्चसु एएण मग्गेण ॥ २०५ ॥ कुमरेण तओ भणिया, मा कुणह भयं पयट्टह पहम्मि । कुसलेणं संखउरे, संपत्तादेमि किं बहुणा ?
२०६ ॥ एवं निसामिऊणं, अण्णे सत्थेल्लया णरा बहवे । रायतणएण समयं, संचलिया मुक्कभयपसरा ॥ २०७ ॥ एत्यंतरम्मि एगो, दीहजडामउडभूसियसरीरो । भसमुद्धूलियगत्तो, तिसूलचक्केण य सणाहो ॥ २०८ ॥ परिचारय* परियरिओ, पिच्छियलिंगेण वावडकरग्गो । तेयस्सी सुपसिद्धो, महवइओ तत्थ संपत्तो ॥ २०९ ॥ तेण य भणिओ X
कुमरो, तुम्ह सुसत्थेण पुत्त ! अहयं पि । संखउरे वच्चामी, तित्थाणं दसणनिमित्तं ॥ २१० ॥ अन्नं च मह समीवे, कइवि हु चिट्ठति पुत्त ! दीणारा । बलिपूयत्थं दिन्ना, देवाणं धम्मियणरेहिं ॥ २११॥ ते गेण्हेसु महायस!, वच्चामो जेण निन्भया अम्हे । एवं बहु भणिऊणं, समप्पिओ दविणनिवहो त्ति ॥ २१२ ॥ ताहे सो परितुट्ठो, आसीसं देइ
YOXOXOXOXOXOXOXOXOXOXOXOX
Page #193
--------------------------------------------------------------------------
________________
श्रीउत्तरा- नरवरसुयस्स । सथिल्लएहि सद्धिं, संचलिओ कवडकयवेसो ॥ २१३ ॥ मुणिउं तस्स सरूवं, कुमरो चिंतेइ हियय-SI चतुर्थ ध्ययनसूत्रे - मज्झम्मि । एएण समं गमणं, न सुंदरं होइ परिणामे ॥ २१५ ॥ एवं हियए परिभा-विऊण कुमरेण चोइया तुरया । * असंस्कृताश्रीनैमिच- | मग्गे रहो पयट्टो, संपत्तो गहणदेसम्मि ॥ २१५ ॥ तेण महत्वइएणं, भणिया सत्थेल्लया इमं वयणं । अन्ज अहं तुम्हाणं, ख्यमध्ययन्द्रीयवृत्तिः पाहुन्नं सवहा काहं ॥ २१६ ॥ अत्थि इह रन्नमज्झे, गोउलमेग पहूयधणनिवहं । तत्थ मए वरिसालो, आवतेणं नम् ।
कओ आसि ॥ २१७ ॥ तम्मि मए गोउलिया, सवे आवजिया नियगुणेहिं । दाहिंति अज भोजं, ता तुम्हे पाहुणा ॥९ ॥ मज्झ ।। २१८ ॥ एवं निमंतिऊणं, गंतूण समागओ महावइओ। पायसघयदहियाणं, भरिऊणं भंडए गरुए ॥ २१९ ॥
द्रव्यसुप्तेषु आगंतूण य तेणं, भणिओ कुमरो वि महुरवयणेहिं । पुत्तय ! अजऽम्हाणं, हियइच्छियनिबुइ कुणसु ॥ २२० ॥ कुम
प्रतिबुद्ध
जीविरेण तओ भणियं, गुरुवियणा मज्झ उत्तमंगम्मि । वट्टइ अन्नं च जई-ण भोयणं कप्पए णेय ॥ २२१ ॥ सत्थेल्लया | य सन्चे, भणिया कुमरेण दिह्रिसन्नाए । ण हु एवं भोत्तवं, एएण समाणियं भत्तं ॥ २ ॥ अवगन्निऊण कुमरं, भुत्तं
|अगडदत्त
दृष्टान्तः। तं भोयणं विसविमिस्सं । मुंजियमेत्ता सबे, सहसा णिच्चेयणा जाया ॥ २२३ ॥ जममंदिरं पवन्ने, सबे ते जाणिउं महावइओ। मेल्लंतो सरनिवहं, पहाविओ कुमरवहणत्थं ॥ २२४ ॥ कुमरेण सकोवेणं, सरनिवहं वंचिऊण वेएण । मम्मपएसे पहओ, एगेणं अद्धयंदेणं ॥ २२५ ॥ अह सो महीए पडिओ, जीवियसेसो पयंपए एयं । पुत्त ! अहं सो दुजेओ, चोरो दुजोहणो नाम ॥ २२६ ॥ निब्भयचित्तेण तए, मह चित्तं रंजियं महाभाग! , जीवियसेसो अहयं, | संपत्तो बाणघाएण ।। २२७ ।। आयन्नसु मह वयणं, एयस्स गिरिस्स वामपासम्मि । सरियाण दोण्ह मझे, देवउलं
॥९ ॥ अस्थि रमणीयं ।। २२८ ॥ तस्स य पच्छिमभाए, तलिणसिला सजिया सुजत्तेणं । तं पेल्लिऊण वामे, भमिघरं तत्थ
१ अर्द्धचन्द्रेण-बाणेन ।
XXX8XOXXXXXXX
(OXOXOXOXOXO XOXOXOXOXO.
Page #194
--------------------------------------------------------------------------
________________
KOXOXOXOXOXOXOXOXOXOXXX
पविसेसु ॥ २२९ ।। तस्सऽस्थि मज्झभाए, मम महिला पवररूवगुणकलिया । णवजोषणा विणीया, नामेणं जयसिरी सरला ॥ २३० ॥ 'रित्थं अईव महंतं, चिट्ठइ मज्झम्मि तस्स भवणस्स । ता तं सवं मुपुरिस !, अप्पायत्तं करेज्जासु ॥ २३१ ॥ मह पुण वट्टइ अंतो, गयम्मि जीयम्मि देसु कहाणि । एवं सो भणमाणो, पंचत्तं पाविओ सहसा ॥२३॥ दारुसमूहे मेलिय, दिन्नो कुमरेण हुयवहो तस्स । आरुहिउं पवररहं, ताव गओ कहियदेसम्मि ॥ २३३ ॥ दोसरियाणं मज्झे, देवउले जोइया सिला तेणं । उग्घाडिऊण दारं, कओ य सद्दो जहाभणिओ ॥ २३४ ॥ भणइ तओ सा रमणी, सहसाऽऽगंतूण दारदेसम्मि । कोइलमहुरसरेणं, मझे आगच्छ भवणस्स ॥ २३५ ॥ पेच्छेवि तीए रूवं, साणंदं जा पलोयए कुमरो । मयमंजरीइ ताव य, अवहत्थेणं हओ सहसा ॥ २३६॥ भणियं च-बंधुपियासहियाओ, नयरं गेहं च तुज्झ कजेणं । चत्तं मए अलजिर!, तुमं च अन्नं पसत्तो सि ॥ २३७ ।। णिसुणेवि तीइ वयणं, कुमरो वजेवि तं वणं सहसा । संदणवरमारुहिओ, संचलिओ अग्गओ ताहे ॥ २३८ ॥ लंघइ जाव सुहेणं, केत्तियमेत्तं पि मीसणं रन्नं । सहस त्ति ताव पिच्छइ, णासंतं सबरसंघायं ॥ २३९ ॥ अह पेच्छिऊण कुमरो, भयतसिए वणयराण संघाए । चिंतइ नियचित्तेणं, होयचं एत्थ मयकरिणा ।। २४० ॥ सासको हियएणं, जाव पलोएइ तद्दिसाहुत्तं । ससि-संख-कुंदविलं, पेच्छइ ता करिवरं एकं ॥ २४१ ॥ पज्झरियमयपवाह, मोडतं तरुवरे महाकाए । मयमंजरी खणेणं, उबिग्गा हिययमज्झम्मि ॥ २४२ ॥ कुमरेण तओ भणियं, मा बीहसु मुद्धि ! रनकलहाओ । गरुयाण संपया आ-वया य न हु इयरपुरिसाणं ॥ २४३ ॥ एवं भणिऊण पियं, अवयरिओ रहवराउ |सो तुरियं । गंतूणमुत्तरीयं, पक्खित्तं झत्ति पुरउ त्ति ।। २४४ ॥ ताव य सो मायंगो, छोहं जा देइ उत्तरि
१रिक्थम्-धनम् ।
उ०अ०१६
Page #195
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ९१ ॥
XCXCXCXXXXXXXXXX6
ज्जम्मि । ता कुमरो वि सुदक्खो, झड त्ति आरुहइ खंधम्मि ॥ २४५ ॥ खणमेत्तेणं सो म त्तकरिवरो णेगवणयरकयंतो । सवसो कुमरेण कओ, अहि व मणिमंतजोएण ॥ २४६ ॥ नियदइयाए पुरओ, अवइण्णो गयवरस्स खंधाओ । पुणरवि रहम्मि रूढो, संचलिओ नियपुराहुत्तं ॥ २४७ ॥ जा केत्तियं पएसं, कुमरो लंघेइ नियपियासहिओ । ता पेच्छइ सो वग्धं, अद्धाणतडम्मि उवविद्धं ॥ २४८ ॥ अद्धुसियकेसरसड, अप्फालियवसुहदीहलंगूलं । तं पेच्छिऊण कुमरो, हसिऊणं धाविओ समुहं ॥ २४९ ॥ सज्जेउ रोद्दकम्मं, वग्धो जा देइ नियकरपहारं । विंटियवत्थो हत्थो, छूढो कुम| रेण वयणमि ॥ २५० ॥ दाहिणहत्थेण पुणो, पहओ असिधेणुयाए खंधम्मि । गाढपहारेण हओ, धस त्ति महिमंडले पडिओ ॥ २५९ ॥ निज्जिणिऊणं वग्धं, जाव य लंघेइ थोवयं गहणं । पेच्छइ ताव भुयंगं, अद्धाणे संठियं कुमरो ॥ २५२॥
केरिसं ? – अलिउलकज्जलवन्नं, फणिमणिकिरणोह भासुरसरीरं । दो जीहं रत्तच्छं, धमणी व पमुक्कपुक्कारं ।। २५३ ।। सवडंमुहं उवेंतं, दहूणं मयणमंजरी सप्पं । गुरुभयकंपिरदेहा, लग्गा कुमरस्स कंठमि ॥ २५४ ॥ मा बीहेसु भणतो, उत्तिन्नो संदणाउ सो सुहडो । आवंतस्स य फणिणो, सहसा विहिओ गईथंभो ।। २५५ ।। तो कुणिउं मुहथंभं, खेल्ला| वेऊण छडिओ भुयगो । आरुहिऊण रहवरं, तुरियं संजोइया तुरया ।। २५६ ॥ किच्छेण लंघिकणं, गहणं तं कहवि णरयसारिच्छं । संपत्तो संखउरं, संतोसियणयरिजणनिवहो ॥ २५७ ॥ वरविहियवत्थसोहाऽऽउलम्मि नयरम्मि सुंद| रनिवस्स । जणमणनयणाणंदो, दाणं दिंतो पविट्ठो सो ॥ २५८ ॥ नियमंदिरम्मि पत्तो, जणणीजणएण गरुयणेहेणं । आलिंगिओ सहरिसं, लोएणं पणमिओ ताहे ॥ २५९ ॥ सो भोयणावसाणे, पुट्ठो देसंतराण वृत्तंतं । तेण समग्गं कहियं, | जा पत्तो निययभवणम्मि ॥ २६० ॥ एवं ताणं सुहसंगमेण संजायपरमतोसाणं । वच्चइ सुद्देण कालो, रज्जसुहं भुंज॥ २६९ ॥ अह अन्नया वसंते, कामुयलोयाण हिययआणंदे । बहुपउरपरियरजुओ, उज्जाणं उवगओ राया
माणा
चतुर्थ असंस्कृता
ख्यमध्यय
नम् । द्रव्यसुप्तेषु प्रतिबुद्ध
जीवि -
अगडदत्तदृष्टान्तः ।
॥ ९१ ॥
Page #196
--------------------------------------------------------------------------
________________
॥ २६२ ॥ अह सो वि तओ कुमरो, सुहिजणपरिवारिओ पियासहिओ । पुरनारिपलोइयरू-वसंपओ तत्थ संपत्तो | ।। २६३ ॥ बहुहासतोसवीणा-विणोयवरगेयणट्टकवेहिं । कीलइ पमुइयचित्तो, मयमंजरियाइ सह कुमरो॥२६४॥ अव|रण्हे सबजणो, रमिऊणं पुरवरे गओ सिग्धं । राया वि सयलपरिवा-रसंगओ भवणमणुपत्तो ।। २६५ ॥ कुमरो वि | विसजियसय-लपरियणो जाव रहवरं पत्तो । ता सा मयमंजरिया, डका उरगेण उग्गेण ॥ २६६ ॥ हाहारवं कुणंती, |डका डक्क त्ति तह य विलवंती । कंपंतसवगत्ता, पडिया कुमरस्स उच्छंगे ।। २६७ ॥ कुमरेण तओ भणिया, मा मा बीहेहि कुवलयदलच्छि ! । विसहरविसमप्पभावं, निमेसमेत्तेण काहामि ॥ २६८ ॥ एवं भणमाणस्स य, मुहुत्तमेत्तेण सा पिया तस्स । विसमविसपीडियंगा, खणेण निच्चेयणा जाया ॥ २६९ ॥ जीवियमुक्क त्ति विया-णिऊण कुमरो वि मोहमावन्नो । विलवइ करुणसरेणं, हाहाकारं विमुंचतो ॥ २७० ॥ कह कहवि हु किच्छेणं, अत्ताणं संवरेवि कुमरेणं । * रइऊण चियं ताहे, ठविया उयरम्मि सा भज्जा ॥ २७१ ॥ पज्जालिऊण जलणं, अत्ताणं जा खिवेइ सो कुमरो । सहस |त्ति ताव पत्तं, गयणाओ खयरजुयलं ति ॥ २७२ ॥ संपत्तमेत्तएण य, भणिओ कुमरो सुकोमलं वयणं । किमकारणेण सुपुरिस !, अत्ताणं खिवसि जलणम्मि ? ॥ २७३ ॥ अहयं खणमेत्तेण वि, सत्थसरीरं करेमि तुह भजं । एवं पजंपिऊणं, पहया अभिमंतियजलेण ॥ २७४ ॥ निद्दाखए व बुद्धा, अत्ताणं संवरेवि पसयच्छी । कयरो इमो पएसो, पुच्छंती उट्ठिया झत्ति ? ॥ २७५ ॥ तं खयराणं जुयलं, उट्ठावेऊण पणइणिं तस्स । जंपिय कुमरेण समं, उप्पइयं गयणमग्गम्मि ॥ २७६ ।। कुमरो वि पियासहिओ, रयणीए अइतमंधपउराए । पञ्चासन्ने देवय-उलम्मि सहस चिय गओ त्ति ॥ २७७ ॥ कुमरेण एत्थ समए, भणिया दइया पसन्नवयणेणं । आणेमि जाव जलणं, ताव तुमं चिट्ठ खणमेगं ॥ २७८ ।। एवं भणिऊण गओ, जलणं गहिऊण पुणरवि णियत्तो । ता पेच्छइ देवउले, उज्जोयं मणचमक्कारं ॥२७९॥
Page #197
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
चतुर्थ असंस्कृताख्यमध्ययनम् ।
॥९२॥
संपत्तेणं तेणं, भणियं सासंकमाणसेणेवं । अजे ! दीवुजोओ, ट्ठिो मे आसि देवउले ॥ २८० ॥ तीए वि य पडिभणिय, पिय ! तुह हत्थट्ठियस्स जलणस्स । जलियस्स समुज्जोओ, संकतो सो तुमे दिट्ठो ॥ २८१ ॥ एत्थंतरम्मि खग्गं, भज्जाए समप्पिऊण सो कुमरो। महिनिहियजाणुजुयलो, अहोमुहो धमइ जा जलणं ॥ २८२ ॥ ता सहस च्चिय तीए, खग्गं हत्थाओ कोसपरिहीणं । अइगरुयनिहाएणं, पडियं देवउलसिलवट्टे ॥ २८३ ॥ संभंतो ता पुच्छइ, नियदइयं सो हु सरलसब्भावो । किं कोसविप्पमुक्कं, खग्गं पडियं महियलम्मि ? ॥ २८४ ॥ तीए वि तओ भणिय, मह मणमोहो अईव उच्छलिओ । तेणं परवसाए, करवालं नवरि पडियं ति ॥ २८५ ॥ जालेवि तओ जलणं, देवउले बोलिऊण तं रयणिं । गोसम्मि निययभवणे, गयाइं साणंदहिययाइं ॥२८६॥ बंधवसुहिसुयणाणं, रयणिपउत्ती य निविसेसा सा । पियसहिएणं कहिया, हरिसवसुल्लसियहियएणं ॥ २८७ ॥ एवं च ताण दोण्ह वि, हिययसमीहियविलाससत्ताणं । वच्चइ सुहेण कालो, विसयसुहं सेवमाणाणं ॥ २८८ ॥ अह अन्नया कयाई, सप्पुरिसो रायनंदणो कुमरो। विवरीयसिक्खतुरयं, परिवाहइ वाहियालीए ॥ २८९ ॥ तो तेण दुट्ठहरिणा, उचाहरिऊण लोयपञ्चक्खं । उवणीओ सो रन्ने, अइविसमे तावसनिवासे ॥ २९० ॥ परिभममाणेण तओ, पत्तं कुमरेण जिणहरं एकं । चारणसमणो एगो, दिट्ठो बहुमुणिगणाइन्नो ॥ २९१ ॥ | सो य केरिसो?-गहनक्खत्ताणं सस-हरो व रयणाण कोत्थुभमणि व । कप्पदुमो व तरूणं, देवाण सहस्सनयणो च॥ २९२ ॥ चंदो व सोमयाए, महि व खंतीइ दित्तिए मित्तो । रूवेण वम्महो इव, निम्मलचउनाणसंपन्नो ॥२९३॥ नामेण साहसगई, विज्जावसदिट्ठविस्सववहारो । बोहिंतो भवियजणे, निम्मलधम्मोवएसेणं ॥ २९४ ॥ गंतूणं कुमरेणं, सहसा तो पणमियं चलणकमलं । लद्धासीसो य तहा, उवविट्ठो तस्स पासम्मि ॥ २९५ ॥ लहिऊण अवसरं तो,
१. सूर्यः ।
द्रव्यसुप्तेषु प्रतिबुद्ध
जीविअगडदत्तदृष्टान्तः।
॥९२॥
Page #198
--------------------------------------------------------------------------
________________
XXXX
भणियं कुमरेण विणयजुत्तेणं । सुहगुरु ! साहसु मज्झं, सकोउओ किं पि पुच्छामि ॥ २९६ ॥ के पहु ! इमे सुपुरिसा, | जोवणलावन्नरूवपsिहत्था । वेरग्गमग्गवडिया, पंच वि इच्छंति वयगहणं ? ॥ २९७ ॥ तओ भणियं नाणिणा
अत्थि इह विसयमज्झे, चमरी नामेण विसमपल्लि त्ति । तं भुंजइ बलवंतो, धरणिधरो नाम भिल्लो ति ॥ २९८ ॥ अह अन्नया कयाई, हय-गय-रह- जोह - सुहडपरियरिओ । एगो नरवइकुमरो, समागओ तस्स भूमीए ॥ २९९ ॥ ता तेण तस्स सिबिरं, हयविहयं तक्खणेण काऊणं । आढत्तो संगामो, बलवइणा तेण सरिसो त्ति ।। ३०० ।। भिडिया महई वेलं, जाव न एगो वि तीरए छलिडं । तो तेण निययजाया, कयसिंगारा कया पुरओ || ३०१ ॥ ता तीए उवरि दिट्ठी, वम्महहरिएण पेसिया जाव । छिद्दं लहिऊण तओ, कुमरेणं सो हओ मम्मे ॥ ३०२ ॥ वहिऊण भिल्लनाहं, सो कुमरो पवसिओ पियासहिओ । एए पुण पंच वि तस्स भायरो आगया तुरियं ॥ ३०३ ॥ जीयविमुक्कं दहुं, बाणपहारेण भायरं जेङ्कं । रहमग्गेणं चलिया, अमरिसवसफुरफुरंतोट्ठा ॥ ३०४ ॥ संखउरम्मि गएहिं, दिट्ठो कुमरो कुमारपरियरिओ । चिट्ठति तत्थ पंच वि, जोवंता मारणे छिडुं ।। ३०५ || अह अन्नदिणे कुमरो, उज्जाणे मुक्कसयलपरिवारो । नियजायाए समेओ, दिट्ठो सो तेहि एगागी ॥ ३०६ ॥ जा चिंतंति इमं ते, वहणोवायं किलिट्ठपरिणामा । सहस त्ति तरस जाया, दट्ठा दुट्ठेण भुयगेणं ॥ ३०७ ॥ गयजीयं नाऊणं, अप्पाणं जा खिवेइ जलणम्मि । ता विज्जाहरजुयलं, पत्तं सत्थीकया तेणं ॥ ३०८ ॥ चइऊण तमुज्जाणं, पच्चासन्ने गयाइं देवउले । मोत्तूण तं मयच्छि, जलणस्स तओ गओ कुमरो ॥ ३०९ ॥ एवं पंच वि पुरिसा, लद्धछला गरुयतोसमावन्ना । वहणकरणुज्जयमणा, पच्छन्ना तत्थ चिट्ठति ॥ ३१० ॥ एाण कणिट्ठेणं, चिरगोवियदीवओ समुग्गाओ । पयडीकओ य सहसा, सुरमंदिरमज्झयारम्मि ॥ ३११ || दीवज्जोएण तओ, दिट्ठो बालाए ताण लहु भाया । अइनेहनिब्भराए, पलोइओ सोमदिट्ठीए ॥ ३१२ ॥ ता
FOXBXQX
Page #199
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्दीयवत्तिः
॥९३॥
JASTI
वुत्तो सो तीए, होसु तुमं सुयणु! मज्झ भत्तारो। जइ तं अन्नं झायसि, ता से नासेमि जीयं पि ॥ ३१३ ॥ तेण पुणो । चतुर्थ सा भणिया, मुद्धे ! इच्छामऽहं तुमं किंतु । तुह भत्ता जइ जाणइ, न सवहा अत्थि मे जीयं ॥ ३१४ ॥ तओ तीए
असंस्कृताभणियं-सुहय ! अहं नियदइयं, वावाइस्सामि तुझ पच्चक्खं । एवं पजंपिऊणं, पईवओ झंपिओ झत्ति ॥ ३१५॥ ख्यमध्ययएत्थंतरम्मि कुमरो, वहि घेत्तूण झत्ति संपत्तो । संपत्तेणं भणियं, उज्जोओ इह मए दिट्ठो ॥ ३१६ ॥ तीए तओ नम। भणियमिणं, तुह करगहियस्स जलियजलणस्स । देवउले संकतो, पिय! उज्जोओ तए दिहो ॥ ३१७ ॥ खग्गं समप्पिऊणं, जा सो दीवेइ हुयवहं कुमरो । ता कड्डिय करवालं, गीवाए मुंचए पहरं ॥ ३१८ ॥ एएण करुणमइणा,
द्रव्यसुप्तेषु अवहत्थेऊण पाडियं खग्गं । सिटुं सहोयराणं, चरियं इत्थीए सुविचित्तं ॥ ३१५ ॥ नाऊण तयं तीए, विलसियमइदारुणं प्रतिबुद्धनिरावेक्खं । बेरग्गसमावन्ना, समागया मह समीवम्मि ।। ३२० ।। आयनिय नियचरियं, संभंतो माणसम्मि जीविसो कुमरो । परिभावइ पेच्छ अहो!, महिलाणं दारुणं चरियं ॥ ३२१ ॥ तो सचमेयं-गंगाए वालुयं सा-यरे अगडदत्तजलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता, महिलाहिययं न याति ॥ ३२२ ॥ तहा-रोवंति रुयावंति य,
दृष्टान्तः। अलियं जंपति पत्तियावंति । कवडेण य खंति विसं, मरंति म य जंति सभाव ॥ ३२३ ॥ महिला हु रत्तमित्ता, उच्छुक्खंडं व सकरा चेव ॥ स च्चिय विरत्तमेत्ता, निबंकूरे विसेसेइ ॥ ३२४ ॥ अणुरजति खणेणं, जुवई खणेण पुण विरजंति । अन्नन्नरागणिरया, हरिहरागो व चलपेमा ॥ ३२५ ॥ हिययम्मि निहुराओ, तणुजंपियया पएहिं रम्माओ । जुवईउ सरिच्छाओ, सुक्नविच्छुरियछुरियाओ ॥ ३२६ ॥ ता अहो! मे अहम्मत्तणं, जं XI
॥९३॥ मए एयाए कारणे मइलियं कुलं, अंगीकओ अयसो । अहवा-"तीच फुरइ वेरग्गु चित्ति, कुललज्ज वि तावहिं । १ "तावत्स्फुरति वैराग्यं चित्ते, कुललज्जाऽपि तावत् । तावदकार्यस्य सत्का शङ्का, गुरुजनभयं तावत् ॥१॥
तावदिन्द्रियाणि वश्यानि, यशसः श्री ति तावत् । रमणीषु मनोमोहनीषु, पुरुषो वशीभवति न यावत् ॥ २॥"
Page #200
--------------------------------------------------------------------------
________________
ताव अकज्जह तणिय संक, गुरुयणभउ तावहिं ॥ ३२७ ॥ ताविंदियई बसाइ, जसह सिरि हायइ तावहिं । रमणिहिं मणमोहणिहिं, पुरिसु बसि होइ न जावहिं ॥ ३२८ ॥ ता धिरत्थु संसारस्स, नत्थि एत्थ किं पि सुहकारणं । भणियं च - खदिट्ठनट्ठविहवे, खणपरियहंत विविहसुहदुःखे । खणसंजोगविओगे, संसारे रे ! सुहं कत्तो ? ॥ ३२९ ॥ एवमाइ भाविंतो संवेगमुवगओ । निषडिऊण य भयवओ चलणेसु भणियं - भयवं ! मम संतियं चरियमेयं, अहं एएसिं भायघायगो, उब्बिग्गो य अहं संसारवासाओ, ता करेह वयपयाणेण अणुग्गहं । दिक्खिओ भयवया । जाओ दुरणुचरसामन्नपरिपालणुज्जउ ति । जहा सो अगडदत्तो उज्जाणे रयणीए प्रतिबुद्धजीवी सुखभागी जातः, एवमन्येऽपि अप्रमत्ता इहैव कल्याणभागिनो भवन्ति इति । उक्तो द्रव्यसुप्तेषु प्रतिबुद्धजीविदृष्टान्तः ॥
भावतेषु तु तपस्विनः प्रतिबुद्धजीविनः, ते हि मिध्यात्वादिभाव सुप्तेष्वपि जनेषु सम्यग्ज्ञान श्रद्धानभावप्रबोधवन्तः, संयमजीवितं धारयन्तीति । एवंविधश्च किं कुर्याद् ? इत्याह-न विश्वस्यात्, प्रमादेष्विति गम्यते । किमुक्तं भवति ? - बहुजनप्रवृत्तिदर्शनात् नैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत् । 'पण्डित' विद्वान्, आशु शीघ्रम् उचितकृत्येषु प्रवर्त्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः । किमिति आशुप्रज्ञः ? यतः 'घोराः ' रौद्राः सततमपि प्राणिनां प्राणापहारित्वात् 'मुहूर्त्ता: "" कालविशेषाः, दिवसाद्युपलक्षणमेतत् । उक्तञ्च – “अणुदियहं वश्चंता, इमाई मूढो जणो न लक्खेइ । जीयस्स य, दिवसनिसाखंडखंडाई ॥ १ ॥ तुट्ठा हुंति मणुस्सा, इंदमहो आगओ ति रमणीओ। न य जाणंति वराया, पडिया | संवच्छरसलागा ॥। २ ।। " कदाचित् शरीरबलाद् घोरा अपि अमी न प्रभविष्यन्ति, अत आह— ' अबलं ' बलरहितं
१ "अनुदिवसं व्रजतः, इमान् मूढो जनो न लक्षयति । जीवस्य यौवनस्य च दिवसनिशाखण्डखण्डान् ॥ १ ॥ तुष्टा भवन्ति मनुष्या, इन्द्रमह आगत इति रमणीयः । न च जानन्ति वराकाः, पतिता संवत्सरशलाका ॥ २ ॥ "
Page #201
--------------------------------------------------------------------------
________________
श्रीउत्तरा- शरीरम् , उक्तञ्च-"सत्थ-ऽग्गी-जल-सावय-विसूइया-वाहि-अहिविसाईहिं। जजरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥१॥ ध्ययनसूत्रे ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं । जरडाइणिआवासं, का कीरउ तत्थ दीहासा? ॥२॥" एवं तर्हि किं श्रीनैमिच- कृत्यम् ? इत्याह-भारुण्डपक्षीव चराऽप्रमत्तः' यथा भारुण्डपक्षी अप्रमत्तश्चरति तथा त्वमपि प्रमादरहितः चर-विहिन्द्रीयवृत्तिःतानुष्ठानमासेवख, अन्यथा हि
तानुष्ठानमासेवख, अन्यथा हि यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमा
द्यतोऽवश्यमेव मृत्युः । उक्तञ्च-एकोदराः पृथगग्रीवा, अन्यान्यफलभक्षिणः । प्रमत्ता हि विनश्यन्ति, भारुण्डा इव ॥९४॥ पक्षिणः ॥ १॥ तथा तवापि संयमजीवितभ्रंश एव प्रमाद्यत इति सूत्रार्थः ॥ ६ ॥ अमुमेवार्थ स्पष्टयन् आह
चरे पयाई परिसंकमाणो, जं किंचि पासं इह मन्नमाणो ।
लाभंतरे जीविय वूहइत्ता, पच्छा परिन्नाय मलावधंसी ॥७॥ व्याख्या-चरेत्' गच्छेत् मुनिरिति गम्यते, ‘पदानि' पदनिक्षेपरूपाणि 'परिशङ्कमानः' संयमविराधनाभीरुतया | SIतदपायं विगणयन् , किमित्येवम् ? अत आह-यत् किञ्चिद् दुश्चिन्तिताद्यपि प्रमादपदं पाशमिव 'पाशं' बन्धहेतुतया
'मन्यमानः' जानानः । अयमभिप्रायः-यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति यत्किञ्चिद् दवरकादिकमपि पाशं मन्यमानः, तथा साधुरपि अप्रमत्तश्चरेत् । ननु यदि परिशङ्कमानश्चरेत् तर्हि सर्वथा जीवितनिरपेक्षेणैव प्रवर्तितव्यम् , तत्सापेक्षतायां हि कदाचिदुक्तदोषसम्भव इत्याशङ्याह-'लाभान्तरे' अपूर्वार्थप्राप्तिविशेषे सति, किमुक्तं भवति ?यावद विशिष्टतरसम्यग्दर्शनज्ञानावाप्तिः अतः सम्भवति तावद् इदं 'जीवितं' प्राणधारणारूपं 'बृंहयित्वा' अकालोपक्रम१ "शस्त्रा-ऽग्नि-जल-श्वापद-विसूचिका-व्याधि-अहि विषादिभिः । जर्जरमिदं शरीरं, उपक्रमैर्बहुविधैः ॥ १॥
यदुच्छ्रासायतं, देहं जीवस्य कदलिस्तम्भसमम् । जराडाकिन्यावासं, का क्रियतां तत्र दीर्घाशा? ॥२॥"
चतुर्थ असंस्कृताख्यमध्यय| नम्। भावसुप्तेषु तपस्विनः प्रतिबुद्धजीविनः।
॥९४॥
Page #202
--------------------------------------------------------------------------
________________
रक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा, तदभावे तदपायसम्भवात् , 'पश्चात्' लाभविशेषप्राप्त्युत्तरकालं 'परिज्ञाय' सर्वप्रकारैः अवबुद्ध्य-यथेदं नेदानीं प्राग्वद् गुणविशेषार्जनक्षम, न च तथा अतो निर्जरा; न हि जरया व्याधिना वाऽभिभूतं तत् तथाविधधर्माऽऽधानं प्रति समर्थम् । उक्तं हि-"जरा जाव न पीलेइ, वाही जाव न वड्डई । जाविंदिया न हायंति, ताव धम्म समायरे ॥१॥” एवं ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेक्षो भूत्वा इति भावः। 'मलाऽपध्वंसी' कर्ममलविनाशी स्यादिति शेषः । ततो यावल्लाभं देहधारणमपि गुणायैव इति भावः । इह च यावल्लाभधारणे मण्डिकचौर उदाहरणम् । तत्र सम्प्रदायः
विनायडे नयरे मंडिओ नाम तुन्नाओ परदवहरणनिरओ आसी । सो य 'दुट्ठगडो' त्ति जणे पगासंतो जाणुदेसे | निश्चमेव अद्दावलेवलित्तो बद्धवणपट्टो रायमग्गे तुन्नागसिप्पमुवजीवइ । चंकमंतो य दंडधारिएणं पाएण किलम्मंतो कहंचि चंकमइ। रत्तिं खत्तं खणिऊण दबजायं घेत्तूण नगरसन्निहिए उज्जाणेगदेसे भूमिघरं तत्थ निक्खिवइ । तत्थ य से भगिणी कन्नगा चिट्ठइ । तस्स भूमिघरस्स मज्झे कूवो । जं च सो चोरो दवेण पलोभेउं सहायं दत्ववोढारमाणेइ तं सा से भगिणी अगडसमीवे पुवन्नत्थासणे निवेसेउं पायसोयलक्खेण पाए गिहिऊण तम्मि कूवे पक्खिवइ । तओ सो तत्थेव विवजह ।। एवं कालो वच्चइ नगरं मुसंतस्स । चोरग्गाहा न सकंति तं गिहिउं । तओ णयरे बहू रवो जाओ। तत्थ य मलदेवो राया पवभणियविहाणेण जाओ। कहिओ य तस्स पउरेहिं तक्करवइयरो। जहा—एत्थ नयरे पभयकालो मसंतस्स वह कस्सइ तकरस्स, ण य तीरइ केणइ गिहिउं, ता करेउ देवो किं पि उवायं । ताहे सो अन्नं नयरारक्खियं ठवेइ । सो वि न सक्कइ चोर गिहिउँ । ताहे मूलदेवो सयं नीलपडं पाउणिऊण रत्तिं निग्गओ। सो य अणजंतो एगाए
, "जरा यावन्न पीढयति, व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि न हीयन्ते, तावद्धर्म समाचरेत् ॥ १॥"
Page #203
--------------------------------------------------------------------------
________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥९५॥
असंस्कृताख्यमध्ययनम् ।
यावल्लाभधारणे मण्डिक
सभाए निवन्नो अच्छइ । जाप सो मंडियचोरो आगंतुं भणइ-को इत्थ अच्छइ ? । मूलदेषेण भणियं-अहं कप्प|डिओ । तेण भन्नइ-एहि मणुस्सं करेमि । मूलदेवो उढिओ । एगम्मि ईसरघरे खत्तं खयं । सुबहुं दवजायं नीणेऊण
बदबजाय नीणेऊण मूलदेवस्स उवरिं चडावियं । पट्ठिया य णयरबाहिरियं । मूलदेवो पुरओ, चोरो असिणा कड्डिएण पिट्ठओ एइ । संपत्ता भूमिघरं । चोरो तं दवं णिहणिउमारद्धो, भणिया यणेण भगिणी-एयस्स पाहुणगस्स पायसोयं देहि । ताए कूवतडसन्निविढे आसणे निवेसिओ। तीए पायसोयलक्खेण पाओ गहिओ 'कूए छुहामि' त्ति जाव अईव सुकुमारा पाया । ताए नायं-जहेस कोइ अणुभूयपुखरज्जो विहलियंगो । तीए अणुकंपा जाया । तओ सीए पायतले सन्निओ-जहा 'नस्सि' त्ति, मा मारिजिहिसि । पच्छा सो पलाओ । ताए बोलो कओ 'नट्ठो नट्ठो' त्ति । सो असिं कड्डिऊण मग्गओ लग्गो । मूलदेवो रायमग्गे अइसन्निकिटं नाऊण चच्चरसिवंतरिओ ठिओ । चोरो तं 'सिवलिंग एस पुरिसो' त्ति काउं कंकमएण असिणा दुहा काउं पडिनियत्तो गओ भूमिघरं । तत्थ वसिऊण पहायाए रयणीए तओ निग्गंतूण गओ बाहिं । अंतरावणे तुन्नागत्तं करेइ । राइणा पुरिसेहिं सदाविओ। तेण चिंतियं-जहा सो पुरिसो नूणं न मारिओ, अवस्सं च एस राया भविस्सइ त्ति । तेहिं पुरिसेहिं आणिओ। राइणा अब्भुट्ठाणेण पूइओ, आसणे निवेसाविओ, सुबहुं च पियं आभासिउं संलत्तो-मम भगिणिं देहि त्ति । तेण दिन्ना, विवाहिया य । राइणा य से भोगसंपया दिना । कइसु वि दिणेसु गएसु राइणा मंडिओ भणिओ-दवेण कजं ति । तेण सुबहुं दवजाय दिन्नं । राइणा संपूइओ । अन्नया पुणो मग्गिओ। पुणो वि दिन्नं । तस्स य चोरस्स अईव सक्कारं सम्माणं पउंजइ । एएण पगारेण सवं दवं दवावियं । भगिणी से पुच्छइ । ताए भन्नइ-एत्तियं चेव वित्तं । तओ पुवावेइयलक्खाणुसारेण सवं दवावेऊण मंडिओ सूलाए आरोविउ त्ति ॥
अयमिहोपनयः-यथाऽयम् अकार्यकारी अपि मण्डिको यावल्लाभं मूलदेवनृपतिना धारितः तथा धार्थिनाऽपि
दृष्टान्तः।
Page #204
--------------------------------------------------------------------------
________________
संयमोपहतिहेतुकमपि शरीरं निर्जरालाभमभिलषता तल्लाभं यावद्धार्यमिति ॥ न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं Halहि प्रवृत्तस्य तत् तदुपष्टम्भकमेवेति भावनीयम् इत्यलं प्रसङ्गनेति सूत्रार्थः ।। ७ ॥
सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वातव्यत एव उताऽन्यथा ? इत्याह___ छंद निरोहेण उवेइ मोक्खं, आसे जहा सिक्खियवम्मधारी।
पुवाइ वासाई चरऽप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मोक्खं ॥८॥ व्याख्या-'छन्दोनिरोधेन' स्वच्छन्दतानिषेधेन उपैति 'मोक्षं' मुक्तिम् , किमुक्तं भवति ?-गुरुपारतब्येण स्वाग्रहविरहेण तत्र तत्र प्रवर्तमानोऽपि सङ्क्लेशविकल इति न कर्मबन्धभाक्, किन्त्वविकलचरणतया निर्जरणमेव प्राप्नोति । अप्रवर्त्तमानोऽपि आहारादिष्वाऽऽग्रहपरतया अनन्तसंसारिताद्यनर्थभाक् भवति । उक्तश्च-“छट्ठ-ऽहमदसम-दुवा-लसेहि मास-ऽद्धमासखमणेहिं । अकरंतो गुरुवयणं, अणंतसंसारिओ होइ॥१॥” तत् सर्वथा तत्परतश्रेणैव मुमुक्षुणा भाव्यम् । उक्तञ्च-"नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥ २॥" अत्र दृष्टान्तमाह-'अश्वः' तुरगो यथा शिक्षितः-वल्गनोप्लवनधावनादिशिक्षा प्राहितो वर्मधारीतनुत्राणधारी, पदद्वयस्य कर्मधाग्यः । अनेन शिक्षकतत्रतयाऽस्य स्वातत्र्यापोहमाह । ततोऽयमर्थः-यथा अश्वः स्वातव्यविरहात प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमाप्नोति, स्वतस्तु प्रथममशिक्षितो रणमाप्तः तैरुपहन्यते । अत्र च सम्प्रदायः
१ उपघातः । २ “षष्टा-ऽष्टम-दशम-द्वादशैर्मासा-ऽर्धमासक्षपणैः । अकुर्वाणो गुरुवचनं, अनन्तसांसारिको भवति ॥ १॥" ३ "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं, गुरुकुलवासं न मुवन्ति ॥२॥"
Page #205
--------------------------------------------------------------------------
________________
श्रीउत्तरा-1 एगेण राइणा दोण्हं कुलपुत्ताणं दो आसा दिन्ना सिक्खावणपोसणत्थं । तत्थेगो कालोचिएणं जवसजोग्गासणेणं चतुर्थ ध्ययनसूत्रे *संरक्खमाणो धाविय-लालिय-वग्गियाइयाओ कलाओ सिक्खावेइ । बीओ य 'को एयरस इट्ठजवसजोग्गासणं दाहिति ?X असंस्कृताश्रीनैमिच- |त्ति घरट्टे वाहेऊण तुसे खवावेइ, सेसं अप्पणा मुंजइ । संगामकाले उवट्ठिए ते रन्ना वुत्ता-जहा तेसु आसेसु आरोढुं ख्यमध्ययन्द्रीयवृत्तिः | झत्ति आगच्छह । संपत्ता । भणिया य राइणा-पविसह संगामं । तत्थ पढमो सिक्खागुणत्तणओ सारहिमणुयत्तमाणो
नम् । |संगामपारओ जाओ दुइओ विसिट्ठसिक्खाभावेण असब्भावभावणाभावियत्तणओ गोधूमजतगजुत्त इव तत्थेव भमि॥९६॥ | उमाढत्तो । तं च परा उवलक्खेउं हयसारहिं काउं गृहीतवन्तः ॥
मुमुक्षुणा ___ अयमुपनयः-यथाऽसौ अश्वः तथा धर्मार्थ्यपि स्वातच्यविरहितो मुक्तिमवाप्नोतीति ॥ अत एव च 'पूर्वाणि' उक्त
गुरुपारत| परिमाणानि 'वर्षाणि' वत्सराणि 'चर' सततमागमोक्तक्रियां सेवख, 'अप्रमत्तः' प्रमादपरिहर्ता "तम्ह" त्ति 'तस्मात्'
येणैव अप्रमादाऽऽचरणादेव मुनिः 'क्षिप्रं' शीघ्रम् उपैति मोक्षम् । पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति
भाव्यम्। दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८॥ ननु यदि छन्दोनिरोधेन मुक्तिः तन्तकाल एवाऽयं विधीयताम् इत्याशयाऽऽह
स पुबमेवं न लभेज पच्छा, एसोवमा सासयवाइयाणं ।
विसीयई सिढिले आउयम्मि, कालोवणीए सरीरस्स भेए ॥९॥ व्याख्या-'सः' इति यत्तदोर्नित्याऽभिसम्बन्धाद् यः प्रथममेवाऽप्रमत्ततया भावितमतिर्न स्यात् स तदात्मकं छन्दो
॥९६॥ निरोधं "पुत्वमेवं" ति एवंशब्दस्योपमार्थत्वात् पूर्वमिव अन्त्यकालादौ अभावितमतित्वात् 'न लभेत' न प्राप्नुयात् |'पश्चात् अन्त्यकालेऽपि 'एषोपमा' इयं सम्प्रधारणा यदुत पश्चाद्धर्म करिष्याम इति 'शाश्वतवादिनां' निरुपक्रमायुषां, ये X
Page #206
--------------------------------------------------------------------------
________________
निरुपक्रमायुष्कतया शाश्वतमिव आत्मानं मन्यन्ते तेषामियं युज्येतापि, न तु जलबुद्रुदसमानाऽऽयुषाम् , तथा चासौ उत्तरका- कस्यामपि लमपि छन्दोनिरोधमप्राप्नुवन् 'विपीदति' 'कथमहं अकृतसुकृतः सम्प्रति अनर्वाक्पारं भवाम्भोधिं भ्राम्यन् तरिष्यामि ?" इत्येवं स्थितौ पुवैक्लव्यं-विह्वलत्वमनुभवति, 'शिथिले' आत्मप्रदेशान् मुञ्चति आयुषि, कालेन-मृत्युना उपनीते-उपढौकिते शरीरस्य *रुषार्थ एव 'भेदे' सर्वपरिशाटतः पृथग्भावे । उक्तञ्च-"एक पि जस्स सुकयं, नत्थि हु तव-नियम-संजमाईणं । को नाम दढक्कारो, | करणीयः। मरणंते तस्स मणुयस्स? ॥१॥" तस्माद् आदित एव न प्रमावद्भिर्भाव्यम्। तथा चाह-"ने य नजइ सो दियहो, मरियत्वं चिय अवस्स सवेण । जाणता मा अच्छह, निच्चिंता अलियआसाहिं ॥१॥" येन न विषादो भवति अन्त्यसमये । भणियं च-"कत्तो चिंता सुचरिय-तवस्स गुणसुट्टियस्स साहुस्स । सोग्गइगमपरिहत्थो, जो अच्छइ नियमभरियभरो ॥ १॥” इति सूत्रार्थः॥ ९॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याह
खिप्पं ण सकेइ विवेगमेडं, तम्हा समुट्ठाय पहाय कामे।
समेच लोगं समया महेसी, अप्पाणरक्खी चरमप्पमत्तो ॥१०॥ व्याख्या-'क्षिप्रं' तत्क्षण एव न शक्नोति 'विवेक' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतः कषायपरिहारात्मकम् 'एतुं' गन्तुम् , कृतपरिकर्मा हि झगिति तत्परित्यागं कर्तुमलम् । अत्रोदाहरणं ब्राह्मणी
१ "एकमपि यस्य सुकृतं, नास्ति खलु तपो-नियम-संयमादीनाम् । को नाम दृढकारो, मरणान्ते तस्य मनुजस्य ॥१॥" २ "न च ज्ञायते स दिवसो, मर्तब्यमेवाऽऽवश्यं सर्वेण | जानन्तो मा तिष्ठत, निश्चिन्ता अलीकाऽऽशाभिः ॥२॥" ३ "कुतश्चिन्ता सुचरिततपसो गुणसुस्थितस्य साधोः? । सुगतिगमप्रतिहस्तो, य आस्त्रे नियमभृतभरः ॥३॥"
उ०अ०१७
Page #207
--------------------------------------------------------------------------
________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एगो मरुओ परदेसं गंतूण साहापारओ होऊण सविसयमागओ। तस्सऽन्नेण मरुएण 'खद्धादाणिउ' त्ति काउं| दारिगा दिन्ना । सो य लोए दक्खिणाओ लहइ। परे विभवे वट्टइ । तेण तीसे भारियाए सुबहुं अलंकारजायं दिन्नं ।
सा निच्चमंडिया अच्छइ । तेण भन्नइ–एस पञ्चंतगामो तो तुम एयाणि आभरणगाणि तिहिपचणीसु आविधाहि, कहिंचि |चोरा आगच्छेज्जा तो सुहं गोविजंति । सा भणइ–अहं ताए वेलाए सिग्धमेवावणिस्सं ति । अन्नया तत्थ चोरा पडिया। ते तमेव निच्चमंडियागिहमणुपविट्ठा । सा तेहिं सालंकारा गहिया। सा य पणीयभोयणत्ताओ मंसोवचियपाणिपाया न सकइ कडाईणि अवणेउं । तओ चोरेहिं तीसे हत्थे पाए छेत्तूण अवणीयाणि, गिहिउं च अवकंता ।। __ एवमन्योऽपि प्रागकृतपरिकर्मा न तत्काल एव विवेकमेतुं शक्नोति । न च मरुदेव्युदाहरणमत्राभिधेयम् , आश्चर्यरूपत्वादस्य । यत एवं तस्मात् 'समुत्थाय' पश्चाद्धर्म करिष्याम इत्यालस्यत्यागेनोद्यम विधाय, परित्यज्य 'कामान्' इच्छामदनात्मकान्, 'समेत्य' ज्ञात्वा 'लोक' प्राणिसमूहम् , 'समतया' समशत्रुमित्रतया महर्षिः सन् 'आत्मरक्षी' कुगतिगमनादिभ्योऽपायेभ्यः आत्मरक्षकः चर 'अप्रमत्तः' प्रमादरहितः । इह च प्रमादपरिहाराऽपरिहारयोरैहिकमुदाहरणं वणिग्महिला । तत्र च सम्प्रदायः___एगा वाणियमहिला पउत्थवइया सरीरसुस्सूसापरा दासभयगकम्मकरए नियनियनियोगेसु न वावारेइ, न य तेसिं कालोववन्नं जहिच्छियमाहारं भिई वा देइ । ते सबे नट्ठा। कम्मतपरिहाणीए विहवपरिहाणी जाया । आगओ वाणियगो, एवंविहं पासिऊण पच्छा तेण वि निच्छूढा। अन्नं सुपुक्खलेण 'सुंकेण कन्नं वरेइ । लद्धा य णेण । तेण तीसे णियगा भन्नति-जइ अप्पाणं रक्खेइ ता परिणेमि त्ति । ताए य मुणियपरमत्थाए दुग्गयकन्नगाए सोउं नियगा
१ शुल्केन-मूल्येन ।
असंस्कृताख्यमध्यय
नम् । कस्यामपि स्थितौ पुरुषार्थ एव करणीयः।
॥९७॥
॥ ९७॥
Page #208
--------------------------------------------------------------------------
________________
CXXXCXCXCXCXCXCXCXCXX
| भन्नंति — रक्खिस्समहं अप्पयं । सा तेणं विवाहिया । गओ वाणिज्जेणं । सा वि दास-भयग-कम्मगराईणं आदेसं दारं तेसिं पुवहिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, भिई च तेसिं अकालपरिहीणं देइ, न य नियगसरीर|सुस्सूसापरा । एवमप्पाणं रक्खंतीए भत्ता उवागओ । सो एवंविहं दद्दूण तुट्ठो । तेण सङ्घसामिणी कया ।
इत्थं तावदिहैव गुणायाऽप्रमादो दोषाय च प्रमाद आस्तामन्यजन्मनि इत्यभिप्रायेण चात्रैहिकोदारणाभिधानम् इि | परिभावनीयमिति सूत्रार्थः ॥ १० ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह
मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।
फासा फुसंती असमंजसं च, न तेसु भिक्खू मणसा पउस्से ॥ ११ ॥ मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा ।
रक्खेज कोहं विणएज माणं, मायं न सेवेज्ज पहेज लोहं ॥ १२ ॥
व्याख्या – 'मुहुर्मुहुः' वारं वारं 'मोहगुणाः' तदुपकारित्वात् शब्दादयः तान् 'जयन्तम्' अभिभवन्तम्, किमुक्तं |भवति ? - अविच्छेदतस्तज्जयप्रवृत्तम्, 'अनेकरूपाः' अनेकविधपरुषविषमसंस्थानादिरूपाः, 'श्रमणं' मुनिं 'चरन्तं' संयमाध्वनि गच्छन्तम्, स्पृशन्ति - स्वानि स्वानि इन्द्रियाणि गृह्यमाणतया इति 'स्पर्शाः' शब्दादयः ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बध्नन्ति । 'असमञ्जसमेव' अननुकूलमेव यथा भवति । चशब्दोऽवधारणे । न 'तेषु' स्पर्शेषु 'भिक्षुः' मुनिः मनसाऽपि आस्तां वाचा कायेन, अपेलुप्तस्य दर्शनात्, 'प्रद्विष्यात्' किमुक्तं भवति ? – अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियमापतितेषु 'अहो ! अनिष्टत्वम्' इति न चिन्तयेत्, न वा वदेत् परिहरेद्वा तान् । तथा मन्दयन्ति - विवेकिनमपि जनमन्यतां
विषय-कपायानां परिहारः ।
Page #209
--------------------------------------------------------------------------
________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
IXI नयन्तीति मन्दाः । अथवा मन्दबुद्धित्वात् मन्दगमनत्वाद्वा 'मन्दाः' स्त्रियः सा एव स्पर्शप्रधानत्वात् स्पर्शाः । ततश्च मन्दाश्च स्पर्शाः बहूनां-कामिना लोभनीयाः-गृद्धिजनकाः । 'चः' समुच्चये । स्पर्शाः प्राग्वद् बहून् लोभयन्ति-विमोह- असंस्कृतायन्ति बहुलोभनीयाः । अनेनात्याक्षेपकत्वमुक्तम् । अपेर्गम्यमानत्वात् 'तथाप्रकारेष्वपि' बहुलोभनीयेष्वपि मृदुस्पर्श- ख्यमध्ययमधुररसादिषु 'मनः' चित्तं 'न कुर्यात्' न निवेशयेत् । एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य । स नम् । तु कथं भवति ? अत आह-रक्षयेत्' निवारयेत् 'क्रोधं रोषम् , 'विनयेत्' अपनयेत् 'मानम्' अहङ्कारम्, 'मायां' परवचनबुद्धिरूपां 'न सेवेत' न कुर्यात् , 'प्रजह्यात्' परित्यजेत् 'लोभम्' अभिष्वङ्गस्वभावम् , तथा च क्रोधमानयो- विषय-कद्वेषात्मकत्वात् मायालोभयोश्च रागरूपत्वात् तन्निग्रह एव तत्परिहृतिरिति भावनीयमिति सूत्रद्वयार्थः ॥ ११-१२॥ पायानां सम्प्रति यदुक्तम्-"तम्हा समुट्ठाय पहाय कामे" इत्यादि, तत् कदाचित् चरकादिष्वपि भवेत् इत्याह
परिहारः। जे संखया तुच्छ परप्पवाई, ते पिजदोसाणुगया परज्झा।
एए अहम्मु त्ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेए ॥१३॥ त्ति बेमि ॥ व्याख्या-'ये' इति अनिर्दिष्टस्वरूपाः, 'संस्कृताः' इति न तात्त्विकशुद्धिमन्तः किन्तूपचितवृत्तयः, अत एव 'तुच्छाः' यदृच्छाभिधायितया निस्साराः 'परप्रवादिनः' परतीर्थिकाः, ते किम् ? इत्याह-प्रेमद्वेषानुगताः । तथाहिसर्वथा संवादिनि भगवद्वचसि खकदाग्रहकरणं न रागद्वेषाभ्यां विनेति भावनीयम् । अत एव “परज्झा" 'परवशाः'।
॥९८॥ रागद्वेषग्रस्ततया तत्तत्राः । यदि त एवंविधाः ततः किम् ? इत्याह-एते अधर्महेतुत्वात् अधर्मः 'इति' अमुनोल्लेखेन 'जुगुप्समानः' उन्मार्गयायिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन , निन्दायाः सर्वत्र निषेधात् ।
॥९८॥
Page #210
--------------------------------------------------------------------------
________________
उक्कञ्च-“मुटु वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिभोवत्था कसाया य ॥१॥ विषय-क
संतेहि असंतेहिं, परस्स किं जंपिएहि दोसेहिं ? । अत्थो जसो न लब्भइ, सो य अमित्तो कओ होइ ॥२॥"XI पायानां एवंविधश्च किं कुर्यात् ? इत्याह-'काङ्केत्' अभिलषेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान् , परिहारः। कियन्तं कालम् ? इत्याह-यावच्छरीरभेदः' देहपृथग्भावः मरणमिति यावत् । अनेन इहैव समुत्थानं कामप्रहाणादि च तत्त्वतः, अन्यत्र तु संवृतिमात्रमित्युक्तम् इति सूत्रार्थः ॥ १३ ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्र
लघुटीकायां असंस्कृताख्यं चतुर्थमध्ययनं समाप्तम् ॥
"सुष्वपि उद्यच्छन्तं, पञ्चैव कुर्वन्ति रिक्तकं श्रमणम् । आत्मस्तुतिः परनिन्दा, जिह्वोपस्था कषायाश्च ॥ ३॥ सद्भिरसद्भिश्च परस्य | किं जल्पितैर्दोषैः । अर्थों यशो न लभ्यते स चामित्रं कृतो भवति ॥२॥" २ जनेष्वेव ।
Page #211
--------------------------------------------------------------------------
________________
पश्चम अकाममरणीयाख्यमध्यय
नम् ।
श्रीउत्तराध्ययनसूत्रे
अथ अकाममरणीयाख्यं पञ्चममध्ययनम् । श्रीनैमिचन्द्रीया सु-X
उक्तं चतुर्थमध्ययनम् । साम्प्रतम् अकाममरणीयाख्यं पञ्चममारभ्यते । तस्य चायमभिसम्बन्धः-'अनन्तराध्ययने खबोधा
"काङ्के गुणान् यावच्छरीरभेदः" इत्यभिधता मरणं यावदप्रमादो वर्णितः, ततो मरणकालेऽप्यप्रमादो विधेयः। स च | ख्या लघु
मरणविभागपरिज्ञानत एव भवति । ततो हि बालमरणादि हेयं हीयते, पण्डितमरणादि चोपादेयमुपादीयते । तथा वृत्तिः ।
चाऽप्रमत्तता जायते' इति अनेन सम्बन्धेनाऽऽयातमिदमिति, अतोऽस्य प्रारम्भे मरणविभागो नियुक्तिकृताऽभिहितः | ॥९९॥
सङ्केपतस्तावदुच्यते । तत्र सप्तदश मरणानि भवन्ति, अतस्तान्याह
"आवीइ ओहिं अंतिय, वलायमरणं वसट्टमरणं च । अंतोसलं तब्भव, बालं तह पंडियं मीसं ॥१॥ छमत्थमरण केवलि वेहायस गिद्धपिट्टमरणं च । मरणं भत्तपरिन्ना, इंगिणी पौओवगमणं च ॥ २॥
सत्तरस विहाणाई, मरणे गुरुणो कहंति गुणकलिया। तेसिं नामविभत्तिं, वोच्छामि अहाणुपुवीए ॥ ३॥" व्याख्या-तत्र अवीचिमरणम्-वीचिः-विच्छेदः तदभावाद् अवीचिः-नारकतिर्यनरामराणामुत्पत्तिसमयात् प्रभृति निजनिजायुष्कर्मदलिकानामनुसमयमनुभवनात् विचटनम् १ । ___ अवधिमरणम्-मर्यादामरणम् , यानि नारकादिभवनिबन्धनतयाऽऽयुष्कर्म्मदलिकानि अनुभूय म्रियते, मृतो वा यदि पुनस्तान्येवाऽनुभूय मरिष्यति तदा तद् द्रव्याऽवधिमरणम् । सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यात्, एवं क्षेत्रादिष्वपि भावनीयम् २ ।
| सप्तदशधा मरणविधिविभागः।
॥ ९९॥
Page #212
--------------------------------------------------------------------------
________________
अन्तिकमरणम् — यानि नरकाद्यायुष्कतया कर्म्मदलिकान्यनुभूय म्रियते, मृतो वा न पुनस्तान्यनुभूय मरिष्यति । सप्तदशधा एवं क्षेत्रादिष्वपि वाच्यम् ३ ।
मरणविधिविभागः ।
वलन्मरणमाह – संजमजोगविसन्ना, मरन्ति जे तं वलायमरणं तु । भग्नव्रतपरिणतीनां व्रतिनामेवैतत् ४ । वशार्त्तमाह — इंदियविसयवसगया मरंति जे तं वसट्टं तु । दीपशिखावलोकनाकुलितपतङ्गवत् ५ ।
अन्तःशल्यमाह – “लैजाए गारवेण य, बहुस्सुयमएण वा वि दुश्चरियं । जे न कहिंति गुरूणं, न हु ते आराह्गा हुंति ॥ १ ॥ गारवपंकनिबुड्डा अइआरं जे परस्स न कहेंति । दंसणनाणचरित्ते, ससल्लमरणं भवे तेसिं ॥ २ ॥” पुनगरवाभिधानम् | अस्यैवाऽतिदुष्टताख्यापनार्थम् । परस्येति आचार्यादेः । एतस्यैव फलमाह – “एयं ससल्लमरणं, मरिऊण महम्भए तह दुरंते । सुइरं भमंति जीवा, दीहे संसारकंतारे ।। १ ।। " ६ ।
तद्भवमरणमाह — “मोत्तुं अकम्मभूमिय, नरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु के सिंचि ॥ १ ॥ तुशब्दस्तेषामपि संख्येयवर्षायुषामेवेति विशेषख्यापकः ७ ।
बाल - पण्डित - मिश्रमरणान्याह — "विरयमरणं बालं, मरणं विरयाण पंडियं होइ । जाणाहि बाल- पंडियमरणं पुण देसविरयाणं ।। १ ।। ” ८-९-१० ।
१ " लज्जया गौरवेण च, बहुश्रुतमदेन वापि दुश्चरितम् । ये न कथयन्ति गुरुभ्यो न खलु ते आराधका भवन्ति ॥ १ ॥ गौरवपङ्कनिमग्ना, अतिचारं ये परस्य न कथयन्ति । दर्शन- ज्ञान चारित्रे, सशल्यमरणं भवेत् तेषाम् ॥ २ ॥”
XCXCXCXXCXXXCXCX
२ “एतत् सशल्यमरणं, मृत्वा महाभये तथा दुरन्ते । सुचिरं भ्रमन्ति जीवा, दीर्घे संसारकान्तारे ॥ १ ॥” ३ “मुक्त्वाऽकर्मभूमिजान् नरतिरश्चश्च सुरगणांश्च नैरयिकान् । शेषाणां जीवानां तद्भवमरणं तु केषाञ्चित् ॥ १ ॥” ४ "अविरतमरणं बालं, मरणं विरतानां पण्डितं भवति । जानीहि बाल-पण्डितमरणं पुनर्देशविरतानाम् ॥ १ ॥"
XoXoXo
Page #213
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पञ्चम अकाममरणीयाख्यमध्ययनम्।
एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरण-केवलिमरणे आह-"मणपजवोहिनाणी, सुय-मइणाणी मरंति जे समणा । छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो ॥ १॥" ११-१२।।
वैहायस-गृध्रपृष्ठमरणे अभिधातुमाह-"गिद्धाइभक्खणं गि-द्धपिट्ठ उब्बंधणाइ वेहासं । एए दोन्नि वि मरणा, कारणजाए अणुनाया ॥१॥" न तु निष्कारणे, यतो भणितम्-“भौवियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणम्मि परम्मि य, तो वजे पीडमुभओ वि ॥१॥" अत एव च भक्तपरिज्ञादिषु पीडापरिहाराय संलेखनाविधिरक्तः । उक्तञ्च-"चत्तारि विचित्ताई, विगईनिजहियाइँ चत्तारि । संवच्छरे य दुन्नि वि, एगंतरियं च आयामं ॥१॥” इत्यादि । अनुज्ञाकारणं त्वनयोर्दर्शनमालिन्यपरिहारादि, उदायिनृपाऽनुमृततथाविधाऽऽचार्यवत् १३-१४॥
साम्प्रतमन्त्यमरणत्रयमाह-"भेत्तपरिन्ना इंगिणि, पाउवगमणं च तिन्नि मरणाई। कन्नस-मज्झिम-जेहा, धिइ-संघयणेण उ विसिट्ठा ॥१॥" 'कन्नस' त्ति कनिष्ठम् । “भत्तपरिनामरणं, चउबिहाऽऽहारचायनिप्पन्नं । नियमा सप्पडिकम्म, सवत्थ वि विगयसंगस्स ॥१॥" ""इंगियदेसम्मि ठिओ, चउबिहाहारवन्जिओ धीमं । उच्चत्तणाइ कारइ, नऽन्नेण उ इंगिणीमरणं ॥१॥"
सप्तदशधा मरणविधिविभागः।
॥१०॥
१"मनःपर्यव-अवधिज्ञानिनः, श्रुतमतिज्ञानिनो मरन्ति ये श्रमणाः । छमस्थमरणमेतत् , केवलिमरणं तु केवलिनः ॥१॥" २ "गृ. | धादिभक्षणं गृध्रपृष्ठं उद्वन्धनादि वेहायसम् । एते द्वे अपि मरणे, कारणजातेऽनुज्ञाते ॥१॥" ३ “भावितजिनवचनानां, ममत्वरहितानां नास्ति खलु विशेषः । आत्मनि परसिंश्च, ततो वर्जयेत् पीडामुभयतोऽपि ॥१॥" : "चत्वारि विचित्राणि, नियूंढविकृतीनि चत्वारि । संवत्सरेच अपि, एकान्तरितं च आचाम्लम् ॥१॥" ५ "भक्तपरिज्ञा इङ्गिनी, पादपोपगमनं च त्रीणि मरणानि । कनिष्ठ-मध्यमज्येष्ठानि, धृति-संहननाभ्यां तु विशिष्टानि ॥ १॥" ६ “भक्तपरिज्ञामरणं, चतुर्विधाऽऽहारत्यागनिष्पन्नम् । नियमात् सप्रतिकर्म, सर्वत्रापि विगतसङ्गस्य ॥३॥" ७ “इजितदेशे स्थितः, चतुर्विधाऽऽहारवर्जितो धीमान् । उद्वर्तनादि कारयति, नाऽन्येन तु इङ्गिनीमरणम् ॥३॥"
॥१०॥
Page #214
--------------------------------------------------------------------------
________________
सप्तदशधा मरणविधिविभागः।
"निञ्चल निप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एयं पाओवगम, नीहारिं वा अनीहारिं ॥ १॥ पाओवगमं भणियं, सम विसमो पायवो वजह पडिओ। नवरं परप्पओगा, कंपेज जहा फलतरु च ॥२॥" यद्यपि त्रितयमप्येतत्| "धीरेण वि मरियवं, काउरिसेण वि अवस्स मरियवं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरिउं ॥ १॥ संसाररंगमझे, धीबलसन्नद्धबद्धकच्छाओ । हंतूण मोहमलं, हरामि आराहणपडागं ॥२॥” इति शुभाऽऽशयवानेव प्रतिपद्यते, फलमपि च वैमानिकता-मुक्तिलक्षणं समानम् , तथा चोक्तम्-“ऐयं पच्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो, हविज अहवा वि सिज्झेजा ॥१॥" तथापि विशिष्ट-विशिष्टतर-विशिष्टतमधृतिमतामेव च तत्प्राप्तिरिति कनिष्ठत्वादिस्तद्विशेष उच्यते। तथा हि-भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति । यत उक्तम्-'संवा वि य अन्जाओ, सवे वि य पढमसंघयणवजा । सवे वि देसविरआ, पञ्चक्खाणेण उ मरंति ॥१॥" अत्र हि प्रत्याख्यानं भक्तपरिवोक्ता । इंगिनीमरणं तु विशिष्टतरधृतिमतामेव सम्भवतीत्यार्यिकानिषेधत एवाऽवसीयते । पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेव, ततश्च वज्रऋषभनाराचसंहननिनामेवैतत् । उक्तं हि-"पेढमम्मि य संघयणे, वटुंते सेलकुड्सामाणे। तेसि पि य वोच्छेओ, चोद्दसपुवीण वोच्छेए ॥१॥" १५-१६-१७ । इत्युक्तो मरणविधिविभागः।
१ "निश्चलो निष्पतिकर्मा निक्षिपति यचत्र यथाऽनम् । एतत्पादपोपगमनं निहारं वाऽनिहारम् ॥ १॥ पादपोपगमनं भणितं, समो विषमो वा पादप इव यथा पतितः । नवरं परप्रयोगात्, कम्पेत यथा फलतरुवत् ॥२॥" २“धीरेणापि मर्त्तव्यं, कापुरुषेणाप्यवश्यं मर्त्तव्यम् । तस्मादवश्यमरणे, वरमेव धीरत्वेन मर्तुम् ॥ १॥ संसाररब्रामध्ये प्रतिवलसन्नद्धबद्धकक्षः । हत्वा मोहमछ, हराम्याराधनापताकाम् ॥ २॥" "एतस्प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो. भवेदथवाऽपि सिध्येत् ॥ १॥" "सवों | अपि चाऽऽर्याः, सर्वेऽपि च प्रथमसंहननवाः । सर्वेऽपि देशविरताः, प्रत्याख्यानेनैव नियन्ते ॥१॥" ५ "प्रथमे च संहनने, वर्तमाने शैलकुख्यसमाने । तथापि च व्युच्छेदश्चतुर्दशपूर्विणां व्युच्छेदे ॥१॥"
Page #215
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ १०१ ॥
विशेषार्थस्तु बृहट्टीकातोऽवसेयः । “ऐत्थं पुण अहिगारो, णायबो होइ मणुयमरणेणं । मोत्तुं अकाममरणं, सकाममरणेण मरियवं ॥ १ ॥ " साम्प्रतं सूत्रमनुगम्यते—
अन्नवम्मि महोहम्मि, एगे तिन्ने दुरुत्तरं । तत्थ एगे महापन्ने, इमं पण्हमुदाहरे ॥ १ ॥
व्याख्या - अर्णव इव अर्णवः - अदृष्टपरपारतया भव एव तस्मिन् महान् ओघः - प्रवाहो भवपरम्परात्मको यस्मिन् स महौघः तत्र, 'एकः ' रागद्वेषादिसहभावरहितः, तीर्ण इव 'तीर्णः' तीरप्राप्त इत्यर्थः, "दुरुत्तरं " ति विभक्तिव्यत्ययात् 'दुरत्तरे' दुःखोत्तारे । तत्र 'एक:' तथाविधतीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भरते सम्भवति । महती - निरावरणतया अपरिमाणा प्रज्ञा-केवलज्ञानात्मिका संवित् विद्यतेऽस्य स तथा 'इमम्' अनन्तरवक्ष्यमाणं 'प्रश्नं' प्रष्टव्यार्थरूपम् "उदाहरे" उदाहृतवानिति सूत्रार्थः ॥ १ ॥ यदुदाहृतवांस्तदाह
संतिमे अ दुवे ठाणा, अक्खाया मारणंतिया । अकाममरणं चेव, सकाममरणं तहा ॥ २ ॥ व्याख्या—“संती”ति वचनव्यत्ययेन स्तः- विद्येते 'इमे' प्रत्यक्षे, 'चः' पूरणे, 'द्वे' द्विसंख्ये, तिष्ठन्त्यनयोर्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृद्भिरपि कथिते, मरणमेवान्तः - निजनिजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके । ते एव नामत उपदर्शयति – 'अकाममरणं' वक्ष्यमाणस्वरूपं, 'चः' समुच्चये, 'एवे 'ति पूरणे, 'सकाममरणं' वक्ष्यमाण| स्वरूपमेव तथेति सूत्रार्थः ॥ २ ॥ केषां पुनरिमे ? कियद्वारा वा ? इत्यत आह
बालाणं अकामं तु, मरणं असई भवे । पंडियाणं सकामं तु, उक्कोसेण सई भवे ॥ ३ ॥ १ "अत्र पुनरधिकारो, ज्ञातव्यो भवति मनुजमरणेन । मुक्त्वाऽकाममरणं, सकाममरणेन मर्त्तव्यम् ॥ १ ॥”
(CXCXCXCXCXCX XOXOX CXCXCXCX
पञ्चमं
अकाममरणीयाख्य
मध्ययनम् ।
अकाम-स
कामाख्ये द्वे मरणस्थाने ।
॥ १०१ ॥
Page #216
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXoxoxoXAM
व्याख्या-बाला इव बालाः सदसद्विवेकविकलतया तेषाम् “तु" त्ति तुशब्दस्यैवकारार्थत्वाद् अकाममेव मरणम् |
अकाममर'असकत' वारंवारं भवेत् , ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्ति । 'पण्डि- णस्वरूपम्। ताना' चारित्रवतां सह कामेन-अभिलाषेण वर्तत इति 'सकामं सकाममिव सकामं, मरणं प्रति असनस्तत्वात् तदसत्रस्ततयैवोत्सवभूतत्वात् तादृशां मरणस्य । तथा च वाचकः-"सश्चिततपोधनानां, नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं
मन्ये, मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतस्तेषां सकामत्वम् , मरणाभिलाषस्यापि निषिद्धत्वात् । उक्तं हिKI"मा मा हु विचिंतिज्जा, जीवामि चिरं मरामि य लहुँ ति । जइ इच्छसि तरिउ जे, संसारमहोयहिमपारं ॥१॥" ति ।
'तुः' पूर्वापेक्षया विशेषद्योतकः । तत्र 'उत्कर्षेण' इत्युत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः। अकेवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः इतः स्यादिति । केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति तन्मरणस्योत्कर्षेण सकामता, 'सकृत्' एकवारमेव भवेत् । जघन्येन तु शेषचारित्रिणः सप्ताऽष्ट वा वारान् भवेदित्याकूतमिति सूत्रार्थः ॥३॥ यदुक्तं-'इमे द्वे स्थाने' तत्राऽऽद्यं तावदाहतत्थिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कूराई कुवइ ॥४॥ व्याख्या-तत्रे'ति तयोः अकाममरण-सकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं 'प्रथमम्' आद्यं स्थानं 'महावीरेणे'ति चरमतीर्थकृता, 'तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्तार्थमेतत् , 'देशितं' प्ररूपितम् । किं तत् ? इत्याह-कामेषु-इच्छामदनात्मकेषु गृद्धः-अभिकाङ्कावान् कामगृद्धः, 'यथेति उपदर्शनार्थः, 'बालः' उक्तरूपः 'भृशम्' अत्यर्थ 'क्रूराणि' रौद्राणि कर्माणीति गम्यते, तानि च प्राणव्यपरोपणादीनि "कुवइ" त्ति 'करोति'
"मा मैव विचिन्तयेः, जीवामि चिरं निये च लघु इति । यदीच्छसि तरीतुं, संसारमहोदधिमपारम् ॥१॥"
XOXOXOXOXOXOXXXXXXX
Page #217
--------------------------------------------------------------------------
________________
श्रीउत्तरा- क्रियया अभिनिवर्त्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवद् मनसा कृत्वा च तानि प्रक्रमाद् अकाम एव म्रियतेal पश्चम ध्ययनसूत्रे 1%इति सूत्रार्थः ॥ ४ ॥ इदमेव ग्रहणवाक्यं प्रपञ्चयितुमाह
अकाममश्रीनैमिच- जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ। ण मे दिट्टे परे लोए, चक्खुदिहा इमा रई ॥५॥ रणीयाख्यन्द्रीया सु- व्याख्या-'यः' इति अनिर्दिष्टस्वरूपः गृद्धः 'कामभोगेषु' कामौ च-शब्दरूपाख्यौ भोगाश्च-स्पर्शरसगन्धाख्यास्तेपु, मध्ययनम्। खबोधा- | 'एकः' कश्चिदिति क्रूरकर्मा सः 'कूटाय गच्छति' कूट-द्रव्यतो मृगादिबन्धनं भावतो मिथ्याभाषणादि तस्मै गच्छतिख्या लघु- अनेकार्थत्वात् प्रवर्त्तते । स हि मांसादिलोलुपतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि वा सेवते, प्रेरितश्च
अकाममरवृत्तिः । कैश्चिद् वदति-'न मे' इति न मया 'दृष्टः' अवलोकितः ‘परलोकः' भूतभाविजन्मात्मकः । कदाचिद्विषयरतिरप्येवंविधैव
जाणस्वरूपम्। स्याद् अत आह–(पंथ ४०००) 'चक्षुर्दृष्टा' चक्षुषा दृष्टा 'इयम्' एषा 'रतिः' कामासेवनजनिता चित्तप्रहत्तिः । ॥१०२॥
तस्यायमाशयः-कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलम्भेयम् ? इति सूत्रार्थः ॥ ५॥
पुनस्तदाशयमेव व्यञ्जयितुमाहहत्थागया इमे कामा, कालिया जे अणागया।कोजाणइ परे लोए?. अत्थि वा नत्थि वा पुणो॥६॥
व्याख्या-हस्तागताः' हस्तप्राप्ताः स्वाधीनतया 'इमे' प्रत्यक्षोपलभ्यमानाः 'कामाः' शब्दादयः। 'कालिकाः' अनिश्चितकालान्तरप्राप्तयः 'ये' 'अनागताः' भाविजन्मसम्बन्धिनः । कथं पुनरमी अनिश्चितप्राप्तयः' इत्याह-पुनःशब्दस्य व्यवहितसम्बन्धात् कः पुनर्जानाति ? नैव कश्चिद् , यथा-परलोकोऽस्ति नास्ति वा? । अयं चास्याऽऽशयः-सन्दिग्धे ॥१०२॥ हि परलोके क इव हस्तगतान् कामान् अपहाय कालिककामार्थं यतेतेति सूत्रार्थः ॥ ६॥ अन्यस्तु कथश्चिदुत्पादितपरलोकप्रत्ययोऽपि कामान् परिहर्तुमशक्नुवन्निदमाह
Page #218
--------------------------------------------------------------------------
________________
उ० अ० १८
जणेण सद्धिं होक्खामि, इति बाले पग भइ । कामभोगाणुरागेणं, केसं संपडिवज्जइ ॥ ७ ॥ व्याख्या- 'जनेन' लोकेन 'सार्द्ध' सह भविष्यामि । किमुक्तं भवति ? - बहुर्जनो भोगाऽऽसङ्गी तदहमपि तद्गतिं | गमिष्यामि, न हि इयान् जनोऽज्ञ इति । 'बाल:' अज्ञः 'प्रगल्भते' धार्क्ष्यमवलम्बते, अलीकवाचालतया च स्वयं नष्टः परानपि | नाशयति, न विवेचयति — यथा किमुन्मार्गप्रस्थितेनाविवेकिना जनेन बहुनाऽपि प्रमाणीकृतेन विवेकिनः ?, स्वकृतकर्मफलभुजो हि जन्तवः । स चैवं कामभोगानुरागेण 'क्लेशम्' इह परत्र च विविधबाधात्मकं 'सम्प्रतिपद्यते ' प्राप्नोतीति । उक्त - "वंरि विसु भुंजिउ मं विसय, एक्कसि विसिण मरंति । नर विसयाऽऽमिसमोहिया, बहुसो नरइ पडंति ॥ १ ॥” | इति सूत्रार्थः ॥ ७ ॥ यथा च कामभोगानुरागेण क्लेशं सम्प्रतिपद्यते तथा वक्तुमाह
ततो से दंडं समारभइ, तसेसु धावरेसु य । अट्ठाए य अणट्ठाए, भूयग्गामं विहिंसह ॥ ८ ॥
व्याख्या – 'ततः' कामानुरागात् 'सः' धावाम् 'दण्डं' मनोदण्डादि 'समारभते' प्रवर्त्तयति 'त्रसेषु' द्वीन्द्रियादिषु 'स्थावरेषु च पृथिव्यादिषु । अर्थ :- प्रयोजनं वित्तावात्यादिः तदर्थम् - अर्थाय चस्य व्यवहितसम्बन्धाद् अनर्थाय च - यदात्मनः सुहृदादेर्वा नोपयुज्यते । ननु किमित्थमपि कश्चिद्दण्डं समारभते ? आरभत एव तथाविधपशुपालवत् ।
तत्र च सम्प्रदायः-
यथैकः पशुपालः प्रतिदिनं मध्याहगते रखौ अजासु महान्यग्रोधतरुसमाश्रितासु तत्थुत्ताणओ निवन्नो धणुहियाबलेण अजोद्गीर्णगोलास्थिभिस्तस्य पत्राणि छिद्रीकुर्वंस्तिष्ठति । एवं तेन स बटपादपः प्रायः सछिद्रपत्रीकृतः । अन्नया तत्थेगो
१ "बरं विषं भुक्तं मा विषया. एकशो विषेण म्रियन्ते । नरा विषयाऽऽभिषमोहिता बहुशो नरके पतन्ति ॥ १ ॥”
FOXOX
अकाममरणस्वरूपम् ।
Page #219
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पश्चम अकाममरणीयाख्यमध्ययनम्।
AVI
अकाममरणस्वरूपम्।
*
॥१०॥
रायपुत्तो दाइयधाडिओ तत्थागओ। पेच्छए तस्स वडस्स सवाणि पत्ताणि छिड्डियाणि । तेण सो पसुपालओ पुच्छिओकेणेयाणि छिद्दीकयाणि ? । तेण भन्नइ-मया एयाणि क्रीडापूर्व छिद्रीकृतानि । तेण सो बहुणा दबजाएण विलोभेउं भन्नइ सकेसि जस्स हं भणामि तस्स अच्छीणि छिडेउं ? । तेण भन्नइ-जइ अब्भासत्थो होइ तो सक्केमि । तेण स नयरं नीओ । रायमग्गसन्निविटे घरे ठविओ । तस्स रायपुत्तस्स भाया राया। सो तेण मग्गेण अस्सवाहणियाए निजाइ। | तेण भन्नइ-एयस्स अच्छीणि पाडेहि त्ति । तेण गोलियधणुहएण तस्स निग्गच्छमाणस्स दो वि अच्छीणि पाडियाणि । पच्छा सो रायपुत्तो राया जाओ। तेण सो पसुपालो भन्नइ-ब्रूहि, वरं किं ते प्रयच्छामि ? । तेण भन्नइ-मज्झ तमेव गाम देहि । तेण सो दिनो । पच्छा तेणं तम्मि पच्चंतगामे उच्छू रोविओ तुंबीओ य । निप्पन्नेसुं तुंबएसु गुडसद्धयं तुंबयं भुक्त्वा गायति स्म-"अट्टमट्टं पि सिक्खिज्जा, सिक्खियं न निरत्थयं । अट्टमट्टप्पसारण, खज्जए गुलतुंबयं ॥१॥" तेण ताणि वडपत्ताणि अणहाए छिडियाणि, अच्छीणि पुण अट्ठाए पाडियाणि । 'दण्डं समारभते' इत्युक्तम् तत्किमसी आरम्भमात्र एवावतिष्ठते ? इत्याह-"भूयगाम" ति भूताः-प्राणिनस्तेषां ग्रामः-समूहस्तं विविधैः प्रकारैः हिनस्ति-व्यापादयति । अनेन दण्डत्रयव्यापार उक्त इति सूत्रार्थः ॥ ८॥ किमसौ कामभोगानुरागेणैतावदेव कुरुते उताऽन्यदपि ? इत्याहहिंसे बाले मुसावाई, माइल्ले पिसुणे सढे। भुंजमाणे सुरं मंसं, सेयमेयं ति मन्नइ ॥९॥
व्याख्या-हिंसनशीलः 'हिंस्रः अनन्तरोक्तनीत्या, तथैवंविधः सन्नसौ 'बाल:' उक्तरूपः, 'मृषावादी' इति अलीकभाषणशीलः, "माइल" त्ति 'मायी परवचनोपायचित्तत्वात. 'पिशनः' परदोषोद्धाटकः, 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति मण्डिकचौरवत्, अत एव च भुञ्जानः 'सुरां' मद्यं 'मांसं' पिशितं श्रेयः' प्रशस्यम्
"भट्टमहमपि शिक्षेत शिक्षितं न निरर्थकम् । महमहप्रसादेन खाद्यते गुडतुम्बकम् ॥ १॥"
॥१०३॥
Page #220
--------------------------------------------------------------------------
________________
अकाममरणस्वरूपम्।
एतदिति मन्यते। उपलक्षणत्वाद्भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च मैथुने ।' इत्यादि । तदनेन मनसा वचसा कायेन वा सत्यत्वमस्योक्तमिति सूत्रार्थः॥ ९ ॥ पुनस्तद्वक्तव्यतामेवाह
कायसा वयसा मत्ते, वित्त गिद्धे य इत्थिसु। दहओ मलं संचिणड, सिसुणागो व मट्टियं ॥१०॥
व्याख्या-"कायस" त्ति सूत्रत्वात् 'कायेन' शरीरेण 'वचसा' वाचा उपलक्षणत्वात् मनसा च 'मत्तः' दृप्तः । तत्र कायेन मत्तः मदान्धगजवत्, यतस्ततःप्रवृत्तिमान् यद्वा 'अहो! अहं बलवान् रूपवांश्च' इति चिन्तयन् । वचसा स्वगुणान् ख्यापयन् 'अहो! अहं सुस्वरः' इत्यादि वा चिन्तयन् । मनसा च मदाध्मातचेताः 'अहोऽहमवधारणाशक्तिमान्' इति वा मन्वानः। वित्ते' द्रविणे 'गृद्धः' गृद्धिमान् । चशब्दः भिन्नक्रमः, ततः स्त्रीषु च गृद्धः। तत्र 'वित्त गृद्धः' इति अदत्तादानपरिग्रहोपलक्षणम् , तद्भावभावित्वात् तयोः। 'स्त्रीषु गृद्धः' इत्यनेन मैथुनाऽऽसेवित्वमुक्तम् , स हि 'त्रियः संसारसर्वस्वभूताः' इति मन्यते । तथा च तद्वचः-'सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥१॥ तदभिरतिमांश्च मैथुनासेवी एव भवति । स एवंविधः किम् ? इत्याह-"दुहओ" त्ति द्विधा-द्वाभ्यां रागद्वेषात्मकाभ्यां बहिरन्तःप्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां 'मलम्' अष्टप्रकारं कर्म 'सञ्चिनोति' बध्नाति । क इव किम् ? | इत्याह-'शिशुनागः' गण्डूपदः-अलस इत्यर्थः, स इव मृत्तिकाम् । स हि स्निग्धतनुतया बही रेणुभिरेव गुण्ड्यते, तामेव चानीते इति बहिरन्तश्च द्विधाऽपि मलमुपचिनोति तथाऽयमपि । एतद्दृष्टान्ताभिधाने त्वयमभिप्रायः-यथाऽसौ बहिरन्तश्च उपचितमलः खरतरदिवाकरकरनिकरसंस्पर्शतः शुष्यन्निहैव क्लिश्यति विनाशं चाऽऽप्नोति तथाऽयमप्युचितमल आशुकारिकर्मवशत इहैव जन्मनि क्लिश्यति विनश्यति चेति सूत्रार्थः ॥ १०॥ अमुमेवार्थ व्यक्तीकर्तुमाहतओ पुट्ठो आयंकेणं, गिलाणो परितप्पइ । पभीओ परलोयस्स, कम्माणुप्पेही अप्पणो॥११॥
KeXXXXXXXXXXXXX
Page #221
--------------------------------------------------------------------------
________________
पञ्चमं अकाममरणीयाख्यमध्ययनम्।
अकाममरणस्वरूपम् ।
श्रीउत्तरा-16 व्याख्या-"तओ" त्ति तकः 'ततो वा' दण्डारम्भणाद्युपार्जितमलतः स्पृष्टः, केन ? 'आतङ्केन' आशुघातिना ध्ययनसूत्रे शूलविसूचिकादिरोगेण, 'ग्लानः' मन्दः 'परितप्यते' बहिरन्तश्च खिद्यते । 'प्रभीतः' इति प्रकर्षेण त्रस्तः, कुतः ? श्रीनैमिच- | "परलोयस्स" त्ति परलोकात् सुब्व्यत्ययेन पञ्चम्यर्थे पष्ठी । किमिति ? क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः
न्द्रीया | कानुप्रेक्षी, यत इति गम्यते । कस्य ? आत्मनः, स हिंसाऽलीकभाषणादिकामात्मचेष्टां चिन्तयन् 'न किश्चित् मया सुखबोधा- शुभमाचरितं किन्तु सदैवाजरामरवत् चेष्टितम्' इति चिन्तयन् चेतसि आतङ्कगतः खिद्यते । भवति हि विषयाकुलितचेतख्या लघु-IX
सोऽपि प्रायः प्राणोपरमसमयेऽनुतापः। तथा चाहुः—'कीरति जाई जोव-णमएण अवियारिऊण कज्जाइं । वयपरिणामे वृत्तिः ।
सरियाई ताई हियए खुडुकंति ॥ १॥" ११॥ अमुमेवार्थ व्यक्तीक माह
सुया मे णरए ठाणा, असीलाणंच जा गई। बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥१२॥ ॥१०४॥
व्याख्या-'श्रुतानि' आकर्णितानि 'मे' मया नरके 'स्थानानि' कुम्भीवैतरण्यसिपत्रवनादीनि । तत्किमियताऽपि परितप्यते ? इत्याह-'अशीलानाम्' असदाचाराणां या 'गतिः' नरकादिका सा च श्रुता, कीदृशानाम् ? 'बालानाम्' अज्ञानां 'क्रूरकर्मणां' हिंस्र-मृषाभाषकादीनां 'प्रगाढाः' प्रकर्षवत्यः 'यत्र' यस्यां गतौ 'वेदनाः' शीतोष्णशास्मल्याश्लेषणादयः । तदयमस्याशयः-ममैवंविधानुष्ठानस्य एवंविधैव गतिरिति सूत्रार्थः ॥ १२ ॥
सत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । आहाकम्मेहि गच्छंतो, सो पच्छा परितप्पइ ॥१३॥ व्याख्या-'तत्रे ति नरकेषु उपपाते भवं औपपातिकं 'स्थानं' स्थितिः 'यथा' येन प्रकारेण भवतीति शेषः, 'मे' मया 'लत्' इत्यनन्तरोक्तपरामर्श 'अनुश्नुतम्' अवधारितं गुरुभिरुच्यमानमिति शेषः । औपपातिकमिति च अवतोऽस्याऽ
"क्रियन्ते यानि यौवन-मदेनाविचार्य कार्याणि । वयःपरिणामे स्मृतानि, तानि हृदये खटस्कुर्वन्ति ॥१॥"
॥१०४॥
Page #222
--------------------------------------------------------------------------
________________
अकाममरणस्वरूपम्।
यमाशयः-यदि गर्भजत्वं भवेद् भवेदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम, औपपातिकत्वे तु अन्तर्मुहानन्तरमेव तथाविधवेदनोदय इति कुतस्तदनन्तरसम्भवः?। तथा चाऽऽह–“आहाकम्मेहिं" ति 'यथाकर्मभिः' गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतराद्यनुभावान्वितैः कर्मभिः गच्छन्' यान् तदनुरूपमेव स्थानं, 'सः' इति बालः 'पश्चात्' इति आयुषि हीयमाने 'परितप्यते' यथा 'धिङ् मामसदनुष्ठायिनम् , किमिदानीं मन्दभाग्यः करोमि ?' इत्यादि शोचत इति सूत्रार्थः॥१३॥ अमुमेवार्थ दृष्टान्तद्वारेण द्रढयन्नाह__ जहा सागडिओ जाणं, समं हेचा महापहं । विसमं मग्गमोइन्नो, अक्खे भग्गम्मि सोयइ॥१४॥
व्याख्या-यथा 'शाकटिकः' गश्रीवाहकः "जाणं" ति 'जानन्' अवबुध्यमानः 'समम्' उपलादिरहितं 'हित्वा' त्यक्त्वा 'महापथं विषममार्गम् 'अवतीर्णः' गन्तुं प्रवृत्तः 'अक्षे' धुरि भने' खण्डिते शोचति 'धिङ् मे परिज्ञानं यज्जानन्नपि इत्थमपायमवाप्तवान्' इति सूत्रार्थः ॥ १४ ॥ सम्प्रत्युपनयमाह। एवं धम्म विउक्कम्म, अहम्मं पडिवजिया। बाले मनमुहं पत्ते, अक्खे भग्गे व सोयह ॥१५॥
व्याख्या-एवम्' इति शाकटिक इव 'धर्म' सदाचारात्मकं 'व्युत्क्रम्य' विशेषेणोल्लक्ष्य 'अधर्म' धर्मप्रतिपक्षं | हिंसादिकं 'प्रतिपद्य अभ्युपगम्य 'बालः' अज्ञः 'मृत्युमुखं' मरणगोचरं 'प्राप्तः' गतः अक्षे भने इव शोचति । किमुक्तं भवति?-यथा अक्षभङ्गे शाकटिकः शोचति तथाऽयमपि मरणात्मकं फलमनुभवन् आत्मानमनुशोचति, हा! किमेतन्मयाऽनुष्ठितम् ? इति सूत्रार्थः ॥ १५॥ शोचनानन्तरच किमसौ करोति ? इत्याह
तओ से मरणंतम्मि, बाले संतस्सई भया । अकाममरणं मरइ, धुत्ते वा कलिणा जिए॥१६॥ व्याख्या-ततः' इत्यातकोत्पत्तौ यच्छोचनमुक्तं तदनन्तरं "से" त्ति स मरणमेवान्तो मरणान्तस्तस्मिन् उपस्थिते
Page #223
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
पञ्चमं अकाममरणीयाख्यमध्ययनम्।
न्द्रीया |
सुखबोधाख्या लघुवृत्तिः ।
अकाममरणस्वरूपम्।
॥१०५॥
इति शेषः, 'बालः' रागाद्याकुलितचित्तः 'संत्रस्यति' समुद्विजते बिभेतीति यावत् । कुतः ? 'भयात्' नरकगतिगमन- साध्वसात्, अनेनाकामत्वमुक्तम् । स च किमेवं बिभ्यन् मरणाद् विमुच्यते उत न ? इत्याह-अकामस्य-अनिच्छतो| मरणम् अकाममरणं तेन, सूत्रे चाऽऽर्षत्वात् द्वितीया, 'म्रियते' प्राणान् त्यजति, नरक चाऽसौ गच्छति, तत्र च शोचति । क इव कीदृशः सन् ? 'धूर्त इव' द्यूतकार इव, वाशब्दस्योपमार्थत्वात्, 'कलिना' एकेन प्रक्रमाद् दायेन जितः । यथा हि | अयमेकेन दायेन जितः सन्नात्मानं शोचति तथा असावपि इत्वरैर्विपाककटुभिः सङ्क्लेशबहुलैर्मनुजभोगैर्दिव्यसुखं हारितः शोचति दुःखी सन्निति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमेवार्थ निगमयितुमाह
एयं अकाममरणं, बालाणं तु पवेइयं । इत्तो सकाममरणं, पंडियाणं सुणेह मे ॥१७॥
व्याख्या-'एतत् अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तद् अकाममरणं बालानामेव, तुशब्दस्यैवकारार्थत्वात् , 'प्रवेदितं' प्रकर्षेण प्रतिपादितं तीर्थकरगणधरादिभिरिति गम्यते । पण्डितमरणप्रस्तावनार्थमाह-'इत्तो" त्ति 'इतः' अकाममरणादनन्तरं 'सकाममरणं' पण्डितानां सम्बन्धि 'शृणुत' आकर्णयत 'मे' मम कथयत इत्युपस्कार इति सूत्रार्थः ॥ १७ ॥ यथाप्रतिज्ञातमाह
मरणं पि सपुन्नाणं, जहा मे तमणुस्सुयं । विप्पसन्नमणाघायं, संजयाणं वुसीमओ ॥१८॥ ___ व्याख्या-'मरणमपि' आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते, 'सपुण्यानां' पुण्यवतां, किं सर्वमपि ? न इत्याह-'यथा' येन प्रकारेण 'मे' मम कथयत इति गम्यते, 'तदिति उपक्षेपसूत्रोपात्तम् 'अनुश्रुतम्' अवधारितं भवद्भिरिति शेषः। विविधैर्भावनादिमिः प्रकारैः प्रसन्नाः-मरणेऽपि अपगतमोहतया अनाकुलचेतसो विप्रसन्नाः तत्सम्बन्धि alमरणमपि विप्रसन्नम् । न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तद् |
॥१०५॥
Page #224
--------------------------------------------------------------------------
________________
सकाममरणस्वरूपम्।
अनाघातम् । केषां पुनरिदम् ? उच्यते-'संयताना' सम्यक्पापोपरतानां चारित्रिणामित्यर्थः,“ बुसीमउ" त्ति आर्षत्वाद् 'वश्यवतां' वश्यानि-आयत्तानि प्रक्रमाद् इन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तः तेषाम्, एतच्चार्थात् पण्डितमरणमेव । ततोऽयमर्थः-यथेतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनाम् । उक्तञ्च-काले सुपत्तदाणं, सम्मत्तविसुद्धी बोहिलाभं च । अंते समाहिमरणं, अभवजीवा न पावंति ॥ १ ॥ विशिष्टयोग्यतावतामेव तत्प्राप्तिरिति सूत्रार्थः ॥ १८ ॥ तथा चाहन इमंसवेसुभिक्खूसु,ण इमं सवेसुगारिसु।नाणासीला यगारस्था, विसमसीला य भिक्खुणो॥ __ व्याख्या -'न' नैव 'इदं' पण्डितमरणं सर्वेषु भिक्षुषु' परदत्तोपजीविषु व्रतिष्वित्यर्थः, नेदं सर्वेषु 'अगारिषु' | गृहिषु, सर्बचारित्रिणामेव तत्सम्भवात् , तथात्वे च तेषामपि तत्त्वतो यतित्वात् । यथा चैतदेवं तथोपपत्तित आह'नानाशीलाः' अनेकविधव्रता अगारस्थाः, तेषां हि देशकरूपं शीलम्, देशरूपस्य तस्यानेकधाऽभिधानात् । 'विषमशीलाच' विसदृशशीलाश्च भिक्षवः, नहि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्त|रीयास्तु दूरोत्सारिता एव । तेषु हि गृहिणस्तावद् अत्यन्तनानाशीला एव, यतः केचित् 'गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, "गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीवाः पाखण्डमाश्रिताः॥१॥” इतिवचनात् । अन्ये तु 'सप्त शिक्षापदशतानि गृहिणां व्रतम्' इत्याद्यनेकधैव ब्रुवते । भिक्षवोऽप्यत्यन्तविषमशीला एव, यतस्तेषु केषाश्चित् पश्चयमनियमात्मकं ब्रतमिति दर्शनम् , अपरेषां कन्दमूलफलाशितैव इति विसदृशशीलता । न च तेषु कचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ १९ ॥ विषमशीलतामेव भिक्षणां समर्थयितुमाह
"काले सुपात्रदानं, सम्यक्त्वविशुद्धिबोंधिलाभश्च । अन्ते समाधिमरण, अभव्यजीवा न प्रामुवन्ति ॥१॥"
XXXX
Page #225
--------------------------------------------------------------------------
________________
श्रीउत्तरा- संति एगेहि भिक्खूहि, गारत्था संजमुत्तरा। गारत्थेहि य सोहिं, साहवो संजमुत्तरा ॥२०॥ पञ्चम ध्ययनसूत्रे व्याख्या-'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यः भिक्षुभ्यः “गारत्थ" त्ति सूत्रत्वाद् अगारस्थाः संयमेन-देश- अकाममरश्रीनमिच- विरत्यात्मकेन 'उत्तराः' प्रधानाः संयमोत्तराः । कुप्रवचनभिक्षवो हि जीवास्तिक्यादपि बहिष्कृताः सर्वथा अचारित्रिण-al णीयाख्य
न्द्रीया | वेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणः तेभ्यः संयमोत्तराः सन्तु ? । एवं सति अगारस्थेष्वेव तदस्तु इत्यतया मध्ययनम्। सुखबोधा- आह-'अगारस्थेभ्यश्च सर्वेभ्यः' इति अनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः परिपूर्णसंयमत्वात् ख्या लघु- तेषाम् । अत्र वृद्धसम्प्रदायः
सकाममरवृत्तिः ।
XI एगो सावगो साहु पुच्छइ-सावगाणं साहूणं किमंतरं ? । साहुणा भन्नइ-सरिसव-मंदरंतरं । तओ सो आउली- णस्वरूपम्। पाहूओ पुणो पुच्छइ-कुलिंगि-सावगाणं किमंतरं ? । तेण भन्नइ-तमेव सरिसव-मंदरं ति । तओ समासासिओ । जओ|
अभणियं--"देसिकदेसविरया, समणाणं सावगा सुविहियाणं । जेसिं परपासंडा, सइमं पि कलं न अग्धंति ॥१॥" तदनेन
तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति सूत्रार्थः ॥ २० ॥ ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः ? अत आह
चीराऽजिणं निगिणिणं, जडी संघाडि मुंडिणं । एयाणि वि न तायंति, दुस्सीलं परियागयं ॥२१॥ व्याख्या-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म चीराजिनम् , “निगिणिणं" ति सूत्रत्वात् नान्यं “जडि" त्ति भावप्रधानत्वाद् निर्देशस्य जटित्वम्, 'सङ्घाटी' वनसंहतिजनिता, "मुंडिणं" ति यत्र शिखाऽपि खसमयतः छिद्यते तत् प्राग्वत्
॥१०६॥ मुण्डित्वम् । 'एतान्यपीति निजनिजप्रक्रियाविरचितव्रतिवेषरूपाणि लिङ्गान्यपि, किं पुनर्गाहस्थ्यम् इत्यपिशब्दार्थः, किम् ?
. "देवौकदेशविरताः, श्रमणानां श्रावकाः सुविहितानाम् । येषां परपाषण्डाः, शततमामपि कलां नार्घन्ति ॥१॥"
Page #226
--------------------------------------------------------------------------
________________
स्वरूपम् ।
इत्याह -नैव त्रायन्ते भवात् दुष्कृतकर्मणो वेति गम्यते । कीदृशम ? 'दुःशीलं' दुराचार “परियागयं" ति 'पर्यायगत' प्रत्र-16 ज्यापर्यायप्राप्तम् , आर्षत्वाच्च यकारस्यैकस्य लोपः। न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिकुगतिनिवारणायाऽलम्। ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥२१॥ आह-कथं गृहाद्यभावेऽप्यमीषां दुर्गतिः ? इत्युच्यतेपिंडोलए व दुस्सीलो, णरगाओ ण मुच्चइ । भिक्खाए वा गिहत्थे वा, सुवए कमई दिवं ॥२२॥
व्याख्या-बाशब्दोऽपिशब्दार्थः, ततश्च 'पिण्डावलगकोऽपि' स्वकीयाहाराभावतो भैक्ष्यसेव्यपि, आस्तां गृहादिमान, दुःशीलः 'नरकात्' स्वकर्मोपस्थापितात् सीमन्तकादेर्न मुच्यते । अत्र चोदाहरणं तथाविधद्रमकः । तत्र च सम्प्रदायः
रायगिहे नयरे एगो पिंडोलओ उजाणियाए विणिग्गए जणे भिक्खं हिंडइ । न य तस्स किंचि केणइ दिन्नं । ततो |पउट्ठचित्तो सो तेसिं वेभारपञ्चयकडगसन्निविट्ठाणं पवओवरिं चडिऊण महइमहालियं सिलं चालेइ । 'एएसिं उवरि पाडेमि' त्ति रोइज्झाई विच्छुट्टिऊण तओ सिलाओ निवडिओ सिलातले संचुन्नियसवकाओ य मरिऊण अप्पइट्ठाणे नरए समुप्पन्नो। तर्हि किमत्र तत्त्वतः सुगतिहेतुः ? इत्याह-"भिक्खाए व" त्ति मिक्षामत्ति-भक्षयति भिक्षादः, वा विकल्पे, अनेन | यतिरुक्तः, गृहे तिष्ठति गृहस्थः स वा, शोभनं निरतिचारतया सम्यग्भावाऽनुगततया च व्रतं-शीलं व्रतपालनात्मकमlal स्येति सुव्रतः 'कामति' गच्छति 'दिवं' देवलोकम् । मुख्यतो मुक्तिहेतुत्वेऽपि व्रतपरिपालनस्य दिवं कामतीत्यभिधानं जघन्यX तोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम् । उक्तं हि-"अविराहियसामण्ण-स्स साहुणो सावगस्स य जहण्णो । उववाओ
सोहम्मे, भणिओ तेलुक्कदंसीहिं ॥१॥" अनेन व्रतपालनमेव तत्त्वतः सुगतिहेतुरित्युक्तमिति सूत्रार्थः ।। २२ ॥ __ यद्तयोगाद् गृहस्थोऽपि दिवं क्रामति तद्वक्तुमाह
१ "अविराधितश्रामण्यस्य, साधोः श्रावकस्य च जघन्येन । उपपातः सौधर्मे, भणितस्बैलोक्यदर्शिमिः ॥१॥"
Page #227
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ १०७ ॥
अगारिसामाइयंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ॥ २३ ॥ व्याख्या - अगारिणः- गृहिणः सामायिकं सम्यक्त्व - श्रुत- देशविरतिरूपं तस्याङ्गानि - निःशङ्कता- कालाध्ययना - ऽणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि “सड्डि” त्ति सूत्रत्वात् श्रद्धा - रुचिरस्याऽस्तीति श्रद्धावान् कायेनेत्युपलक्षणत्वात् मनसा वाचा च 'स्पृशति' सेवते । 'पौषधम्' आहारपौषधादि “ दुहओ पक्खं" ति प्राकृतत्वाद् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपौर्णमास्यादिषु तिथिषु “ एगराई” ति अपेर्गम्यमानत्वाद् एकरात्रिमपि, उपलक्षणत्वाच्च एकदिनमपि, "न हावए" ति न हापयति । रात्रिग्रहणं च दिवा व्याकुलतया कर्त्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात् । इह च देशविरतिसामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमदुष्टमेवेति सूत्रार्थः ॥ २३ ॥ प्रस्तुतमेवार्थमुपसंहर्त्तुमाहएवं सिक्खासमावन्ने, गिहवासे वि सुबए । मुच्चइ छविपबाओ, गच्छे जक्खसलोगयं ॥ २४ ॥ व्याख्या— 'एवम्' अमुनोक्तेन न्यायेन शिक्षया-व्रताssसेवनात्मिकया समापन्नः शिक्षासमापन्नः गृहवासेऽपि आस्तां प्रव्रज्यापर्याय इत्यपिशब्दार्थः, 'सुव्रतः' शोभनत्रतो मुच्यते । कुतः ? छविश्व-त्वक् पर्वाणि च - जानुकूर्परादीनि छविपर्व तद्योगाद् औदारिकशरीरमपि छविपर्व ततः । तदनन्तरं च 'गच्छेत्' यायाद् यक्षाः - देवाः, समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता, यक्षैः सलोकता यक्षसलोकता ताम्, इयं च देवगतावेव भवति इत्यर्थाद् देवगतिमिति । अनेन च पण्डित - मरणावसरे प्रसङ्गतो बालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ २४ ॥ साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाह -
अह जे संवुडे भिक्खू, दोण्हमन्नयरे सिया । सङ्घदुक्खप्पहीणे वा, देवे वा वि महिड्डिए ।। २५ ॥ व्याख्या – 'अथे 'ति उपप्रदर्शने, 'यः' इत्यनिर्दिष्टनिर्देशे, 'संवृतः' इति पिहितसमस्ताऽऽश्रवद्वार: 'भिक्षु' रिति भावभिक्षुः स च द्वयोः 'अन्यतरः ' एकतरः स्यात् । तदाऽऽह — सर्वाणि - अशेषाणि यानि दुःखानि - क्षुत्पिपासेष्टवियोगाऽनिष्ट
-0-0-8X
पश्चमं अकाममरणीयाख्य
मध्ययनम् ।
सकाममर
णस्वरूपम् ।
॥ १०७ ॥
Page #228
--------------------------------------------------------------------------
________________
सकाममरणस्वरूपम्।
संयोगादीनि तैः प्रकर्षण-पुनरनुत्पत्त्यात्मकेन हीनः-रहितः सर्वदुःखप्रहीणः स्यादिति सम्बन्धः, स च सिद्ध एव । ततः स वा स्याद् देवो वा, 'अपिः' सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि स्यादिति, कीदृक् ?महर्द्धिक इति सूत्रार्थः ॥ २५ ॥ यत्र चासौ देवो भवति तत्र कीदृशा आवासाः ? कीदृशाश्च देवाः ? इत्याह
उत्तराई विमोहाइं, जुइमंताणुपुषसो। समाइन्नाइँ जक्खेहिं, आवासाइं जसंसिणो ॥ २६ ॥ दीहाउया इडिमंता, समिद्धा कामरूविणो। अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ॥२७॥ व्याख्या-'उत्तराः' उपरिवर्तिनोऽनुत्तरविमानाख्याः, 'विमोहा इव 'विमोहाः' अल्पवेदादिमोहनीयोदयतया, 'द्युतिमन्तः' दीप्तिमन्तः, "अणुपुत्वसो" त्ति अनुपूर्वतः क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु ह्यनुत्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि । 'समाकीर्णाः' व्याप्ताः ‘यक्षैः' देवैः आवासाः, प्राकृतत्वात् नपुंसकलिङ्गता । देवास्तु तत्र 'यशस्विनः' श्लाघान्विताः, 'दीर्घायुषः' चिरजीविनः, 'ऋद्धिमन्तः' सम्पदुपेताः, 'समृद्धाः' अतिदीप्ताः, 'कामरूपिणः' अभिलाषानुरूपरूपविधायिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात् । 'अधुनोपपन्नसङ्काशाः' प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु हि वर्णद्युत्यादि आयुस्तुल्यमेव भवति । 'भूयोऽर्चिमालिप्रभाः' प्रभूताऽऽदित्यदीप्तयो न खेकस्यैवादित्यस्य तादृशी द्युतिरस्तीति सूत्रार्थः ॥ २६-२७ ॥ उपसंहर्त्तमाहताणि ठाणाणि गच्छंति, सिक्खित्ता संजमंतवं । भिक्खाए वा गिहत्थेवा, जे संतिपरिनिबुडा॥२८॥ व्याख्या-'तानि' अभिहितस्वरूपाणि 'स्थानानि' आवासान् 'गच्छन्ति' यान्ति 'शिक्षित्वा' अभ्यस्य 'संयम' सप्त
१ अथवा मोहो द्विधा-द्रव्यतोऽन्धकारो भावतश्च मिथ्यादर्शनादिः, स द्विविधोऽपि सततरत्रोद्योतिस्वेन सम्यग्दर्शनस्यैव च तत्र | सम्भवेन विगतो येषु ते विमोहाः।
Page #229
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ १०८ ॥
CXCXCXCXCX
XXXXX
दशभेदं 'तप' द्वादशविधं मिक्षादा वा गृहस्था वा, प्राकृतत्वाद् वचनव्यत्ययः । ये शान्त्या - उपशमेन परिनिर्वृताः - विध्यातकषायानलाः शान्तिपरिनिर्वृता इति सूत्रार्थः ॥ २८ ॥ एतच्चाकर्ण्य मरणेऽपि यथाभूता महात्मानो भवन्ति तथा चाऽऽह्— तेसिं सोचा सपुज्जाणं, संजयाणं वुसीमओ । ण संतसंति मरणंते, सीलमंता बहुस्सुया ॥ २९ ॥ व्याख्या - 'तेषाम्' अनन्तराभिहितस्वरूपाणां यतीनां 'श्रुत्वा' आकर्ण्य उक्तरूपस्थानावाप्तिमिति शेषः, 'सत्पूज्यानां ' सतां पूजार्हाणां 'संयतानां संयमवतां वश्यवतां प्राग्वत्, 'न संत्रस्यन्ति' न उद्विजन्ते, क ? - मरणान्ते, 'शीलवन्तः ' चारित्रिणः 'बहुश्रुताः' आगमश्रवणावदातीकृतमतयः । इदमुक्तं भवति य एवाविदितधार्मिकगत योऽनुपार्जितधर्माणश्च त एव मरणाद् उद्विजन्ते, यथा - कास्माभिर्मृत्वा गन्तव्यम् ? । उपार्जितधर्माणस्तु धर्म्मफलमवगच्छन्तो नोद्विजन्ते । यदुक्तम् — “चरितो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते, कृतकृत्योऽस्मीति धर्मात्मा ॥ १ ॥” “सुगहियतवपत्थयणा, विसुद्धसम्मत्त - नाण-चारित्ता । मरणं ऊसवभूयं, मन्नंति समाहियप्पाणो ॥ २ ॥” इति सूत्रार्थः ॥ २९ ॥ इत्थं सकामा काममरणस्वरूपमभिधाय शिष्योपदेशमाह -
तुलिया विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्पणा ॥ ३० ॥ व्याख्या – 'तोलयित्वा' परीक्ष्य बालपण्डितमरणे, ततश्च विशेषं तयोरेव 'आदाय' गृहीत्वा 'दयाधर्म्मस्य च ' यतिधर्मस्य, चस्य गम्यमानत्वात्, 'विशेष' शेषधम्मातिशायित्वलक्षणम् आदाय 'क्षान्त्या' क्षमया करणभूतया 'विप्रसीदेत्' प्रसन्नतां भजेत् न तु कृतद्वादशवर्षसंलेखनतथाविधतपस्विवत् निजाङ्गुलिभङ्गादिना कषायितामवलम्बेत 'मेधावी' मर्यादावर्त्ती, 'तथाभूतेन' यथैव मरणकालात् प्राग् अनाकुलचेता अभूत् मरणकालेऽपि तथावस्थितेन आत्मना उपलक्षित इति सूत्रार्थः ॥ ३० ॥ विप्रसन्नश्च यत्कुर्यात् तदाह
१"सुगृहीततपः पथ्यदना, विशुद्धसम्यक्स्व-ज्ञान-चारित्राः । मरणमुत्सवभूतं मन्यन्ते समाहितात्मानः ॥ २ ॥
पञ्चमं
अकामम
रणीयाख्यमध्ययनम् ।
सकाममरस्वरूपं शिष्योपदेशब्ध ।
॥ १०८ ॥
Page #230
--------------------------------------------------------------------------
________________
शिष्योपदेशः।
तओ काले अभिप्पए, सड्डी तालीसमंतिए। विणएज लोमहरिसं, भेदं देहस्स कंखए ॥ ३१॥
व्याख्या-'ततः' कषायोपशमानन्तरं 'काले' मरणकाले 'अभिप्रेते' अभिरुचिते, कदा च मरणमभिप्रेतम् ? यदा Xयोगा नोत्सर्पन्ति “सद्धि" ति श्रद्धावान् 'तादृशं' भयोत्थं 'अन्तिके' समीपे गुरूणामिति गम्यते, 'विनयेत्' अपनयेत्
'रोमहर्ष' रोमाञ्चं 'हा ! मम मरणं भविष्यति' इत्यभिप्रायजं, किञ्च 'भेदं' विनाशं देहस्य काङ्केत् , त्यक्तपरिकर्मतया न तु मरणाऽऽशंसया, वर्जनीयत्वादस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाहअह कालम्मि संपत्ते, आघायाय समुस्सयं। सकाममरणं मरइ, तिण्हमण्णयरंमुणी॥३२॥त्ति बेमि॥
व्याख्या-'अथ' मरणाभिप्रायानन्तरं 'काले' मरणकाले 'सम्प्राप्ते' "निफाइया य सीसा, सउणी जह अंडयं पयत्तेणं । बारससंवच्छरियं, अह संलेहं ततो करइ ॥ १ ॥” इत्यादिना क्रमेण समायाते, "आघायाय" ति 'आघाताय' संलेखनादिक्रमेण विनाशाय, सुव्यत्ययात् 'समुच्छ्रयस्य' अन्तः कार्मणशरीरस्य बहिरौदारिकस्य, किं कुर्यात् ? इत्याहसकामस्य-साभिलाषस्य मरणं सकाममरणं तेन म्रियते, 'त्रयाणां' भक्तपरिक्षेङ्गिनीपादपोपगमनानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनिः' तपस्वी इति सूत्रार्थः ॥ ३२ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
XXXXOXOXOXOXOXOXXX
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्रलघुटाकाया जा टीकायां अकाममरणीयाख्यं पञ्चममध्ययनं समाप्तम् ॥
J
उ०अ०१९
१ "निष्पादिताश्च शिष्याः, शकुनिर्यथाऽण्डकं प्रयनेन । द्वादशसांवत्सरिकमथ, संलेखं ततः करोतिका
Page #231
--------------------------------------------------------------------------
________________
•CXCXX
अथ षष्ठं क्षुल्लक निर्ग्रन्थीयमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
उक्तं पञ्चममध्ययनम् । साम्प्रतं क्षुल्लक निर्ग्रन्थीयाख्यं पष्ठमारभ्यते । अस्य चायमभिसम्बन्धः - 'अनन्तराध्ययने
सुखबोधा- | मरणविभक्तिरुक्ता । तत्रापि चानन्तरं पण्डितमरणम्, तच्च "विरयाणं पंडियं बेंति" त्ति वचनात् विरतानामेव । न चैते
ख्या लघु
वृत्तिः ।
॥१०९॥
-0-90004-0
विद्याचरणविकला इति तत्स्वरूपमनेनोच्यते' इत्यनेन सम्बन्धेनाऽऽयातमिदम् । विद्याचरणे च निर्मन्थगुणाविति निर्मन्थस्वरूपं तावत् किञ्चिदुच्यते — “लाग - बकुस - कुसीला, नियंठ-सिणायगा य नायवा । एएसिं पंचण्ह वि, होइ विभासा इमा | कमसो ॥ १ ॥ होइ पुलाओ दुविहो, लद्धिपुलाओ तद्देव इयरो य । लद्धिपुलाओ संघाइकज्जे इयरो उ पंचविहो ॥ २ ॥ 'लद्धिपुलाओ' जस्स देविंदरिद्धिसरिसा रिद्धी, सो सिंगणाइयकज्जे समुप्पन्ने चक्कवट्टि पि सबलवाहणं चुन्नेउं समत्थो । 'इयरो' त्ति 'आसेवणापुलाओ' पुलागो नाम असारो, जहा धन्नेसु पलंजी । सो पंचविहो— नाणे दसैंण चरणे, लिंगे असुहुम य नायो । नाणे दंसण चरणे, तेसिं तु विराहण असारो ॥ ३ ॥ लिंगपुलाओ अन्नं, निक्कारणओ करेइ सो लिंगं । मणसा अकप्पियाई निसेवओ होइ अहमुहुमो ॥ ४ ॥” शरीरोपकरणविभूषाऽनुवर्त्तिनः ऋद्धियशस्कामाः | सातगौरवाश्रिताः अविविक्तपरिवाराः छेद-शबलचारित्रयुक्ताः निर्ग्रन्थाः ‘बउसा' भन्नंति । यदुक्तम् — “सैरीरे उवगरणे १" पुलाक-बकुश-कुशीला, निर्मन्थ-स्नातकौ च ज्ञातव्याः । एतेषां पञ्चानामपि भवति विभाषा इयं क्रमशः ॥ १॥ भवति पुलाको द्विविधो, लब्धिपुलाकस्तथैव इतरश्च । लब्धिपुलाकः सङ्घादिकार्ये इतरस्तु पञ्चविधः ॥ २ ॥ लब्धिपुलाकः -यस्य देवेन्द्रर्द्धिसदृशी ऋद्धिः, सशृङ्गनादितकार्ये समुत्पन्ने चक्रवर्त्तिनमपि सबलवाहनं चूरयितुं समर्थः । इतर इति - आसेवनापुलाकः, पुलाको नाम - असारः, यथा धान्येषु पला । स पञ्चविधः – ज्ञाने दर्शने चरणे, लिङ्गे यथासूक्ष्मश्च ज्ञातव्यः । ज्ञाने दर्शने चरणे, तेषां तु विराधना असारः ॥ ३ ॥ लिङ्गपुलाकोऽन्यं, निष्कारणतः करोति स लिङ्गं । मनसा अकल्पिकादिनिषेवको भवति यथासूक्ष्मः ॥४॥” २ “शरीरे उपकरणे च, बाकुशिकत्वं
XBXCXCXXCXBXBXCXCXCXX CXCX
षष्ठं
क्षुल्लकग्रन्थीयम
ध्ययनम् ।
पञ्चनिर्मन्थ
वक्तव्यता ।
॥ १०९ ॥
Page #232
--------------------------------------------------------------------------
________________
या वाइसियल दहा समकालार्य । सुकिलययाइधरे, दो सचे सरीर स्मि ।। || आभोगमणाभोगे. मंगड असंब प धानग्रन्थ
अहासुहमे । सो दुविहो वी वडलो. पंचविहो होइ नाययो ।। २॥ आभोगे जागंनो, करेइ वोमं नहा अपायोगे । * मूलु तरेहि संबुडो, विवरीयमगंबुको होड़ ।। ३!! अति मुसळगायो, होड अहामुहुनओ गहा माउलो । पंडिनेवणा
कसार, होइ कुसीलो दुहा पो । नाणे दंसंग चणे, नये व अहंमुहुनर य पोय । पहिसेवणाकुसीलो, पंच
विहो ऊ मुणेवबो ।। ५ ।। नाणाई उवजीवइ, अहमुहुमो आह इमो गुणेषयो । साइज्जतो रागं, वह एसो तवचरणी S ६ । एमेज कसायम्मि वि, पंचविहो होइ ऊ कुलीलो य । कोहे गं बिजाई, पउंजाए. गव माणाई ।। ७ ।। पमेब दस*णम्मि बि, सावं पुण देइ ॐ चरित्तस्मि । गणसा कोहाईणि उ, करेइ अह नो अहामुहुमो ।। ८ । कमाएहिं नाणाईणि *
बिराहेइ ति कसायकुसीलो । 'नियंठो' अभितरवाहिरगंथनिग्गओ, सो उवसंत करताओ ग्बीणकसाओ वा अंतोमुहुत्तका
द्विधा समाख्यातम् । शुरुवसादिधरो, देशे सर्वे शरीरे ॥1॥ आमोग अनाभोगः, संवृतोऽसंवतो यथासूक्षमः । स द्विविधोऽपि बकुशः,, पञ्चविधो भवति ज्ञातव्यः ॥ २ ॥ आभोगः जानन, करोति दोपं तथा अनाभोगः । मृलोगः संवृतो, विपरीतोऽसंवृतो भवति ॥ ३ ॥ अक्षिणी मुखं गृजन् . भवति यथासूक्ष्मकम्तथा बकुशः। प्रतिसेवनायां कषाये, भवति कुशीलो विधा एषः ॥४॥ ज्ञाने दर्शने चरणे, तपसि च यथासूक्ष्मश्च बोद्धव्यः । प्रतिसेवनाशीलः, पञ्चविधस्तु ज्ञातव्यः ॥ ५॥ ज्ञानादि उपजी पनि, यथासूश्नोऽथाऽयं ज्ञातव्यः । सादयन् X
रामं जनि नTYी ॥ पोत करे:पि, पानोपशी होती , प्रशुश्मने एक मानादि ७॥ एप Xदर्शनेऽपि, शापं पुनर्नदाति तु चाहिये । मनसा कोधादीनि नु, करोनि अथ स राधासुधा : ८॥ कपायैर्जानादीनि विराधयति इनि!!
कषायकुशीलः । “निर्मन्यः' आन्यन्तरवाह्मग्रन्थनिर्गतः, स उपशान्तकषायः क्षीणकपायो वा अन्तर्नुहर्तकालिकः । मोहनीयादिवालिचतु. कर्मापगतः सातको भण्यते । पुलाक-बकुश-प्रतिसेवनाकुशीला: द्वयोः समायिक रछेदोपस्थापनीयसंयमयोभवेयुः । कपायकुशीलो द्वयोः
Page #233
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ॥ ११० ॥
Xoxoxoxoxoxo
XCXXXX
| लिओ | मोहणिज्जाइघाइचउकम्मावगओ सिणाओ भन्नइ । पुलाक- बकुश - प्रतिसेवनाकुशीलाः दोसु सामाइय-छेदोवट्ठावणियसंजमेसु होज्जा । कसायकुसीलो दोसु परिहारवि सुद्धि-सुहुमसं पराइएस इति सम्प्रदायः ।
पष्ठं
क्षुल्लकनि
प्रज्ञप्तिस्त्वाह — “कैसायकुसीले णं पुच्छा, सामाइयसंजमे होज्जा जाव सुहुमसंपरायसंजमे वा होज्जा, नो अह- ग्रन्थीयमक्खायसंजमे हुज्जा । नियंठा सिणायगा य एए दो वि अहक्खायसंजमे” । पुलाग - बउस पडिसेवणाकुसीला उक्कोसेणं अभिन्नसपुवधरा । कषायकुशील -निर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतम् आचारवस्तु नवमपूर्वे, बकुशकुशील-निर्ग्रन्थानां तु अष्टौ प्रवचनमातरः । स्नातकः श्रुतापगतः केवली । प्रतिसेवना तु प्रज्ञत्यभिप्रायेण - “लाए णं पुच्छा, जाव मूलगुणे पडिसेवमाणे पंचन्हं आसवाणं अन्नयरं पडिसेवेज्जा, उत्तरगुणे पडिसेवेज्जमाणे दसविहस्स पञ्चक्खाणस्स अन्नयरं पडिसेवेज्जा" । "बैउसे णं पुच्छा, जाव नो मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेबए होज्जा ।” "पॅडिसेवणाकुसीले जहा पुलाए" । कषायकुशील निर्मन्थ- स्नातकानां प्रतिसेवना नास्तीति विस्तरस्त्वेषां बृहट्टी कातोऽवसेय इति ॥ साम्प्रतं सूत्रमनुत्रियते -
XCXCXXXXXX
जावंतऽविज्जा पुरिसा, सवे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारम्मि अनंत ॥ १ ॥ परिहारविशुद्धि- सूक्ष्म संपरायिकयोः इति सम्प्रदायः । १ "कषायकुशीलः पृच्छा, सामायिकसंयमे भवेत् यावत् सूक्ष्मसंपरायसंयमे वा भवेत् न यथाख्यातसंयमे भवेत् । निर्ग्रन्थाः स्नातकाच एतौ द्वावपि यथाख्यातसंयमे” । पुलाक-बकुश-प्रतिसेवनाकुशीलाः उत्कृष्टेन अभिन्न दशपूर्वधराः । २ “पुलाकः पृच्छा, यावत् मूलगुणान् प्रतिसेवमानः पञ्चानां आश्रवाणां अन्यतरं प्रतिसेवेत, उत्तरगुणान् प्रतिसेवमानः दशविधस्य प्रत्याख्यानस्य अन्यतरं प्रतिसेवेत " । ३ “बकुशः पृच्छा, यावत् न मूलगुणप्रति सेवकः भवेत्, उत्तरगुणप्रति४ " प्रतिसेवनाकुशीलः यथा पुलाकः " ।
सेवकः भवेत्" ।
ध्ययनम् ।
पञ्चनिर्ग्रन्थवक्तव्यता ।
॥ ११० ॥
Page #234
--------------------------------------------------------------------------
________________
वक्तव्यता।
व्याख्या-'यावन्तः' यत्परिमाणाः न विद्यते विद्या-तत्त्वज्ञानात्मिका येषां तेऽविद्याः 'पुरुषाः' नराः 'सर्वे' अखिलाः नाते, दुःखस्य सम्भवः-उत्पत्तिर्येषु ते दुःखसम्भवाः। एवंविधाः सन्तः किम् ? इत्याह-'लुप्यन्ते' दारिद्र्यादिभिर्बाध्यन्ते ।
'बहुशः' अनेकशः 'मूढाः' हिताऽहितविवेचनं प्रति असमर्थाः 'संसारे' भवे 'अनन्तके' अविद्यमानान्ते । अनेन निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयमिति सूत्रार्थः ॥ १॥ इह चाऽयमुदाहरणसम्प्रदायः___ एगो गोहो अभग्गसेहरो अईवदोगञ्चेण बाहिओ । किसिकम्माइं करेंतस्स वि तस्स न किंचि फलइ । ततो वेरग्गेण | निग्गओ गेहाओ लग्गो पुहई हिंडिउं । कुणइ अणेगधणोवजणोवाए परं न किंचि संपज्जइ । भणियं च-"धम्मविष्णु जाउ जहिं भावइ, सवत्थ वि पर पेक्खइ आवइ। धम्मवंतु नरु जहिं जहिं गच्छइ, तहिं तहिं सुंदर सोक्खई पेच्छइ ॥१॥ वाहइ हलु हिंडावइ गडउ, करइ कुकम्मु सया वि स वडउ। सेव करइ वाणिजि पयट्टइ, धम्मविहूणु तहा विन लट्रइ ॥२॥" तओ सो निरत्थयपरिब्भमणेण निबिन्नो पुणरवि घरं जओ नियत्तो। एगम्मि गामे देवकुलियाए रत्ति वासोवगओ। जाव पेच्छइ ताव देवकुलियाए एगो पुरिसो निग्गओ चित्तघडहत्थगओ। सो एगपासे ठाइऊण तं चित्तघडं पूइऊण भणइ-लहुं मे परमरमणिज्जं वासहरं सज्जेहि । तेण तक्खणामेव कयं । एवं सयणा-ऽऽसण-धणधन्न-परियण-भोगसाणाइ कारिओ । एवं जं जं भणइ तं तं करेइ चित्तघडो, जाव रमणीहिं सद्धिं भोगे भुंजइ, जाव पहाए पडिसाहरइ। तेण गोहेण सो दिट्ठो। पच्छा सो चिंतेइ-किं मज्झ बहुएण परिभमिएण? एयं चेव ओलग्गामि । मो तेण ओलग्गिओ। विणएणं आराहिओ भणइ-किं करेमि ? । तेण भन्नइ-अहं मंदभग्गो दोगच्चेण कयत्थिओ
"धर्मविहीनो यातु यन्त्र भावयति, सर्वत्रापि परां प्रेक्षते आपदम् । धर्मवान् नरो यत्र यत्र गच्छति, तत्र तत्र सुन्दराणि सौख्यानि प्रेक्षते ॥॥वाहयति हळं हिण्डयति शकटं, करोति कुकर्म सदापि स महत् ।सेवा करोति वाणिज्ये प्रयतते, धर्मविहीनस्तथापि न लहामपि ॥२॥"
Page #235
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः । ॥ १११ ॥
तुम्ह सरणमागओ, ता तुम्ह पसाएण अहं पि एवं चैव भोगे भुंजामि । सिद्धपुरिसेणं चिंतियं - अहो ! एस वराओ अईव दारिद्ददुहकंतो दुहियाणाह्वच्छला य हवंति महापुरिसा । भणियं च - " दयालुत्वमनौद्धत्यं दाक्षिण्यं प्रियभाषणम् । परोपकारकारित्वं, मण्डनानि महात्मनाम् ॥ १ ॥" अन्नं च - "संपत्ति पावेउं, कायो सङ्घसत्तउवयारो । अत्तोवयारलिच्छू, उयरं पूरेइ काओ वि ॥ १ ॥" ता करेमि इमस्स उवयारं ति । तओ तेण भन्नइ – किं विज्जं देमि ? उयाहु विज्जाभिमंतियघडगं ? । तेण विज्जासाहणपुरश्चरणभीरुणा मंदबुद्धिणा भोगतिसिएण य भणियं — विज्जाहिमंतियं घडं देहि । तेण दिन्नो । सो तं गहाय हट्टतुट्टमणो गओ सगामं । चिंतियं च तेण - " किं तीए सिरीए, पीवराए? जा होइ अन्नसम्मि । जा य न मित्तेहि समं, जं चामेत्ता न पेच्छंति || १ || ” तत्थ बंधूहिं मेत्तेहिं य समं जहाभिरुइयं भवणं | विउविऊण भोगे भुंजतो अच्छइ । कम्मता सीदिउमारद्धा, गवादओ य असंगोविजमाणा पलईभूया । सो कालंतरेण अइतोसेण घडं खंधे काऊण 'एयरस पहावेण अहं बंधुमज्झे पमोयामि' आसवपीओ पणच्चिओ । तस्स पमाएण सो घडो भग्गो । सो विज्जाकओ उवभोगो नट्ठो । पच्छा ते प्रलयीभूतविभवाः परपेसाईहिं दुक्खाणि अणुभवंति । जइ पुण सा बिज्जा गहिया हुंता तओ भग्गे वि घडे पुणो करितो । एवं अविद्यानरा दुःखसम्भूता व्याप्ताः क्लिश्यन्तीति सूत्रार्थः ॥ १ ॥ यतश्चैवं ततो यत् कृत्यं तदाह
सक्खि पंडिए तम्हा, पासजाईपहे बहू । अप्पणा सच्चमेसेजा, मेत्तिं भूएस कप्पइ ॥ २ ॥ व्याख्या – 'समीक्ष्य' आलोच्य 'पण्डितः' विहिताविहितविवेकवान्, "तम्ह" ति यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् किं तत् समीक्ष्य ? इत्याह-- पाशाः - अत्यन्त पारवश्यहेतवः कलत्रादिसम्बन्धाः, यदुक्तम् — “भार्याया निगडं दत्त्वा, १" सम्पत्तिं प्राप्य कर्त्तव्यः सर्वसध्वोपकारः । आत्मोपकारलिप्सुः, उदरं पूरयति काकोऽपि ॥ १ ॥”
OXOXOXOXOX CXCXCXX-6
षष्ठं
क्षुल्लकनि
ग्रन्थीयम
ध्ययनम् ।
पञ्चनिर्प्रन्थवक्तव्यता ।
॥ १११ ॥
Page #236
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXXXXXXX
न सन्तुष्टः प्रजापतिः । भूयोऽप्यपत्यदानेन, ददाति गलशृङ्खलाम् ॥ १॥" त एव तीव्रमोहोदयादिहेतुतया जातीनाम्-1x पञ्चनिर्ग्रन्थ
एकेन्द्रियादिजातीनां पन्थानः-तत्प्रापकत्वात् मार्गाः पाशजातिपथास्तान 'बहून्' प्रभूतान अविद्यानां विप्लुतिहेतून् । वक्तव्यता। A किम् ? इत्याह-'आत्मना' स्वयं न तु परोपरोधादिना सद्भ्यः-जीवेभ्यो हितः 'सत्यः' संयमः तं एषयेत् । एषयंश्च सत्यं किं नु कुर्याद् ? इत्याह-'मैत्री' मित्रभावं 'भूतेषु' पृथिव्यादिजन्तुषु 'कल्पयेत्' कुर्यादिति सूत्रार्थः ॥ २॥ अपरश्च
माया पिया ण्हुसा भाता, भजा पुत्ता य ओरसा। नालं ते ममताणाय,लुप्पंतस्स सकम्मुणा॥३॥ एयमढें सपेहाए, पासे समितदंसणे । छिंद गेहिं सिणेहं च, ण कंखे पुवसंथवं ॥४॥ व्याख्या-तत्राऽऽद्यसूत्रपूर्वार्द्ध स्पष्टम् । नवरं 'स्नुषा' वधूः, पुत्राश्च 'औरसाः' उरसि भवाः-स्वयमुत्पादिताःX 'नाऽलं' न समर्थाः 'ते' मात्रादयो मम 'त्राणाय' रक्षणाय 'लुप्यमानस्य' छिद्यमानस्य स्वकर्मणा । भणियं च-"पिई-माइ| भाइ-भगिणी-भजा-पुत्ताण जं कए कुणइ । पावं तस्स विवागं, भुंजइ इक्कल्लओ दुक्खी ॥१॥" 'एतम्' अमुं पूर्वोक्तमर्थ 'स्वप्रेक्षया' स्वबुद्ध्या 'पश्येत्' अवधारयेत् । शमितम्-उपशमितं दर्शनं-प्रस्तावान्मिथ्यात्वात्मकं येन सः 'शमितदर्शनः' सम्यग्दृष्टिः सन् “छिंद" त्ति सूत्रत्वात् छिन्द्यात् 'गृद्धिं' विषयाऽभिकाला 'स्नेहं च' खजनादिषु प्रेम 'न' नैव 'काखेत्' अभिलषेत् , 'पूर्वसंस्तवं पूर्वपरिचयम् एकग्रामोषित इत्यादिकम् , यतो न कश्चिदिह परत्र वा त्राणाय दुःखसम्भवे धर्म | विनेति भाव इति सूत्रद्वयार्थः ॥ ३-४ ॥ अमुमेवार्थ विशेषतोऽनूद्याऽस्यैव फलमाह
गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेयं चइत्ता णं, कामरूवी भविस्ससि ॥५॥ व्याख्या-गावश्चाश्वाश्च गवावं, तथा मणयश्च-मरकतादयः कुण्डलानि च प्रतीतानि मणिकुण्डलं, उपलक्षणमेतत् | , "पितृ-मातृ-भ्रातृ-भगिनी-भार्या-पुत्राणां यत्कृते करोति । पापं तस्य विपाकं, भुके एकाकी दुःखी ॥ १॥"
OXXXXXX
Page #237
--------------------------------------------------------------------------
________________
क्षुल्लकनिग्रन्थीयमध्ययनम् । पञ्चनिर्ग्रन्थवक्तव्यता।
श्रीउत्तरा-12 शेषालङ्काराणां स्वर्णादीनां च । 'पशवः' अजैडकादयः । दासाश्च-गृहजातादयः पोरुसं ति सूत्रत्वात् पौरुषेयं च-पुरुषसमूहो ध्ययनसूत्रे दासपौरुषेयम् । सर्वमेव 'एतत्' अनन्तरोक्तं 'त्यक्त्वा' हित्वा संयम परिपाल्येत्यभिप्रायः कामरूपी भविष्यसि, इहैव श्रीनेमिच- वैक्रियकरणाद्यनेकलब्धियोगात् परत्र च देवभवाऽवाप्तेरिति सूत्रार्थः ॥५॥ पुनः सत्यस्वरूपमेव विशेषत आह
न्द्रीया थावरं जंगमं चेव, धणं धण्णं उवक्खरं । पच्चमाणस्स कम्महिं, नालं दुक्खाउ मोयणे ॥६॥ सुखबोधा- व्याख्या-सुगमा। नवरं 'स्थावरं' गृहारामादि, 'जङ्गमं' मनुष्यगवादि, 'उपस्करं' गृहोपकरणं, शेषं स्पष्टमिति सूत्रार्थः ६ ख्या लघु- अज्झत्थं सघओ सव्वं, दिस्स पाणे पियायए। न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥ वृत्तिः । व्याख्या-"अज्झत्थं" ति सूत्रत्वात् 'अध्यात्मस्थम्' अध्यात्म-चित्तं तस्मिंस्तिष्ठतीत्यध्यात्मस्थं, तच्चेह प्रस्तावात् सुखादि
'सर्वतः' इष्टसंयोगाऽनिष्टविप्रयोगादिहेतुभ्यो जातमिति गम्यते । 'सर्व' निरवशेषं 'दृष्ट्वा' प्रियत्वादिस्वरूपेणाऽवधार्य, ॥११२॥
चस्य गम्यमानत्वात् 'प्राणांश्च' प्राणिनश्च 'प्रियात्मकान्' प्रिय आत्मा येषां तान् , बहुहिरण्यकोटिमूल्येनाऽभयकुमारालब्धयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः 'प्राणान्' इन्द्रियादीन् , प्राणिन इति जातौ एकवचनम् । कीदृशः सन् ? इत्याह-भयं च प्रतीतं वैरं च-प्रद्वेषो भयवैरं तस्मात् 'उपरतः' निवृत्तः सन्निति सूत्रार्थः ॥ ७ ॥ इत्थं प्राणातिपातलक्षणाश्रवनिरोधमभिधाय शेषाश्रवनिरोधमाहआदाणं णरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणो पाते, दिन्नं भुंजेज भोयणं ॥८॥ व्याख्या-आदीयत इति 'आदानं' धनधान्यादि, नरकहेतुत्वात् नरकं दृष्ट्वा 'नाऽऽददीत' न गृह्णीत-न स्वीकुर्यात्, "तणामवि" त्ति तृणमपि आस्तां हिरण्यादिकं, कथं तर्हि प्राणधारणम् ? इत्याह-जुगुप्सते आत्मानमाहारमन्तरेण धर्मधराधरणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः सम्बन्धिनि 'पात्रे' भाजने दत्तं गृहस्थैरिति गम्यते, भुञ्जीत 'भोज
XoxoxoXXXXXXXXX
॥११२॥
Page #238
--------------------------------------------------------------------------
________________
पञ्चनिर्ग्रन्थवक्तव्यता।
नम्' आहारं न तु गृहस्थपात्रे बहुदोषसम्भवात् । यदुक्तम्-"पच्छाकम्मं पुरेकम्मं, सिया तत्थ ण कप्पइ । एयमहं न भुंजंति, निग्गंथा गिहिभायणे ॥ १॥" अनेन परिग्रहात्मकाऽऽश्रवनिरोध उक्तः, तदेवं "तन्मध्यपतितः तद्हणेन गृह्यते' इति न्यायात्, मृषावादा- दत्तादानमैथुनात्मकाऽऽश्रवत्रयनिरोध उक्त इति सूत्रार्थः ॥ ८॥ एवं पञ्चाश्रवविरमणात्मके संयम उक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाह
इहमेगे उ मन्नंति, अप्पचक्खाय पावगं । आयारियं विदित्ता णं, सबदुक्खा विमुच्चइ॥९॥ व्याख्या-'इह' जगति 'एके' केचन कुतीर्थिकाः 'तु:' पुनरर्थे, 'मन्यन्ते' अभ्युपगच्छन्ति यथा 'अप्रत्याख्याय'
अनिराकृत्य ‘पापक' प्राणातिपातादिविरतिम् अकृत्वैव "आयारियं" ति 'आचारिकं' निजनिजाऽऽचारभवमनुष्ठानमेव तत् EDI'विदित्वा' यथावत् ज्ञात्वा 'सर्वदुःखात्' शारीरमानसाद् विमुच्यते । एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गम् , न चैतच्चारु, नहि
रोगिण इवौषधादिपरिज्ञानतो भावरोगेभ्यः ज्ञानावरणादिकर्मभ्यो महाव्रतात्मकपञ्चाङ्गोपलक्षितक्रियामननुष्ठाय मुक्तिः। ते चैवमनालोचयन्तो भवदुःखाऽऽकुलिता वाचालतयैवाऽऽत्मानं स्वस्थयन्ति । तथा चाह
भणंता अकरंता य, बंधमोक्खपइनिणो । वायाविरियमेत्तेणं, समासासंति अप्पयं ॥१०॥ व्याख्या-'भणन्तः' प्रतिपादयन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, अकुर्वन्तश्च मुक्त्युपायमनुष्ठानम्, बन्धमोक्षयोः प्रतिज्ञा-अभ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तः अस्ति बन्धः अस्ति मोक्ष इत्येवं वादिन एव केवलं न तु तथाऽनुष्ठायिनः, वाग्वीर्यम्-वचनशक्तिः वाचालतेति यावत् तदेवाऽनुष्ठानशून्यं वाग्वीर्यमानं तेन 'समाश्वासयन्ति' ज्ञानादेव वयं मुक्तियायिन इति स्वस्थयन्त्यात्मानमिति सूत्रार्थः ।। १० । यर्थतत् न चारु तथा खत एवाह- .
१ "पश्चात्कर्म पुरःकर्म, स्यात्तत्र न कल्पते । एतदर्थ न भुञ्जन्ति, निम्रन्था गृहिभाजने ॥१॥"
Page #239
--------------------------------------------------------------------------
________________
क्षुल्लकनिग्रन्थीयमध्ययनम् । पञ्चनिर्ग्रन्थवक्तव्यता।
श्रीउत्तरा-Aण चित्ता तायए भासा, कुओ विजाणुसासणं । विसन्ना पावकम्मेहिं, बाला पंडियमाणिणो ११ ध्ययनसूत्रे ___ व्याख्या-'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा, 'त्रायते' रक्षति पापेभ्य इति गम्यते, 'भाषा' वचनात्मिका । श्रीनेमिच- स्यादेतत् 'अचिन्त्यो हि मणिमौषधीनां प्रभावः' इत्यघोरादिमत्रात्मिका वाक् त्राणाय भविष्यतीत्याह-कुतो विद्या
न्द्रीया | विचित्रमवात्मिका तस्या अनुशासनं-शिक्षणं विद्याऽनुशासनं त्रायते पापात् ? न कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठासुखबोधा- नवैयर्थ्यप्रसङ्गादिति भावः । अत एव ये त्राणाय इति वदन्ति ते यादृशाः तदाह-विविधं सन्नाः-मना विषण्णाः 'पापख्या लघु- कर्मसु' हिंसाद्यनुष्ठानेषु सततकारितयेति भावः । कुतस्त एवंविधाः ? इत्याह-'बालाः' रागद्वेषाकुलिताः 'पण्डितमावृत्तिः ।
निनः' आत्मानं पण्डितं मन्यमाना इति सूत्रार्थः ॥ ११ ॥ साम्प्रतं सामान्येनैव मुक्तिपरिपन्थिनां दोषदर्शनायाऽऽह॥११३॥
जे केइ सरीरे सत्ता, वन्ने रूवे य सवसो। मणसा काय वक्केणं, सबे ते दुक्खसंभवा ॥१२॥ ___ व्याख्या-ये केचित् शरीरे 'सक्ताः' लालनाऽभ्यञ्जनोद्वर्त्तनस्नानादितत्परिचेष्टायां बद्धाग्रहा न तु इदमनुस्मरन्ति| "तह तह लालिउ निच्चकालु जोडिउ रुचंतइ, खलु जिंव थक्कइ चलिवि वंठ जं जीवि चलंतइ । दड्डसरीरह तासु रे सिजण! |पाउ म किज्जउ, धडहड जीविउ जाइ चित्तु परलोयह दिजउ ॥१॥" अन्नं च-"सु९ वि लट्ठ पुढं, देहं जीएण वज्जियमवस्सं । होही छारुकुरुडं, किमिपुंज साणभक्खं च ॥१॥” तथा 'वर्णे' गौरत्वादिके, 'रूपे च' सौन्दर्य, चशब्दात् स्पर्शादिषु सक्ताः, "सचसो" त्ति सूत्रत्वात् 'सर्वथा' स्वयंकरणकारणादिभिः सर्वैः प्रकारैः, 'मनसा' कथं वयमुपचित
"तथा तथा लालितं नित्यकालं योजितं रोचमाने, खल इव तिष्ठति चलित्वा वण्ठं यद् जीवे चलति । दग्धशरीरस्य तस्य [कृते] रे सुजन ! पापं मा क्रियता, धडधड जीवितं याति चित्तं परलोकाय दीयताम् ॥१॥"
२ सुषु अपि कष्टं पुष्ट, देहं जीवेन वर्जितमवश्यम् । भविष्यति क्षारावकरं कृमिपुर्ण श्वानभक्ष्यं च ॥१॥"
FoXXXXXXXXXXXXX
॥११३॥
Page #240
--------------------------------------------------------------------------
________________
पञ्चनिर्ग्रन्थवक्तव्यता।
शरीरा वर्णादिमन्तश्च भविष्यामः ?, 'कायेन' रसायनाद्यपयोगेन, 'वाक्येन' वचसा रसायनादिप्रश्नात्मकेन, 'सर्वे' निरव- शेषाः 'ते' ज्ञानादेव मुक्तिरित्यादिवादिनः 'दुःखसम्भवाः' इहान्यजन्मनि च दुःखभाज इति सूत्रार्थः ।। १२ ।। यथैवते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाह
आवण्णा दीहमद्धाणं, संसारम्मि अणंतए । तम्हा सबदिसं पस्स, अप्पमत्तो परिवए ॥१३॥ ___ व्याख्या-'आपन्नाः' प्राप्ताः 'दीर्घम्' अनाद्यनन्तं अध्वानमिव 'अध्वानम्' उत्पत्तिप्रलयरूपम् एकत्रावस्थितेरभावात् । | 'संसारे' चतुर्गतिके 'अनन्तके' अपर्यवसाने "तम्ह" त्ति यस्मादेवमेते मुक्तिपरिपन्थिनो दुःखसम्भवाः तस्मात् , “सबदिसं" ति सर्वदिशः-प्रस्तावाद् अशेषभावदिशः, ताश्च पृथिव्याद्यष्टादशभेदाः । उक्तश्च-"पुढवि-जल-जलण-वाया, मूला खंध-ऽग्ग-पोरबीया य । बितिचउपणिदितिरिया, नारया देवसंघाया ॥ १॥ सम्मुच्छिम-कम्मा-ऽकम्म-भूमिगनरा तहतरद्दीवा । भावदिसा दिस्सइ जं, संसारी निययमेयाहिं ॥ २॥" पश्यन् 'अप्रमत्तः' प्रमादरहितो यथतेषामेकेन्द्रियादीनां विराधना न भवति तथा 'परिव्रजेः' संयमाध्वनि यायाः सुशिष्य ! इति सूत्रार्थः ॥ १३ ॥ यथा चाऽप्रमत्तेन प्रव्रजितव्यं तथा दर्शयितुमाहबहिया उड्डमादाय, नाऽवकंखे कयाइ वि । पुवकम्मक्खयहाए, इमं देहं समुद्धरे ॥१४॥ __ व्याख्या-"बहिय" ति 'बहिः' बहिर्भूतं भवादिति गम्यते, 'ऊर्द्धम्' सर्वोपरिस्थितम् अर्थात् मोक्षम् 'आदाय' गृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य 'नावकाङ्केत्' विषयादिकं नाऽभिलपेत् 'कदाचिदपि' उपसर्गपरीषहाऽऽकुलित
"पृथिवी-जल-ज्वलन-वाताः, मूला-स्कन्धा-उग्र-पर्व बीजानि च । द्वि-त्रि-चतुः-पञ्चद्रियतियञ्चश्च नारका देवसङ्घाताः ॥ १॥ सम्मूछिम-कर्मा-कर्मभूमिगनरास्तथाऽऽन्तरद्वीपाः । भावदिदाः दिश्यते यत् , संसारी नियतमेताभिः ॥ २ ॥"
Page #241
--------------------------------------------------------------------------
________________
क्षुल्लकनिग्रन्थीयमध्ययनम् । पञ्चनिर्ग्रन्थवक्तव्यता।
श्रीउत्तरा- तयाऽपि आस्तामन्यदा, एवं सति शरीरधारणमप्ययुक्तम् , तद्धारणे सति आकाङ्क्षासम्भवात, अत आह-पूर्व-पूर्वकालभावि ध्ययनसूत्रे * यत् कर्म तत्क्षयार्थ इदं 'देहं' शरीरं 'समुद्धरेत्' उचिताऽऽहारादिभोगतः परिपालयेत् , तद्धारगस्य शुद्धिहेतुत्वात् । यदुश्रीनेमिच- क्तम्-"सत्वत्थ संजमं सं-जमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ, पुणो वि सोही न याविरई ॥१॥" ततः
न्द्रीया शरीरोद्धरणमपि निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः ॥ १४ ॥ यथा च देहपालनेऽपि नाभिष्वङ्गः तथा दर्शयितुमाह- सुखबोधा
विविच कम्मुणो हेडं, कालकंखी परिवए। मातं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए ॥१५॥ ख्या लघु
- व्याख्या-'विविच्य' पृथकृत्य 'कर्मणः' ज्ञानावरणादेः 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम्-अनुवृत्तिः ।
ष्ठानप्रस्ताव काङ्कत्येवंशीलः कालकाङ्क्षी परिव्रजेदिति पूर्ववत् 'मात्रां' यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति गम्यते, ॥११४॥ 'पिण्डस्य' ओदनादेः 'पानस्य च' आयामादेः, खाद्यस्वाद्यानुपादानं यतेः प्रायस्तत्परिभोगासम्भवात् । 'कृतम्' आत्मा
र्थमेव निर्वर्तितं गृहिभिरिति गम्यते । प्रक्रमात् पिण्डादिकमेव 'लब्ध्वा' प्राप्य 'भक्षयेत्' अभ्यवहरेदिति सूत्रार्थः ॥ १५ ॥ कदाचिद् भुक्तशेषं धारयितुमभिष्वङ्गसम्भवः स्यादित्याहसन्निहिं च ण कुवेजा, लेवमायाए संजए। पक्खी पत्तं समादाय, निरवेक्खो परिवए ॥१६॥
व्याख्या-'सन्निधिम्' अन्यदिनभोजनार्थं भक्तादिस्थापनं न कुर्वीत । 'चः' पूर्वापेक्षया समुचये। लेपमात्रया' यावता | पात्रमुपलिप्यते तावत्परिमाणमपि सन्निधिं न कुर्वीत आस्तां बहुं, 'संयतः' यतिः। किमेवं पात्राद्युपकरणसन्निधिरपि न
१"सर्वत्र संयम संयमादारमानमेव रक्षेत् । मुच्यतेऽतिपातात् , पुनरपि शोधिर्न चाविरतिः॥१॥" २ ईषदथें क्रियायोगे, मर्यादायां परिच्छदे । परिमिती धने चेति, मात्राशब्दः प्रकीर्तितः ॥१॥"
॥११४॥
Page #242
--------------------------------------------------------------------------
________________
पञ्चनिर्ग्रन्थवक्तव्यता।
कर्तव्यः ? इत्याह-पक्षीव पक्षी, "पत्त" त्ति पात्रं' पतगृहादिभाजनम् उपलक्षणत्वात् शेषोपकरणं च, 'समादाय' all गृहीत्वा परिब्रजेदिति सम्बन्धः । यथा पक्षी पक्षसञ्चयं गृहीत्वा गच्छति एवमसावपि इत्यर्थः, 'निरपेक्षः' निरभिलाषः
तथा च प्रतिदिनं संयमपलिमन्थमीरुतया पात्रादिसन्निधिकरणे न दोष इति सूत्रार्थः ॥ १६ ॥ यदुक्तं निरपेक्षः परिव्रजेदिति तद् अभिव्यक्तीकर्तुमाह
एसणासमिए लज्, गामे अणियओ चरे । अप्पमत्तो पमत्तेहिं, पिंडपायं गवेसए ॥१७॥ व्याख्या-एषणायाम्-उत्पादनमहणप्रासविषयायां समितः-उपयुक्तः एषणासमितः, अनेन निरपेक्षत्वमुक्तम् । "लजु" ति लज्जा-संयमस्तद्वान् प्रामे उपलक्षणत्वाद् नगरादौ च 'अनियतः' अनियतवृत्तिः 'चरेत्' विहरेत्, अनेनापि निरपेक्षता एवोका । चरंच किं कुर्यात् ? इत्याह-अप्रमत्तः 'प्रमत्तेभ्यः' गृहस्थेभ्यः, ते हि विषयादिप्रमादसेवनात् प्रमत्ता उच्यन्ते, "पिण्डपातं' भिक्षा गवेषयेदिति सूत्रार्थः॥ १७ ॥ इत्थं प्रसक्तानुप्रसक्त्या संयमस्वरूपमुक्तम, तदक्तो च निर्मन्थस्वरूपम् , सम्प्रत्यत्रैवाऽऽदरोत्पादनार्थमाह
एवं से उदाहु अणुत्तरनाणी, अणुत्तरदसी अणुत्तरनाणदंसणधरे। अरहा नायपुत्ते भगवं, वेसालीए वियाहिए ॥१८॥ त्ति बेमि॥
_ अमना प्रकारेण "से" इति 'सः' भगवान् “उदाहु" त्ति उदाहृतवान् । 'अनुत्तरज्ञानी' सर्वोत्कष्टज्ञानवान्, गौरखवद् मत्वर्थीयः, अन्यथा बहुव्रीहिरेव स्यादत्र । तथा अनुत्तरं-सर्वोत्कृष्टं पश्यतीत्यनत्तरदर्शी. सामान्यविशेषमाहितया च दर्शनज्ञानयोर्भदः। यत उक्तम्-"जं सामन्नग्गहणं, दंसणमेयं विसेसियं नाणं, ति।
. पतन्तं वायत इति पत्रं पक्षसञ्चयः। २ “यत्सामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम्।"
उ.अ०२०
Page #243
--------------------------------------------------------------------------
________________
श्रीउत्तरा
अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेऽपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः, पूर्व विशेषणाभ्यामुपयोगस्य ज्ञानदर्शनयोभिन्नकालता उक्ता, ततश्च मा भूदुपयोगवद् लब्धिद्वयमपि भिन्नकालभावीति व्यामोह इत्युपदिश्यते अनुत्तरज्ञानदर्शनधर इति न पौनरुक्त्यम् । 'अर्हन्' तीर्थकृत् , ज्ञातः-उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्रः-धर्तमानतीर्थाधिपतिः, 'भगवान्' समप्रैश्वर्यादिमान , विशालाः-शिष्या यशःप्रभृतयो वा गुणा विद्यन्ते यस्य स वैशालिकः "वियाहिय" त्ति 'व्याख्याता' सदेवमनुजायां पर्षदि धर्मस्य कथयिता, इति ब्रवीमीति पूर्ववत् ॥ १९ ॥
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
क्षुल्लकनि ग्रन्थीयम
ध्ययनम्
पञ्चनिम्रन्थवक्तव्यता।
॥११५॥
॥इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराध्ययनसूत्र
लघुटीकायां क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनं समाप्तम् ॥
॥११५॥
Page #244
--------------------------------------------------------------------------
________________
उरभ्रष्टा
अथ औरभ्रीयाख्यं सप्तममध्ययनम् ।
=00000000 व्याख्यातं क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनम् । साम्प्रतमौरभ्रीयं सप्तममारभ्यते । अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने निर्मन्थत्वमुक्तम् , तच्च रसगृद्धिपरिहारादेव जायते, स च विपक्षेऽपायदर्शनात्, तच्च दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते' इत्यनेन सम्बन्धेनाऽऽयातमिदमध्ययनम् । अत्र चोरभ्रादिदृष्टान्तपश्चकमभिधेयम् । यदाह नियुक्तिकृत-"ओरब्भे कागिणी अंबए य ववहारे सायरे चेव । पंचेए दिटुंता, ओरब्भीयम्मि अज्झयणे ॥ १॥" तत्रोरभ्रदृष्टान्ताभिधायकमिहादिसूत्रम्| जहाऽऽएसं समुहिस्स, कोइ पोसेज एलयं । ओयणं जवसं देजा, पोसिजा वि सयंगणे ॥१॥
व्याख्या-'यथे'त्युदाहरणोपन्यासे, आदिश्यते-आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायाते इत्यादेश:अभ्यर्हितः प्राघुर्णस्तं 'समुद्दिश्य' आश्रित्य यथाऽसौ समेष्यति समागतश्चैनं भोक्ष्यते इति 'कश्चित्' परलोकापायनिरपेक्षः 'पोषयेत्' पुष्टं कुर्यात् 'एलकम्' ऊरणकम् , कथम् ? इत्याह-'ओदनं' भक्तम् , तद्योग्यशेषानोपलक्षणमेतत् , 'यवसं' मुद्माषादि 'दद्यात्' तदप्रतो ढौकयेत्, तत एव पोषयेत् । पुनर्वचनमादरख्यापनाय, 'अपिः' सम्भावने, सम्भाव्यते एवंविधः गुरुकर्मेति । 'स्वकाङ्गणे' स्वकीयगृहप्राङ्गणे, अन्यत्र नियुक्तकाः कदाचिन्नौदनादि दास्यन्तीति स्वकाङ्गण इत्युक्तम् । इहोदाहरणं सम्प्रदायादवसेयम्
. "उरभ्रः काकिनी मानकं च व्यवहारः सागरीव । पञ्चैते दृष्टान्ता, औरभीये अध्ययने ॥७॥"
Page #245
--------------------------------------------------------------------------
________________
RA
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥११६॥
जहेगो ऊरणगो पाहुणनिमित्तं पोसिजइ । सो य पीणियसरीरो सुहाओ हरिदादिकयंगराओ कयकन्नचूलओ। कुमारगा| सनम वि यणं नाणाविहेहिं कीडाविसेसेहिं कीलाविंति । तं च वच्छगो एवंलालिजमाणं दट्टण माऊए नेहेण गोवियं दोहएण
Xऔरश्रीयमय तयणुकंपाए मुकमवि खीरं न पिबइ रोसेण । ताए पुच्छिओ भणइ–अम्मो! एस नंदियगो सहिं एएहिं अम्ह
ध्ययनम्। सामिसालेहिं इ8हिं जवसजोग्गासणेहिं तदुवओगेहि य अलंकारविसेसेहिं अलंकारिओ पुत्त इव परिपालिज्जइ, अहं तु मंदमग्गो सुक्काणि तणाणि कयाइ लभामि, ताणि वि न पज्जत्तगाणि, एवं पाणियं पि, न य मं कोइ लालेइ । ताए भन्नइ- उरभ्रदृष्टापुत्त ! “आउरचिन्नाइं एयाई, जाई चरइ नंदिओ। सुक्कतणेहिं लाढाहिं, एयं दीहाउलक्खणं ॥१॥" जहा आउरो न्तः । मरिकामो जं मग्गइ पत्थं वा अपत्थं वा तं से दिजइ, एवं सो नंदिओ मारिज्जिहिइ जया तया पेच्छिहिसि इति सूत्रार्थः ॥ १॥ ततोऽसौ कीदृशो जातः ? किं च कुरुते ? इत्याह
तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥२॥ __ व्याख्या-'ततः' इत्योदनादिदानाद् हेतौ पञ्चमी, 'सः' इत्युरभ्रः 'पुष्टः' उपचितांसतया पुष्टिभाक्, 'परिवृढः प्रभुः समर्थ इति यावत्, 'जातमेदाः' उपचितचतुर्थधातुः अत एव 'महोदरः' बृहज्जठरः, 'प्रीणितः' तर्पितः यथासमयमुपढौकिताऽऽहारादिभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति आदेशं परिकाकतीव 'परिकाङ्कुति' इच्छतीति सूत्रार्थः ॥ २॥ स किमेवं चिरस्थायी स्यात् ? इत्याह
जाव ण एइ आएसे, ताव जीवइ से दुही। अह पत्तम्मि आएसे, सीसं छेत्तुण मुज्जइ॥३॥ ॥११६॥ व्याख्या-'यावदिति कालावधारणम् , 'नेति न आयाति आदेशस्तावत् 'जीवति' प्राणान् धारयति 'सः' उरभ्रः १ "भातुरविवानि एतानि, यानि चरति नन्दिकः । शुष्कतृणैर्यापनीयैः, एतत् दीर्घायुर्लक्षणम् ॥ १॥"
Page #246
--------------------------------------------------------------------------
________________
xoxoxoxoxoxoxoxoxoxoxoxox
“दुहि" त्ति वध्यमण्डनमिवाऽस्यौदनदानादीनि तत्त्वतो दुःखमेव तदस्यास्तीति दुःखी । “अह पत्तम्मि आएसे " 'अथ ' अनन्तरं 'प्राप्ते' आगते आदेशे 'शिरः' मस्तकं तत् 'छित्त्वा' द्विधाविधाय भुज्यते, तेनैव स्वामिना प्राहुणकसहितेनेति शेषः । सम्प्रति सम्प्रदायशेषमनुस्नियते - ततो सो वच्छगो तं नंदियं पाहुणएसु आगएसु वहिज्जमाणं दहुं तिसिओ वि माऊए थणं नाभिलसइ भएण । ताए भन्नइ — किं पुत्त ! भयमीओ सि ? नेहेण पण्डुयं पि मं न पियसि । तेण भन्नइ— अम्म ! कओ मे थणाभिलासो ? नणु सो वराओ नंदियओ अज्ज केहिं पि पाहुणगेहिं आगएहिं ममं अग्गओ विनिग्गयजीहो विलोलनयणो विस्सरं रसंतो अत्ताणो असरणो मारिओ, तब्भया कओ मे पाउमिच्छा ? । तओ ताए भन्नइ - पुत्त ! नणु तया चेव ते कहियं, जहा - "आउरचिन्नाई एयाई ।” एस तेसिं विवागो अणुप्पत्तो । एस दितो इति सूत्रार्थः ॥ ३ ॥ इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दान्तिकमाह
जहा खलु से उरब्भे, आएसाए समीहिए। एवं बाले अहम्मिट्ठे, ईहई णरयाउयं ॥ ४ ॥ व्याख्या – 'यथा' येन प्रकारेण 'खलु' निश्वये 'सः' इति प्रागुक्तरूप उरभ्रः 'आदेशाय' आदेशार्थ 'समीहितः' कल्पितः सन् यथाऽयमस्मै भविष्यत्यादेशं परिकाङ्क्षतीत्यनुवर्त्तते । 'एवम्' अमुनैव न्यायेन 'बाल:' अज्ञः 'अधर्मिष्ठः' अतिशयेनाधर्मः 'ईहते' वाञ्छति तदनुकूलाऽऽचारतया 'नरकायुष्कं' नरकजीवितमिति सूत्रार्थः ॥ ४ ॥ उक्तमेवार्थं प्रपञ्चयन्नाह - हिंसे बाले मुसावाई, अद्वाणम्मि बिलोवए । अन्नऽदत्तहरे तेणे, माई कन्नुहरे सढे ॥ ५ ॥ इत्थीविसयगिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवृढे परंदमे ॥ ६ ॥ अयकक्कर भोई य, तुंदिल्ले चियलोहिए । आउयं नरए कंखे, जहाऽऽएस व एलए ॥ ७ ॥
दाष्टन्तिकयोजना |
Page #247
--------------------------------------------------------------------------
________________
सप्तम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
KON
॥११७॥
व्याख्या-हिंस्रः' स्वभावत एव प्राणिव्यपरोपणकृत् , 'बाल' अज्ञः, 'मृषावादी' अलीकभाषकः, 'अध्वनि' मार्गे 'विलोपकः' मोषकः-पथि गच्छतो जनान् सर्वस्वहरणतो लुण्ठति, अन्यैरदत्तं हरति 'अन्यादत्तहरः' ग्रामनगरादिषु चौर्य
औरभ्रीयमकृत् , 'स्तेनः' चौर्येणैवोपकल्पितवृत्तिः, 'मायी' वञ्चनैकचित्तः, 'कन्नुहरः' कस्यार्थं नु इति वितर्के हरिष्यामीत्यध्यवसायी, सध्ययनम् । 'शठः' वक्राचारः ॥ ५ ॥ 'स्त्रीविषयगृद्धः' स्त्रीषु विषयेषु च अभिकाङ्क्षावान् , 'च' समुच्चये, महान्-अपरिमितः
दार्शन्तिकआरम्भः-अनेकजन्तूपघातकृत् व्यापारः परिग्रहश्च-धान्यादिसञ्चयो यस्य स तथोक्तः, 'भुञ्जानः' अभ्यवहरन् 'सुरां'
योजना। मदिराम् , 'मांसं' पिशितम्, 'परिवृढः' उपचितमांसशोणिततया तत्तक्रियासमर्थः, अत एव 'परंदमः' अन्येषां दमयिता ॥६॥ किञ्च-अजस्य-छागस्य कर्कर-यत् चनकवद् भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावादतिपकं मांसं तद्भोजी, अत एव | 'तुन्दिलः' जातबृहज्जठरः 'चितलोहितः' उपचितशोणितः, शेषधातूपलक्षणमेतत् , 'आयुः' जीवितं 'नरके' सीमन्तकादौ काङ्क्षति तद्योग्यकर्माऽऽरम्भितया। कमिव क इव ? इत्याह-"जहाऽऽएसं व एलए" त्ति आदेशमिव यथा एडकः-उक्तरूपः । इह च 'हिंसे'त्यादिना सार्द्धश्लोकेनाऽऽरम्भ उक्तः, 'भुञ्जमाणे'त्यादिना चार्द्धद्वयेन गृद्धिः, 'आयुरि'त्यादिना चार्द्धन दुर्गतिगमनं प्रत्यपायरूपमिति सूत्रत्रयार्थः ॥ ७ ॥ इदानीं साक्षादैहिकापायप्रदर्शनायाऽऽह
आसणं सयणं जाणं, वित्तं कामाणि भुंजिया। दुस्साहडं धणं हेच्चा, बहुं संचिणिया रयं ॥८॥ तओ कम्मगुरू जंतू, पञ्चुप्पन्नपरायणे । अए व आगयाएसे, मरणंतम्मि सोयइ॥९॥
॥११७॥ व्याख्या-आसनं शयनं यानं भुक्त्वा इति सम्बन्धनीयम् । 'वित्तं' द्रव्यं 'कामान्' शब्दादीन 'भुक्त्वा' उपभुज्य । दुःखेन संह्रियते-मील्यते स्म दुःसंहृतं 'धनं' द्रव्यम् , उक्तञ्च-"अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम् ॥१॥" हित्वा' द्यूताद्यसब्ययेन त्यक्त्वा, यदुक्तम्-“द्यूतेन मद्येन पणाङ्गनाभिस्तोयेन भूपेन
Page #248
--------------------------------------------------------------------------
________________
XXX CXCXCXCXCXCXCXCXX
हुताशनेन । मलिम्लुचेनांऽशहरेण नाशं, नीयेत वित्तं क धने स्थिरत्वम् ? ॥ १ ॥ " 'बहु' प्रभूतं 'सचित्य' उपाय 'रजः' अष्टप्रकारं कर्म ' ततः' तदनन्तरं 'कर्मगुरुः' कर्म्मभारितः 'जन्तुः' प्राणी प्रत्युत्पन्नं वर्त्तमानं तस्मिन् परायण:तन्निष्ठः प्रत्युत्पन्नपरायणः “एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः ।" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इति यावत् । "अए व" त्ति अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत्, “आगयाएसे" त्ति प्राकृतत्वाद् 'आगते' प्राप्ते आदेशेप्राहुणके, एतेन प्रपचितज्ञविनेयाऽनुप्रहायोक्तमेव उरभ्रदृष्टान्तं स्मारयति । किम् ? इत्याह- 'मरणान्ते' प्राणपरित्यागात्मनि अवसाने शोचति । किमुक्तं भवति — यथाऽऽदेशे आगते उरभ्र उक्तनीत्या शोचति तथाऽयमपि 'धिग् मां विषयव्यामोहत उपार्जितगुरुकर्माणं, हा ! केदानीं मया गन्तव्यम् ?' इत्यादि प्रलापतः खिद्यते, अत्यन्तनास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥ ८ ॥ ९ ॥ अनेनैहिकोऽपाय उक्तः । सम्प्रति पारभविकमाह—
तओ आउ परिक्खीणे, चुता देहा विहिंसगा। आसुरीयं दिसं बाला, गच्छंति अवसा तमं ॥ १० ॥ व्याख्या- ' ततः' शोचनानन्तरम् उपार्जितगुरुकर्माणः “आउ” त्ति आयुषि तद्भवसम्बन्धिनि जीविते 'परिक्षीणे' सर्वथा क्षयं गते, कथचिदायुः क्षयस्याऽऽवीचीमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युताः ' भ्रष्टाः 'देहात् ' शरीरात् 'विहिंसकाः ' विविधप्रकारैः प्राणिघातकाः “आसुरीयं" ति असुराः - रौद्रकर्मकारिण उच्यन्ते, तेषामियमासुरीया तां 'दिशं' भावदिशं नरकगतिमित्यर्थः, 'बालाः' अज्ञाः 'गच्छन्ति' यान्ति 'अवशाः ' कर्मपरवशाः, सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थः, यथा नैक एवंविधः किन्तु बहव इति । तमोयुक्तत्वात् तमः । उक्तं हि - "निबंधयारतमसा, ववगयगह-चंद-सूरनक्खत्ता । नरया अणंतवियणा, अणिट्ठसद्दाइवसया य ॥ १॥” इति सूत्रार्थः ॥ १०॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह - १ नित्यान्धकारतमसो, व्यपगतग्रह-चन्द्र-सूर्य-नक्षत्राः । नरका अनन्तवेदनाः, अनिष्टशब्दादिवशगाश्च ॥ १ ॥ "
xoxoxoxoxoxoxoxoxoxoxo
दान्तिक - योजना ।
Page #249
--------------------------------------------------------------------------
________________
सप्तम औरभ्रीयमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
KOLK AKOT
काकिणीआम्रदृष्टान्तद्वयम्।
॥११८॥
__ जहा कागिणीए हेडं, सहस्सं हारए नरो । अपत्थं अंबयं भोचा, राया रज्जं तु हारए ॥११॥
व्याख्या-'यथे'त्युदाहरणोपन्यासार्थः, 'काकिण्याः' रूपकाशीतितमभागरूपायाः "हे" ति 'हेतोः' कारणात् 'सहस्रं' दशशतात्मकं कार्षापणानामिति गम्यते 'हारयेत्' नाशयेत् 'नरः' पुरुषः । अत्रोदाहरणसम्प्रदायः___ एगो दमगो । तेण वित्तिं करितेण सहस्सं काहावणाण अजिय। सो तंगहाय सत्येण समं सगिहं पत्थिओ। तेण भोयणनिमित्तं रूवगो कागिणीहिं भिन्नो । दिणे दिणे कागिणीए भुंजइ । तस्स य अवसेसा एगा कागिणी सा विस्सारिया। सत्थे पहाविए सो चिंतेइ-मामे रूवगो भिदियघो होहि' त्ति नउलगं एगत्थ गोवे कागिणीनिमित्तं नियत्तो। सा वि कागिणी अन्नेण हडा । सो वि नउलओ अन्नेण दिट्ठो ठविजंतो, सो तं घेत्तण नट्ठो । पच्छा सो घरं गओ सोचइ । एस दिटुंतो॥ ___ तथा अपथ्यमाम्रफलं 'भुक्त्वा' अभ्यवहृत्य 'राजा' नृपतिः 'राज्यं' पृथिवीपतित्वं 'तु:' अवधारणे भिन्नक्रमश्च, तेन हारयेदेव, सम्भवत्येव अस्याऽपथ्यभोजिनो राज्यहारणमित्यक्षरार्थः। भावार्थस्तु वृद्धसम्प्रदायादवसेयः । स चायम्| जहा कस्सइ रनो अंबाजिन्नेण विसूइया जाया । सा तस्स वेज्जेहिं महया किच्छेण विचिकिच्छिया । भणिओ यजइ पुणो अंबाणि खायसि तो विणस्सिसि । तस्स य पियाणि अईव अंबाणि । तेण सदेसे सबे उच्छाइया अंबया । अन्नया आसवाहणियाए निम्गओ सह अमञ्चेण अस्सेण अवहरिओ। अस्सो दूरं गन्तूण परिस्संतो ठिओ। एगम्मि वणसंडे चूयच्छायाए अमञ्चेण वारिजमाणो वि निविट्ठो। तस्स य हेढे अंबाणि पडियाणि । सो ताणि परामुसइ, पच्छा अग्घाइ, पच्छा चक्खिउं निद्गुहइ । अमचो वारेइ । पच्छा भक्खेउं मओ। इति सूत्रगर्भार्थः ॥ ११ ॥ इत्थं दृष्टान्तमभिधाय दान्तिकमाह
एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिया भुज्जो, आउं कामा य दिबिया ॥१२॥
॥११८॥
Page #250
--------------------------------------------------------------------------
________________
दार्टान्तिकयोजना।
व्याख्या-एवमिति काकिण्याम्रसदृशा मनुष्याणाममी मानुष्यकाः 'कामाः' विषयाः देवकामानाम् 'अन्तिके | समीपे । किमित्येवम् ? अत आह-'सहस्रगुणिताः' सहस्रेस्ताडिता दिव्यकाः कामा इति सम्बन्धः, 'भूयः' बहून् वारान् , मनुष्यायुःकामाऽपेक्षया इति प्रक्रमः । अनेनैषामतिभूयस्त्वं सूचयन् कार्पापणसहस्रराज्यतुल्यतामाह । 'आयुः' जीवितं 'कामाश्च' शब्दादयः दिवि भवा दिव्यास्त एव दिव्यकाः, इह चादौ "देवकामाणमंतिए” त्ति काममात्रोपादानेऽपि “आउं कामा य दिधिय" त्ति आयुषोऽप्युपादानं तत्रत्यायुरादीनामपि तदपेक्षयैवंविधत्वस्यापनार्थमिति सूत्रार्थः॥१२॥ मनुष्यकामानामेव काकिण्याम्रफलोपमत्वं भावयितुमाहअणेगवासाणउया, जा सा पन्नवओ ठिई। जाणि जीयंति दुम्मेहा, ऊणे वाससयाउए ॥१३॥
व्याख्या-वर्षाणां-वत्सराणां नयुतानि-संख्याविशेषा वर्षनयुतानि, प्राकृतत्वात् सकारस्याकारः । नयुताऽऽनयनोपायस्त्वयम्-चतुरशीतिवर्षलक्षाः पूर्वाङ्गम् , तच्च पूर्वाङ्गेन गुणितं पूर्वम् , पूर्व चतुरशीतिलक्षाहतं नयुताङ्गम् , नयुतानं चतुरशीतिलक्षाहतं नयुतमिति । अनेकानि च तानि वर्षनयुतानि च अनेकवर्षनयुतानि, प्राकृतत्वात् पुंस्त्वम् । का एवमुच्यते ? इत्याह-'या से'ति प्रज्ञापकः शिष्यान् प्रत्याह-या सा भवतामस्माकं च प्रतीता, प्रज्ञानं प्रज्ञा-प्रकृष्टज्ञानं तद्वतः, न च क्रियाविकलं ज्ञानं प्रकृष्टं भवति, "तज्ज्ञानमेव न भवति, यस्मिन् रागादयः प्रकाशन्ते" इतिवचनात् । ततश्च प्रज्ञावतः-शानक्रियावतः 'स्थितिः' देवभवायूरूपा, अधिकृतत्वात् दिव्यकामाश्च । तानि च कीदृशानि ? इत्याह-'यानि' अनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि 'जीयन्ते' हार्यन्ते तद्धेतुभूतानुष्ठानाऽनासेवनेनेति भावः, 'दुर्मेधसः' दुर्बुद्धयो विषयैर्जिता जन्तव इति गम्यते । कदा पुनर्दुर्मेधसो विषयीयन्ते ? इत्याह
यद्वाऽनेकानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि उभयत्रार्थतः पल्योपमसागरोपमाणीति यावत् ।
Page #251
--------------------------------------------------------------------------
________________
सप्तमं
औरभ्रीयम| ध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
व्यवहारदृष्टान्तः।
॥११९॥
ऊने वर्षशताऽऽयुषि, प्रभूते ह्यायुषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन्, अस्मिंस्तु सङ्गितायुषि एकदा हारितानि हारितान्येव, भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्षशतायुष एव जन्तव इत्यर्थमुपन्यासः । अयं चात्र भावार्थः-अल्पं मनुष्याणामायुः विषयाश्चेति काकिण्याम्रफलोपमाः देवायुर्देवकामाश्चातिप्रभूततया कार्षापणसहस्रराज्यतुल्याः; ततो यथा द्रमको राजा च काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवान् , एवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुःकामार्थे प्रभूतान् देवायुःकामान् हारयन्तीति सूत्रार्थः ॥ १३ ॥ सम्प्रति व्यवहारोदाहरणमाहजहा य तिन्नि वणिया, मूलं घेत्तूण निग्गया। एगोऽत्थ लहइ लाहं, एगो मूलेण आगओ॥१४॥ ___ व्याख्या-'यथेति प्राग्वत्, प्रतिपादितदृष्टान्तापेक्षया 'चः' समुच्चये, त्रयः 'वणिजः' प्रतीताः 'मूलं' राशि नीवीमिति यावत्, गृहीत्वा 'निर्गताः' स्वस्थानात् स्थानान्तरं प्रति प्रस्थिताः प्राप्ताश्च समीहितस्थानम् । तत्र च गतानाम् एकः' वणिकलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति 'लाभ' विशिष्टद्रव्योपचयलक्षणम्, 'एक' तेष्वेवान्यतरः यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः सः "मूलेण" त्ति मूलधनेन यावद् गृहाद् नीतं तावतैवोपलक्षितः 'आगतः' खस्थानं प्राप्त इति सूत्रार्थः ॥ १४ ॥ तथाएगो मूलं पि हारित्ता, आगओतत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे वियाणह ॥१५॥
व्याख्या-'एकः' अन्यतरः प्रमादपरो द्यूतमद्यादिषु अत्यन्तमासक्तचेताः 'मूलमपि' उक्तरूपं 'हारयित्वा' नाशयित्वा 'आगतः' प्राप्तः स्वस्थानमित्युपस्कारः । एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या। 'तत्र' तेषु मध्ये वणिगेव वाणिजः । अत्र च सम्प्रदाय:
जहा एगस्स इब्भवाणियगस्स तिन्नि पुत्ता । तेण तेर्सि बुद्धि-ववसाय-पुग्न-पउरिसपरिक्खणत्थं सहस्सं सहस्सं
X॥११९॥
Page #252
--------------------------------------------------------------------------
________________
व्यवहारदृष्टान्तः।
काहावणाणं दिन्नं, भणिया य-एएणं ववहरिऊण एत्तिएण कालेण एजह । ते तं मूलं घेत्तूण निग्गया नयराओ पिहप्पिहेसु पट्टणेसु ठिया । तत्थेगेण चिंतियं-परिक्खणत्थं अम्हे ताएण पेसिया, ता मए पभूयहोवजणेण ताओ आवजणीओ, असाहियपुरिसत्यो य पुरिसो चंचासमाणो चेव, ता नियनियकाले साहेयचा नरेण पुरिसत्था, अम्हं पुण अत्थोवजणस्स संपइ अवसरो । उक्तञ्च-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥१॥" एवं सो चिंतिय छायणभोयणमेत्तवओ जूयमज्जवेसाइवसणवजिओ विहीए ववहरमाणो विउललाभसंपन्नो जाओ। बीएण चिंतियं-अस्थि अम्ह घरे पभूयं दवं, परं तमणुवज्जियमेव भुज्जमाणं अइरा निट्ठिजइ, ता मूलं रक्खेयत्वं ति । सो लाहयं भोयणच्छायणमल्लालंकाराइसु उवभुंजइ, मूलं रक्खंतो न य अञ्चायरेण ववहरइ । तइओ चिंतेइ-आसत्तमकुलाओ अत्थि पजत्तमम्हं दवं, परं वुड्सहावयाए अत्थविलसणभएण अम्हे विदेसभागिणो कया ताएणं, ता सच्चमेयं-पंचासा वोलीणा, छट्ठाणा नूण जंति पुरिसस्स । रूवाऽऽणा ववसाओ, हिरि सत्तोदारया चेव ॥१॥ ता कि अत्थोवजणकिलेसेण । सो न किंचि ववहरइ, केवलं जूय-मज-मस-वेस-गंध-मल्ल-तंबोल-सरीरकिरियासु अप्पेणेव कालेण तं दवं निट्ठवियं । ते जहाभिहियकालम्मि सपुरमागया । तत्थ जो सो छिन्नमूलो सो सबस्स असामी जाओ कम्मयरो छ उवचरिजइ। बीओ घरवावारे निउत्तो भत्तपोत्तसंतुट्ठो न दायवभोयसु ववसायति । तइओ घरवित्थरस्स सामी जाओ। केई पुण भणंति-तिन्नि वाणियगा पत्तेयं ववहरंति । तत्थेगो छिन्नमूलो पेसत्तमुवगओ, केण वा संववहारं करेउ? । अच्छिन्नमूलो पुणरवि वाणिज्जाए भवइ । इयरो बन्धुसहिओ मोयए । एस दिटुंतो॥
सम्प्रति सूत्रमनुस्रियते-'व्यवहारे' व्यवहारविषया 'उपमा' दृष्टान्तः 'एषा' अनन्तरोक्ता एवं वक्ष्यमाणन्यायेन | 'धर्मे' धर्मविषयामेनामेवोपमा 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः ॥ १५॥ कथम् ? इत्याह
Page #253
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १२० ॥
xoxoxoxoxoxoxoxoxoxoxox-OX
माणुसतं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, णरगति रिक्खत्तणं धुवं ॥ १६ ॥ व्याख्या – 'मानुषत्वं' मनुजत्वं 'भवेत्' स्यात् मूलमिव 'मूलं' स्वर्गापवर्गात्मकतदुत्तरोत्तरलाभ हेतुतया, तथा लाभ इव 'लाभ:' मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात् 'देवगतिः' देवत्वावाप्तिर्भवेत् । एवं च स्थिते किम् ? इत्याह'मूलच्छेदेन' मनुष्यगतिहान्यात्मकेन 'जीवानां' प्राणिनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्गत्यात्मकं 'भुवं' निश्चितम् । इहापि सम्प्रदायः -
1
तिन्नि संसारिणो सत्ता माणुस्सेसु भवेसु आगया । तत्थेगो संजमेण लद्धमद्दवज्जवाइगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुसत्तं पडिलभइ । बीओ पुण सम्मदंसणचरित्तगुणपरिसुट्ठिओ सरागसंजमेण लद्धलाभवणिओ व देवेसु उववन्नो । तइओ पुण "हिंसे बाले मुसावाई" इच्चेएहिं पुवभणिएहिं सावज्जजोगेहिं बट्टिउं छिन्नमूलवणिय इव नरगेसु तिरिएसु वा उववज्जइ वि सूत्रार्थः ॥ १६ ॥ यथा मूलच्छेदेन नारकतिर्यक्त्वप्राप्तिस्तथा स्वयं सूत्रकृदाह
दुहओ गती बालस्स, आवई वहमूलिया । देवत्तं माणुसत्तं च, जं जिए लोलया सढे ॥ १७ ॥ व्याख्या - "दुहओ" त्ति 'द्विधा' द्विप्रकारा 'गतिः' सा च प्रक्रमात् नरकगतिः तिर्यग्गतिश्च 'बालस्य' रागद्वेषा| भ्यामाकुलितस्य भवतीति गम्यते । तत्र च गतस्य " आवइ" त्ति आपत्, सा च कीदृशी ? वधः - विनाशो वा ताडनं मूलम् - आदिर्यस्याः सा तथा, मूलग्रहणात् छेदभेदातिभारारोपणादिपरिग्रहः । अनुभवन्ति हि नरकतिर्यक्षु जन्तवो विविधा वधाद्यापदः । उक्तश्च – “छिज्जति तिक्खसत्थेहिं, डज्यंते परमग्गिणा । सीउण्हेहिं विलिज्जंति, निप्पीलिज्जंति जंतए ॥ १ ॥ १ "छिद्यन्ते तीक्ष्णशस्त्रैः दह्यन्ते परमाभिना । शीतोष्णैर्बिलीयन्ते, निपील्यन्ते यत्रके ॥ १ ॥
सप्तमं औरश्रीयमध्ययनम् ।
धर्मविषया
उपमा ।
॥ १२० ॥
Page #254
--------------------------------------------------------------------------
________________
उ० अ० २१
णारया णरए घोरे, पावकम्माण कारया । अच्छिमीलणमेत्तं पि, जत्थ सोक्खं ण विज्जए ॥ २ ॥ छिंदणं भिंदणं घोरं, वाहणं भारभंजणं । दमणंकणं च दाहं च, परोप्परविघायणं ॥ ३ ॥ सीउण्हखुप्पिवासाओ, ताडणावाहणाणि य । सहते पावकम्मा उ, तिरिक्खा वेयणा बहू || ४ ||" किमित्येवम् ? अत आह— 'देवत्वं' देवभवं 'मानुषत्वं च' नरभवं 'यद्' यस्मात् 'जितः' हारितः “लोलयासढे" ति लोलता - पिशितादिलाम्पट्यं तद्व्याप्तत्वात् सोऽपि लोलतेत्युक्तः, शठः-विश्वस्तजनवञ्चकः । इह च लोलता पश्चेन्द्रियवधाद्युपलक्षणम्, ततश्च नरकहेत्वभिधानमेतद् । यत उक्तम्— “महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवद्देणं जीवा निरयाउयं कम्मं नियच्छंति ॥” शठ इत्यनेन तु शाठ्यमुक्तम्, तच्च तिर्यग्गतिहेतुः । उक्तञ्च – “मायातिर्यग्योनस्ये” ति । अयमत्राशयः — यतोऽयं बालो लोलतया शाठ्येन च देवत्वं मनुजत्वं च हारितः अतोऽस्य द्विधैव गतिरिति सूत्रार्थः ॥ १७ ॥ पुनर्मूलच्छेदमेव समर्थयितुमाह— तओ जिए सई होइ, दुविहं दुग्गइं गए। दुल्लभा तस्स उम्मग्गा, अद्धाए सुइरादवि ॥ १८ ॥
व्याख्या–‘ततः’ देवत्वमनुजत्वजयात् “जिय” त्ति व्यवच्छेदफलत्वाद्वाक्यस्य जित एव " सइ " त्ति सदा भवति 'द्विविधां' द्विभेदां 'दुर्गतिं' दुष्टगतिं 'गतः ' प्राप्तः । सदा जितत्वमेव व्यनक्ति — दुर्लभा 'तस्य' बालस्य "उम्मग्ग" त्ति सूत्रत्वात् 'उन्मज्जा' नारकतिर्यग्गतिनिर्गमनात्मिका, 'अद्धायां' काले - आगामिन्यां 'सुचिरादपि ' अद्धाशब्देनैव कालाभिधानात् सुचिरशब्दः प्रभूतत्वमेवाह, ततोऽयमर्थः – अनागतायामद्धायां प्रभूतायामपि, बाहुल्यात् चेत्थ -
१ नारका नरके घोरे, पापकर्मणां कारकाः । अक्षिमीलनमात्रमपि, यत्र सौख्यं न विद्यते ॥२॥ छेदनं भेदनं घोरं वहनं भारभञ्जनम् । दमनमङ्कनं च दाहं च, परस्परविधातनम् ॥३॥ शीतोष्णक्षुत्पिपासाः, ताडनाबाधनानि च । सहन्ते पापकर्माणस्तु तिर्यञ्चो वेदना बह्वीः ॥७४॥” २ "महाssस्मतया महापरिग्रहतथा मांसाहारेण पचेन्द्रियवधेन जीवा नरकायुष्कं कर्म नियच्छन्ति ॥ "
xoxoxoxoxxoxoxoxoxoxOXO
धर्मविषया
उपमा ।
Page #255
--------------------------------------------------------------------------
________________
सप्तमं
औरभ्रीयम
Toll
ध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
घर्मविषया उपमा ।
॥१२१॥
*मुक्तम् , अन्यथा हि केचिद् एकभवेनैव तत उद्धृत्य मुक्तिमपि अवानुक्न्स्येवेति सूत्रार्थः ॥ १८ ॥ इत्थं पश्चानुपूर्व्यपि
व्याख्याङ्गमिति पश्चादुक्तेऽपि मूलहारिणि प्रथममुपनयमुपदर्य मूलप्रवेशिन्यभिधातुमाहएवं जिअं सपेहाए, तुलिया बालं च पंडियं । मूलियं ते पवेसंति, माणुसं जोणिमिति जे ॥१९॥ ___ व्याख्या-'एवम्' उक्तनीत्या 'जितं' देवत्वमनुजत्वे हारितं बालमिति प्रक्रमः, “सपेहाए" त्ति 'सम्प्रेक्ष्य' सम्यगालोच्य तथा 'तोलयित्वा' गुणदोषवत्तया परिभाव्य बालं पण्डितं च, चस्य मिन्नक्रमत्वात् 'मौलिकं' मूलधनं ते प्रवेशयन्ति, मूलप्रवेशकवणिक्सदृशाः त इत्यभिप्रायः। ये मानुषी योनि 'आयान्ति' आगच्छन्ति बालतापरिहारेण तदुचितपण्डितत्वमासेवमाना इति सूत्रार्थः॥ १९ ॥ यथा मानुषीं योनिमायान्ति तथाऽऽहवेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया। उति माणुसं जोणिं, कम्मसचा हु पाणिणो॥२०॥ ___व्याख्या-विमात्रामिः' विविधपरिमाणामिः 'शिक्षामिः' प्रकृतिभद्रकत्वाद्यभ्यासरूपाभिः, उक्तश्च-"चउहिं ठाणेहिं | जीवा मणुयाउयं बंधति, तंजहा-पगइभद्दयाए पगइविणीययाए साणुकोसयाए अमच्छरिययाए" त्ति । ये 'नराः' पुरुषाः गृहिणश्च ते सुव्रताश्व-धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतं च-सदाचारानुल्लानादि । लौकिका अप्याहुः"विपद्युच्चैः स्थेयं पदमनुविधेयं हि महता, प्रिया न्याय्या बृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्योः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्ट, विषममसिधाराव्रतमिदम् ॥ १॥" आगमविहितव्रतधारणं त्वमीषामसम्भवि, देवगतिहेतुतयैव तदभिधानात् । यत्तदोर्नित्याभिसम्बन्धात् ते किम् ? इत्याह-उपयान्ति मानुषी योनिम्, किमित्येवम् ? अत आह-"कम्मसञ्चा हु पाणिणो" त्ति 'हुः' यस्मात् समानि-अवन्ध्यफलानि कर्माणि-ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः प्राणिन इति सूत्रार्थः॥२०॥ सम्प्रति लब्धलाभोपनयमाह
१ "चतुर्भिः स्थानर्जीवा मनुजायुर्वनन्ति, तद्यथा-प्रकृतिभद्रतथा प्रकृतिविनीततया सानुक्रोशतया अमत्सरितयेति"।
॥१२॥
Page #256
--------------------------------------------------------------------------
________________
समुद्रदृष्टा
जेसिं तु विउला सिक्खा, मूलियं ते अइच्छिया। सीलवंता सविसेसा, अदीणा जंति देवयं ॥२१॥
व्याख्या-येषां तु' येषां पुनः 'विपुला' निःशहितत्वादिदर्शनाचारादिविषयत्वेन विस्तीणों 'शिक्षा' ग्रहणाऽऽसेव|नात्मिका अस्तीति गम्यते, 'मौलिकं' मूलधनभूतं मानुषत्वं ते “अइच्छिय" त्ति 'अतिक्रम्य' उल्लञ्चय 'शीलवन्तः' सदाचारवन्तः अविरतसम्यग्दृष्ट्यपेक्षया, महाव्रताऽणुव्रतादिमन्तश्च विरतिमदपेक्षया, तथा सह विशेषेण-उत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्त्तन्त इति सविशेषाः, अत एव 'अदीनाः' 'कथं वयममुत्र भविष्यामः ?' इति वैकृव्यरहिता यान्ति देवस्य भावो देवता सैव दैवतं तत्, साम्प्रतं विशिष्टसंहननाभावतो मुक्तिगतरत्र व्यवच्छिन्नत्वाद् देवत्वमेव लाभ उक्तः। यत उक्तम्-"मण परमोहि पुलाए, आहारग खवग उवसमे कप्पे । संजमतिय केवलि सिझणा य जंबुम्मि वोच्छिन्ना ॥१॥" इति सूत्रार्थः ॥ २१ ॥ प्रस्तुतमेवार्थ निगमयनुपदेशमाहएवमद्दीणवं भिक्खं, अगारिं च विजाणिया। कहं नु जिचमेलिक्खं, जिच्चमाणो ण संविदे ॥२२॥
व्याख्या-'एवम् अमुना प्रकारेण लाभान्वितम् 'अदैन्यवन्तं' दैन्यरहितं 'भिक्षु' यतिम् 'अगारिणं च गृहस्थं "विज्ञाय' विशेषेण-तथाविधशिक्षावशाद् देवमनुजगतिमामित्वलक्षणेन ज्ञात्वा, 'कथं' केन प्रकारेण, न कथञ्चिदित्यर्थः, 'नु' इति वितर्के, "जिच्चं" ति सूत्रत्वात् 'जेयं जेतव्यम् इन्द्रियादिभिः, “एलिक्खं" ति 'ईदृक्षं देवत्वमनुजत्वलक्षणं 'जीयमानः' हार्यमाणः "न संविदे" ति प्राकृतत्वात् 'न संवित्ते' न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयेत तथा यतेत इत्यभिप्राय इति सूत्रार्थः ॥ २२ ॥ समुद्रदृष्टान्तमाहजहा कुसग्गे उदगं, समुद्देण समं मिणे। एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ २३ ॥
, “मनः परमावधिः पुलाकः, आहारकः क्षपकोपशमः कल्पः । संगमत्रिकं केवली सेधना च जम्बो ब्युच्छिन्नाः ॥१॥"
Page #257
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
सप्तमं औरभ्रीयमध्ययनम् । दार्टान्तिकयोजना।
॥१२२॥
व्याख्या-'यथेति दृष्टान्तोपन्यासे, 'कुशाग्रे' दर्भकोटौ 'उदकं' जलं 'समुद्रेण' समुद्रजलेन 'सम' तुल्यं 'मिनुयात् | परिच्छिन्द्यात्, एवं मानुष्यकाः कामा देवकामानाम् 'अन्तिके' समीपे । किमुक्तं भवति ?-यथा अज्ञः कश्चित् कुशाग्रे जलबिन्दुमालोक्य समुद्रवत् मन्यते एवं मूढाश्चक्रवर्त्यादिमनुष्यकामान् दिव्यभोगोपमान अध्यवस्यन्ति, तत्त्वतस्तु कुशाग्रजलबिन्दुसमुद्रवत् मनुष्यदेवकामानां महदन्तरमिति सूत्रार्थः ॥ २३ ॥ उक्तमेवार्थ निगमयन्नपदेशमाहकुसग्गमेत्ता इमे कामा, सन्निरुद्धम्मि आउए। कस्स हेउं पुराकाउं, जोगक्खेमं न संविदे ॥२४॥ ___ व्याख्या-'कुशाग्रमात्राः' दर्भप्रान्तगताम्बुवद् अल्पा 'इमे' प्रत्यक्षाः 'कामाः' मनुष्यसम्बन्धिनः, तेऽपि न पल्योपमादिपरिमितौ द्राधीयसि आयुषि किन्तु 'सन्निरुद्धे' सङ्क्षिप्ते आयुषि, ततः "कस्स हे" ति प्राकृतत्वात् 'कं हेतुं' किं कारणं पुरस्कृत्य' आश्रित्य, अलब्धस्य लाभो योगः, लब्धस्य पालनं क्षेमः, अनयोः समाहारे योगक्षेमम् , कोऽर्थः ?अप्राप्तविशिष्टधर्मप्राप्तिं प्राप्तस्य च पालनम् , 'न संवित्ते' न जानीते जन इति शेषः । तदसंवित्ती हि विषयाभिष्वङ्ग एव हेतुः । मनुष्यविषयाश्च धर्म प्राप्य दिव्यभोगापेक्षयैवंप्रायाः, ततस्तत्त्यागतो विषयाभिलाषिणाऽपि धर्म एव यतितव्यमिति सूत्रार्थः ॥ २४ ॥ इत्थं दृष्टान्तपञ्चकमुक्तम् । तत्र च प्रथममुरभ्रदृष्टान्तेन भोगानामायती अपायबहुलत्वमभिहितम् । आयतौ चापायबहुलमपि यन्न तुच्छं न तत् परिहत्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ततः तत्तुच्छत्वम्। तुच्छमपि च लाभच्छेदात्मकव्यवहारज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त इति वणिग्व्यवहारोदाहरणम् । आयव्ययतोलनाऽपि च | कथं कर्तव्येति समुद्रदृष्टान्तः । तत्र हि दिव्यकामानां समुद्रजलोपमत्वमुक्तम् , तथा च तदुपार्जनं महान् आयः अनुपार्जन त महान व्यय इति तत्त्वतो दर्शितमेव भवति । इह च योगक्षेमासंवेदने कामानिवृत्त एव भवतीति तस्य दोषमाहदृह कामाणियहस्स, अत्तढे अवरज्झइ । सोचा णेयाउयं मग्गं. जं भजो परिभम्म ॥२७॥
॥१२२॥
Page #258
--------------------------------------------------------------------------
________________
3KX
गुणौ ।
व्याख्या-'इहेति मनुष्यत्वे जैनशासने वा प्राप्ते इति शेषः, कामेभ्यः अनिवृत्तः-अनुपरतः कामानिवृत्तस्तस्य | कामाऽनिवृआत्मनोऽर्थः 'आत्मार्थः' अर्यमानतया वर्गादिः 'अपराध्यति' अनेकार्थत्वाद् धातूनां नश्यति, दुर्गतिगमनेनेति भावः। त्योर्दोषआह-विषयवाञ्छानिरोधिनि जिनागमे सति कथं कामानिवृत्तिसम्भवः ? उच्यते-'श्रुत्वा' उपलक्षणत्वात् प्रतिपद्य च all 'नैयायिक' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथं 'यत्' यस्मात् 'भूयः' पुनः परिभ्रश्यति, कामानिवृत्तित | इति शेषः । कोऽभिप्रायः?-यो जिनागमश्रवणात् कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मकत्वात् प्रतिपतति, ये तु श्रुत्वाऽपि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति ते कामानिवृत्ता एवेति भाव इति सूत्रार्थः॥२५।। यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह- इह कामनियहस्स, अत्तठे नावरज्झति । पूतिदेहनिरोहेणं, भवे देवे त्ति मे सुतं ॥२६॥
व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्य 'आत्मार्थः' स्वर्गादिः 'न अपराध्यति' न भ्रश्यति, किं पुनरेवम् ? यतः पूतिः-कुथितो देहः-अर्थात् औदारिकशरीरं तस्य निरोधः-अभावः पूतिदेहनिरोधस्तेन 'भवेत्' स्यात् प्राकृतत्वात् Xकामनिवृत्तः 'देवः' सौधर्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो वा, 'इति' एतत् मया 'श्रुतम्' आकर्णितं परमगुरुभ्य
इति गम्यते । अनेन स्वर्गाद्यवाप्तिरात्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः ॥ २६ ॥ ततश्च यदसौ आप्नोति तदाहइडी जुती जसो वन्नो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववजह ॥ २७॥
व्याख्या-'ऋद्धिः' कनकादिसमुदायः, 'द्युतिः' शरीरकान्तिः, 'यशः' पराक्रमकृता प्रसिद्धिः, 'वर्णः' गाम्भीर्या| दिगणैः श्लाघा गौरवत्वादि वा, 'आयुः जीवितम्, 'सुख' यथेप्सितविषयावाप्ती आहादः, न विद्यते उत्तरं-प्रधानम
अस्मादित्यनुत्तरम्, इदं सर्वत्र योज्यते, 'भूयः पुनः उत्तराण्येव तानि अस्य सम्भवन्ति 'यत्र' येषु मनुष्येषु तत्र तेषु |सः 'उत्पद्यते' जायत इति सूत्रार्थः ॥ २७ ॥ एवं कामानिवृत्त्या यस्य आत्मार्थोऽपराध्यति स बाल इतरस्तु पण्डित इत्यादुक्तम् । सम्प्रति पुनरनयोरेव साक्षात् स्वरूपं फलं चोपदर्शयन्नुपदेशमाह
XOXOXO-KO-XDXOXOXOXO
Page #259
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ॥ १२३ ॥
बालस्स पस्स बालत्तं, अहम्मं पडिवज्जिया । चिच्चा धम्मं अहम्मिट्ठे, णरए उववज्जइ ॥ २८ ॥ धीरस्स पस्स धीरतं, सवधम्माणुवत्तिणो । चिच्चा अहम्मं धम्मिट्टे, देवेसु उववज्जई ॥ २९ ॥ तुलियाण बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणी ॥ ३० ॥ त्ति बेमि ॥ व्याख्या—‘बालस्य' अज्ञस्य 'पश्य' अवधारय 'बालत्वम्' अज्ञत्वम् । किं तत् ? इत्याह-- ' अधर्म्म' धर्म्मविपक्षं विषयासक्तिरूपं 'प्रतिपद्य' अभ्युपगम्य ' त्यक्त्वा' हित्वा 'धर्म' विषयनिवृत्तिरूपं सदाचारं "अहम्मिट्ठे" त्ति प्राग्वत् 'नरके' सीमन्तकादौ उपलक्षणत्वादन्यत्र वा दुर्गतौ उत्पद्यते । तथा धीः - बुद्धिस्तया राजत इति धीरः - बुद्धिमान् परीषहाद्यक्षोभ्यो वा धीरस्तस्य 'पश्य' प्रेक्षस्व 'धीरत्वं' धीरभावम्, सर्वं धर्म- क्षान्त्यादिरूपम् अनुवर्त्तते - तदनुकूलाचारतया स्वीकुरुत इत्येवंशीलो यस्तस्य सर्व्वधर्मानुवर्त्तिनः, धीरत्वमाह – ‘त्यक्त्वा' हित्वा 'अधर्म्म' विषयाभिरतिरूपमसदाचारम्, “धम्मेढे" त्ति इष्टधर्म्मा देवेषु उपपद्यत इति । यतश्चैवमतो यद्विधेयं तदाह – 'तोलयित्वे 'ति प्राग्वत् 'बालभावं' बालत्वम् “अबालं” ति भावप्रधानत्वात् निर्देशस्य अबालत्वं 'चः समुच्चये, “एवेति प्राकृतत्वाद् अनुस्वारलोपे 'एवम्' अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान् त्यक्त्वा 'बालभावं' बालत्वं “अबालं" ति अबालत्वं 'सेवते' अनुतिष्ठति 'मुनिः' यतिरिति सूत्रत्रयार्थः ॥ २८-२९-३० ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ ७ ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराध्ययनलघुटीकायामुरीयं सप्तममध्ययनं समाप्तम् ॥
सप्तमं औरश्रीयम
ध्ययनम् ।
बाल-पण्डितयोः स्वरूपं फलं च ।
॥ १२३ ॥
Page #260
--------------------------------------------------------------------------
________________
XQXCXCXXXXX CXCXX CXCX-O
अथाष्टमं कापिलीयमध्ययनम् ।
10
व्याख्यातमुरश्रीयं सप्तममध्ययनम् । सम्प्रति कपिलमुनिप्रणीततया कापिलीयाख्यमष्टममारभ्यते । अस्य चायमभिसम्बन्धः - 'अनन्तराध्ययने रसगृद्धेरपायबहुलत्वमभिधाय तत्त्याग उक्तः । स च निर्लोभस्यैव भवतीति इह निर्लोभत्वमुच्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनाय कपिलर्षिचरितमुच्यते । तत्र सम्प्रदायः
ते काणं तेणं समएणं कोसंबी नाम नयरी। जियसत्तू राया। कासवो बंभणो चोइसविज्जाठाणपारगो राइणो बहुमओ । वित्ती से उवकप्पिया । तस्स जसा नाम भारिया । तेसिं पुत्तो कविलो नाम । कासवो तम्मि कविले खुडलए | चेव कालगओ । ताहे तम्मि मए तं पयं राइणा अन्नस्स मरुयगस्स दिन्नं । सो य आसेण छत्तेण य धरिज्जमाणेण वञ्च । तं दद्दूण जसा परुन्ना । कविलेण पुच्छिया । ताए सिहं – जहा पिया ते एवंविहाए इडीए निग्गच्छियाइओ, जेण सो विज्जासंपन्नो । सो भणइ — अहं पि अहिज्जामि । सा भणइ — इह तुमं मच्छरेण न कोइ सिक्खावेइ, वच्च सावत्थीए नयरीए पियमित्तो इंददत्तो नाम माहणो सो तुमं सिक्खावेही । सो गओ सावत्थी, पत्तो य तस्समीवं, निवडिओ चलणेसु । पुच्छिओकओ सि तुमं ? । तेण जहावत्तं कहियं, विणयपुत्रयं च पंजलिउडेण भणियं — भयवं ! अहं विजत्थी तुम्हं तायनिविसेसाणं पायमूलमागओ, ता करेह मे विज्जाए अज्झावणेण पसाओ । उवज्झाएण वि पुत्तयसिणेहमुवहंतेण भणियं —-वच्छ ! जुत्तो ते विज्जागहणुज्जमो, विज्जाविहीणो पुरिसो पसुणो निविसेसो होइ, इहपरलोए य विज्ञा कल्लाणहेऊ, उक्तञ्च – “विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशः सुखकरी विद्या
I
कपिलमुनेः चरित्रम् |
Page #261
--------------------------------------------------------------------------
________________
अष्टमं
मध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
कपिलमुनेः चरित्रम् ।
॥१२४॥
गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं देवता, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥१॥" ता अहिजसु विजं, साहीणाणि य तुह सवाणि विज्जासाहणाणि, परं भोयणं मम घरे निप्परिग्गहत्तणओ नत्थि, तमंतरेण न संपज्जए पढणं । यत उक्तम्-"आरोग्य-बुद्धि-विनयोद्यम-शास्त्ररागाः, पञ्चाऽऽन्तराः पठनसिद्धिगुणा भवन्ति । आचार्य- पुस्तक-निवास-सहाय-वल्भाः , बाह्यास्तु पञ्च पठनं परिवर्द्धयन्ति ॥१॥" तेण भणियं-भिक्खामित्तेण वि संपज्जइ भोयणं । उवज्झाएण भणियं-न भिक्खावित्तीहिं पढियं सक्किजए, ता आगच्छ पत्थेमो किंचि इन्भं तुह भोयणनिमित्तं । गया ते| दो वि तन्निवासिणो सालिभद्दइब्भस्स सयासं । "ॐ भूर्भुवः स्वस्ति तत्सवितुर्वरेण्यं भर्गो देवाः स्वधीमहे" इच्चाइ कया उवसत्थी । पुच्छिओ इब्भेण पओयणं । उवज्झाएण भणियं-एस मे मित्तस्स पुत्तो कोसंबीओ विजत्थी आगओ, तुज्झ भोयणनिस्साए अहिजइ विजं मम सयासे, तुज्झ महंतं पुनं विज्जोवग्गहकरणेण । सहरिसं च पडिवन्नं तेण । सो तत्थ जिमि जिमि अहिज्जइ । दासचेडी य तस्स परिवेसेइ । सो य सभावेण हसणसीलो, विगारबहुलयाए जोधणस्स दुज्जयत्तणओ कामस्स तीए अणुरत्तो, सा वि य तम्मि । भणिओ य तीए-तुमं चेव मम पिओ, परं न तुह किंचि अत्थि, ता मा रूसेजसु, पोत्तमोल्लनिमित्तं अहं अन्नेहिं समं अच्छामि । पडिवन्नं तेण । अन्नया दासीण महो आगओ। सा य तेण समं निविना उबिग्गा अच्छइ। तेण पुच्छिया-कओ ते अरई ? । तीए भन्नइ-दासीमहो उवडिओ, ममं पत्तफुल्लाण मोल्लं नत्थि, सहीण मज्झे विगुप्पिस्सं । ताहे सो अधिई पगओ। तीए भन्नइ-मा अधिई करेहि, एत्थ धणो नाम सेट्ठी, अप्पहाए चेव जो णं पढमं वद्धावेइ सो तस्स दो सुवन्नमासए देइ, तत्थ तुम गंतूण बद्धावेहि । |'आम' ति तेण भणिए तीए 'लोभेण अन्नो गच्छिहि' त्ति अइप्पभाए पेसिओ। वच्चंतो य आरक्खियपुरिसेहिं गहिओ बद्धो य । तओ पभाए पसेणइस्स सो उवणीओ । राइणा पुच्छिओ। तेण सम्भावो कहिओ। राइणा भणियं-जं मग्गसि
॥१२४॥
Page #262
--------------------------------------------------------------------------
________________
कपिलमुनेः चरित्रम् ।
तं देमि । सो भणइ-चिंतिउं मग्गामि । राइणा 'तह' त्ति भणिए असोगवणियाए चिंतेउमारद्धो-दोहिं मासेहिं वत्थाभरणाणि न भविस्संति ता सुवन्नसयं मग्गामि, तेण वि भवणजाणवाहणाइं न भविस्संति ता सहस्सं मग्गामि, इमेण वि डिंभरूवाण परिणयणाइवओ न पूरेइ लक्खं मग्गामि, एसो वि सुहिसयणबंधुसम्माणदीणाणाहाइदाणविसिट्ठ| भोगोवभोगाण ण पजत्तो ता कोडिं कोडिसयं कोडिसहस्सं वा मग्गामि । एवमाइ चिंतंतो सुहकम्मोदएण तक्खणमेव सुहपरिणाममुवगओ संवेगमावन्नो लग्गो परिभाविउं-अहो! लोभस्स विलसियं, दोण्ह सुवन्नमासाण कजेणागओ लाभमुवट्ठियं दटूण कोडीहिं पि न उवरमइ मणोरहो, अन्नं च विजापढणत्थं विदेसमागओ जाव ताव अवहीरिऊण जणणिं, अवगणिऊण उवज्झायहियउवएसं, अवमण्णिऊण कुलं, एईए इयररमणीए जाणमाणो विमोहिओ, ता अवितहमेयं"ताव फुरइ वेरग्गु चित्ति कुललज वि तावहिं, ताव अकजह तणिय संक गुरुयणभउ तावहिं । ताविंदियह वसाइ जसह सिरि हायइ तावहिं, रमणिहिं मणमोहणिहिं पुरिसु वसु होइ न जावहिं ॥ १॥ सो सुकयकम्मु सो निउणमइ, सिवह मग्गि सो संघडिउ । परमोहणओसहिसरिसियहं, जो बालियहं पिडि नवि पडिओ ॥२॥" ता अलं सुवन्नेण, अलं विसयसंगण, अलं संसारपडिबंधेण । एवमाइ भावेमाणो जाई सरिऊण जाओ सयंबुद्धो । सयमेव लोयं काऊण देवयाविदिन्नगहियायारभंडगो आगओ राइसगासं । राइणा भणियं-किं चिंतियं ? । तेण य निययमणोरहवित्थरो कहिओ । पढियं च-"जहा लाभो तहा लोभो, लामा लोभो पवड्डइ । दोमासकयं कजं, कोडीए वि न निट्ठियं ॥ १॥" राया
"तावत् स्फुरति वैराग्यं चित्ते कुललज्जाऽपि तावत्, तावदकार्यस्य सत्का शङ्का गुरुजनभयस्तावत् । तावदिन्द्रियाणि वशानि यशसः श्री राजते तावत, रमणीमिर्मनोमोहिनीभिः पुरुषो वशः भवति न यावत् ॥१॥ स सुकृतकर्मा स निपुणमतिः, शिवस्य मार्गे स सङ्कलितः परमोहनौषधसाशीनां, यो बालिकानां पीडायां न पतितः॥२॥"
Page #263
--------------------------------------------------------------------------
________________
श्रीउत्तरा-IXI पहट्ठमणो भणइ-कोडि पि देमि, गिण्हसु अजो! । इयरेण भणियं-पजत्तं अत्थेण, परिचत्तो मए घरवासो, ता तुम्भे अष्टम ध्ययनसूत्रे वि-"अत्थु असारउ अथिरु बंधु तणु रोगकिलंतउ, आवइ जर वेरग्गु धरह जमु एइ तुरंतउ । णत्थि सोक्खु संसारि
किंकापिलीयश्रीनेमिच- पि जिणधम्मि पयट्टह, पंचह दिवसह रेसि राय ! मं पाविहिं वट्टह ॥१॥" एवमाइ उवइसिऊणं धम्मलाभिऊण निग्गओ, मध्ययनम्। न्द्रीया विहरइ पंचसमिओ तिगुत्तो घोरतवो उग्गबंभचेरवासी निम्ममो निरहंकारो अक्खलियपंचमहत्वयधरो । छम्मासपरि
कपिलमुनेः सुखबोधा- यायस्स य उत्पन्नं केवलं नाणं । इओ य रायगिहस्स णयरस्स अंतरा अट्ठारसजोयणाए अडवीए बलभद्दपामोक्खा
केवलोत्पख्या लघु- इक्कडदासा नाम पंचचोरसया अच्छंति । नाणेण जाणियं-जहा ते संबुझिस्संति । तओ पट्टिओ संपत्तो य तं पएसं।
त्तिः । वृत्तिः । साहिएण य दिट्ठो को वि एई' त्ति । आसन्नीहूओ नाओ जहा-समणगो त्ति, अम्हे परिभविउं आगच्छइ । रोसेण गहिओ
सेणावइसमीवं नीओ। तेण भणियं-खेल्लामो एएणं ति। तेहिं भन्नइ-नच्चसु समणग त्ति । सो भणइ-वायंतओ ॥१२५॥
नत्थि । ताहे ताणि पंच वि चोरसयाणि तालं कुटुंति । सो वि गायइ धुवर्ग–अधुवे असासयम्मी, संसारम्मी दुक्खपउराए । किं नाम हुज तं कम्मयं ?, जेणाहं दुग्गइं न गच्छेज्जा ॥१॥" एवं सवत्थ सिलोगंतरे धुवगं गायइ 'अधुवेत्यादि । तत्थ केइ पढमसिलोगे संबुद्धा, केइ बीए, एवं जाव पंच वि सया संबुद्धा पवइय त्ति । इत्यमिहितः सम्प्रदायः ॥ साम्प्रतं सूत्रमनुस्रियते
अधुवे असासयम्मी, संसारम्मी दुक्खपउराए। किं नाम होज तं कम्मयं, जेणाहं दोग्गई न गच्छेज्जा ॥१॥
al॥१२५॥ "अर्थोऽसारोऽस्थिरो बन्धुस्तनु रोगक्लान्तं, आयाति जरा वैराग्यं धर यम आयाति स्वरितम् । नास्ति सुखं संसारे किमपि जिनधर्म प्रवर्तस्त्र, पञ्चभ्यो दिवसेभ्यः रेसि राजन् ! मा पापेषु वर्तस्व ॥१॥"
Page #264
--------------------------------------------------------------------------
________________
व्याख्या-स हि भगवान् कपिलनामा स्वयंबुद्धश्चौरसङ्घातसम्बोधनाये धुवक सङ्गीतवान् । तत्र ध्रुवः-य एका-1 स्वयंबुद्धेन स्पदप्रतिबद्धो न तथा अघुवः तस्मिन् , संसार इति सम्बन्धः। भ्रमन्ति ह्यत्र सर्वेषु स्थानेषु जन्तवः । उक्तश्च-"रङ्ग-all कपिलकेव
भूमिर्न सा काचि-च्छद्धा जगति विद्यते । विचित्रः कर्मनेपथ्यैर्यत्र सत्वैनं नाटितम् ॥१॥” इति । 'अशाश्वते' अनिये लिना चौर|अशाश्वतं हि सकलमिह राज्यादि । तथा च हारिलवाचक:-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वाल्लभ्यं
समूहस्य चलममरसौख्यं च विपुलम् । चलं रूपाऽऽरोग्य चलमिह वरं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं सोऽपि चपलः सम्बोध॥१॥" 'संसारे' भवे प्रचुराण्येव प्रचुरकाणि-प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृतत्वाञ्चैवं निर्देशः करणम् । सूत्रे । 'किमिति प्रश्ने, 'नामेति वाक्यालवारे, 'भवेत्' स्यात् तत् कर्मैव 'कर्मकम्' अनुष्ठानं येन' कर्मणा हेतुभूतेन 'अहमि ति आत्मनिर्देशः 'दुर्गति नरकादिकां न "गच्छेज्ज" त्ति 'न गच्छेयम् न यायाम् । अत्र तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेऽपि च प्रतिबोध्यपूर्वसङ्गतिकापेक्षमित्थमभिधानमिति सूत्रार्थः॥१॥ एवं च भगवतोद्गीते तेऽप्येनमेव ध्रुवकं गायन्ति, तालच कुट्टयन्ति, तैश्च प्रत्युद्गीते भगवानाह
विजहित्तु पुषसंजोयं, ण सिणेहं कहिंचि कुवेजा।
असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खू ॥२॥ व्याख्या-विहाय' परित्यज्य पूर्वैः-पूर्वपरिचितैर्मातृपित्रादिभिः उपलक्षणत्वादन्यैश्च वजनधनादिभिः संयोगःसम्बन्धः पूर्वसंयोगस्तं न 'स्नेहम्' अभिष्वङ्ग 'क्वचित्' बाह्येऽभ्यन्तरे वा वस्तुनि 'कुर्वीत' कुर्यात् । तथा च को गुणः ? इत्याह-'अस्नेहः' प्रतिबन्धरहितःप्राकृतत्वाद् विसर्जनीयलोपः, 'नेहकरेष्वपि' स्नेहकरणशीलेष्वपि पुत्रकलत्रादिषु आस्ता
ध्रुवकलक्षणञ्चदम्-यद्गीयते पूर्वमेव, पुनः पुनः सर्वकाव्यबन्धेषु । ध्रुवकमिति तदिह त्रिविधं, षट्पदं चतुष्पदं द्विपदं च ॥१॥
Page #265
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः ।
॥ १२६ ॥
मन्येषु, अपिश्वाऽत्र लुप्तो द्रष्टव्यः, दोषाः - इहैव मनस्तापादयः प्रदोषाः - परत्र नरकगत्यादयस्तैः 'विमुच्यते' त्यज्यते भिक्षुरिति सूत्रार्थः ॥ २ ॥ पुनर्यदसौ कृतवांस्तदाह
तो नाणदंसणसमग्गो, हियनिस्सेसाय सङ्घजीवाणं ।
तेसिं विमोक्खणट्ठाए, भासती मुणिवरो विगयमोहो ॥ ३ ॥
व्याख्या - "तो" त्ति ' ततः' अनन्तरं भाषते मुनिवर इति सम्बन्धः । स च कीदृक् ? ज्ञानदर्शनाभ्यां प्रस्तावात् केवलाभ्यां समग्र :- समन्वितः, किमर्थं भाषते ? इत्याह — "हियनिस्से साय" त्ति सूत्रत्वात् हितः - पथ्यो निरुपमसुखहेतुत्वात् निःश्रेयसः - मोक्षः, हितश्चासौ निःश्रेयसश्च हितनिःश्रेयसः तस्मै - तदर्थम् केषाम् ? 'सर्वजीवानाम्' अशेषप्राणिनाम्, 'चस्य गम्यमानत्वात्, 'तेषाम्' पञ्चशतसंख्यानां चौराणां 'विमोक्षणार्थम्' अष्टविधकर्म्मविमोचनार्थं भाषते, वर्त्तमाननिर्देशः तत्कालविवक्षया, मुनिवरो विगतमोहः । ननु “ हियनिस्सेसाय सङ्घजीवाणं” तीत्युक्ते "तेसिं विमोक्खणट्ठाए" इत्यतिरिच्यते, न, तानेवोद्दिश्य भगवतः प्रवृत्तिरिति प्रधानत्वात् पुनस्तद्विमोक्षणार्थमित्यभिधानमदुष्टमिति सूत्रार्थः ॥ ३॥ यदसौ भाषते तदाह - सबं गंधं कलहं च, विप्पजहे तहाविहं भिक्खू । सधेसु कामजाए, पासमाणो न लिप्पती ताई ॥ ४ ॥ व्याख्या – 'सर्वम्' अशेषं 'ग्रन्थं' बाह्यं धनादि आन्तरं मिथ्यात्वादि, कलहहेतुत्वात् 'कलहः' क्रोधस्तं, चशब्दात् मानादींश्व, अभ्यन्तरग्रन्थ रूपत्वेऽपि चैषां पृथगुपादानं बहुदोषताख्यापनार्थम् । "विप्पजहे" त्ति विप्रजह्यात् ' वित्यजेत्, ' तथाविधं' कर्म्मबन्धहेतुं न तु धर्मोपकरणमपीत्यभिप्रायः, 'भिक्षुः' यतिः । ततश्च किं स्यात् ? इत्याह - सर्वेषु 'कामजातेषु' कामप्रकारेषु ''पासमाणो” त्ति 'पश्यन् ' प्रेक्षमाणोऽत्यन्तकटुकं तद्विषयं दोषमिति गम्यते, 'न लिप्यते' न सज्यते त्रायते - रक्षति आत्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं प्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोषमाह -
अष्टमं
कापिलीय
मध्ययनम् ।
स्वयंबुद्धेन
कपिलकेव
लिना चौर
समूहस्य सम्बोध
करणम् ।
॥ १२६ ॥
Page #266
--------------------------------------------------------------------------
________________
उ० अ० २२
XXX
भोगामिसदोसविसन्ने, हिअणिस्सेयसबुद्धिवोचत्थे ।
बाले य मंदिए मूढे, बज्झति मच्छिया व खेलमि ॥ ५ ॥
व्याख्या - भोगा एव गृद्धिहेतुत्वाद् आमिषं भोगामिषं तदेव दोषः आत्मदूषणाद् भोगामिषदोषस्तस्मिन् विषण्णःविविधं सन्नः - निमग्नः, हिते निःश्रेयसे - मोक्षे बुद्धि: - तत्प्राप्युपायविषया मतिः विपर्यस्ता- विपर्ययवती यस्य स हितनिःश्रेयसबुद्धिविपर्यस्तः, 'बालश्च' अज्ञः "मंदिए” त्ति सूत्रत्वात् 'मन्दः' धर्मकार्यकरणं प्रति अनुद्यतः 'मूढः' मोहाकुलितमानसः 'बध्यते' श्लिष्यते अर्थाद् ज्ञानावरणादिकर्मणा मक्षिकेव 'खेले' श्लेष्मणि रजसेति गम्यते । इदमुक्तं भवति — यथाऽसौ तद्गन्धादिभिराकृष्यमाणा खेले मज्जति, मग्ना च रेण्वादिना बध्यते, एवं जन्तुरपि भोगामिषमग्नः कर्मणेति सूत्रार्थः ॥ ५ ॥ ननु यद्येवममी भोगाः कर्म्मबन्धकारणं किं नैतान् सर्वजन्तवस्त्यजन्ति ? इत्याहदुपरिच्चया इमे कामा, णो सुजहा अधीरपुरिसेहिं ।
अह संति सुबया साहू, जे तरंति अतरं वणिया व ॥ ६ ॥
व्याख्या—‘दुःपरित्यजाः' दुःपरिहार्याः 'इमे' प्रत्यक्षत उपलभ्यमानाः कामाः 'नो' नैव " सुजह" त्ति सूत्रत्वात् 'सुहानाः' सुत्यजा विषसम्पृक्तमधुरान्नवत् । कैः ? 'अधीरपुरुषैः' असात्त्विकनरैः । यच्चेह 'दुः परित्यजाः' इत्युक्त्वा पुनः 'न सुजहाः' इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकम् । अधीरग्रहणेन तु धीरैः सुत्यजा एव इत्युच्यते, अत एवाह – 'अथे' त्युपन्यासे, 'सन्ति' विद्यन्ते 'सुत्रताः' निष्कलङ्कव्रताः 'साधवः' मुनयः, ये किम् ? इत्याह — ये 'तरन्ति' परम्परया अतिक्रामन्ति 'अतरं' तरीतुमशक्यं भवमित्यर्थः, वणिज इव, वाशब्दस्येवार्थत्वात् ; यथा हि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति १ विषयगणं भवं वा ।
CXXCXXX
स्वयं बुद्धे कपिलकेव
लिना चौर
समूहस्य
सम्बोध
करणम् ।
Page #267
--------------------------------------------------------------------------
________________
अष्टम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु- वृत्तिः । ॥१२७॥
कापिलीयमध्ययनम्। कपिलकेवलिना साधुधर्मकथनम्।
BXXXXXXXXXXXXX
एवमेतेऽपि धीरा ब्रतादिनोपायेन तरन्ति भवमिति । उक्तञ्च-"विषयगणः कापुरुषं, करोति वशवर्तिनं न सत्पुरुषम् । बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥१॥” इति सूत्रार्थः ॥६॥ किं सर्वेऽपि साधवोऽतरं तरन्ति उत न ? इत्याह
समणा मु एगे वदमाणा, पाणवहं मिया अयाणंता।
मंदा निरयं गच्छंति, बाला पावियाहिं दिट्टीहिं ॥७॥ व्याख्या-'श्रमणाः' साधवः-मुनयः 'स्मः' इत्यात्मनिर्देशार्थत्वाद् वयमिति “एके' केचन तीर्थान्तरीयाः 'वदमानाः' स्वाभिप्रायमुदीरयन्तः 'प्राणवधं' प्राणघातं मृगा इव 'मृगाः' प्राग्वद्, 'अज्ञाः' अजानन्त इति 'के प्राणिनः ? के वा तेषां प्राणाः ? कथं वधः?' इत्यनवबुध्यमानाः, अनेन च प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीत्युक्तं भवति । अत | एव मन्दा इव 'मन्दाः' मिथ्यात्वमहारोगग्रस्ततया 'निरयं' नरकं गच्छन्ति' यान्ति बाला इव 'बालाः' विशिष्टविवेकविकलत्वात् , 'पापिकाभिः' पापहेतुभिः 'दृष्टिभिः' दर्शनाभिप्रायरूपामिः "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुद्भयो वैश्य, तपसे शूद्रम् ।" तथा च-"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पक्केन, नासौ पापेन | लिप्यते ॥१॥” इत्यादिकामिर्दयादमबहिष्कृताभिः, तहिष्कृतानां च विविधवल्कलवेषादिधारिणामपि न केनचित् पापपरित्राणम् । तथा च वाचकः-"चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः । न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥१॥” इति सूत्रार्थः॥७॥ अत एवाह सूत्रकृत्
नहु पाणवहं अणुजाणे, मुच्चेज कयाइ सबदुक्खाणं ।
एवमारिएहिं अक्खायं, जेहिं इमो साहुधम्मो पन्नत्तो॥८॥ व्याख्या-न हु' नैव प्राणवधं मृषावादाद्युपलक्षणं चैतत् , "अणुजाणे" त्ति अपेलृप्तस्य दर्शनाद् अनुजानन्नपि
॥१२७॥
Page #268
--------------------------------------------------------------------------
________________
कपिलकेवलिना साधुधर्मकथनम्।
धर्मकथ
। 'अयमि'त्यनेन चात्मा
म निर्दिशतीति सूत्रार्थः ।
कुर्वन् कारयन् 'मुच्येत' त्यज्येत 'कदाचित् कस्मिंश्चिदपि काले "सबदुक्खाणं" ति सुब्व्यत्ययात् 'सर्वदुःखैः नरकादि- गतिभाविमिः शारीरमानसैः क्लेशैः। ततःप्राणातिपातादिनिवृत्ता एव श्रमणाः, त एवाऽतरं तरन्ति नत्वितर इत्युक्तं भवति। | किमेतत् त्वयैवोच्यते ? इत्याह-एवम् उक्तप्रकारेण 'आर्यैः तीर्थकरादिभिः 'आख्यातम्' कथितम् , ये कीदृशाः इत्याह-'यैः' आर्यैः अयं 'साधुधर्मः हिंसानिवृत्त्यादिः 'प्रज्ञप्तः' प्ररूपितः । 'अयमि'त्यनेन चात्मनि वर्तमान प्रति| बोध्यचौराणां प्रत्यक्षं साधुधर्म निर्दिशतीति सत्रार्थः॥८॥ यद्येवं ततः किं कृत्यम् ? इत्याह
पाणे य नाइवाएज्जा, से समिए त्ति वुच्चई ताई।
तओ से पावयं कम्मं, निजाइ उदगं व थलाओ॥९॥ | व्याख्या-"पाणे य नाइवाएजा" चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान् नातिपातयेत्, चशब्दाद् मृषावादादिनिवृत्तिमाह । किमिति प्राणान् नातिपावयेत् ? इत्याह-"से" त्ति यः प्राणान् नातिपातयिता सः 'समितः' समितिमानिति 'उच्यते' अभिधीयते, किंभूतः सन् ? इत्याह-'त्रायी' अवश्यं प्राणित्राता, समितत्वेऽपि को गुणः ? उच्यते'ततः' समितात् "से" इति अथ "पापकम्' अशुभं कर्म 'निर्याति' निर्गच्छति, उदकमिव 'स्थलात्' इत्युन्नतप्रदेशादिति सूत्रार्थः ॥ ९॥ यदुक्तं प्राणान्नाऽतिपातयेदिति तदेव स्पष्टयितुमाहजगणिस्सिएहिं भूएहिं,तसनामेहिंथावरेहिं च।नोतेसिमारभे दंडं,मणसा वयस कायसाचेव१०
व्याख्या-'जगनिश्रितेषु' लोकाश्रितेषु 'भूतेषु' जन्तुषु 'सनामसु' त्रसाभिधानेषु द्वीन्द्रियादिषु 'स्थावरेषु' पृथिव्यादिषु 'चः' समुच्चये 'नो' नैव "तेसिं" ति 'तेषु' रक्षणीयत्वेन प्रतीतेषु 'आरभेत' कुर्यात् 'दण्डं' वधात्मकं "मणसा
१ चात् कारणाऽनुमत्योरपि निषेधो मृषावादाद्युपलक्षण तत् ।
एहिं भूएहि, ताश्रितेषु भूतेषु'
वेन प्रतीतेषु ।
Page #269
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः । ॥१२८॥
वयस कायसा चेव" त्ति आर्षत्वात् मनसा वचसा कायेन, चैवशब्दः समुच्चये। इदमत्र तात्पर्यम्-"सबे वि दुक्खभीरू,
अष्टम सवे वि सुहाभिलासिणो सत्ता । सत्वे वि जीवणपिया, सवे मरणाउ बीहंति ॥ १॥ वरमन्नभोगदाणं, धणधन्नहिरन्नर- कापिलीयजदाणं च । न कुणइ तं मणहरिसं, जायइ जो अभयदाणाओ ॥२॥ एहु धम्मपरमत्थु कहिजइ, जेण पीडनं परहमध्ययनम् । न किज्जइ । जो परपीड करइ निश्चितउ, सो भवि भमइ दुक्खसंतत्तउ ॥ ३॥" इति मत्वा न कस्यापि जीवस्य हिंसा कुर्यादिति सूत्रार्थः॥ १०॥ उक्ता मूलगुणाः सम्प्रत्युत्तरगुणा वाच्याः । तेष्वपि एषणासमितिः प्रधानेति तामाह
कपिलकेवसुद्धसणा उ णचा णं, तत्थ ठविज भिक्खू अप्पाणं ।
लिना साधु
alधर्मकथनम्। जायाए घासमेसेजा, रसगिद्धे ण सिया भिक्खाए ॥११॥ व्याख्या-शुद्धाः-शुद्धिमत्यो दोषरहिता इत्यर्थः ताश्च ता एषणाश्च-उद्गमैषणाद्याः शुद्धषणास्ताः 'ज्ञात्वा' अवबुध्य 'तत्र' तासु स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानम् । किमुक्तं भवति ?–अनेषणीयपरिहारेण शुद्धमेव गृहीयात्, तदपि किमर्थम् ? इत्याह-"जायाए" त्ति 'यात्रायै' संयमनिर्वाहणनिमित्तं "घासं" ति ग्रासम् 'एषयेत्' गवेषयेत् । उक्त हि-"जह सगडक्खोवंगो, कीरइ भरवहणकारणा नवरं। तह गुणभरवहणत्थं, आहारो बंभयारीणं ॥१॥" इति। एषणाशुद्धमप्यादाय कथं भोक्तव्यम् ? इति प्रासैषणामाह-रसेषु-स्निग्धमधुरादिषु गृद्धः-गृद्धिमान् रसगृद्धः 'न स्यात्' "सर्वेऽपि दुःखमीरवः, सर्वेऽपि सुखाभिलाषिणः सावाः । सर्वेऽपि जीवनप्रियाः, सर्वे मरणाद् बिभ्यति ॥१॥ वरमभोगदान,
॥१२८॥ धनधान्यहिरण्यराज्यदानं च । न करोति तं मनोहर्ष, जायते योऽभयदानात् ॥ २॥ एष धर्मपरमार्थः कथ्यते, वेन पीडा खलु परस्य न | क्रियते । यः परपीडां करोति निश्चिन्तः, स भवे भ्रमति दुःखसन्तप्तः ॥३॥
२"यथा शकटाक्षोपालः, क्रियते भारवहनकारणात् नवरम् । तथा गुणभारवहनार्थमाहारो ब्रह्मचारिणाम् ॥ १॥" .
Page #270
--------------------------------------------------------------------------
________________
कपिलकेव
लिना साधु
धर्मकथनम्।
न भवेत् भिक्षादः । अनेन रागपरिहार उक्तः, द्वेषपरिहारोपलक्षणं चैतत् , ततश्च रागद्वेषरहितो भुञ्जीत इत्युक्तं भवति । शायदुक्तम्-"रागहोसविमुक्को भुजिज्जा निजरापेहि" त्ति सूत्रगर्भार्थः ॥ ११ ॥ अगृद्धश्च रसेषु यत् कुर्यात् तदाह
पंताणि चेव सेवेजा, सीयपिंडं पुराणकुम्मासं ।
अदु बुक्कसं पुलागं वा, जवणहाए निसेवए मंथु ॥१२॥ व्याख्या-"पंताणि चेव" त्ति 'प्रान्तान्येव' नीरसान्येव 'सेवेत' भुञ्जीत न तु स्निग्धमधुराणि, तेषां मोहोदयहेतुत्वात् । कानि पुनस्तानि ? इत्याह-'शीतपिण्ड' शीताऽऽहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह–'पुराणाः' प्रभूतवर्षधृताः 'कुल्माषा:' राजमाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीति तद्ब्रहणम् , उपलक्षणं चैतत् पुराणमुद्गादीनाम् । “अदु" इत्यथवा “बुक्कसं" मुद्माषादिनखिकानिष्पन्नमन्नम् 'पुलाकम्' असारं वल्लचनकादि, 'वा' समुच्चये, "जवणट्ठाए" त्ति 'यापनार्थ शरीरनिर्वाहार्थ 'निषेवेत' उपभुञ्जीत । 'यापनार्थम्' इत्यनेनैतत् सूचितम्-यदि शरीरयापना भवति अनेन ततस्तदेव निषेवेत, यदि तु अतिवातोद्रेकादिना तद्यापनैव न स्यात् ततो न निषेवेताऽपि, गच्छगतापेक्षमेतत् , तन्निर्गतश्चैतान्येव निषेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात् । “मं| च" बदरादिचूर्णम्, चस्य गम्यमानत्वात् , अतिरूक्षतया चास्य प्रान्तत्वम् । पुनः क्रियाभिधानं च न सकृदेव आप्तान्यमूनि सेवेत किन्त्वनेकधाऽपि इति ख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ यदुक्तं शुढेषणाखात्मानं स्थापयेदिति तद्विपर्यये बाधकमाह
जे लक्खणं च सुविणं च, अंगविजं च जे पउंजंति ।
ण हुते समणा वुचंति, एवमायरिएहिमक्खायं ॥१३॥ "रागद्वेषविमुक्तो भुजीत निर्जराप्रेक्षी" इति ।
अतिशत १२ ॥ यदुक्तं शाखणं च सुविण एवमायरिया
Page #271
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
वृतिः ।
॥ १२९॥
व्याख्या - ये 'लक्षणं च' शुभाशुभसूचकं पुरुषलक्षणादि । तद्यथा - अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाऽऽज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥१॥ तथा —-पद्म-वज्रा ऽङ्कुशच्छत्र- शङ्ख-मत्स्यादयस्तले । पाणि-पादेषु दृश्यन्ते, यस्याऽसौ श्रीपतिः पुमान् ॥ २ ॥ उत्तुङ्गाः पृथुलास्ताम्राः, स्निग्धा दर्पणसन्निभाः । नखा भवन्ति धन्यानां धनभोगसुखप्रदाः ॥ ३॥ सितैः श्रमणता ज्ञेया, रूक्षपुष्पितकैः पुनः । जायते किल दुःशीलो, नखैर्लोकेऽत्र मानवः | ॥ ४ ॥ शुद्धाः समाः शिखरिणो, दन्ताः स्निग्धघनाः शुभाः । विपरीताः पुनर्ज्ञेया, नराणां दुःखहेतवः ||५|| द्वात्रिंशद्दशनो राजा, भोगी स्यादेकहीनकः । त्रिंशता मध्यमो ज्ञेयस्ततोऽधस्तान्न सुन्दरः || ६ || स्तोकदन्ताऽतिदन्ता ये, श्यामदन्ताश्च ये नराः । मूषकैः समदन्ताश्च, ते पापाः परिकीर्त्तिताः ॥ ७ ॥ अङ्गुष्ठयवैराढ्याः, सुतवन्तोऽङ्गुष्ठमूलजैञ्च यवैः । ऊर्द्धाकारा रेखा, पाणितले भवति धनहेतुः ||८|| वामावर्त्तो भवेद्यस्य, वामायां दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो, मिक्षाम| द्यात् स रूक्षिकाम् ||९|| दक्षिणो दक्षिणे भागे, यस्याऽऽवर्त्तोऽस्ति मस्तके । तस्य नित्यं प्रजायेत, कमला करवर्त्तिनी ॥१०॥ यदि स्याद्दक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चात्काले ततस्तस्य, भोगा नास्त्यत्र संशयः ॥ ११ ॥ उरोमुखललाटानि, पृथूनि सुखभागिनाम् । गम्भीराणि पुनस्त्रीणि, नाभिः सत्त्वं स्वरस्तथा ॥ १२॥ केश - दन्त - नखाः सूक्ष्मा, भवन्ति सुखहेतवः । कण्ठः पृष्ठं तथा जबे, हस्वं लिङ्ग पूजितम् ॥१३॥ रक्ता जिह्वा भवेद्धन्या, पाणिपादतलानि च । पृथुलाः पाणिपादाव, धन्यानां दीर्घजीविनाम् ||१४|| स्निग्धदन्तः शुभाऽऽहारः, सुभगः स्निग्धलोचनः । नरोऽतिह्रस्वदीर्घाश्च स्थूलाः कृष्णाश्च निन्दिताः || १५ || पञ्चभिः शतमुद्दिष्टं, चतुर्भिर्नवतिस्तथा । त्रिभिः षष्टिः समुद्दिष्टा, लेखाद्वैर्भालवर्त्तिभिः ॥ १६ ॥ चत्वारिंशत्पुनः प्रोक्तं, वर्षाणि नरजीवितम् । ताभ्यां द्वाभ्यां तथैकेन, त्रिंशद्वर्षाणि जायते ॥ १७ ॥ कुशीला श्यामलोलाक्षी, रोमजङ्घा च भर्तृहा । महिलोन्नतोत्तरोष्ठी, नित्यश्च कलहप्रिया ॥ १८ ॥ इत्यादि ॥ 'स्वनं च' शुभाशुभफलसूचकम् । तद्यथा-
अष्टमं कापिलीयमध्ययनम् ।
कपिलकेवलिना साधुधर्मकथनम् ।
॥ १२९ ॥
Page #272
--------------------------------------------------------------------------
________________
X कपिलकेव
लिना साधुधर्मकथनम्।
'अणुहय-विट्ठ-चिंतियविवज्जियं सबमेव जं सुमिणं । जायइ अवितहफलयं, सत्थसरीरेहि जं दिढ॥१॥ पढमम्मि वासफलया, बीए जामम्मि होति छम्मासा । तइयम्मि तिमासफला, चरिमे सज्जप्फला होति ॥२॥ आरोहणं गो-विसकुंजरेसुं, पासाय-सेलग्ग-महादुमेसु । विट्ठाणुलेवो रुइयं मयंच, अगम्मगम्मं सुविणेसु धन्नं ॥ ३॥ तुरगारुहणे पथो, करह | खरे सेरिभे हवइ मन्नू । सिरछेयम्मि य रज, सिरप्पहारे धणं लहइ ॥ ४ ॥ दहि-छत्त-सुमण-चामर-वत्थ-ऽन्न-फलं च
दीव-तंबोलं । संख सुवन्नं मंतज्झओ य लद्धो धणं देइ ॥ ५॥ गय-वसह-अल्लमंसाण दंसणे होइ सोक्खधणलाभो। | रत्तवडखमणयाणं, मरणं पुण दंसणे होइ ॥ ६॥ करह तुरंगे रिच्छम्मि वायसे देवहसियकंपे य । मरणं महाभयं वा, सुविणे दिखे वियाणाहि ॥७॥ गायतं नच्चतं, हसमाणं चोप्पडं च अप्पाणं । कुंकुमलित्तं द९, चिंतेसु उवट्ठियं असुहं ॥ ८॥ दाहिणकरम्मि सेया-ऽहिमक्खणे होइ रजधणलाभो । नइ-सरतरणं सुरखीरपाणयं हवइ सुहहेऊ ॥ ९ ॥ सिरे सयसहस्सं तु, सहस्सं बाहुभक्त्रणे । पाए पंचसओ लाभो, माणुस्सामिसभक्खणे ॥ १०॥ दारग्गल-सेज्जा-सालभंजणे भारिया विणस्सेज्जा । पिइ-माइ-पुत्तमरणं, अंगच्छेए वियाणेज्जा ॥११॥ सिंगीणं दाढीणं, उवद्दवो कुणइ नूण रायभयं ।
'अनुभूत-दृष्ट-चिन्तितविवर्जितं सर्वमेव यत् स्वमम् । जायते अवितथफलदं स्वस्थ शरीरैर्यद् दृष्टम् ॥१॥ प्रथमे वर्षफलदाः, द्वितीये *यामे भवन्ति षण्मासाः । तृतीये त्रिमासफलदाः, चरिमे सद्योफला भवन्ति ॥२॥ आरोहणं गो-वृष-कुजरेषु, प्रासाद-शेलाग्र-महादुमेषु ।
विष्टानुलेपो रुदितं मृतं च, भगम्यगम्यं स्वमेषु धन्यम् ॥३॥ तुरगारोहणे पन्थाः , करमे खरे सैरिमे भवति मृत्युः। शिरश्छेदे च राज्यं, | शिरःप्रहारे धनं लभते ॥ ४॥ दधि-छत्र-स्वप्नं-चामर-वस्त्र-इन-फलं च दीप-तम्बोलम् । शङ्खः सुवर्ण मन्त्रध्वजश्च लब्धो धनं ददाति ॥५॥ गज-वृषभा-ऽऽर्द्रमांसानां दर्शने भवति सौख्य-धनलाभः । रक्तपटक्षपणकानां, मरणं पुनदर्शने भवति ॥ ६॥ करमे तुरने रिन्छे, वायसे देवहसितकम्पे च । मरणं महाभयं वा, स्वप्ने दृष्टे विजानीहि ॥७॥ गायन्तं नृत्यन्तं, हसन्तं म्रक्षन्तं चात्मानम् । कुकुमलिप्तं दृष्ट्वा, चिन्तय उपस्थितमशुभम् ॥ ८॥ दक्षिणकरे श्वेताहिभक्षणे भवति राज्यधनलाभः । नदी-सरस्तरणं सुरक्षीरपानकं भवति सुखहेतु ॥९॥
Page #273
--------------------------------------------------------------------------
________________
अष्टम
कापिलीयमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
कपिलकेवलिना साधुधर्मकथनम्।
॥१३०॥
पुत्तो व पइट्ठा वा, नियलभुयापासबंधेसु ॥ १२ ॥ आसणे सयणे जाणे, सरीरे वाहणे गिहे । जलमाणे वि वुज्झेज्जा, सिरी तस्स समंतओ ॥ १३ ॥ आरोग्गं धणलाभो वा, चंदसूराण दंसणे । रज्जं समुद्दपियणे, सूरस्स गणे तहा ॥१४॥ इत्यादि ॥ 'अङ्गविद्यां च' शिरःप्रभृत्यङ्गस्फुरणतः शुभाऽशुभसूचिकाम् । तद्यथा| सिरफुरणे किर रज्ज, पियमेलो होइ बाहुफुरणम्मि । अच्छिफुरणम्मि य पियं, अहरे पियसंगमो होइ ॥१॥ गंडेसुं थीलाभो, कन्नेसु य सोहणं सुणइ सह । नेत्तंते धणलाभो, उठे विजयं वियाणाहि ॥२॥ पिढे पराजओ वि हु, भोगो अंसे तहेव कंठे य । हत्थे लाभो विजओ, वच्छे नासाए पीई य ॥ ३ ॥ लाभो थणेसु हियए, हाणी अंतासु कोसपरि- वुड़ी । नामीए थाणभंसो, लिंगे पुण इत्थिलाभो य॥४॥ कुल्लेसु सुउप्पत्ती, ऊरूहिं बंधुणो अणिडं तु । पासेसु वल्लहत्तं, वाहणलाभो फिजे भणिओ ॥ ५॥ पायतले फुरणेणं, हवइ सलाभ नरस्स अद्धाणं । उवरिं च थाणलाभो, जंघाहिं शिरसि शतसहस्रं तु, सहस्रं बाहुभक्षणे । पादे पञ्चशतं लाभो, मानुषामिषभक्षणे ॥१०॥ द्वारार्गल-शय्या-शालभञ्जने भार्या विनश्येत् । पितृ-मातृ-पुत्रमरणं, अगच्छेदे विजानीयात् ॥११॥ शृक्षिणां दंष्ट्रिणां, उपद्रवः करोति नूनं राजभयम् । पुत्रो वा प्रतिष्ठा वा, निगड| भुजापाशवन्धेषु ॥ १२ ॥ आसने शयने याने, शरीरे वाहने गृहे । ज्वलति अपि ऊोत, श्रीस्तस्य समन्ततः॥ १३॥ भारोग्यं धनलाभो वा, चन्द्रसूर्ययोर्दर्शने । राज्यं समुद्रपाने, सूर्यस्य ग्रहणे तथा ॥ १४॥'
"शिरःस्फुरणे किल राज्य, प्रियमेलो भवति बाहुस्फुरणे। अक्षिस्फुरणे च प्रियं, अधरे प्रियसङ्गमो भवति ॥१॥ गण्डयोः स्त्रीलाभः, कर्णेषु च शोभनं शृणोति शब्दम् । नेत्राम्ते धनलाभः, ओष्टे विजयं विजानीहि ॥ २॥ पृष्ठे पराजयोऽपि खलु, भोगोंसे तथैव कण्ठे च । हस्ते लाभो विजयो, वक्षसि नासायां प्रीतिश्च ॥३॥ लाभः स्तनयोहदये, हानिरालासु कोषपरिवृद्धिः । नाभौ स्थानभ्रंशो, लिङ्गे पुनः खोलाभ नितम्बयोः सुतोत्पत्तिः, उर्वोः बन्धोरनिष्टं तु । पार्श्वयोर्वल्लभत्वं, वाहनलाभो घुण्टिकायां भणितः॥५॥ पादतले। स्फुरणेन, भवति सलाभो नरस्यावा । उपरि च स्थानलाभो, जङ्घयोस्स्तोकमध्वानम् ॥ ६॥ पुरुषांशमहिलायाः, पुरुषस्य दक्षिणा यथोक्तफलाः । महिलांशपुरुषमहिलयोः भवन्ति वामा यथोक्तफलाः॥७॥
॥१३०॥
Page #274
--------------------------------------------------------------------------
________________
कपिलकेवलिना साधु
थोवमद्धाणं ॥ ६ ॥ पुरिसंसयमहिलाए, पुरिसस्स य दाहिणा जहुत्तफला । महिलंसपुरिसमहिलाण होति वामा जहुत्त- फला ॥७॥ इत्यादि ॥ चः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते, कोऽर्थः?–तदभिधायकानि शास्त्राणि व्यापारयन्ति । पुनः 'ये' इत्युपादानं लक्षणादिभिः पृथक्सम्बन्धसूचनार्थम् । ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते न तु समस्तान्येव, ते किम् ? इत्याह-'न हु' नैव 'ते' एवंविधाः श्रमणाः साधवः 'उच्यन्ते' अभिधीयन्ते । इह च पुष्टाऽऽलम्बनं विनैतव्यापारणे एवमुच्यत इति सूत्रार्थः ॥ १३ ॥ ते चैवंविधा यद्वाप्नुवन्ति तदाहइह जीवियं अणियमेत्ता, पन्भट्ठा समाहिजोएहिं ते कामभोगरसगिद्धा, उववजंति आसुरेकाए १४ __ व्याख्या-'इह' जन्मनि 'जीवितम्' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियत्र्य 'प्रभ्रष्टाः च्युताः समाधिः-चित्तस्वास्थ्यं तत्प्रधाना योगाः-शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः, अनियत्रितात्मनां हि पदे | पदे तद्धंशसम्भव इति, 'ते' अनन्तर मुक्ताः कामभोगेषु-अभिहितस्वरूपेषु रसेषु च-मधुरादिषु गृद्धाः-अभिकालावन्तः | कामभोगरसगृद्धाः, भोगान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम् , 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसंबन्धिनि काये । इदमुक्तं भवति–एवंविधाः किञ्चित्कादाचित्कमनुष्ठानं कुर्वन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥ १४ ॥ ततोऽपि च्युतास्ते किमवाप्नुवन्ति ? इत्याह
तत्तोऽवि य उवहित्ता, संसारं बहुं अणुपरियतंति।
बहुकम्मलेवलित्ताणं, बोही होइ सुदुल्लभा तेसिं ॥ १५॥ व्याख्या-ततोऽपि चासुरनिकायाद् 'उद्धृत्य' निःसृत्य 'संसारं' चतुगेतिरूपं 'बहुं विपुलं "अणपरियति" 'अनुपरियन्ति' सातत्येन पर्यटन्ति । किञ्च बहुकर्मलेपलिप्तानां 'बोधिः' प्रेत्यजिनधर्मावाप्तिर्भवति सदुर्लभा 'तेषाम्'
Page #275
--------------------------------------------------------------------------
________________
अष्टम
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१३१॥
ये लक्षणादि प्रयुञ्जते । यतश्चैवमुत्तरगुणविराधनायां दोषस्ततस्तदाराधने यतितव्यमिति भाव इति सूत्रार्थः ॥१५॥ आह| किममी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभतः, अत एव तदाकुलितस्यात्मनो दुष्पूरतामाहकसिणं पिजो इमंलोयं,पडिपुन्नं दलिज एगस्स।तेणावि से ण संतुस्से, इति दुप्पूरए इमे आया॥१६॥ । व्याख्या-'कृत्स्नमपि' परिपूर्णमपि 'यः' सुरेन्द्रादिः इमं 'लोक' जगत् 'प्रतिपूर्ण' धनधान्यहिरण्यादिभृतं | "दलिज्ज" त्ति दद्यात् , किं बहुभ्यः ? इत्याह-"एगस्स" त्ति एकस्मै कस्मैचित् कथञ्चिदाराधितवते, 'तेनाऽपि' धनधान्यादिभृतसमस्तलोकदायकेन, हेतौ तृतीया। "से" इति सः 'न सन्तुष्येत्' न हृष्येत् । किमुक्तं भवति ?-ममैतावइदताऽनेन परिपूर्णता कृतेति न तुष्टिमाप्नुयात् । उक्तं हि-"न वहिस्तृणकाष्ठेषु, नदीभिर्वा महोदधिः । न चैवात्माऽर्थसारेण, शक्यस्तर्पयितुं कचित् ॥१॥ यदि स्याद्रत्नपूर्णोऽपि, जम्बूद्वीपः कथञ्चन । अपर्याप्तः प्रहर्षाय, लोभातस्य जिनैः स्मृतः॥२॥" 'इतिः' एवमर्थे, एवम्-अमुनोक्तन्यायेन, दुःखेन-कृच्छ्रेण पूरयितुं शक्यो दुष्पूरो दुष्पूर एव दुष्पूरकः। "इमे" त्ति अयं प्रत्यक्षः 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः ॥ १६ ॥ किमिति न
कापिलीयमध्ययनम्। कपिलकेवलिना साधुधर्मकथनम्।
सन्तुष्यति ? इति प्रत्यक्षः 'आत्मा' जीवः, एतान्यायन, दुःखेन-कृच्छ्रेण पूरयितुं याप्त
जहा लाभो तहा लोभो, लाभा लोभो पवडइ । दोमासकयं कज्ज, कोडीए वि न निहियं ॥१७॥
व्याख्या-'यथा' येन प्रकारेण 'लाभः' अर्थाऽवाप्तिः 'तथा' तेन प्रकारेण लोभः। किमेवम् ? इत्याह-लाभालोभः 'प्रवर्द्धते' वृद्धिं याति, इह च 'लाभाल्लोमः प्रवर्द्धते' इति वचनात् यथा तथेत्यत्र वीप्सा गम्यते, ततश्च यथा यथा लाभस्तथा तथा लोभो भवतीत्युक्तं भवति । लाभाल्लोभः प्रवर्द्धते इत्यपि कुतः ? इत्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं 'कार्य' प्रयोजनम् तच्चेह दास्याः पुष्पताम्बूलमूल्यरूपं 'कोट्याऽपि' सुवर्णशतलक्षात्मिकयाऽपि 'न निष्ठितं न निष्पन्नम् ,
॥१३१॥
Page #276
--------------------------------------------------------------------------
________________
OXOXOXOXOXOXXXXXOXX
तदुत्तरोत्तरविशेषवाञ्छात इति सूत्रार्थः॥ १७॥ सम्प्रति यदक्तम-द्विमाषकृतं कार्य कोट्याऽपि न निष्ठितमिति तत्र | कपिलकेवतदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतां उपदर्शनायाह
लिना साधुनो रक्खसीसु गेज्झेज्जा, गंडवच्छासु णेगचित्तासु।
Kधर्मकथनम्। जातो पुरिसं पलोभित्ता, खेल्लंति जहा व दासेहिं ॥१८॥ व्याख्या-'नो' नैव राक्षस्य इव राक्षस्यः स्त्रियस्तास, यथा हि राक्षस्यो रक्तसर्वस्खमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति एवमेता अपि, तत्त्वतो हि ज्ञानादीन्येव जीवितं च अर्थश्च तान्येताभिरपहियन्त एव । तथा चोक्तम्"वातोद्भूतो दहति हुतभुग देहमेकं नराणां, मत्तो नागः कुपितभुजगश्चैकदेहं निहन्ति । ज्ञानं शीलं विनयविभवौदार्य| विज्ञानदेहान् , सर्वानर्थान् दहति वनिताऽऽमुष्मिकानैहिकांश्च ॥१॥" "गिज्झेज" त्ति 'गृद्धयेत्' अभिकाढावान् भवेत् , किदृशीषु-गंडवच्छासु" त्ति गण्डं-गडु, इह चोपचितपिशितपिण्डरूपतया गण्डे कुचावुक्ती, ते वक्षसि यासां तास्तथाभूतास्तासु, वैराग्योत्पादनार्थ चेत्थमुक्तम् । तथाऽनेकानि-अनेकसङ्ख्यानि चञ्चलतया चित्तानि-मनांसि यासां ता अनेकचित्ताःतासु, आह च-"हृद्यन्यद्वाच्यन्यत्, कार्येऽप्यन्यत्पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत् , स्त्रीणां सर्व किमप्यन्यत् ॥१॥” तथा “जाओ" त्ति याः 'पुरुष' मनुष्यं कुलीनमपीति गम्यते, 'प्रलोभ्य' त्वमेव मम शरणं त्वमेव च प्रीतिकृत् इत्यादिकाभिर्वाग्भिर्विप्रतार्य क्रीडन्ति । “जहा व" त्ति वाशब्दस्यैवकारार्थत्वाद् यथैव 'दासैः' एहि गच्छ मा वा त्वं यासीरित्यादिवितथोक्तिप्रभृतिभिः क्रीडाभिर्विलसन्तीति सूत्रार्थः ॥ १८॥ पुनस्तासामेवाऽतिहेयतां दर्शयन्नाह
नारीसु णो पगेज्झेजा, इत्थी विप्पजहे अणगारे।
धम्मं च पेसलं णचा, तत्थ ठवेज भिक्खू अप्पाणं ॥१९॥ व्याख्या-'नारीपु' स्त्रीषु 'नो' नैव 'प्रगृध्येत्' प्रशब्द आदिकर्मणि, ततो गृद्धिमारभेताऽपि न, किं पुनः कुर्यात् ? इति
BXOXOXOXOXOXOXOXXXXXX
Page #277
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
S भावः। “इत्थि" ति स्त्रियः “विप्पजहे" त्ति विप्रजह्यात् । पूर्वत्र नारीग्रहणाद् मनुष्यस्त्रिय एवोक्ताः, इह पुनर्देवतिर्यक्सम्बन्धि
न्योऽपि त्याज्यतया उच्यन्ते इति न पौनरुक्त्यम् , उपदेशत्वाद्वा । 'अनगारः' प्राग्वत् , किं पुनः कुर्यात् ? इत्याह-धर्ममेव' ब्रह्मचर्यादिरूपम् , चस्यावधारणार्थत्वात् , 'पेशलम्' इह परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं 'ज्ञात्वा' अवबुध्य 'तत्रे'ति धर्मे 'स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानं विषयाभिलाषनिषेधादिति सूत्रार्थः ॥१९॥ अध्ययनार्थोपसंहारमाह
इइ एस धम्मे अक्खाए, कविलेणं च विसुद्धपन्नणं ।
तरिहिंति जे उ काहिंति, तेहिं आराहिया दुवे लोगु ॥२०॥ त्ति बेमि ॥ व्याख्या-'इती'त्यनेन प्रकारेण 'एषः' अनन्तरोक्तरूपः 'धर्मः' यतिधर्मः 'आख्यातः' कथितः। केन? इत्याह| 'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वाद् अमी मद्वचनतः प्रतिपद्यन्तां धर्ममिति । 'चः' पूरणे । 'विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह-"तरिहिंति" त्ति तरिष्यन्ति भवाम्भोधिमिति शेषः। 'ये' इत्यविशेषाभिधाने, | 'तु' पूरणे, ततोऽविशेषत एव तरिष्यन्ति ये 'करिष्यन्ति' अनुष्ठास्यन्ति प्रक्रमादमुं धर्मम् । अन्यच्च तैः 'आराधितो' सफलीकृतौ 'द्वौ' द्विसंख्यौ 'लोको' इहपरलोकावित्यर्थः, इह महाजनपूज्यतया परत्र च निःश्रेयसाऽभ्युदयप्राप्त्येति सूत्रार्थः ॥ २० ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति प्राग्वदिति ॥
अष्टम कापिलीयमध्ययनम्। कपिलकेवलिना साधुधर्मकथनम्।
॥१३२॥
॥१३२॥
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनलघुटीकायां सुख
बोधायां कापिलीयाख्यं अष्टममध्ययनं समाप्तम् ॥
Page #278
--------------------------------------------------------------------------
________________
अथ नमिप्रव्रज्याख्यं नवममध्ययनम् ।
करकण्डचरित्रम् ।
उक्तमष्टममध्ययनम् । साम्प्रतं नमिवक्तव्यतानिबद्धं नमिप्रव्रज्याख्यं नवममारभ्यते । अस्य चायमभिसम्बन्धः'अनन्तराध्ययने निर्लोभत्वमुक्तम् , इह तु तदनुतिष्ठत इहैव देवेन्द्रादिपूजोपजायते इति दयते' इत्यनेन सम्बन्धेनाssयातस्यास्याध्ययनस्य प्रस्तावनार्थ नमिचरितं तावदुच्यते । इह च यद्यपि नमिप्रव्रज्यैव प्रक्रान्ता तथापि यथाऽयं प्रत्येकबुद्धस्तथाऽन्येऽपि करकण्डादयस्त्रय एतत्समकालसुरलोकच्यवन-प्रव्रज्याग्रहण-केवलज्ञानोत्पत्ति-सिद्धिगतिभाज इति प्रसङ्गतो विनेयवैराग्योत्पादनार्थ तद्वक्तव्यताऽप्यभिधीयते । तद्यथा-करकंडू कलिंगेसुं, पंचालेसु य दुम्मुहो । नमी राया विदेहेसुं, गंधारेसु य नँग्गई ॥१॥ वसहे य इंदकेऊ, वलए अंबे य पुप्फिए बोही । करकंडु दुम्मुहस्सा, नमिस्स गंधाररन्नो य ॥ २ ॥ तत्थ करकंडू
चंपाए नयरीए दहिवाहणो राया, तस्स य चेडगस्स धूया पउमावई देवी । अन्नया य तीसे दोहलो जाओकिहाहं रायनेवत्थेण नेवत्थिया महारायधरियच्छत्ता उजाणकाणणाणि हत्थिखंधवरगया विहरिजा। सा ओलुग्गा जाया । राइणा पुच्छिया । कहिओ सब्भावो। ताहे राया य सा य जयहत्थिम्मि आरूढाई। राया छत्तं धरेइ । गया उज्जाणं । पढमपाउसो य तया वट्टइ । सीयलएणं सुरभिमट्टियागंधेण अब्भाहओ वणं संभरेइ । करी वि पयट्टो - वणाभिमुहो पयाओ। जणो न तरइ पिट्टओ ओलग्गिउं। दो वि अडविं पवेसियाई । राया वडरुक्खं पेक्खइ, देवि भणइ-एयस्स वडस्स हेटेण जाहि त्ति, तओ तुम साहं गिहिज्जासि । ताए पडिसुयं, न तरइ गिहिउं । राया दक्खो, तेण साहा गहिया । सो उत्तिन्नो निराणंदो किंकायवयामूढो गओ चंपं । सा य पउमावई नीया निम्माणुर्सि
EXOXXXXXXXX
उ००२३
Page #279
--------------------------------------------------------------------------
________________
KI
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नवमं नमिप्रबज्याख्यमध्ययनम्।
करकण्डुचरित्रम्।
॥१३३॥
अडवि। जाव तिसाइओ पेच्छइ तलागं महइमहालयं । हत्थी तत्थ ओइन्नो अभिरमइ । इमा वि सणियं सणियं ओइन्ना करिणो उत्तिन्ना तलागाओ दिसाओ न जाणइ भयभीया समंतओ तं वणं पलोएइ।तओ-अहो! कम्माण परिणई जेण अप्पतक्कियमेव एरिसं वसणमहं पत्ता, ता किं करेमि ? कत्थ गच्छामि ? का मे गइ ? त्ति । सा य परवसा रोविउं पवत्ता। खणमेत्तेण य काऊण धीरियं चिंतियं तीए-न नज्जइ बहुदुट्ठसावयसंकुले एयम्मि भीसणे वणे किं पि हवइ, ता अप्पमत्ता हवामि । तओ कयं चउसरणगमणं, गरहियाइं दुचरियाई, खामिओ सयलजीवरासी, कयं सागारं भत्तपञ्चक्खाणंजइ मे होज पमाओ, इमस्स देहस्सिमाइ वेलाए। आहारमुवहिदेह, चरिमे समयम्मि वोसिरियं ॥१॥ तहा पंचनमोकारो मे सरणं, जओ सो चेव इहलोगपरलोगेसु कल्लाणावहो । भणियं च-"वाहि-जल-जलण-तक्कर-हरि-करि-संगाम-विसहरभयाइं । नासंति तक्खणेणं, नवकारपहाणमंतेणं ॥ १॥ न य किंचि तस्स पहवइ, डाइणि-वेयाल रक्ख-मारिभयं । नवकारपहावेणं, नासंति य सयलदुरियाई ॥२॥ तहा-हिययगुहाए नवकारकेसरी जाण संठिओ निच्चं । कम्मट्ठगंठिदोघट्टघट्टयं ताण परिनटं ॥ ३॥" तओ नवकारमणुसरंती पट्ठिया एगदिसाए । जाव दूरं गया ताव दिट्ठो एगो तावसो, तस्स मूलं गया, अभिवाइओ। सा पुच्छिया तेण-कओ सि अम्मो इहागया? । ताहे कहेइ-अहं चेडयस्स धूया जाव हत्थिणा आणीया । सो य तावसो चेडस्स नियल्लओ। तेण आसासिया 'मा बीहेहि त्ति, भणिया य—मा सोयं करेहि, ईइसो चेव एस संजोगवियोगहेऊ जम्मण-मरण-रोय-सोयपउरो असारो संसारो, वणफलेहिं अणिच्छंती वि | काराविया पाणवित्ति, नीया य वसिमं । भणिया य-एत्तो परेण हलकिट्ठा भूमी, न अक्कमामो अम्हे, एसो दंतपुरस्स विसओ, दंतवक्को य राया, ता तुमं निब्भया गच्छ एयम्मि नयरे, पुणो सुसत्थेण गच्छेजसु चंपं ति। नियत्तो तावसो। इयरा वि पविट्ठा दंतपुरं गया य पुच्छंती साहुणीमूलं, वंदिया पवत्तिणी । पुच्छिया-कुओ साविगा? । कहियं तीए जह
XOXOXXX
॥१३३॥
Page #280
--------------------------------------------------------------------------
________________
करकण्डचरित्रम् ।
द्वियं। परुन्ना मणागं । संठविया य पवत्तिणीए-महाणभावे ! मा कुणसु चित्तखेयं, अलंघणीओ विहिपरिणामो। जओ"विहडावइ घडियं पि हु, विहडियमवि किंचि संघडावेइ । अइनिउणो एस विही, जंतूण सुहासुहकरणे ॥१॥" किञ्च"खणदिवनहविहवे, खणपरियटुंतविविहसुहदुक्खे। खणसंजोगविओगे, संसारे नत्थि किं पि सुहं ॥ १ ॥ जेणं चिय संसारो, बहुविहदुक्खाण एस भंडारो । तेणं चिय इह धीरा, अपवग्गपहं पवजंति ॥ २॥" एवमाइ अणुसासिया || संवेगमुवगया ताण चेव मूले पबइया। पुच्छिया वि दिक्खाए अदाणभएण गब्भो न अक्खाओ । पच्छा नाए| मयहरियाए सब्भावो कहिओ। पच्छन्नं धरिया । पसूया समाणी सहनाममुद्दाए कंबलरयणेण य सुसाणे छड्डेइ ।। पच्छा सुसाणपालगेण गहिओ, भजाए अप्पिओ। 'अवकन्निओ' त्ति नाम कयं । सा य अजा तीए पाणीए समं मित्तिं |
करेइ त्ति ।सा अज्जा ताहिं संजईहिं पुच्छिया-कहिं गब्भो । भणइ-मयगो जाओ तो मे उज्झिओ। सो तत्थ संवडइ।। Sताहे दारगरूवेहिं समं रमइ । सो ताणि डिंभरूवाणि भणइ-अहं तुभं राया ममं करं देह । सो लुक्खकच्छूए गहिओ।
ताणि भणइ-ममं कंडुयह । ताहे से 'करकंडु' त्ति नामं कयं । सो य ताए संजईए अणुरत्तो । सा य से मोयए देइ ।। जं वा भिक्खं लटुं लहेइ । संवडिओ सो सुसाणं रक्खइ । तत्थ दो संजया तं मसाणं केणइ कारणेण अइगया जाव एगत्थ वंसकुडंगे दंडं पेच्छंति । तत्थ एगो दंडलक्खणं जाणइ, जहा-“एगपवं पसंसंति, दुपवा कलहकारिया। तिपवा लाभसंपन्ना, चउपत्वा मारणंतिया ॥१॥ पंचपक्वा उ जा लट्ठी, पंथे कलहनिवारिणी । छपवा य आयंको, सत्तपत्वा अरोगिया ॥ २॥ चउरंगुलपइट्ठाणा, अढंगुलसमूसिया। सत्तपचा य जा लट्ठी, मत्तगयनिवारिणी ॥ ३ ॥ अट्ठपवा असंपत्ती, नवपवा जसकारिया । दसपवा उ जा लट्ठी, तहियं सवसंपया ॥ ४ ॥ वंका कीडक्खइया, चित्तलया पोलडा य दड्ढा य । लट्ठी य उब्भसुक्का, वजेयवा पयत्तेणं ॥ ५॥ घणवद्धमाणपवा, निद्धा वन्नेण एगवन्ना य । एमाइलक्खण
Page #281
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १३४ ॥
जुआ, पसत्थलट्ठी मुणेयवा ॥ ६ ॥” तओ तेण भणियं - जो एयं दंडं गिहिस्सइ सो राया होहित्ति, किंतु पडिच्छि - यवं तओ जाव अन्नाणि चत्तारि अंगुलाई वडइ ताहे जोगु त्ति । तं तेणं मायंगचेडएणं सुयं, एक्केण य धिज्जाइएण । ताहे सो धिज्जाइओ अप्पसागारियं तस्स चउरंगुलं खणिऊणं छिंदेइ । तेण चेडगेण दिट्ठो । सो उद्दालिओ । सो तेण धिज्जाइएण कारणियं नीओ । भणइ - देहि दंडगं । सो भइ – मम मसाणे एस वडिओ, अओ न देमि । धिज्जाइओ भइ - अन्नं गिन्छ । सो नेच्छइ, भणइ य - एएण मम कज्जं ति । सो दारगो न देइ । तेहिं सो दारगो पुच्छिओकिं न देसि ? । भणइ य - अहं एयस्स दंडगस्स पभावेणं राया होहामि त्ति । ताहे कारणिया हसिऊणं भणंति – जया तुमं राया होज्जासि तया तुमं एयस्स गामं देज्जासि । पडिवन्नं तेण । धिज्जाइएण वि अन्ने धिज्जाइया भणिया, जहा - एयं मारेत्ता दंडगं हरामो । तं तस्स पिउणा सुयं । ताणि तिन्नि वि नट्ठाणि जाव कंचणपुरं गयाणि । तत्थ अपुत्तो राया मओ । आसो अहिवासिओ । तस्स बाहिं सुयंतस्स मूलमागओ, पयाहिणीकाऊण ठिओ । जाव आयरेण नायरा पेच्छति लक्खणजुत्तं । जयसद्दो कओ । नंदीतूरमाहयं । इमो वि जंभंतो उट्ठओ, वीसत्थो आसं विलग्गो पवेसिज्जइ । 'मायंगो' त्ति धिज्जाइया न दिंति पवेसं । ताहे तेण दंडरयणं गहियं, तं जलिउमाढत्तं । ते भीया ठिया । ताहे तेण वाडहाणगा हरिएसा धिज्जाइया कया । उक्तञ्च - " दधिवाहनपुत्रेण राज्ञा तु करकण्डुना । वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥ १ ॥ " तस्स य घरनामं 'अवकिन्नगो' त्ति अवहीरिऊण तेहिं तं चैव चेडगकथं नामं पइट्ठियं 'करकंडु' त्ति । ताहे सो धिज्जाइओ आगओ - देहि मे गामं । भणइ – जो ते रुच्च तं गिन्ह । | सो भइ – मम चंपाए घरं तो तीए विसए देहि । ताहे दहिवाहणस्स लेहं देइ – देहि ममं गामं एगं, अहं तुब्भं जं रुच्चइ गामं वा नगरं वा तं देमि । सो रुट्ठो—दुट्ठमायंगो अप्पाणं न याणइ त्ति । दूएण पडियागएण कहियं ।
नवमं
नमिप्रव्र
ज्याख्य
मध्ययनम् ।
करकण्डुचरित्रम् ।
॥ १३४ ॥
Page #282
--------------------------------------------------------------------------
________________
करकंडू कुविओ। चंपा रोहिया । जुद्धं च वट्टइ। ताए संजईए सुयं । 'मा जणक्खओ होहि' त्ति मयहरिं आपुच्छि-IKI
करकण्डऊण गया तं नयरिं । करकंडं उस्सारित्ता रहस्सं भिंदइ–एस तव पिय त्ति । तेण ताणि अम्मापियरो पुच्छियाणि । चरित्रम् । तेहिं सब्भावो कहिओ । माणेणं न ओसरइ । ताहे सा चंपं अइगया, रन्नो घरं अईइ, नाया, पायवडियाओ दासीओ परुन्नाओ। रायाए वि सुर्य । सो वि आगओ। वंदित्ता आसणं दाऊण तं गब्भं पुच्छइ । सा भणइ-एस सो जेण रोहियं नयरं । तुट्ठो निग्गओ मिलिओ। दो वि रजाणि तस्स दाऊण दहिवाहणो पचइओ। करकंडू य | महासासणो जाओ । सो य किर गोउलप्पिओ । अणेगाणि तस्स गोउलाणि जायाणि । जाव सरयकाले एगं गोवच्छ गं थोरगत्तं सेयं पिच्छइ । भणइ–एयस्स मायरं मा दुहिजहा, जया वड्डिओ होज्जा तया अण्णाणं गावीणं दुद्धं पावेज्जाह । ते गोवाला पडिसुगंति । सो उच्चत्तविसाणो गंधवसहो जाओ । राइणा दिट्ठो । सो जुद्धिकओ जाओ। पुणो कालेण राया आगओ । पेच्छइ महाकायं जुन्नवसभं पडुएहिं परिघट्टिजंतं । गोवे पुच्छेइ-कहिं सो वसहो त्ति ? । तेहिं सो दाइओ तयवत्थो । भणियं च-गोटुंगणस्स मज्झे, ढक्कियसबेण जस्स भजंति । दित्ता वि दरियवसभा, सुतिक्खसिंगा समत्था वि॥१॥ पोराणयगयदप्पो, गलंतनयणो चलंतविसमोठ्ठो । सो चेव इमो वसभो, पड्डयपरिघट्टणं सहइ ॥ २॥ तं तारिसं पेच्छिय गओ विसायं चिंतेइ अणिच्चयं-अहो ! तारिसो होऊण संपइ एयारिसो जाओ एस वसभो, ता सबे |अथिरा संसारे पयत्था । तहा हि-जो ताव भोगोवभोगनिबंधणं महामोहहेऊ य अत्थो सो अधुवो। भणियं चIT"चवलं सरचावं व, विजुलेहं व चंचलं । पाओवलग्गपंसु व, धणं अथिरधम्मयं ॥ १॥ अत्थं चोरा विलुपंति, उद्दालंति Xनरेसरा । वंतरा य निगृहंति, गिण्हंति अह दाइया ॥ २॥ हुयासणो डहे सवं, जलुप्पीलो विणासए । सबस्स हरणं |वा वि, करेइ कुविओ जमो ॥३॥" तहा परमाणंदहेऊ इट्ठजणसंगमो वि अणिच्चो । कहं ?-जहा संझाए रुक्खम्मि,
Page #283
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
नवर्म नमिप्रवज्याख्यमध्ययनम्। | दुर्मुखचरित्रम् ।
सुखबोधाख्या लघुवृतिः ।
॥१३५॥
FoXXXOXOXOXOXOXOXOXOXOXO
मिलंति विहगा बहू । पंथिया पहियावासे, जहा देसंतरागया ॥ १ ॥ पहाए जंति सवे वि, अन्नमन्नदिसंतरं । एवं कुटुंबवासे वि, संगया बहवो जिया ॥२॥ नरामरतिरिक्खाइ-जोणीसुं कम्मसंजुया । मचुप्पहायकालम्मि, सवे जंति दिसो-| दिसि ॥३॥ तहा-"जेणुम्मत्तपमत्तउ हिंडइ पुरिपहिहिं, मोडाउडि करंतउ वेढिउ बहुनरहिं । तं जोयणु अइरेण जण ! खणभंगुरउ, जररोगिहिं सोसिज्जइ रक्खंतह खरउ ॥ १॥" तहा-"गव्भे जम्मे बाल-तणम्मि तरुणत्तणम्मि थेरते । मट्टियभंडं व जिया, सन्चावत्थासु विहडंति ॥ १॥" एमाइ चिंतंतो पडिबुद्धो पत्तेयबुद्धो जाओ, काऊण पंचमुट्ठियं
लोयं देवयाविइन्नलिंगो विहरइ । भणियं च-"सेयं सुजाय सुविभत्तसिंगं, जो पासिया वसभं गोहमज्झे । रिद्धिं KIअरिद्धिं समुपेहियाणं, कलिंगराया वि समेक्ख धम्मं ॥ १॥" संपइ दुम्मुहचरियं
___ अस्थि इहेव भारहे वासे कंपिलं नाम पुरं । तत्थ हरिकुलवंसुब्भवो जओ नाम राया, तस्स गुणमाला नाम |भारिया । सो य राया तीए सह रज्जसिरिमणुहवंतो गमेइ कालं । अन्नया अत्थाणमंडवहिएण पुच्छिओ दूओ-किं नत्थि ममं जं अन्नराईणमत्थि । दूएण भणियं—देव ! चित्तसभा तुम्ह नत्थि । तओ राइणा आणत्ता थवइणो, जहा
लहुं चित्तसभं करेह । आएसाणंतरं समाढत्ता । तत्थ धरणीए खन्नमाणीए कम्मकरेहिं पंचमदिणे सबरयणमओ जलणो व | तेयसा जलंतो दिह्रो महामउडो, सहरिसेहिं सिट्ठो जयराइणो । तेण वि परितुट्ठमणेणं णंदीतूररवपुवयं उत्तारिउ भूमिविवराओ पूइया थवइमाइणो जहारिहं वत्थमाईहिं । थेवकालेण निम्माया उत्तुंगसिहरा चित्तसभा । सोहणदिणे य कओ चित्तसभाए पवेसो। आरोविओ मंगलतूरसहेण अप्पणो उत्तमंगे मउडो। तप्पभावेण दोवयणो सो राया जाओ।
येनोन्मत्तप्रमत्तो हिण्डति पुरीपथिष्वहमहमिकां कुर्वन् वेष्टितो बहुनरैः । तद् यौवनमचिरेण जन! क्षणभङ्गुरं जरारोगैः शुष्यते रक्षतः क्षरितम् ॥१॥
XOXOXOXOXOXOXOXOXO-XXX-Ko
॥१३५॥
Page #284
--------------------------------------------------------------------------
________________
लोएण य तस्स 'दोमुह' त्ति नामं कयं । अइकंतो कोइ कालो । तस्स य राइणो सत्त तणया जाया । 'दुहिया मे णत्थि 'ति गुणमाला अद्धितिं करेइ । मयणाभिहाणस्स जक्खस्स इच्छइ उवाइयं । अन्नया पारियायमंजरी उवलंभ सुविणयसूइया जाया तीसे दुहिया । कयं च वद्धावणयं, दिन्नं जक्खस्स ओवाइयं, कथं च तीए नामं मयणमंजरि ति । कमेण जाया जोवणत्था । इओ य उज्जेणीए चंडपज्जोओ राया । तस्स दूएण साहियं - जहा दुम्मुहो राया जाओ । पज्जोएण भणियं - कहूं ? । दूएण भणियं - तस्स एरिसो मउडो अत्थि तम्मि आरोविए दोमुहाणि हवंति । मउडस्सुवरि पज्जोयस्स लोभो जाओ । दूअं दुम्मुहराइणो पेसइ – एयं मउडरयणं मम पेसेहि, अह न पेससि तो जुज्झसज्जो होहि । दोमुहराइणा दूओ भणिओ पज्जोयसंतिओ – जइ मम जंमग्गियं देह तो अहमवि मउडं देमि । दूएण भणियं - किं मग्गह ? | राइणा भणियं - देह अनलगिरिहत्थी, अग्गिभीरू तहा रवरो य । जाया य सिवादेवी, लेहायरियलोहजंघोय ॥ १ ॥ एयं च पज्जोयस्स रज्जसारं । पडिगओ दूओ उज्जेणिं । साहियं पज्जोयस्स दोमुहसंतियं पडिवयणं । कुद्धो अईव पज्जोओ चलिओ चतुरंगबलेण । दोन्नि लक्खा मयगलाणं, दोन्नि सयसहस्सा रहाणं, पंचअजुयाणि ह्यागं, सत्त| कोडीओ पयाइजणाणं । अणवरयपयाणेहिं संपत्तो पंचालजणवयसंधि । इयरो वि दोमुहराया चउरंगबलसमग्गो नीहरिओ नयराओ । गओ पडिसम्मुहं पज्जोयस्त पंचाल विसयसंधीए । रइओ गरुडबूडो पज्जोएण, सायरबूहो दोमुहेण । तओ कमेण संपलग्गं दोण्ह वि बलाण जुज्झं । सो मउडरयणप्पभावेण अजेओ दोमुहराया। भग्गं पज्जोयस्स बलं । बंधिऊण पज्जोओ पवेसिओ नयरं । दिनं चलणे कडयं । सुहेण तत्थ पज्जोयराइणो वच्चइ कालो । अन्नया दिट्ठा तेण मयणमंजरी । जाओ गाढो अणुराओ । तओ कामग्गिणा डज्झमाणस्स चिंतासंतावगयस्स वोलीणा कह वि राई । पच्चूसे स गओ अत्थाणं । दिट्ठो परिमिलाणमुहसरीरो दोमुहराइणा, पुच्छिओ सरीरपउति । न देइ पडिवयणं । सासंकेण य गाढयरं
1
दुर्मुखचरित्रम् |
Page #285
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
XXXXXXXX
ख्या लघुवृत्तिः ।
॥ १३६ ॥
पुट्ठो । तओ दीहं नीससिऊण जंपियं पज्जोएण — मयणवसगस्स नरवर !, वाहिविघत्थस्स तह य मत्तस्स । कुवियस्स मरंतस्स य, लज्जा दूरुज्झिया होइ ॥ १ ॥ ता - जइ इच्छसि मम कुसलं, पयच्छ तो मयणमंजरिं एयं । नियधूयं मे नरवर !, न देसि पविसामि जलणं ति ॥ २ ॥ तओ दोमुहेण निच्छयं नाऊण दिन्ना, सोह्णदिणमुहुत्ते कयं पाणिग्गहणं । कइवयदिणेहिं पूइऊण विसजिओ गओ उज्जेणिं पज्जोओ। अन्नया आगओ इंदमहूसवो । दोमुहराइणा आइट्ठा नायरजणा - उब्भेह इंदकेउं । तओ मंगलनंदीमहारवेण धवलधयवडाडोयखिखिणीजालालंकिओ अवलंबियवरमलदामो मणिरयणमालाभूसिओ नाणाविहपलंबमाणफलनिवहचिंचइओ उब्भिओ इंदकेऊ । तओ नचंति नट्टियाओ, गिज्जंति सुकइरइया कवबंधा, नञ्चंति नरसंघाया, दंसंति दिट्टिमोहणाई इंदयालाई इंदियालिणो, दिज्जंति तंबोला, खिप्पंति कुंकुमकप्पूरजलच्छडा, दिज्जंति महादाणाई, वज्जंति मुइंगाइआउज्जाई । एवं महापमोएण गया सत्त वासरा । आगया पुन्निमा । | पूइओ महाविच्छडेण कुसुमवत्थाईहिं दोमुहराइणा इंदकेऊ महातूररवेण । अन्नम्मि दिणे पडिओ मेइणीए । दिट्ठो राइणा | अमेझमुत्तदुग्गंधे निवडिओ । जणेण परिलुप्पमाणो य हूण चिंतियं - धिरत्थु बिज्जुरेह व चंचलाणं परिणामविरसाणं रिद्धीणं । एयं चिंतयंतो संबुद्धो पत्तेयबुद्धो जाओ | पंचमुट्ठियं लोयं काऊण पवइओ । उक्तश्च – “जो इंदकेडं सुयलंकियं तं, दहुं पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहियाणं, पंचालराया वि समेक्ख धम्मं ॥ १ ॥” संपयं नमिचरिअं -
अत्थि इहेव भारद्दे वासे अवंतीजणवए सुदंसणं नाम पुरं । मणिरहो नाम राया । तस्स सहोयरो जुगबाहू जुवराया । तस्स य निरुवमरूवलावन्ना मयणरेहा नाम भारिया । सा य अच्चंत परमसाविया - तीए पुत्तो सगुणसंपन्नो चंदजसो नाम । अन्नया मणिरहो मयणरेहं दहूण अज्झोववन्नो चिंतिउं पयत्तो— कहं पुण एयाए सह ममं संजोओ भविस्सइ ?, अहवा ताव पढमं पीइं करेमि, पच्छा चित्तभावं नाऊण जहाजोगं जइस्सामि । एवं मंतेऊण
नवमं नमित्र
ज्याख्य
मध्ययनम् ।
नमिचरित्रम् ।
॥ १३६ ॥
Page #286
--------------------------------------------------------------------------
________________
नमिचरित्रम् ।
XOXOXOXOXOXOXOXOXOXOXXX
तीए सह पीइं घडेइ । पुष्फ-कुंकुम-तबोल-वत्था-ऽलंकाराइयं पेसेइ । न य तीए कोइ अन्नो दुट्ठभावो हियए । एवं कालो | वच्चइ । अन्नया मणिरहेण मयणरेहा भणिया—सुंदरि ! जइ ममं पुरिसं पडिवजसि ता सयलरजसामिणिं करेमि । तीए भणियं-नपुंसित्थिभावेण वजियस्स पुरिसत्तं तुज्झ पुवकम्मेणेव जायं, मया अप्पडिवन्ने वि जं पुण रज्जसामित्तं तं पि को हरिउं तरइ तुह भाइजुवरायघरिणीसदं वहंतीए ममं ? ति, अन्नं च जे सप्पुरिसा हवंति ते मरणवसणं | बहुमन्नंति न उण इहलोय-परलोयविरुद्धं आयरंति, जओ-"जीवाणं हिंसाए, अलिएणं तह परस्स हरणेणं । परइत्थिA कामणेणं, जीवा नरयम्मि वञ्चति ॥ १॥" ता महाराय ! एवं ववत्थिए मुत्तूण दुट्ठभावमायारं पडिवजसु । एवं
च सोऊण तुहिक्को ठिओ। चिंतियं च तेण-न एसा जुगबाहुम्मि जीवमाणे अन्नं पुरिसमिच्छेइ, ता एयं विस्संभेण घाएमो, तओ बलकारेण गिहिस्सामि, न अन्नो को वि उवाओ अत्थि त्ति । एवं कालो वञ्चइ । अन्नया मयणरेहा चंदं सुमिणे दट्ठण भत्तुणो साहेइ । तेण भणिया-सुंदरि ! सयलपुहविमंडलनयलस्स मयंकभूओ सुओ ते भविस्सइ । तओ तीए गब्भसंभवो संवुत्तो। तइए य मासे दोहलो जाओ-जइ जिणाणं मुणीणं च पूर्य करेमि, सययं च तित्थयराणं संतियाओ कहाओ निसुणेमि । तओ जहिच्छाए संपूरियडोहला गम्भं सुहेणुबहइ । अन्नया वसंतमासे जुगबाहू मयण| रेहाए सह उजाणे कीडत्थमुवागओ। खजभोयणपाणखित्तस्स अत्थगिरीओ वोलीणो अहेसरो । उच्छाइओ तमनियरेण भुवणाभोओ। तओ जुगबाहू तम्मि चेव उज्जाणे ठिओ। मणिरहेण चिंतियं-सोहणो एस अवसरो, एगं ताव जुगबाहू नयरबाहिरुज्जाणे ठिओ, बीयं थोवसहाओ, तइयं रयणी, चउत्थं तिमिरनियरेण अंधारियं वणं, ता गंतूण मारेमो, ताहे मयणरेहाए सह निस्संक रमिस्सामि । एवं च चिंतिऊण मण्डलग्गं गहाय गओ उज्जाणं । जुगबाहू वि काऊण रइकीलं पसुत्तो कयलीहरे । पुरिसा चउसु वि पासेसु निवन्ना । भणिया य ते मणिरहेण-कत्थ जुगबाहू ?। साहिओ
Page #287
--------------------------------------------------------------------------
________________
नवमं
*
k
श्रीउत्तरा- य तेहिं । 'मा इत्थ कोइ सत्तू रयणीए अभिभविस्तइ त्ति अधिईए आगओ अहं' ति भणिऊण पविट्ठो कयलीहरए । ध्ययनसूत्रे ससंभममुढिओ जुगवाहू, कओ पणामो । भणिओ मणिरहेण-उद्धेहि, नयरं पविम्सामो, अलमेत्थ वासेणं । तओ | नमिप्रवश्रीनेमिच- | उहिउमाढत्तो जुगबाह । एत्यंतरे अवियारिऊण कजाकजं अगणिऊण जणाववायं उज्झिऊण परलोगभयं वीसत्थ- ज्याख्य
न्द्रीया | हियओ आहओ दढं निसियखग्गेण कंधराए मणिरहेण । गुरुप्पहारवेयणानिमीलियच्छो निवडिओ धरणिवट्टे। धाहावियं मध्ययनम्। सुखबोधा- मयणरेहाए-अहो ! अकजं कयं ति । तओ पहाविया उज्जयखग्गा पुरिसा । भणियं-किमेयं ? ति । संलतं मणिख्या लघु- रहेण-मम हत्थाओ पमाएण खग्गं निवडियं, अलं सुंदरि ! भएण । तओ पुरिसेहिं नाऊण मणिरहचिट्ठियं बला नीओ
नमिवृत्तिः ।
चरित्रम्। नयरं मणिरहो, साहिओ चंदजसस्स जुगबाहवुत्तंतो। अईवकलुणं कंदतो विजनियरं गिहिऊणागओ उजाणं, कयं ॥१३७॥
वेजेहिं वणकम्मं, थोवंतरेण पणट्ठा वाया, निमीलियं लोयणजुयलं, निचिट्ठीहूआई अंगाई, रुहिरनिवहनिग्गमेण धवलीहूयं सरीरं । तओ मयणरेहा नाऊण मरणावत्थं जुगबाहुकन्नमूले ठाइऊण भत्तुणो महुरं निउणं भणिउं पयत्तामहाणुभाव ! करेसु मणसमाहिं, मा करेसु कस्सइ उवरिं पओसं, भावेसु सबसत्तेसु मेत्ति, पडिवजसु चउसरणगमणं,
गरिहेसु दुचरियं, सम्ममहियासेसु सकम्मवसेण समागयमिमं वसणं । भणियं च-"ज जेण कयं कम्म, अन्नभवे Xइहभवे वसंतेणं । तं तेण वेइयचं, निमित्तमेत्तं परो होइ ॥१॥" ता गेण्हसु परलोयपाहेयं । अवि य-."पडिवजसु X
सबन्नु, देवं सद्दहसु परमतत्ताई। जा जीवं गुणनिहिणो, पडिवजसु साहुणो गुरुणो ॥ १॥ पाणिवहा-ऽलिय-परधणमेहुन्न-परिग्गहाण वेरमणं । तिविहं तिविहेण तहा, कुणसु तुम जावजीवाए ॥ २ ॥ अट्ठारसह सम्म, पावट्ठाणाण तह ॥१३७॥ |य पडिक्कमसु । भावेसु भवसरूवं, अणुसरसु मणे नमोकारं ॥ ३॥" जओ-"पंचनमुक्कारसमा, अंते वञ्चंति जस्स दसपाणा । सो जइ न जाइ मोक्खं, अवस्स वेमाणिओ होइ ॥ १॥" तहा वोसिरसु सव्वसंगं । जओ-"न पिया
XOXOXXXXXXX
XOXOXOX
Page #288
--------------------------------------------------------------------------
________________
नमि
चरित्रम् ।
न चेव माया, न सुया न य भायरो न सुहि बंधू । न य धणनिचया सरणं, संसारे दुक्खपउरम्मि ॥१॥ एक्को चिय इह सरणं, जम्मण-जर-मरण-दुक्खतवियाणं । सत्ताण सुहनिहाणं, जिणिंदपरिभासिओ धम्मो ॥२॥" एवं च सवं जुगवाहणा उत्तमंगविरइयकरमउलिणा पडिच्छियं । थेववेलाए सुहज्झवसाणोवगओ पंचत्तमुवगओ। तओ अर्कदिउमाढत्तो चंदजसो । मयणरेहाए चिंतियं-धिरत्थु मज्झ रूवस्स एवंविहाणत्थमूलस्स, संपइ एस पावकारी अणिच्छमाणीए वि मे अवस्स सीलभंगं करिस्सइ, ता अलं एत्थावत्थाणेण, अन्नत्थ देसे गंतूण परलोयकज्जमणुचिट्ठामि, अन्नहा पुत्तस्स वि एस पावो विणासं करिस्सइ । एवं मंतिऊग सोगाउलहिययाण चंदजसाईण अड्डरत्तसमए गुरुदुक्खसंतत्तमणा नीहरिया उज्जाणाओ गया पुवाभिमुही । पत्ता महाडइं । वोलीणा जामिणी । वच्चंतीए मज्झण्हे पावियं पउमसरं । वणफलेहिं कया पाणवित्ती। अद्धखेयखिन्ना पसुत्ता सागारं भत्तं पञ्चक्खाइत्ता कयलीहरे । आगया रयणी । तीए घुरुकंति वग्घा, गुंजंति सीहा, धुरुधुरंति वराहा, फेक्कारंति भेरवं भसुयाओ । एवं अणेगसावयसद्दवित्तत्थाए नमोकारचिंतणपराए अट्ठरत्ते जाया उयरे अईववेयणा । किच्छेण पसूया सवलक्खणसंपन्नं दारगं । पहाए य कंबलरयणेण वेढित्ता जुगबाहुनामंकियं मुद्दारयणं उलंबिऊण कंधराए गया सरवरं । पक्खालिऊण अंबराई अवइन्ना मजणत्थं । एत्थंतरे जलमज्झाओ कयंतो व समुद्धाइओ अईवजवेण जलकरी। गहिया तेण सुंडाए। पक्खित्ता नहयले । भवियधयानिओगेण दिट्ठा नंदीसरदीवपत्थिएण विज्जाहरजुवाणेणं । 'रूववई' त्ति काऊण गहिया निवडमाणी करुणं रुयमाणी। नीया वेयडपवयं। भणिओ य सो रुयमाणीए-भो महासत्त! अन्जाहं रयणीए वणमज्झे पसूया, दारगं तं च कयलीहरे मुत्तूण सरमवइन्ना, जलगएण उक्खित्ता तुमए गहिया, ता सो बालो केणइ वणयरेण वावाइजस्सइ अहवा आहारविरहिओ सयं चेव विवज्जेज्जा, ता महापुरिस! अवच्चदाणेण पसायं काऊण मा विक्खेवं करेहि, दारयमाणेहिं ममं वा तत्थ नेहि त्ति ।
Page #289
--------------------------------------------------------------------------
________________
नवम
ज्याख्य
श्रीउत्तराभ्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु- वृत्तिः । ॥१३८॥
BKeXOXOXOXOXOXO
विज्जाहरजुवाणएण भणियं-जइ मं भत्तारं पडिवजसि ता तुज्झ आएसकारी भवामि। अन्नं च-गंधारजणवए रयणावहे नयरे मणिचूडो नाम विजाहरराया, कमलावई भारिया, तेसिं पुत्तो मणिप्पहो अयं च मणिचूडो, दोण्ह नमिप्रववि सेढीणं आहेवच्चं पालेऊण निबिनकामभोगो ममं रजे ठाविऊण चारणसमणसमीवे दिक्खं पडिवन्नो, सो य अणुकमेण विहरंतो अईयवासरे आगओ आसि इहं, संपइ चेइयवंदणत्थं नंदीसरं गओ, तस्स समीवे वच्चंतेण मए तुम
मध्ययनम्। |दिट्ठा, ता सुंदर! सयलविजाहरीण सामित्ते ठवेमि तुमं, पडिवजसु ममं नायगं ति, अन्नं च सो तुज्झ तणओ आसावहरिएण मिहिलाहिवइणा अडविं वियरंतेण दिट्ठो महादेवीए दिन्नो, सा पुत्तं व पालेइ, एयं मए पन्नत्तीए महाविज्जाएर
नमिआभोएऊण नायं, न एयमन्नहा, ता सुयणु! मुंचसु उब्वेयं, अवलंबेसु धीरयं, कुणसु पसन्नं मणं, माणेसु मए समाणं
चरित्रम् । जोवणसिारें । एयं सोऊण चिंतियं मयणरेहाए-अहो! मे कम्मपरिणई जेण अन्नन्नवसणभागिणी भवामि, ता किमे. त्थ कायवं ?, मयणघत्थो य पाणी न गणेइ कज्जाकजं, न वियारेइ गुणदोसं, न मुणेइ परलोयविरुद्धं, नावेक्खइ | लोयाक्वायं, ता एवं ववत्थिए 'सीलं रक्खियचं मए केणइ विक्खेवेणं' ति चिंतिऊण भणिओ खयरो-सुपुरिस !
नंदीसरवरदीव नेहि मं, तत्थावस्सं तुह पियं करिस्सामि । तओ मुइयमणेण विउवियं वरविमाणं तम्मि आरोविऊण | |मयणरेहं गओ नंदीसरदीवं । तम्मि य बावन्नजिणिंदभवणाइं । भणियं च- "अंजणगिरीसु चउसु, सोलससु | दहिमुहेसु सेलेसु । बत्तीस रइकरेसुं, नंदीसरदीवमज्झम्मि ॥ १॥ जोयणसयदीहाई, पन्नासं वित्थडाइं विमलाइं । बावत्तरूसियाई, बावन्न हुति जिणभवणा ॥ २॥” तओ अवयरिऊण विमाणाओ मणिप्पभेण मयणरेहाए य काऊण
॥१३८॥ पूर्य वंदियाओ उसभ-बद्धमाण-चंदाणण-वारिसेणाभिहाणाओ जिणंदपडिमाओ, वंदिओ मणिचूडचारणमुणी, उवविट्ठाई तयंतिए । सो भयवं चउनाणी, तेण आभोएऊण मयणरेहावइयरं धम्मकहापुत्वयं उवसामिओ मणिप्पभो ।
Page #290
--------------------------------------------------------------------------
________________
COSYC
खामिया तेण मयणरेहा। भणिया य-अजप्पभिई भगिणी तुमं, भणसु इण्हि किं करेमि । तीए भणियं-कयं सवं चेवा
नमितए नंदीसरतित्थदंसणेणं । पुट्ठो य मुणी-भयवं! साहसु मम सुयस्स पउत्तिं । मुणिणा भणियं-सुणसु, जंबुद्दीवस्स
चरित्रम् । पुवविदेहे पुक्खलावईविजये मणितोरणं नाम नयरं। तत्थ य अमियजसो नाम चक्की आसि । तस्स पुप्फवईभारियाए दो पुत्ता आसि पुप्फसीहो रयणसीहो य । ते य चउरासीपुवलक्खा रजं काऊण संसारदुक्खभीया चारणसमणसमीवे पवइया । सोलसपुत्वलक्खा जहोइयं पवजं काऊण आउक्खएण अच्चुए कप्पे इंदसामाणिया बावीससागरोवमाऊ देवा उववन्ना । तत्थ य अमरसुहमुव जिऊण चुया समाणा धाइयसंडभारहद्धे हरिसेणऽद्धचक्कवट्टिणो * समुद्ददत्ताए देवीए पुत्ता जाया, एगस्स सागरदेवो बीयस्स सागरदत्तो य नामं । ते य असारं रजसिरिं नाऊण भयवओ बारसमतिलोयगुरुणो दढसुबयस्स तित्थे बहुवोलीणे सुगुरुसमीवे निक्खंता, तइयवासरे विजुघाएण वावाइया संता, महासुक्के उववन्ना। सत्तरससागरोवमाऊ तत्थ देवसुहं निसेवमाणा गर्मिति कालं । अन्नया य बावीसइमस्स तित्थयरस्स भयवओ केवलिमहिमाए गया, तत्थ य तेहिं पुट्ठो भयवं-कत्थऽम्हे चुया समाणा उववजिस्सामो? । भयवया भणियं-इहेव भारहे मिहिलाए पुरीए जयसेणराइणो तुम्हिको पुत्तो भविस्सइ, बीओ उण सुदंसणपुरे जुगबाहराइणो मयणरेहाए भारियाए पुत्तो भविस्सइ, परमत्थओ पियापुत्ता भविस्सह त्ति । एवं सोऊण गया कप्पं । तथिको चुओ पढमं विदेहाजणवए महिलाए पुरीए जयसेणराइणो वणमालाए देवीए गन्भे उववन्नो । जाओ कालकमेणं । कयं तस्स नामं पउमरहो त्ति । जोवणत्थस्स य जणओ रजं दाऊण पवजं पडिवन्नो । सो य पउमरहो महारायाहिवो जाओ। पुप्फमाला नाम घरिणी । तस्स य रजं अणुपालंतस्स वच्चइ कालो। बीयदेवो चइऊण आउक्खएण तुज्झ तणओ जाओ। सो य पउमरहो विवरीयसिक्खासेण अवहरिऊण अडविं पवेसिओ । तत्थ य
उ०अ०२४
Page #291
--------------------------------------------------------------------------
________________
नवम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नमिप्रवज्याऽऽख्यमध्ययनम्।
नमिचरित्रम् ।
अज्ज प्पभाए परिभमंतेण दिट्ठो तुज्झ तणओ, पुवभवऽभत्थसिणेहाओ अईवपमुइयहियएण गहिओ । एत्थंतरे य पयाणु| मम्गेण समागयं सेण्णं । तओ कुंजरमारुहिऊण गओ सनयरं । समप्पिओ पुप्फमालाए दारओ। कयं वद्धावणयं ।
तत्थ सिणेहेणं परिवडुइ । जावेयं सो भयवं वजरेइ तावागयं मणिमयखंभं पलंबियमुत्ताहलमालं दारनिहियतारानियरं | फलिहमणिमयसिहरं खिंखिणीजालरवमुहलं तूररवबहिरियदियंतरं अमरबहुघुट्ठजयजयरवं विमाणमेगं । नीहरिओ तओ वररयणमउडधारी चलंतमणिकुंडलजुयलो रुइरहारविराइयवच्छो एगो सुरो । सो तिपयाहिणीकाऊण निवडिओ मयणरे. हाए चलणेसु । पच्छा मुणिणो चलणजुयलं नमेऊण उबविट्ठो धरणिवट्टे । तओ विजाहरेण जइणो अविणयमेयं दटुं भणियं-अमरेहि नरवरेहि य, परूविया हुंति रायनीईओ। लुप्पंति जत्थ ते चिय, को दोसो तत्थ इयराणं? ॥१॥ कोहाइदोसरहिवं, पंचेंदियसूडणं पणट्ठमयं । वरनाणदंसणधरं, तवसंजमसंजुयं धीरे ॥२॥ मुत्तूण समणमेयं, दसणमेत्तेण नासियतमोहं । पणओ सि कीस पढम, इमाइ तं विबुह ! रमणीए १॥३॥ अमरेण भणियं-खयरेसर ! अवितहमेयं जं तुमे भणियं, नबरं कारणमित्थ निसुणेसु-आसि सुदंसणपुरे मणिरहो राया। तस्स सहोयरो जुगबाइ, सो य पुश्वभक्वेरेण केणइ वसंतमासे उज्जाणं गओ आहओ असिणा कंधराए नियभाउणा मणिरहेण । कंठगयप्पाणो इमीए मयणरेहाए जिणधम्मकहापुवयं उवसामिओ वेराणुबंधाओ। सम्मत्ताइपरिणाममुवगओ कालगओ उववन्नो पंचमे कप्पे दससागरोवमाऊ इंदसामाणिओ देवो, सो य अहं ति । एसा मज्झ धम्मायरिओ, जओ एयाए सम्मत्तमूलं जिणधम्म गाहिओ। उक्तञ्च-"जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरू धम्मदाणाओ॥१॥" अओ एसा परमं बंदिया । भणियं च-"सम्मत्तदायगाणं, दुप्पडियारे भवेसु बहुपसु । सधगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥१॥" एवं च सोऊण खयरेण चिंतियं-अहो ! जिणधम्मसामत्थं ।
XOXOXOXOXOXOXOXOX
॥१३९॥
॥१३९॥
Page #292
--------------------------------------------------------------------------
________________
नमि
चरित्रम् ।
अवि य-'संसारम्मि अणंते जीवा पाविति साब दुक्खाई। जाव न करंति धम्मं, जिणवरभणियं पयत्तेणं ॥ १॥" तियसेण भणिया मयणरेहा-साहम्मिणि ! भणसु जं ते पियं सुहं करेमि । तीए भणियं-न तुम्हे परमत्थेण पियं सुहं काउं समत्था, जम्म-जरा-मरण-रोय-सोय-मनुरहियं मोक्खसोक्खं चेव मे पियं, तहा वि तियसवर! नेहि मं मिहिलाए, | तत्थ पुत्तस्स मुहं दद्रूण परलोगहियं करिस्सामि । तओ अमरेण तक्खणमेव नीया मिहिलाए। सा य मल्लिनाहस्स
नमिनाहस्स य तिलोयगुरुणो जम्मण-निक्खमण-नाणभूमी। अओ अवयरियाई तित्थभत्तीए पढमं जिणिंदभवणे । Xबंदियाइं चेइयाई । दिट्ठा य उवस्सए साहुणीओ, गंतूण वंदियाओ, निसन्नाई पुरओ। उवइट्ठो ताहिं धम्मो-लघृण
माणुसत्तं, धम्माधम्मप्फलं च सोऊणं । सयलसुहसाहणम्मी, जत्तो धम्मम्मि कायवो॥१॥' एमाइ धम्मकहावसाणे भणिया मयणरेहा सुरेण-बचामो रायभवणम्मि, दंसेमि तणयं । तीए भणियं-अलं संसारबद्धणेणं सिणेहेणं । अवि य-सवे जाया सयणा, सधे जीवा य परजणा जाया। एगेगस्स जियस्स उ, को मोहो एत्थ बंधूसु? ॥१॥ पञ्चज | गिहिस्सामि अहं, ता तुमं करेसु जहारुचियं । सो वि साहुणीओ मयणरेहं च पणमिऊण गओ नियकप्पं । तीए तासिं| साहुणीण समीवे गहिया दिक्खा । कयसुब्बयनामा तवसंजमं कुणमाणी विहरइ । इओ य सो बालो पउमरहराइणो निकेयणे सुहेणं चिट्ठइ । पडिवक्खरायाणो तस्स राइणो नमिया । तओ राइणा गुणनिप्पन्नं बालस्स नाम कयं नमि त्ति । तओ पंचधाईपरिवुडो सुहेण संवडुइ । अट्ठवासेण अखिलो कलासत्थत्थवित्थरो दावियमित्तो गहिओ। कमेण य जोवणत्थो जाओ। इक्खागकुलुब्भवाणं अमरवहुविणिज्जियरूवसोहाणं कन्नाणं अट्ठत्तरसहस्सं पाणिं गाहिओ अमरवई |विव ताहिं सहिओ विसयसुहमुव जमाणो गमेइ कालं । पउमरहराया वि मुणिऊण असारत्तं जीवलोयस्स नमिकुमार X| विदेहजणवयस्स सामित्ते ठाविऊण संजमसिरिं पाविऊण वरनाणदसणलाभं च लढुं तिलोयमत्ययं गओ त्ति । नमि-|
Page #293
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१४॥
| राया रजसिरिं पालेमाणो गमेइ कालं। इओ य सो मणिरहो तीए चेव रयणीए फणिणा दट्ठो कालगओ चउत्थीए
नवमं पुढवीए नेरइओ उववन्नो त्ति । तओ चंदजसो सामंतेहिं मंतीहि य राया ठविओ। ते य भायरो दो वि सकारिया ।
नमिप्रवचंदजसो रज्जसिरिं पालेइ ।
ज्याऽऽख्य___ अन्नया य नमिसंतिओ सयलरज्जप्पहाणो धवलहत्थी आलाणखंभं भंजिऊण विज्झाडईए सम्मुहं पत्थिओ। सो यामध्ययनम् । सुदंसणपुरस्स समीवेण वच्चइ । चंदजसराइणो तुरयवाहियालीए गयस्स दिट्ठो मणुस्सेहिं, कहिओ राइणो। तेणx गहिऊण नयरं पवेसिओ, तत्थ चिट्ठइ । चारपुरिसेहिं नाऊण नमिराइणो साहियं-जहा धवलहत्थी चंदजसेण गहिओ |
नमिचिट्ठइ, देवो पमाणं ति। नमिराइणा चंदजसस्स दूओ पेसिओ इमेणत्थेण-जहेस धवलहत्थी मम संतिओ, एवं
चरित्रम्। |पेसह । चंदजसस्स दूएण गंतूण साहियं नमिवयणं । चंदजसेण भणियं-न कस्सइ रयणाणि अक्खरलिहियाणि, जो चेव बलेण अहिओ भवइ तस्सेव भवंति । अवि य-"को देइ ? कस्स दिजइ ?, कमागया कस्स कस्स व निबद्धा ? । विक्कमसारेहि जए, भुजइ वसुहा नरिंदेहिं ॥ १॥" तओ असम्माणियपूइओ आगओ दूओ मिहिलं । साहियं नरिंदस्स चंदजसवयणं । कुविओ सबबलेण चलिओ नमी चंदजसोवरिं। इओ य चंदजसो नमिरायं आगच्छमाणं नाऊण बलसमग्गो नीहरंतो सम्मुहं अवसउणेण निवारिओ। तओ मंतीहिं भणिओ चंदजसो-ताव | गोउराई पिहिऊण चिट्ठसु, पुणो कालोइयं नाऊण चिहिस्सामो। तओ राइणा 'तह' त्ति कयं । एवं च नमिराइणा आंगतूण रोहियं चउद्दिसिं नयरं । लोगपारंपरओ निसुयं सुबयज्जाए, चिंतियं च-मा जणवयक्खयं काऊण अहरगई
॥१४०॥ वच्चंतु, ता दो वि गंतूण उवसमावेमि । गणिणीए अणुन्नाया साहुणिसहिया गया सुदंसणपुरं। दिट्ठो य अजाए नमिराया। दिन्नं परममासणं । वंदिऊण नमी उवविट्ठो धरणीए । साहिओ अज्जाए असेससुहकारओ जिणिंदप्पणीओ
BOX
Page #294
--------------------------------------------------------------------------
________________
धम्मो | धम्मकावसाणे भणियं - महाराय ! असारा रज्जसिरी, विवागदारुणं विसयसुहं, अइदुक्खपउरेसु विरुद्धपावयारीणं नियमेण नरएसु निवासो हवइ, तो एवंठिए नियत्तसु इमाओ संगामाओ, अन्नं च केरिसो जे भाजणा सह संगामो ? । नमिणा भणियं - कहं मम एसो जेट्ठभाया ? । साहिओ जहट्ठिओ अज्जाए निययवुत्तंतो सपञ्चओ, तहा वि माणेण न उवरमइ । तओ अज्जा खडक्कियाए नयरं पविट्ठा, गया रायगेहं । पविसमाणी सन्नाया परियणेणं । चंदजसराइणा वंदिया । दिन्नं परममासणं । उवविट्ठो राया धरणीयले । निसुर्य अंतेउरियाजणेण, पगलंत अंसुधारानयणो निवडिओ चलणेसु आगंतूण सो वि अज्जाए । उवविट्ठो धरणीए । भणियं चंदजसेण – अज्जे ! किमेयं अइदुद्धरं वयगहणं ? । साहिओ अज्जाए निययवुत्तंतो। चंदजसेण भणियं — कत्थ सो संपयं सहोयरो ? ति । अज्जाए भणियं — | जेण तुमं रोहिओ सि । तओ हरिसभरुब्भंतहियओ नीहरिओ नयराओ । नमी वि सहोयरमागच्छमाणं दहूण 'पडियागओ सम्मुहं निवडिओ चलणेसु जेट्ठभाउणो, महापमोएण पवेसिओ नयरं । अहिसित्तो चंदजसेण नमी रज्जधुराए 'सयलअवंती जणवयस्स सामि' ति । चंदजसो वि समणत्तणं पडिवज्जिऊण जहासुहं विहरइ ति । इओ य नमिराया अइचंडसासणो दोण्हं पि विसयाणं सामित्तं नएण पालेइ । वोलीणो बहुओ कालो । अन्नया य नमिराइणो सरीरे छम्मासे जाव दाघो जाओ । विजेहिं पञ्चक्खाओ । आलेवनिमित्तं च देवीओ वलयालंकियबाहाओ घसंति चंदणं । वलयसद्दझणझणारावेण आपूरिज्जइ भवणं । राया भणइ — कन्नाघाओ मे होइ । देवीहिं एक्केकेण अवणंतीहिं सवाणि वलयाणि अवणीयाणि । एक्केक्कं ठियं । राया पुच्छइ - किं वलयाणि न खलहलेंति ? । साहियं — जहाऽवणीयाणि । सो तेण दुक्खेण अब्भाहओ परलोगाभिमुद्दो चिंतेइ - बहुयाण दोसो न एगस्स । उक्तश्च – “यथा यथा महत्तत्रं, परिकरश्च यथा यथ । तथा तथा महद्दुःखं, सुखं न च तथा तथा ॥ १ ॥ " ता जइ एयाओ रोगाओ मुच्चामि तो पवयामि । तया कतियपु
नमिचरित्रम् |
Page #295
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥ १४१ ॥
1000
निमा बट्टइ। सो एवं चिंतंतो पसुतो । पभायाए रथणीए सुमिवगं पासइ-मंदरोवरि सेयं नागरागं तं च अत्ताणं आरूढं । नंदिघोसतूरेण पडियोहिओ निरामओ तुट्ठो चिंतेइ अहो ! पहाणो सुमिणो दिट्ठो ति । पुजो चिंतेइ कहं मया एवंगुणजाइओ पओ दिट्टपुष्टो ? ति चिंतयंतेण जाई संभरिया – पुषं माणुसभवे सामन्नं काऊण पुप्फुत्तरे विमाणे उववन्नो आसि, तत्थ देवत्ते मंदरो जिणमहिमाइसु आगएण दिट्ठपुवो त्ति संबुद्धो पवइओ । बहुयाण सहयं सोचा, एगस्स य असद्दयं । वलयाण नमीराया, निक्खंतो मिहिलाहिबो ॥ १ ॥ नग्नइचरियं पुण
अस्थि इहेब भारदे वासे गंधारजणबए पुंडवद्धणं नाम नयरं । तम्मि सीहरहो नाम राया । तस्सऽनया उत्तरावहाओ दो तुरंगमा उवायणेण समागया । तेसिं परिवाहणनिमित्तं आरूढो एगम्मि राया। बीए रायपुत्तो । तओ सबवलेप्प नीहारिओ नयराओ पत्तो वाहियालिं । आढत्तो राया वाहितं । सो य विक्रीयसिक्खो जाव राया कडुइ ताथ दढयरं वञ्च । कमाणस्स य जवेण धावमाणो गओ बारस जोगणारं, पबिद्धो महाढरं । निधिभेण य मुक्का बग्गा । ठिओ तेसु चैव परसु । 'तुरंगमो बिक्रीयसिक्खो' त्ति नायं राइणा । अक्यरिओ तुरंगमाओ। एगम्मि पाववे तं बंधिऊन लग्नो परिभमिउं । कथा फलेहिं पाणवित्ती । आरूढो य रयणिवासनिमित्तं एगम्मि गिरिसिहरे, जाग पेच्छइ सहथ सत्तभूमियं पासायं, पबिट्टो तम्मि, दिद्वा नवजवणरूवलावन्ना जुवई। तीए य ससंभ्रमं उठेऊण दिनमासणं राइणो । बिसन्नो राया । जाओ परोप्परं दढाणुराओ । पुच्छिा व राइणा भद्दे ! कासि तुमं ? किं वा एगागिणी रमे चिठ्ठसि ? । भणिमं तीए धीरतणमवलंबिणं इत्थ भवणे वेश्याए बिवाहेहि मं, पच्छा सवित्थरं नियवइयरं साहिस्सामि । पहिदुमणो य पविट्ठो तम्मि भवणे राया। पेच्छइ तत्थ जिणभवणं । तस्सऽग्गओ वेई पूइऊण पणमिण य जिसे कओ गंधविवाहो ।
नवमं नमित्र
ज्याऽऽख्य
मध्ययनम् ।
नग्गति
चरित्रम् ।
॥ १४१ ॥
Page #296
--------------------------------------------------------------------------
________________
पसुत्ताइं वासभवणे । वोलीणा रयणी । पभाए कथं दोहिं वि जिगवंदणं । उवविट्ठो राया सीहासणे । सा वि निविट्ठा अद्धासणे । भणियं च तीए - निसुणेसु पिययम ! मे वइयरं ।
अत्थि इव भारहे बासे खिइपइट्ठियं नाम नगरं । तत्थ जियसत्तू राया । अन्नया पारंभिया चित्तसभा राइणा । समपिया चित्तयरसेणीए समभागेहिं । चित्तंति चित्तयरा अणेगे। एगो य वित्तंगओ नाम बुडचित्तयरो चित्तेइ । अइकंतो बहुओ कालो । तस्स व जोवणत्था कणयमंजरी नाम धूया भसमाणेइ । अन्नया पत्थिया गहियभोयणा पिउसमीवं, जावागच्छइ जणसंकुले रायपहे ताव एए जबविमुक्केण आसेण एगो आसवारो । सा भीया पलाणा । पच्छा तम्मि बोलिए पिउसगासमागया । चित्तंगओ भत्तमाणयं दद्दूण सरीरचितं गओ । कणयमंजरीए तत्थ कोट्टिमतले कोउगेण वन्नएहिं लिहियं जहासरूवं सिहिपिच्छं । एत्यंतरे जियसत्तू राया चित्तसभमागओ । चित्तमवलोयंतेण दिडं कोट्टिमतले सिहिपिच्छं, 'सुंदरं' ति काउं ग्रहणनिमित्तं करो वाहिओ, भग्गाओ नहसुत्तीओ, विलक्खो दिसाओ पलोएइ । कणयमंजरीए हासपुष्षयं भणियं-तिहिं पापहिं आसंदओ न ठाइ ति चउत्थं मुक्खपुरिसं मग्गंतीए अज्ज तुमं चउथो पाओ लद्धो । राइणा भणियं कहूं ? साहेसु परमत्थं । तीए हसिऊण भणियं - अहं जणयस्स भत्तमाणेमि जाव रायमम्गे एगो पुरिसो आसं अइवेगेण वाहेइ, न से थोवा वि घिणा अत्थि, जओ रायमग्गेण वुडो बालो इत्थी अन्नो को चि असमत्थो वचइ सो पिल्लिज्जइ, ता एगो आसवाहो महामुक्खो आसंदयस्स पाओ। वीओ पाओ राया, जेण चित्तयराणं सभा समभागेहिं बिरिक्का, एकेके कुडुंबे बहुया चित्तयरा, मम पिया एगं अपुतो बीयं बुडो तइयं दुग्गओ एवंविहस्स वि समो भागो कओ । तइओ पाओ एस मम पिया, जेण एएण चित्तसभं चित्तंतेण पुवविदत्तं खइयं, संपयं जं वा तं वा आहारमाणेमि तम्मि आगए सरीरचिंताए गच्छइ, सो सीयलो केरिसो होइ ? । राया भणइ-कहमहं चउत्यो पाओ ? ।
नग्गतिचरित्रम् |
Page #297
--------------------------------------------------------------------------
________________
श्रीउचराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ १४२ ॥
•OXOXOXOXCXCXCXCXXCXCXX
1
इयरीए भणियं सो वि ताव जाणइ कुओ एत्थ ताव सिहीणमागमो ? कह वि आणीयं होजा तो वि ताव दिट्ठीए निरक्खिज्जा । राइणा भणियं - सच्चं मुक्खो अहं चउत्थो पाओ आसंदयस्स । राया तीए वयणविन्नासं सोऊण देहलावण्णं च पिच्छिणाऽणुरत्तो । कणयमंजरी वि जणयं भुंजावित्ता गया सहिं । सुगुत्ताभिहाणमंतिमुद्देण मग्गिओ चित्तंगओ कणयमंजरी राइणा । तेण भणियं — अम्हे दरिद्दिणो, कहं विवाहमंगलं रन्नो य पूयं करेमो ? । कहियमेयं राइणो । | तेणावि धणधन्नहिरन्नाईण भरावियं चित्तंगयस्स भवणं । पसत्थे तिहिमुहुत्ते महाविभूईए विवाहिया कणयमंजरी । विइन्नो तीए पासाओ महंतो दासीवग्गो य । तस्स य राइणो अणेगाओ महादेवीओ, एगेगा वारएण रयणीए राइणो वासभवणे आगच्छइ । तम्मि य दियहे कणयमंजरी आणता । गया अलंकियविभूसिया मयणियाए दासचेडीए समं । उवविट्ठा आसणे । इत्थंतरे आगओ राया । कयमब्भुट्ठाणाइयं विणयकम्मं । निसन्नो सेज्जाए राया । इओ य पुत्रमेव कणयमंजरीए मयणिया भणिया आसि - राइणो निवन्नस्स अहं तए अक्खाणयं पुच्छेयवा जहा राया सुणेइ । अओ मयणियाए एत्थावसरे भणियं - सामिणि ! जाव राया पवढइ ताव कद्देहि किंचि अक्खाणयं । इयरीए भणियं - मयणिए ! ताव राया निद्दाए सुवउ तओ कहिस्सं । राइणा चिंतियं – केरिसं पुण इमा अक्खाणयं कहेइ ? अहं पि सुणेमि त्ति अलियपत्तं कथं । मयणियाए भणियं - सामिणि ! पसुत्तो राया, कद्देसु अक्खाणयं । इयरीए भणियं — सुणसु, वसंतपुरं नयरं । वरुणो सेट्ठी । तेण एगखंडपाहाणमया देउलिया काराविया हत्थप्पमाणा । तीए चउहत्थो देवयाविसेसो कओ । मयणियाए भणियं - सामिणि ! कहूं एगहत्थप्पमाणाए देउलियाए चउहत्थो देवो माउ ? ति । इयरीए भणियं — निद्दाइया संपयं, कलं कहिस्सं । ' एवं होउ' त्ति भणिऊण निग्गया मयणिया गया सगिहं । राइणो को उहलं जायं - किमेयमेरिसं ? ति, निवन्ना य एसा । जाव बीयदिणे वि तीए चेव वारओ आणत्तो । जाव तद्देव मयणियाए भणिया - सामिणि !
नवमं नमिवज्याऽऽख्यमध्ययनम् ।
नग्गतिचरित्रम् ।
॥ १४२ ॥
Page #298
--------------------------------------------------------------------------
________________
नग्गतिचरित्रम् ।
तं अद्धकहियं कहाणयं साहेसु । इयरीए भणियं-हले! सो देवो चउभुओ न उण सरीरस्स तं पमाणं, एत्तियं चेव अक्खाणयं । मयणियाए भणियं-अन्नं कहेसु । कणयमंजरीए भणियं-हले ! अत्थि महंता अडवी, तीए वित्थरियसाहपसाहो महंतो रत्तासोयपायवो, तस्स य छाया नत्थि । मयणियाए भणियं-कहमेरिसस्स वि तरुवरस्स छाया नत्थि? । तीए भणियं-कल्लं कहिस्सं, संपइ निद्दापरवसा । तइयदिणे वि कोउगेण सा चेव समाणत्ता, तहेव मयणियाए पुट्ठा । कहियं-तस्स पायवस्स अहोच्छाया न उण उवरिच्छाया । अन्नं च पुट्ठा कहेइ- एगम्मि सन्निवेसे एगो मयहरो, तस्स महंतो करहो, सो य सच्छंदं चरइ । अन्नया तेण चरतेण पत्तपुप्फफलसमिद्धो एगो बलपायवो दिट्ठो। तस्स य सम्मुहं गीवं पसारेइ न य पावइ, तस्स कज्जे सो सुइरं परितप्पइ । तओ सुटुअरं चउहिसिं कंधरं पसारेइ । जाहे कह वि न पावेइ ताहे तस्स रोसो आगओ। तेण तस्सोवरिं मुत्तं पुरीसं च वोसिरियं । |मयणियाए भणियं-कहं मुत्तपुरीसं वोसिरइ तस्सोवरिं जं वयणेणं पि पावेउं न तरइ ?। इयरीए भणियं-कल्लं साहिस्सं । तहेव य कहियं बीयदिवसे, जहा-सो बब्बूलपायवो अंधकूवखड्डामझे तेण खाइउं न तरइ । एवं कणयमंजरीए सो राया कोहलभूएहिं एरिसक्खाणएहिं छम्मासे जाव विमोहिओ । पच्छा तीए उवरि अईव साणुराओ जाओ। तीए चेव समं एगंतरइपसत्तो गमेइ कालं । नवरं सवकीओ तीए उवरि पउट्ठाओ छिद्दाणि मग्गंति, संलवंति य--अहो! एयाए राया वसीकरणेण वसीकओ जेण उत्तमकुलप्पसूयाओ वि देवीओ परिचत्ताओ, इमीए सिप्पियदुहियाए अणुरत्तो न वियारेइ गुणदोसे, नावेक्खइ रजकज्जाई, न गणेइ दवं विणासिजंतं इमीए मायावित्तेहिं । इओ य कणयमंजरी नियपासाओवरए मज्झण्हवेलाए पविसिऊण दिणे दिणे एगागिणी वत्थाभरणाणि रायसंतियाई मुयइ, ताई पिइसंतियाई चीवराई तउय-सीसया-ऽलंकारं च गेण्हइ, अप्पणो जीवं च संबोहेइ
Page #299
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघु- वृत्तिः ।। ॥१४३॥
मा जीव ! करेसु इड्डिगारवं, मा वच्चसु मयं, मा विसुमरेसु अश्पयं, रन्नो संतिका इमा रिद्धी, तुझ संतियाई एयाई नवमं डंडिखंडाइं इमं चाहरणं, ता उपसंतमणो भव, जेण सुइरं इमीए सिरीए आभागीभवसि, अन्नहा राया कंधराए घेत्तूण नमिप्रवनीणेही । इमं च चिट्ठियं पइदिणमुवलक्खेऊण सवत्तीहिं राया भणिओ-जइ वि तुमं अम्हाण उवरि निन्नेहो तहा ज्याऽऽख्यवि अम्हे तुम्ह अकुसलं रक्खेमो, जओ भत्तारदेवयाओ हवंति नारीओ, जा तुह एसा हिययदइया सा किंपिकमध्ययनम्। कम्मणं खुदमंतं वा साहेइ, इमं पि अणत्थं न याणेसि एईए वसीकओ। राइणा भणियं-कही। ताहिं भणियंएसा मज्झण्हे उवरयगया दारं पिहिऊण किं पि मुणमुणंती चिट्ठइ दिणे दिले किंचि वेलं, जइ न पत्तियसि ता निरूवेहि
नग्गतिकेणइ अत्तवग्गेण । इमं सोऊण राया सयमेव गओ उवरगपविट्ठाए कणयमंजरीए निरूवणत्थं । दारदेसहिएण दिहतं
चरित्रम् । पुत्ववन्निवं चिट्ठियं। सुयं च अत्तणो अणुसासणं । परितुट्ठो य चित्तेण-अहो! इमीए बुद्धिकोसलं, अहो ! गबपरिच्चाओ, अहो! विवेओ, ता सम्बहा सयलगुणनिहाणमेसा, मच्छरिणीओ य एयाओ सवत्तित्तणओ जाओ गुणं पि दोस पेच्छंति । तुद्वेण य रमा सबरजसामिणी कया। पट्टो य बद्धो। एवं वचइ कालो । अनया विमलचंदाऽऽयरियसमीवे राइणा कणयमंजरीए य पडिवन्नो सावगधम्मो । कालेण य कणयमंजरी देवीहोउं चुया समाणा उप्पमा वेयड्ढे पवए तोरणउरे णयरे दढसत्तिविज्जाहरराइणो दुहिया । कयं नाम 'कणयमाले'त्ति । कमेण पत्ता नवजोवणं । अन्नया रूवखित्तहियएणावहरिया वासवाभिहाणेण खयरेण । इमम्मि पचए पासायं विउविऊण ठविया । रइया इमा वेइयाकिलेत्थ विवाहेमि । एत्थंतरे कणयमालाए जेट्ठभाया कणयतेओ समागओ। ते दो वि रोसानलपजलिया जुझंता ॥१४३॥ परोप्परघाएहिं मछुमुवगया । कणयमाला वि भाइसोगेण सुबहुयं अकंदिऊण विमणदुम्मणा इमम्मि पासाए चिवइ । अत्रया आगओ एत्थ वाणमंतरो नाम एगो सुरो । तेण सा भणिवा ससिणेहं-वच्छे ! मज्झ तुम दुहिया । जावेत्तियं
Page #300
--------------------------------------------------------------------------
________________
नग्गतिचरित्रम् ।
जंपइ सो सुरो ताव दढसत्तिविज्जाहरो पुत्त-दहियाअनेसणत्थमागओ । वंतरेण मायाए कणयमाला अन्नारिसरुवा कया। पुत्त-दुहिया-वासवसरीराइं मयगरूवाई धरणीए निवडियाइं दंसियाई । ताई दह्ण चिंतियं दढसत्तिणा-इमो | मम तणओ वासवेण विणासिओ, वासवो वि कणयतेएण, वावाइजमाणेण य वासवेण कणयमाला विणासिया, ता धिरत्थु संसारस्स बहुदुक्खपउरस्स, 'को सयन्नो एयम्मि रई करेति ? त्ति वेरग्गमुवगओ पवजमब्भुवगओ । वंतरेण य उवसंहरिया माया । वंदिओ कणयमालाए सुरेण य । साहुणा भणियं-किमेरिसं ?। साहिओ य कणयमालाए भाइवुत्तंतो। साहुणा भणियं-मए तिन्नि य मयगसरीराइं दिट्ठाई। सुरेण भणियं—मए माया कया। किमत्थं ? । सुरेण भणियं-सुणसु कारणं ।
खिइपइहिए नयरे आसि जियसत्तू नाम राया । तेण चित्तंगयस्स चित्तयरस्स दुहिया परिणीया कणयमंजरी नाम । सा वि साविया जाया । सो वि चित्तंगओ तीए पंचनमोक्कारेण निजामिओ मरिऊण वंतरो नाम सुरो जाओ, सो य अहं ति । अन्नया इहमागओ, जावेसा कणयमाला सोयविहुरा दिट्ठा । जाओ इमीए उवरि अईवसिणेहो, चिंतियं च-किमेसा मे पुवभविओ बंधुविसेसो आसि ? त्ति ओहीपउत्तो । नायं-कणयमंजरी मम दुहिया एस त्ति
मरिऊण खयरदुहिया जाया। एत्थंतरे तुममागओ। मया चिंतियं-एसा पिउणा सह गमिस्सइ ति विरहभीरुणा X| अन्नारिसा कया तुम्ह मोहणत्थं, मयगं च दंसियं एईए देहं । पवन्नो य तुमं पवज ति । तओ 'अहो ! मए एस महाणु-IX | भागो एवं वंचिउ' त्ति जाओ हं सखेओ, ता खमियत्वं तुमए दुञ्चिट्ठियमिमं । साहू वि 'धम्मपडिवत्तिहेउत्तणेण उवयारी तुम' ति जंपिऊण उप्पइओ विहरइ जहासमाहियं । कणयमालाए वि सुरसाहियवुत्ततं चिंतयंतीए जायं जाईसरणं, नाओ पुवभवो-जहा हंसा कणयमंजरि त्ति, एसो य मम पिया सुरो जाओ। तओ संजायढसिणेहाए भणिओ
XBIKXOXOXOXOXOXOX
Page #301
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नवमं नमिप्रवज्याऽऽख्यमध्ययनम्।
नग्गतिचरित्रम् ।
॥१४४॥
सुरो–ताय ! मज्झ को वरो होही? । सुरेण ओहिणा आभोएऊण भणियं-वच्छे ! सो तुह पुत्वभवभत्ता जियसत्तू राया देवो होउं दढसीहराइणो पुत्तो जाओ सीहरहो नाम, सो तुह भत्ता होही । तीए भणियं-कहं तस्स संजोओ। सुरेण भणियं-सो य विवरीयसिक्खासेणावहरिओ एत्थागमिस्सइ, ता निवुया सुहेण चिट्ठसु, मा उब्वेयं करेसु, अहं तुहाएससंपायगो चिट्ठामि । ठिओ य एत्थेव पासाए सो सुरो। कणयमाला वि सुरलोएण सह सुहेण गमेइ कालं, सा य अजउत्त! अहं ति । कल्लं सो सुरो चेइयाण वंदणत्थं मेरुम्मि गओ, जाव तुममवरण्हे पत्तो सि । अइउक्कंठियाए य सो वि ताओ आगच्छमाणो न मए पडिवालिओ, सयमेव अप्पा विवाहाविउ त्ति । एस साहिओ नियवुत्तंतो मए जो तए पुट्ठो त्ति।
सीहरहस्स वि तं वुत्तंतं सोऊण जाईसरणमुप्पन्नं । इत्थंतरे समागओ सुरंगणासहिओ सो सुरो। पणमिओ राइणा । अहिनंदिओ सहरिसेण सुरेण । साहिओ कणयमालाए नियविवाहवइयरो सुरस्स । पमुइओ सो। उचियसमुल्लावेण समा|गओ मज्झण्हो । भुत्तो दिवमाहारं सभारिओ राया। एवं ठिओ मासमेगं तत्थ । भणिया य राइणा कणयमाला-पिए ! पडिवक्खवग्गो उवद्दविस्सइ मे रजं ता वच्चामि अहं, अणुमन्नसु तुमं । तीए भणियं-पिययम ! जं तुममाणवेसि त्ति, परं तुह दूरे नयरं, ता कहं पायचारेण गमिस्सह ?, ता गिण्हसु पन्नत्तिं विजं ममाहिंतो। गहिया य रना । साहिया |य जहुत्तविहाणेण । आपुच्छिऊण कणयमालं गओ सनयरं । कओ महूसवो नयरे । पुच्छिओ राया पउत्तिं सामंताईहिं । कहिया जहावत्ता । विम्हिया सवे वि । भणियं च तेहिं-वच्चइ जत्थ सउन्नो, वि एसमडविं समुद्दमज्झे वा। नंदइ तहिं तहिं चिय, ता भो! पुन्नं समजिणह ॥१॥ एवं वच्चइ कालो । राया य पंचमपंचमदिणस्स तम्मि नगे वचइ । चिट्ठइ कणयमालाए समं कइवि दिणे । लोगो य जंपइ-नगे अईइ राया। तओ कालेण जम्हा नगे अईइ तम्हा 'नग्गइ एस' त्ति पइडियं नामं लोएण राइणो । अन्नया गओ नगे नग्गई राया । भणिओ वाणमंतरेण-सुइरं ठिओ इत्थाई
॥१४४॥
Page #302
--------------------------------------------------------------------------
________________
संपयं सामिआएसो आगओ सो अवस्सं कायबो, कालक्खेवो तत्थ बहू भविस्सइ, एसा य कणयमाला मम
। बहू भविस्सइ, एसा य कणयमाला ममा प्रत्येकबुद्धविरहे अद्धिति करिस्सइ, ता जहा इक्कल्लिया न भवइ तहा कायचं-ति जंपिऊण गओ सुरो। राइणा वि 'न अन्नो
चतुष्टयस्य उवाओ इमीए मणनिवुईए' त्ति कारावियं तम्मि नगे नयरं रमणीयं, उवलोहेऊणाणियाओ अणेगाओ पयाओ, कारियाई
| विहरणम् । | जिणभवणाई, पइट्ठावियाओ तेसु तप्पडिमाओ। जत्तामहूसवं च तत्थ कुणंतस्स नाएण रजं परिपालयंतस्स अइक्कतो कोइ कालो। अन्नया अणुजत्तं निग्गओ पेच्छइ कुसुमियं चूयं । राइणा एगा मंजरी गहिया । पच्छा सत्वेण खंधावारेण लयंतेण मंजरीपत्तपवालपुप्फफलाइयं कट्ठावसेसो कओ। पडिनियत्तो पुच्छइ-कहिं सो चूयरुक्खो ? । अमञ्चेण दंसिओ। किह एयावत्थो । भणइ-तुम्हेहि एगा मंजरी गहिया, पच्छा सवेण खंधावारेण गिण्हतेण एवं कओ। सो चिंतेइ-'नूणं जाव रिद्धी ताव चेव सोहा, रिद्धीओ पुण सवाओ चंचल' त्ति चिंतयंतो संबुद्धो जाओ-जो न्यरुक्खं सुमणाभिरामं, समंजरीपल्लवपुष्फचित्तं । रिद्धिं अरिद्धिं समुपेहियाणं, गंधारराया वि समेक्ख धम्मं ॥१॥ "समेक्ख" त्ति आर्षत्वात् 'समीक्षते' अङ्गीकुरुते । एतानि च चरितानि यथा पूर्वप्रबन्धेषु दृष्टानि तथा लिखितानि ।
चत्तारि वि ते विहरता खिइप्पइदिए नयरे गया । तत्थ चउदारे देवउले पुवेण करकंड्र पविट्ठो । दम्महो दक्खिण । 'किह साहुस्स अन्नओ मुहो चिट्ठामि ?' त्ति तेण वाणमंतरेण दक्खिणेण वि मुहं कयं । नमी अवरेण पविट्ठो, तओ वि मुहं कयं । नग्गई उत्तरेण, तओ वि मुहं कयं । करकंडुस्स बालत्तणाओ सा कंडू अस्थि चेव, तेण कंडूयणगं गहाय मसिणं कन्नो कंडूइओ। तं तेण एगत्थ संगोवियं तं दुम्मुहो पेच्छइ, सो भणइ-जया रजं च रटुं च, पुरं अंतेउरं तहा। सबमेयं परिचज, संचयं किं करेसिमं? ॥१॥ जाव करकंडू पडिवयणं न देइ ताव नमी भणइ-जया ते पेइए रजे, कया किच्चकरा बहू। तेर्सि किच्चं परिचज, अजकिच्चकरो भवं ॥ १॥ पैतृके-पितुरागते राज्ये कृताः कृत्यकरा:-नियोगिनो.
KOSXOXOXOXOXOXOXOXOXOXOXOXO
उ०अ०२५
Page #303
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
बहवः, तदैव कृत्यकरत्वं कर्तुं तवोचितमित्युपस्कारः, तेषां कृत्यं परापराधपरिभाषनादिकं कर्त्तव्यं परित्यज्य आर्यकृत्यकरः| नियुक्तकोऽन्यदोषचिन्तको भवान् किमिति जात इति शेषः। ताहे गंधारो भणइ-जया सवं परिच्चज, मोक्खाय घडसी भवं । परं गरहसी कीस ?, अत्तनीसेसकारए ॥१॥ ताहे करकंडू भणइ-मोक्खमग्गं पवन्नेसु, साहूसु बंभयारिसु । अहियत्थं निवारितो, न दोसं वत्तुमरिहसि ॥१॥ सुब्ब्यत्ययादहितार्थान्निवारयन्तं न 'दोषं' मतुलोपाद् दोषवन्तं वक्तुमर्हसि । तथा चार्षम्-"रूसऊ वा परो मा वा, विसं वा परियत्तउ । भासियवा हिया भासा, सपक्खगुणकारिया॥१॥" इमामनुशास्ति करकण्डुकृतां ते प्रतिपन्नाः । कालेन चत्वारोऽपि मोक्षं गता इति ॥ साम्प्रतं सूत्रमनुस्रियतेचइऊण देवलोगा, उववन्नो माणुसम्मि लोगम्मि। उवसंतमोहणिज्जो, सरइय पोराणियं जाई॥१॥ | व्याख्या-च्युत्वा देवलोकाद् उत्पन्नो मानुष्यके लोके उपशान्तमोहनीयः स्मरति पुराणामेव 'पौराणिकी' चिरन्तनी 'जाति' जन्म । वर्तमाननिर्देशः सर्वत्र तत्कालविवक्षयेति सूत्रार्थः॥ १ ॥ ततः किम् ? इत्याहजाई सरितु भगवं, सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवेत्तु रज्जे, अभिनिक्खमई णमी राया ॥२॥ __ व्याख्या-जाति स्मृत्वा 'धैर्य-सौभाग्य-माहात्म्य-यशो-ऽर्क-श्रुत-धी-श्रियः । तपो-ऽर्थोपस्थ-पुण्येश-प्रयत्न-तनवो भगाः॥१॥ इतिवचनादनेकार्थोऽपि भगशब्दोऽत्र घटमाने धैर्यादावर्थे प्रवर्त्तते । ततश्च 'भगवान्' धैर्यादिमान, | "सह" त्ति 'स्वयम्' आत्मनैव सम्बुद्धः सहसम्बुद्धो नान्येन प्रतिबोधितः। क ? इत्याह-'अनुत्तरे' प्रधाने 'धर्मे' चारित्रधर्मे पुत्र स्थापयित्वा राज्ये 'अभिनिष्कामति' प्रव्रज्यां गृह्णाति 'नमिः' नमिनामा 'राजा' पृथ्वीपतिरिति सूत्रार्थः ॥२॥ किं कृत्वाऽभिनिष्कामति ? इत्याहसो देवलोगसरिसे, अंतेउरवरगतो वरे भोए। मुंजित्तु णमी राया. बद्धो भोगे परिचयह ॥३॥
नवमं नमिप्रवज्याऽऽख्यमध्ययनम्। प्रत्येकबुद्धचतुष्टयस्य मोक्षगम
नम्। नमिराजर्षे
सौत्रीवक्तव्यता।
॥१४५॥
॥१४५॥
Page #304
--------------------------------------------------------------------------
________________
प्रत्येकबुद्धचतुष्टयस्य मोक्षयम
नम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
बाल्यासः ' इत्यनन्तरमुद्दिष्टो 'देवलोकसदृशान्' देवलोकभोगतुल्यान, "अंतेउरवरगओ" त्ति वरान्तःपुरगतः 'वरान्' प्रधानान् 'भोगान' मनोज्ञशब्दादीन् 'भुक्त्वा' अनुभूय नमी राजा 'बुद्धः' विज्ञाततत्त्वो भोगान् परित्यजति । पुनर्भोगग्रहणम् अतिविस्मरणशीला अप्यनुप्राह्या एवेति ज्ञापनार्थमिति सूत्रार्थः ॥ ३ ॥ किञ्चमिहिलंसपुरजणवयं,बलमोरोहंच परियणं सवं। चेचा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥४॥
व्याख्या-मिथिलां' मिथिलानाम्नी पुरीं 'सपुरजनपदां' पुरजनपदसमेतां 'बलं' हस्त्यादिचतुरङ्गं 'अवरोधं च' अन्तःपुरं 'परिजनं' परिवर्ग 'सर्व' निरवशेष 'त्यक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रव्रजितः । 'एकान्तम्' द्रव्यतः-विजनम् | उद्यानादि, भावतश्च-'एकोऽहं न हि मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नाऽसौ दृश्योऽस्ति यो मम ॥१॥ इति भावनात एक एवाऽहमित्यन्तः-निश्चय एकान्तः तम् 'अधिष्ठितः आश्रितो भगवानिति सूत्रार्थः ॥४॥ तत्रैवमभिनिष्कामति यदभूत् तदाहकोलाहलगब्भूयं,आसी मिहिलाए पच्चयंतम्मि।तइया रायरिसिम्मि,णमिम्मि अभिनिक्खमंतम्मि॥
व्याख्या-कोलाहल:-विलपिताऽऽक्रन्दितादिकलकलः, कोलाहल एव कोलाहलकः स भूतः-जातो यस्मिन् तत् कोलाहलकभूतम् आसीत्' अभूत् मिथिलायां सर्व गृहविहारादीति गम्यते । 'प्रव्रजति' प्रत्रज्यामाददाने 'तदा' तस्मिन् काले, राजा चासौ राज्याऽवस्थामाश्रित्य ऋषिश्च तत्कालापेक्षया राजर्षिः तस्मिन् नमो 'अभिनिष्कामति' गृहानिर्गच्छतीति सूत्रार्थः ॥ ५॥ पुनरत्रान्तरे यदभूत्तदाहअन्भुट्टियं रायरिसिं, पञ्चजाठाणमुत्तमं सक्को । माहणरूवेण इम, तदा हि वयणमब्बवी ॥६॥ व्याख्या-'अभ्युत्थितम्' अभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानम्-आश्रयः ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन् , 'उत्तमे'
Page #305
--------------------------------------------------------------------------
________________
नवम
श्रीउत्तरा
प्रधाने, प्राकृतत्वात् सुव्यत्ययः, 'शक्रः' इन्द्रः 'माहनरूपेण' ब्राह्मणवेषेण आगत्येति शेषः, 'तदा हि' तस्मिन् महात्मनि ध्ययनमा प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकामः स्वयमिन्द्र आजगाम । ततः सः 'इदं' वक्ष्यमाणं वचनं 'अब्रवीत्' श्रीनेमिच
उक्तवानिति सूत्रार्थः॥६॥ यदुक्तवांस्तदाहन्द्रीया
किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुवंति दारुणा सद्दा, पासाएसु गिहेसु य॥७॥ सुखबोधा
| व्याख्या-'किमिति प्रश्ने, 'नु' इति वितर्के, 'भोः' इत्यामश्रणे, अद्य 'मिथिलायां' नगऱ्या कोलाहलकेन-बहलकलख्या लघु
कलात्मकेन सङ्कुलाः कोलाहलकसकुलाः श्रूयन्ते 'दारुणाः' हृदयोद्वेगजनकाः 'शब्दाः' विलपिताक्रन्दितादयः, 'प्रासादेषु' कृत्तिः ।
देवतानरेन्द्रभवनेषु 'गृहेषु' तदितरेषु चशब्दात् त्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ७ ॥ ततश्च-.
। एतमहं निसामेत्ता, हेऊकारणचोइओ। ततो नमी रायरिसी, देविंदं इणमब्बवी ॥८॥ ॥१४६॥
- व्याख्या-एतम्' अनन्तरोक्तमर्थं निशम्य हेतु:-पञ्चावयववाक्यरूपः कारणं च-अन्यथाऽनुपपत्तिमानं ताभ्यां चोदितः-प्रेरितो हेतुकारणचोदितः, 'कोलाहलकसङ्कुलाः शब्दाः श्रूयन्ते' इत्यनेन हि उभयमेतत् सूचितम् । तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा। आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः। प्राणव्यपरोपणवदिति दृष्टान्तः । यद् यद् आक्रन्दादिदारुणशब्दहेतु तत् तद् धर्मार्थिनोऽनुचितम् , यथा प्राणव्यपरोपणादि, तथा चेदं भवतो निष्क्रमणमित्युपनयः । तस्मादाक्रन्दादिदारुणशब्दहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति । पञ्चावयववाक्यमिह हेतः। शेषावयवविवक्षारहितं तु आक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनानुपपन्नमित्येतावन्मानं कारणम। अनयोस्तु पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थम् । 'ततः' प्रेरणानन्तरं नमी राजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः ॥ ८॥ किं तदुक्तवान् ? इत्याह
नमिप्रत्रज्याऽऽख्यमध्ययनम्। प्रत्येकबुद्धचतुष्टयस्य मोक्षगम_ नम्। नमिराजर्षेः KI सौत्री
वक्तव्यता।
॥१४६॥
Page #306
--------------------------------------------------------------------------
________________
XXX
xoxoxoxoxoxoxox
मिहिलाए चेहए वच्छे, सीयच्छाए मणोरमे । पत्तपुष्पफलोवेए, बहूणं बहुगुणे सया ॥ ९ ॥ व्याख्या – 'मिथिलायां' पुरि, चितिः - इह प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधु चित्यं चित्यमेव चैत्यं - उद्यानं तस्मिन्, "वच्छे" त्ति सूत्रत्वाद् हिलोपे वृक्षैः 'शीतच्छाये' शीतलच्छाये 'मनोरमे ' मनोरमाभिधाने, पत्रपुष्पफलोपेते 'बहूनां' प्रक्रमात् खगादीनां 'बहुगुणे' फलादिभिः प्रचुरोपकारकारिणि 'सदा' सर्वकालमिति सूत्रार्थः ॥ ९॥ ततः किम् ? इत्याहवाएण हीरमाणम्मि, चेइयम्मि मणोरमे । दुहिया असरणा अत्ता, एए कंदंति भो ! खगा ॥ १० ॥ व्याख्या – ' वातेन' वायुना 'व्हियमाणे' इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्प्रदायः । चितिःइहेष्टकादिचयस्तत्र साधुः– योग्यश्चित्यः स एव चैत्यस्तस्मिन्, किमुक्तं भवति ? – अधोबद्धपीठिके उपरि चोच्छ्रितपताके 'मनोरमे ' मनोभिरतिहेतौ वृक्षे इति शेषः । दुःखं सञ्जातं येषां ते दुःखिताः, 'अशरणाः' त्राणरहिताः अत एव 'आर्त्ताः' पीडिताः 'एते' प्रत्यक्षाः 'क्रन्दन्ति' आक्रन्दशब्दं कुर्वन्ति । 'भोः' इत्यामन्त्रणे, 'खगाः' पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत् स्वजनाक्रन्दनमुक्तं तत् खगाक्रन्दनप्रायम्, आत्मा च वृक्षकल्पः, तत्त्वतो हि नियतकालमेव सहावस्थितत्वेनोत्तरकालं च स्वगतिगामितया द्रुमाश्रितखगोपमा एवामी स्वजनादयः । उक्तं हि— “यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वज्जगत्यसकृदेककुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ति ॥ १ ॥” ततञ्चाक्रन्दादिदारुणशब्दानामभिनिष्क्रमणहेतुत्वमसिद्धं स्वप्रयोजनहेतुकत्वातेषाम् । आह च - "आत्मार्थ सीदमानं स्वजनपरिजनो रौति हा हाऽऽरवार्त्तो, भार्या चात्मीयभोगं गृहविभवसुखं स्वं वयस्याश्च कार्यम् । क्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच्च कश्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १ ॥ तथा च सति भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति सूत्रार्थः ॥ १० ॥
प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः सौत्रीवक्तव्यता ।
1
Page #307
--------------------------------------------------------------------------
________________
श्रीउत्तरा- एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥११॥ ध्ययनसूत्रे व्याख्या-एतमर्थ निशम्य हेतुकारणयोः-अनन्तरसूत्रसूचितयोः चोदितः असिद्धोऽयं भवदभिहितो हेतुः कारणं श्रीनेमिच- च इत्यनुपपत्त्या प्रेरितो हेतुकारणचोदितः । ततो नमि राजार्ष देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११॥ न्द्रीया
एस अग्गी य वाऊ य, एयं डज्झइ मंदिरं। भगवं अंतेउरतेणं, कीस णं नावपेक्खह ॥१२॥ सुखबोधा
___व्याख्या-'एषः' प्रत्यक्षोऽग्निश्च वायुश्च, 'एतत्' प्रत्यक्षं दह्यते 'मन्दिरं' वेश्म भवत्सम्बन्धीति शेषः । भगवन् ! ख्या लघु-XI"अंतेउरतेणं" ति अन्तःपुराभिमुखं, "कीस" त्ति कस्मात् ? “ण” वाक्यालङ्कारे, 'नावप्रेक्षसे' नावलोकसे इति | वृत्तिः । सूत्रायः ।। १२ ।। ततश्च॥१४७॥
एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ व्याख्या-स्पष्टम् । नवरं हेतुकारणचर्चा ब्रहट्टीकातोऽवसेया । एवमुत्तरत्राऽपि ॥ १३ ॥ किमब्रवीत् ? इत्याहसुहं वसामो जीवामो,जेसिं मो नत्थि किंचणं। मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं॥१४॥
व्याख्या-सुखं यथाभवत्येवं 'वसामः' तिष्ठामः 'जीवामः' प्राणान् धारयामः । येषां "मो" इत्यस्माकं नास्ति 'किश्चन' वस्तुजातं, यतः-"एकोऽहं न मे कश्चित् , स्वः परो वाऽपि विद्यते । यदेको जायते जन्तुम्रियते एक एव हि |॥ १॥" इति न किश्चिदन्तःपुरादि मत्सत्कम् , अतो मिथिलायां दह्यमानायां न मे दह्यते 'किश्चन' स्वल्पमपि, तत्त्वतो | स्वकर्मफलभुजो जन्तव इति सूत्रार्थः ॥ १४ ॥ एतदेव भावयितुमाह
चत्तपुत्तकलत्तस्स, निछावारस्स भिक्खुणो। पियं ण विजई किंचि, अप्पियं पि ण विजई ॥१५॥ बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो । सबओ विप्पमुक्कस्स, एगंतमणुपस्सओ॥१६॥
नवर्म नमिप्रवज्याऽऽख्यमध्ययनम्। प्रत्येकबुद्धचतुष्टयस्य मोक्षगम
नम्। नमिराजर्षेः
सौत्रीवक्तव्यता।
॥१४७॥
Page #308
--------------------------------------------------------------------------
________________
प्रत्येकबुद्धचतुष्टयस्य मोक्षगम
नम् । नमिराजर्षे:
सौत्रीवक्तव्यता।
व्याख्या-त्यक्तपुत्रकलत्रस्य '
निर्व्यापारस्य' परिहृतकृषिपाशपाल्यादिक्रियस्य भिक्षोः 'प्रियम्' इष्टं न विद्यते 'किश्चित्' अल्पमपि 'अप्रियमपि' अनिष्टमपि न विद्यते । एतेन यदुक्तं 'नास्ति किकाने ति तत् समर्थितम् । एवमपि कथं सुखेन वसनं जीवनं च? इत्याह-'बहु' विपुलं खुः' अवधारणे, बहेव 'मुनेः' त्रिकालवेदिनः 'भद्रं सुखम् अनगारस्य भिक्षोः 'सर्वतः' बाह्याभ्यन्तराञ्च परिग्रहादिति गम्यते, विप्रमुक्तस्य 'एकान्तम्' एकत्वभावनात्मकम् 'अनुपश्यतः' पर्यालोचयत इति सूत्रद्वयार्थः ॥ १५-१६ ॥ एयम१ निसामेत्ता, हेऊकारणचोडओतओ नमि रायरिसिं, देविंदो इणमब्बवी ॥१७॥ पागारं कारइत्ता णं, गोपुरद्दालगाणि य । उस्सूलग सयग्घीओ, तओ गच्छसि खत्तिया!॥१८॥
व्याख्या-पष्टम् । 'प्राकार' सालं कारयित्वा 'गोपुराऽट्टालकानि च' तत्र गोपुराणि-प्रतोलीद्वाराणि, गोपुरप्रहणम् अर्गलाकपाटोपलक्षणम्, अट्टालकानि-प्राकारकोष्टकोपरिवर्तीनि आयोधनस्थानानि । “उस्सूलग" त्ति खादिका, | "सयग्घीउ" त्ति 'शतघ्न्यः' यत्ररूपाः, तत एवं सर्व निराफुलीकृत्य 'गच्छसी ति तिब्व्यत्ययाद् गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ १७-१८॥
एयम निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १९॥ सद्धं नगरं किच्चा, तवसंवरमग्गलं । खंतिं निउण पागारं, तिगुत्तं दुप्पहंसगं ॥२०॥ ध' परक्कम किच्चा, जीवं च इरियं सदा । धियं च केयणं किच्चा, सच्चेण पलिमंथए ॥ २१॥ तवनारायजुत्तेण, भेत्तूणं कम्मकंचुयं । मुणी विगयसंगामो, भवाओ परिमुच्चइ ॥ २२॥ व्याख्या-'श्रद्धा' तत्त्वरुचिरूपाम् अशेषगुणाधारतया नगरं 'कृत्वा' विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि
Page #309
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
कृत्वेत्युपलक्ष्यते । तपः-अनशनादि बाह्य तत्प्रधानः संवरस्तम् अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा । 'क्षान्ति' क्षमा |'निपुणं' सर्वपरिपूर्ण प्राकारं कृत्वा, तिसृभिः-अट्टालकोच्छूलकशतघ्नीसंस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं 'दुःप्रधर्ष' परैर्दुरभिभवं, प्राकारविशेषणे एते । इत्थं यदुक्तं 'प्राकारादीन् कारयित्वे ति तत्प्रतिवचनमुक्तम् । सम्प्रति तु प्राकाराडालकेष्ववश्यमेव योद्धव्यम् , तच्च सत्सु प्रहरणादिषु सति च वैरिणि सम्भवत्यत आह–'धनुः' कोदण्डं 'पराक्रम' जीववीर्योल्लासरूपमुसत्साहं कृत्वा, 'जीवां च' प्रत्यञ्चां चेर्यासमितिम् उपलक्षणत्वाच्छेषसमितीश्च 'सदा' सर्वकालम् , |'धृतिं च' धर्माभिरतिरूपां 'केतनं' शृङ्गमयधनुर्मध्ये काष्ठमयमुष्ट्यात्मकम् । ननु तदुपरि स्नायुना बध्यते इदं तु केन बन्धनीयम् ? इत्याह-'सत्येन' मनःसत्यादिना "पलिमंथए" त्ति बध्नीयात् । ततः किम् ? इत्याह-तपः-पडिधमान्तरं तदेव नाराचः-अयोमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा 'भित्त्वा' विदार्य कर्मकञ्चकम् , कर्मग्रहणेन चात्मैवोद्धतो वैरीत्युक्तं भवति । वक्ष्यति च-"अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्ठिए" त्ति । 'मुनिः' यतिः कर्मभेदे जेयस्य जितत्वाद् विगतः सङ्ग्रामो यस्य स विगतसङ्घामः भवात्' संसारात् परिमुच्यते । एतेन सूत्रत्रयेण यदुक्तं 'प्राकार कारयित्वे'त्यादि तस्य सिद्धसाधनता उक्तेति सूत्रत्रयार्थः ॥ २०-२१-२२ ॥ एयमहूँ निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ पासाए कारइत्ता णं, वद्धमाणगिहाणि य । वालग्गपोत्तियाओ य,तओ गच्छसि खत्तिया!॥२४॥ | व्याख्या-प्रासादान् कारयित्वा 'वर्द्धमानगृहाणि च' अनेकधा वास्तुविद्याभिहितानि "वालग्गपोइयाओ य" त्ति देशीयपदं वलभीवाचकं, ततो वलभीश्च कारयित्वा ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ २४ ॥ एयम निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २५॥
नवमं नमिप्रवज्याऽऽख्यमध्ययनम् । प्रत्येकबुद्धचतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
॥१४८॥
॥१४८
Page #310
--------------------------------------------------------------------------
________________
प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
|संसयं खलु सो कुणइ, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेजा, तत्थ कुवेज सासयं ॥२६॥ ___ व्याख्या-'संशयः' सन्देहः 'खलु' एवकारार्थे, ततश्च संशयमेव स कुरुते, यथा-कदाचिन्मम गमनं न भविष्यतीति, यो मार्गे कुरुते गृहम् , गमननिश्चये तत्करणायोगात् । किमिति गमननिश्चये मार्गे गृहं न क्रियते ? इत्याह'यत्रैव' विवक्षितप्रदेशे 'गन्तुं' यातुं इच्छेत् "तत्थे" ति अवधारणफलत्वाद् वाक्यस्य तत्रैव कुर्वीत स्वस्य-आत्मनः आश्रयः
स्वाश्रयस्तम् । ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु जिगमिषितमस्माभिः तद् मुक्तिपदम् , XI तदाश्रयविधाने च प्रवृत्ता एव वयमिति सूत्रार्थः ॥ २६ ॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ २७ ॥
आमोसे लोमहारे य, गंठिभेए य तक्करे । णगरस्स खेमं काऊण, तओ गच्छसि खत्तिया! ॥२८॥ ___ व्याख्या-आ-समन्ताद् मुष्णन्ति-स्तैन्यं कुर्वन्तीत्यामोषास्तान , लोमहारा:-ये निस्तूंशतया आत्मविघाताऽऽशङ्कया |च प्राणान् विहत्यैव सर्वस्वमपहरन्ति । तथा च वृद्धा:-लोमाहाराः प्राणहारा इति, तांश्च, ग्रन्थिभेदाः-ये घुघुरक|द्विकर्तिकादिना ग्रन्थि भिन्दन्ति तांश्च, 'चशब्दः' भिन्नक्रमः, ततः 'तस्करांश्च' सर्वकालं चौर्यकारिणः, इह चोत्साद्येति गम्यते, नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ २८ ॥ एयमझु निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥२९॥ असई उ मणुस्सेहिं, मिच्छादंडो पउंजए। अकारिणोऽत्थ बज्झंति, मुच्चई कारओ जणो ॥३०॥
व्याख्या-'असकृत्' अनेकधा 'तुः' एवकारार्थे, ततश्चाऽसकृदेव 'मनुष्यैः' मनुजैः, मिथ्या-व्यलीकः, किमुक्तं भवति ?-अनपराधिष्वप्यज्ञानाभिनिवेशादिभिः दण्डः-देशत्यागशरीरनिग्रहादिः 'प्रयुज्यते' व्यापार्यते । कथामिदम् ।
Page #311
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥१४९॥
इत्याह-'अकारिणः' आमोषणाद्यविधायिनः 'अत्रे'त्यस्मिन् लोके 'बध्यन्ते' निगडादिभिर्नियश्श्यन्ते, मुच्यते 'कारकः' नवम विधायकः प्रकृतत्वादामोषणादीनां 'जनः' लोकः । तदनेन यदुक्तं प्राग्-'आमोषकादीनामुत्सादेन नगरस्य क्षेमं कृत्वा || नमिप्रवगच्छ' इति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तमिति सूत्रार्थः ॥ ३०॥
ज्याऽऽख्यएयमढे निसामेत्ता, हेजकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥३१॥
मध्ययनम्। जे केइ पत्थिवा तुज्झं, न णमंति नराहिवा!। वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिया!॥३२॥ ___ व्याख्या-ये केचित् 'पार्थिवाः' राजानः तुभ्यं 'न नमन्ति' न प्रह्वीभवन्ति, हे 'नराधिप!' नृपते ! 'वशे'
प्रत्येकबुद्धआत्माऽऽयत्तौ 'तान्' अनमत्पार्थिवान् 'स्थापयित्वा' कृत्वेत्यर्थः, ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ।। ३२ ॥
चतुष्टयस्य
| मोक्षगमएयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३॥
नम् । जो सहस्सं सहस्साणं, संगामे दुजए जिणे। एगं जिणेज अप्पाणं, एस से परमो जओ ॥३४॥
नमिराजर्षेः अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ? | अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥
सौत्रीपंचिंदियाणि कोहं, माणं मायं तहेव लोहं च । दुजयं चेव अप्पाणं, सबमप्पे जिए जियं ॥ ३६॥
वक्तव्यता। ___ व्याख्या-यः 'सहस्रं सहस्राणां' दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धिनां सङ्ग्रामे दुर्जये जयेत् 'एकम्' अद्वितीयंx | 'जयेत्' यदि कथञ्चिद्वीर्योल्लासतोऽभिभवेत् आत्मानं दुराचारप्रवृत्तमिति गम्यते, 'एषः' अनन्तरोक्तः, "से" इति तस्य जेतुः सुभटदशशतसहस्रजयात् 'परमः' प्रकृष्टो जयः । तदनेनात्मन एवातिदुर्जयत्वमुक्तम् । तथा च "अप्पाणमेव" त्ति
॥१४९॥ | तृतीयार्थे द्वितीया, ततश्चात्मनैव सह युध्यस्व, 'किं ?' न किचिदित्यर्थः 'ते' तव युद्धेन 'बाह्यतः' इति बाह्यं पार्थिवादि आश्रित्य । एवं च "अप्पाणमेव" त्ति आत्मनैवात्मानं "जइत्ति" ति जित्वा 'सुखम्' ऐकान्तिकं मुक्तिसुखात्मकम् 'एधते'
Page #312
--------------------------------------------------------------------------
________________
XXXXXXXXXXXX
प्रायोति। कथमात्मन्येव जिते सुखावाप्तिः ? इत्याह--'पञ्चेन्द्रियाणि' श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च प्रत्येकबुद्धदुर्जयः, 'चैवेति चः समुच्चये, एव पूरणे, अतति-गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः 'आत्मा' मनः, चतुष्टयस्य सर्वत्र च सूत्रत्वान्नपुंसकनिर्देशः । 'सर्वम्' अशेषम् इन्द्रियादि उपलक्षणत्वाद् मिथ्यात्वादि च 'आत्मनि' जीवे जिते मोक्षगमजितमिति सूत्रत्रयार्थः ॥ ३४-३५-३६ ॥
नम् । एयमझु निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥३७॥ नमिराजर्षेः | व्याख्या-प्राग्वत् ॥३७॥ नवरमेतावता तदुपशमं निश्चित्य जिनधर्म प्रति स्थैर्य परीक्षितुकामः शक्र इदमवोचत्-IX सौत्रीजइत्ता विउले जन्ने, भोइत्ता समणमाहणे। दच्चा भोचा य जट्ठा य, ततो गच्छसि खत्तिया!॥३८॥ वक्तव्यता।
व्याख्या--याजयित्वा 'विपुलान्' विस्तीर्णान् यज्ञान , भोजयित्वा श्रमणब्राह्मणान् , दत्त्वा द्विजादिभ्यो गवादीन् , भुक्त्वा च मनोज्ञशब्दादीन् , इष्ट्वा च स्वयं यागान् , ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ।। ३८ ॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९॥ जो सहस्सं सहस्साणं, मासे मासे गवं दए। तस्सावि संजमो सेओ, अदितस्स वि किंचणं ॥४०॥ __व्याख्या-यः 'सहस्रं सहस्राणां' दशलक्षात्मकं मासे मासे गवां दद्यात् 'तस्याऽपि' एवंविधस्य दातुः 'संयमः' आश्रवादिविरमणात्मकः श्रेयान्' अतिशयप्रशस्यः, कथम्भूतस्यापि 'अददतोऽपि' अयच्छतोऽपि 'किश्चन' स्वल्पमपि वस्तु । एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वं अर्थादावेदितम् । तथा च यज्ञप्रणेतृभिरुक्तम्"षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥१॥" इयत्पशुवधे च कथमसाबद्यता? । तथा दानान्यपि अशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते ?, यत आह-"अशनादीनि
Page #313
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१५०॥
kOXOXOXOXOXXXXXXXX
दानानि, धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ॥ १॥" शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमईहेतुतया सावद्यान्येवेति सूत्रार्थः ॥ ४० ॥
एयमढें निसामेत्ता, हेऊकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥४१॥ व्याख्या-प्राग्वत् ॥४१॥नवरमित्थं जिनधर्मस्थिरतामवधार्य प्रव्रज्यां प्रति दृढतां परीक्षितुकाम इदमवादीत् शक्रःघोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरतो, भवाहि मणुयाहिवा!॥४२॥ व्याख्या-घोरः-अत्यन्तदुरनुचरः स चासावाश्रमश्च 'घोराश्रमः' गार्हस्थ्यम्, तस्यैवाऽल्पसत्त्वैर्दुष्करत्वात् । उक्तञ्च-“गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः ॥ १॥” तं त्यक्त्वा अन्यं प्रार्थयसि 'आश्रम' प्रव्रज्यालक्षणम् , नेदं क्लीबसत्त्वानुचरितं भवाशामुचितम् । तर्हि किमुचितम् || इत्याह-'इह' अस्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधः-अष्टम्यादितिथिषु व्रतविशेषः तत्र रतः पौषधरतो |भव, अणुव्रतायुपलक्षणमेतत् , अस्यैव चोपादानं पौषधदिनेष्ववश्यं भावतस्तपोऽनुष्ठानख्यापकम् । यत उक्तम्"सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्याञ्च, नियतं पौषधं वसेत् ॥ १॥” इति हे मनुजाधिप !| इति सूत्रार्थः ॥ ४२ ॥ | एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४३ ॥ |मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए। ण सो सुक्खातधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥
व्याख्या-मासे मासे एव न त्वर्द्धमासादौ 'यः' कश्चित् 'बालः' अविवेकः 'कुशाग्रेणैव' दर्भाग्रेणैव भुङ्क्ते न तु करागुल्यादिभिः, 'ने'ति निषेधे, 'सः' एवंविधः कष्टानुष्ठायी सुष्टु-शोभनः सर्वसावद्यविरतिरूपत्वाद् आख्यातः-तीर्थकरा
नवमं नमिप्रवज्याऽऽख्यमध्ययनम्। | प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
॥१५०॥
Page #314
--------------------------------------------------------------------------
________________
उ० अ० २६
दिभिः कथितः स्वाख्यातः, स्वाख्यातो धम्र्म्मो यस्य स स्वाख्यातधर्म्मः - चारित्री तस्य 'कलां' भागं 'नार्घति' नार्हति षोडशीम्, इदमुक्तं भवति — षोडशांशसमोऽपि न भवति, अतो गृहाश्रमादयमेव श्रेयानिति सूत्रार्थः ॥ ४४ ॥
एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमव्यवी ॥ ४५ ॥ पुनर्निरभिष्वङ्गतां परीक्षितुमिन्द्र उवाच -
हिरन्नं सुवन्नं मणिमुत्तं, कंसं दूसं च वाहणं । कोसं वद्धावइत्ता णं, तओ गच्छसि खत्तिया ! ॥ ४६ ॥
व्याख्या- 'हिरण्यं' घटितसुवर्णम्, इतरत्तु सुवर्णम्, मणयः - चन्द्रकान्तनीलाद्याः मुक्ताश्च - मौक्तिकानि मणिमुक्तम्, 'कांस्यं' कांस्य भाजनादि, 'दूष्यं' वत्रं, 'चः' स्वगतानेकभेदसूचकः, 'वाहनं' रथाऽश्वादि, 'कोश' भाण्डागारं चर्मलताद्यनेकवस्तुरूपं, 'वर्द्धयित्वा' वृद्धिं प्राप्य ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ ४६ ॥
एयम निसामेत्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४७ ॥ सुवन्नरुप्पस्स उ पवया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया ॥ ४८ ॥ पुढवी साली जवा चेव, हिरन्नं पसुभिस्सह । पडिपुन्नं नालमेगस्स, इति विज्जा तवं चरे ॥ ४९ ॥ व्याख्या—सुवर्णं च रूप्यं सुवर्णरूप्यं तस्य 'तुः' पुरणे, 'पर्वताः' पर्वतप्रमाणा राशयः “भवे" त्ति भवेयुः 'स्यात्' कदाचित्, 'हु:' अवधारणे भिन्नक्रम, ततः 'कैलाससमा एव' कैलासपर्वततुल्या एव न तु लघुपर्वतप्रमाणाः, कैलासश्च मेरुरिति वृद्धाः । तेऽपि 'असङ्ख्यकाः' सङ्ख्यारहिताः । नरस्य लुब्धस्य न 'तैः' तादृशैरपि सुवर्णरूप्यपर्वतैः 'किञ्चिदपि ' स्वल्पमपि परितोषकारणमिति गम्यते । कुतः पुनरिदम्? इत्याह- 'इच्छा' अभिलाषः 'हुरि 'ति यस्माद् आकाशेन समा-तुल्या
XCXCXXXCXCXCXCXXXX
नमिराजर्षेः सौत्री
वक्तव्यता ।
Page #315
--------------------------------------------------------------------------
________________
नवमं
पानेमिच-
याच
समस्तं 'न
नमिप्रवज्याऽऽख्यमध्ययनम्। नमिराजर्षेः
सौत्रीवक्तव्यता।
श्रीउत्तरा
आकाशसमा, 'अनन्तिका' अन्तरहिता । उक्तञ्च-न सहस्राद्भवेत्तुष्टि-न लक्षान्न च कोटितः । न राज्यान्नैव देवत्वाध्ययनसूत्रे
xनेन्द्रत्वादपि देहिनाम् ॥ १॥" तथा 'पृथ्वी' मही 'शालयः' लोहितशाल्यादयः ‘यवाः' प्रतीताः, 'चः' शेषधान्यसमुच्च
| यार्थः, 'एवः' अवधारणे स च भिन्नक्रमो योक्ष्यते, 'हिरण्यं' सुवर्णं, ताम्राद्युपलक्षणमेतत् , 'पशुभिः' गवाश्वादिभिः सह न्द्रीया
'प्रतिपूर्ण' समस्तं 'न' नैव 'अलं' समर्थं प्रक्रमाद् इच्छापूर्तये एकस्य जन्तोरिति गम्यते । 'इति' एतत् पूर्वोक्तं "विज" त्ति सुखबोधा
सूत्रत्वाद् विदित्वा 'तपः' द्वादशविधं चरेत् , तत एव निःस्पृहतया इच्छापरिपूर्तिसम्भवादिति सूत्रार्थः ॥ ४८-४९ ॥ ख्या लघु
एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥५०॥ वृत्तिः ।
अच्छेरगमब्भुदए, भोए चयसि पत्थिवा!। असंते कामे पत्थेसि, संकप्पेण विहन्नसि॥५१॥ ॥१५॥
व्याख्या-'अच्छेरगं" ति आश्चर्य वर्त्तते यत् त्वमेवंविधः 'अद्भतान्' आश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव !, तत्त्यागतश्च 'असतः' अविद्यमानान् कामान प्रार्थयसि, तदप्याश्चर्यमिति सम्बन्धः, अथवा कस्तवात्र दोषः ? –'सङ्कल्पेन' उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे' बाध्यसे, अपर्यवसितत्वाद् एवंविधसङ्कल्पस्य । उक्तं हि-"अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृप्ति, विषयाणामुपागताः ॥ १॥” इति सूत्रार्थः ॥५१॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥५२॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जति दुग्गई ॥५३॥ व्याख्या-शल्यमिव शल्यं कामाः, विषमिव विषं कामाः, कामाः 'आशीविषोपमाः' आशीविषः१ शलति-देहान्तश्चलतीति शल्यम्-शरीरान्तः प्रविष्टं तोमरादि, यथा शल्यं अन्तश्चलद्विविधबाधाविधायि तथैतेऽपि। २ वेवेष्टि-व्यामोतीति विषं-तालपुटादि भुज्यमानमधुरमिव ।
१॥
Page #316
--------------------------------------------------------------------------
________________
नमिराजर्षेः
सौत्रीवक्तव्यता।
सर्पः तदुपमाः, किञ्च कामान् ‘प्रार्थयमानाः' अपेर्गम्यमानत्वात् प्रार्थयमाना अपि 'अकामाः' इष्यमाणकामाभावाद् यान्ति दुर्गतिमिति कथं तत्त्याग आश्चर्यम् ? असद्भोगप्रार्थनमपि यद् भवता सम्भावितं तदप्यसङ्गतम् , मुमुक्षुणां क्वचिदाकाङ्काया असम्भवात् । उक्तं हि-"मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः।" इति सूत्रार्थः ।। ५३ ॥ कथं पुनः कामान प्रार्थयमाना दुर्गतिं यान्ति ? अत आह___ अहे वयइ कोहेणं, माणेण अहमा गई। माया गइपडिग्घाओ, लोभाओ दुहओ भयं ॥५४॥ - व्याख्या-'अधः' नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, "माय" त्ति सुव्यत्ययात् मायया गतेः-प्रस्तावात् | सुगतेः प्रतिघातः-विनाशो गतिप्रतिघातः, लोभाद् "दुहउ" त्ति द्विधा' द्विप्रकारं-ऐहिकं पारत्रिकं च 'भयं' अनेकदुःखसम्पाताशङ्कया साध्वसं भवतीति सर्वत्र गम्यते । कामेषु हि प्रार्थ्यमानेष्ववश्यंभाविनः क्रोधादयस्ते चेदृशा इति कथं न तत्प्रार्थनातो दुर्गतिरिति सूत्रार्थः ॥ ५४ ॥ एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोत् ? इत्याह| अवउज्झिऊण माहणरूवं विउरुविऊण इंदत्तं । वंदइ अभित्थुणंतो, इमाहि मधुराहि वग्गूहिं॥५५॥ अहो ते निजिओकोहो, अहोमाणो पराजिओ। अहो ते निरकिया माया, अहो लोभोवसीकओ५६ अहो ते अजवं साहू!, अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥५॥
व्याख्या-'अपोह्य' त्यक्त्वा ब्राह्मणरूपं "विउरुविऊण" त्ति विकृत्य 'इन्द्रत्वम्' उत्तरवैक्रियरूपं 'वन्दते' अनेकार्थत्वात् प्रणमति 'अभिष्ठुवन्' स्तुतिं कुर्वन् 'आभिः' अनन्तरं वक्ष्यमाणाभिः 'मधुराभिः' श्रुतिसुखाभिः 'वाग्भिः' वाणीभिः । तद्यथा-'अहो' इति विस्मये, 'ते' त्वया निर्जितः क्रोधः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न
१ यथा ह्ययमहरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाज्यते, स्पर्शनादिमिरनुभूयमानश्च विनाशायैव भवति ।
Page #317
--------------------------------------------------------------------------
________________
नवमं
न्द्रीया |
नमिप्रवज्याऽऽख्यमध्ययनम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
श्रीउत्तरा- क्षुभितः । तथा अहो! ते मानः पराजितः, यस्त्वं 'मन्दिरं दह्यते' इत्याद्युक्तेऽपि 'कथं मयि जीवतीदम् ?' इति नाहङ्कतिं | ध्ययनसूत्रे कृतवान् । अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु मायानिबन्धनेषु न मनो निहितवान् । श्रीनेमिच- तथा अहो! ते लोभो वशीकृतः, यस्त्वं 'हिरण्यादि वर्द्धयित्वा गच्छे'त्यभिहितोऽपि इच्छाया आकाशसमत्वमेवोदाहृतवान् ।
अत एव अहो! 'ते' तव आर्जवं 'साधु' शोभनम् , अहो ! ते साधु माईवं, अहो ! ते उत्तमा क्षान्तिः , अहो! ते सुखबोधा- मुक्तिरुत्तमेति सूत्रत्रयार्थः॥ ५५-५६-५७ ॥ इत्थं गुणोपवर्णनद्वारेणाऽभिष्टुत्य सम्प्रति फलोपदर्शनद्वारेण स्तुवन्नाहख्या लघु- इहं सि उत्तमो भंते!, पेच्चा होहिसि उत्तमो। लोगुत्तममुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ॥५८॥ वृत्तिः । । व्याख्या-'इह' अस्मिन् जन्मनि 'असि' भवसि उत्तमः, उत्तमगुणान्वितत्वात् । 'भदन्त ! इति पूज्याभिधानं,
| प्रेत्य' परलोके भविष्यसि उत्तमः । किम् ? इत्याह-"लोगुत्तममुत्तमं" ति मकारोऽलाक्षणिकः, ततो लोकस्य उत्तमोत्तमम्-| ॥१५२॥
अतिशयप्रधानं लोकोत्तमोत्तमं स्थानम् , किं तत् ? इत्याह-सिद्धि' मुक्तिं "गच्छसि" त्ति सूत्रत्वाद् गमिष्यसि नीरजाः निःकर्मेति सूत्रार्थः ।। ५८ ॥ उपसंहारमाहएवं अभित्थुणंतो, रायरिसिं उत्तमाए सद्धाए। पायाहिणं करेंतो. पुणो पुणो वंदई सक्को ॥५९॥ ___ व्याख्या-'एवम्' उक्तन्यायेन अभिटुवन् राजर्षिमुत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनः 'वन्दते' प्रणमति शक्र इति सूत्रार्थः ॥ ५९ ॥ अनन्तरं यत् कृतवांस्तदाहतोवंदिऊण पाए, चक्कंकुसलक्खणे मुणिवरस्स।आगासेणुप्पइओ, ललियचवलकुंडलतिरीडी॥६॥
| व्याख्या-ततः' तदनन्तरं वन्दित्वा पादौ, चकाङ्कशौ प्रतीतौ तत्प्रधानानि लक्षणानि ययोस्तौ तथा, मुनिवरस्म Kआकाशेनोत्पतितः, ललिते च ते सविलासतया चपले च चञ्चलतया ललितचपले तथाविधे कुण्डले यस्य स ललित
॥१५२॥
Page #318
--------------------------------------------------------------------------
________________
चपलकुण्डलः स चासौ किरीटी व मुकुटवान् ललितच पलकुण्डलकिरीटीति सूत्रार्थः ॥ ६० ॥ स शक्रेणैवमभिष्ट्रयमानः किमुत्कर्षं कृतवान् उत न ? इत्याह
नमी नमेइ अप्पाणं, सक्खं सक्केण चोहओ । चइऊण गेहं वइदेही, सामन्ने पज्जुवडिओ ॥ ६१ ॥ व्याख्या – नमिः 'नमयति' स्वतत्त्वभावनया प्रह्वं करोति, कम् ? आत्मानं न तु उत्सेकं नयति । उक्तञ्च - " - "संतगुणकित्तणेण वि, पुरिसा लज्जंति जे महासत्ता । इयरे पुण अलियपसंसणे वि अंगे न मायंति ॥ १ ॥ " किम्भूतः सन् ? 'साक्षात्' प्रत्यक्षीभूय शक्रेण 'चोदितः' प्रेरितः त्यक्त्वा गेहं “वइदेहि” त्ति सूत्रत्वात् 'विदेही' विदेहजनपदाधिपः श्रामण्ये 'पर्युपस्थितः ' उद्यतः, न तु तत्प्रेरणातोऽपि धर्मं प्रति विप्लुतोऽभूदिति सूत्रार्थः ॥ ६१ ॥ किमेष एवैवंविध उत अन्योऽपि ? इत्याह
एवं करेंति संबुद्धा, पंडिया पवियक्खणा । विणियद्वंति भोगेसु, जहा से णमी रायरिसि ॥ ६२ ॥ त्ति बेमि ॥
व्याख्या - एवमि' ति यथैतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽपि कुर्वन्ति । कीदृशाः ? - 'सम्बुद्धाः ' अवगतजीवाऽजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशास्त्रार्थाः 'प्रविचक्षणाः' अभ्यासातिशयात् क्रियां प्रति प्रावीण्यवन्तः, तथाविधाश्च सन्तः किं कुर्वन्ति ? 'विनिवर्त्तन्ते' उपरमन्ति “भोगेसु” त्ति भोगेभ्यः, यथा स नमी राजर्षिस्तेभ्यो निवृत्तः, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥
॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनलघुटीकायां सुखबोधायां नमिप्रव्रज्याख्यं नवममध्ययनं समाप्तम् ॥
१ “सद्गुणकीर्तनेनाऽपि, पुरुषा लज्जन्ते ये महासत्त्वाः । इतरे पुनरलीकप्रशंसनेऽपि अङ्गे न मान्ति ॥ १ ॥”
XOXOXCX
नमिराजर्षेः सौत्रीवक्तव्यता ।
Page #319
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः।
॥१५३॥
XOXOXOXOXOXOX
अथ द्रुमपत्रकं दशममध्ययनम् ।
दशमं द्रुम
पत्राख्यव्याख्यातं नवममध्ययनम् । अधुना दशमं द्रुमपत्राख्यमारभ्यते । अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने धर्म-IX मध्ययनम्। चरणं प्रति निष्कम्पत्वमुक्तम् , तच्चानुशासनादेव भवतीति अनुशासनाभिधायकमिदमध्ययनम्' अनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनार्थ गौतममुद्दिश्येदं श्रीमन्महावीरेणाभिहितमिति गौतमवक्तव्यता तावदुच्यते
वक्तव्यता । __ तेणं कालेणं तेणं समएणं पिढिचंपा नयरी। तत्थ सालो नाम राया। महासालो नाम जुवराया। तेसिं साल-महासालाणं भगिणी जसवई । तीसे पिढरो भत्तारो । जसवईए अत्तओ पिढरपुत्तो गागली नाम कुमारो । अन्नया णं समणे * भगवं महावीरे आइगरे तित्थयरे सयंसंबुद्धे जाव सिद्धिगइनामधेयं ठाणं संपाविउकामे, आगासगएणं छत्तेणं आगासगएणं सबरयणामएणं धम्मचक्केणं आगासगएणं फालियामएणं सीहासणेणं आगासगयाहिं कुंदेंदुसंखप्पगासाहिं चामराहिं पुरओ पकडिजमाणेणं धम्मज्झएणं समंता मग्गओ विष्फुरतेण य भामंडलेणं अणेगदेवकोडिसंपरिवुडे, चउइसीहिं समणसाहस्सीहिं छत्तीसाए अजियासाहस्सीहिं अणुगम्ममाणे, भवियकमलपडिबोहदिवायरे, भवजलहिपरमजाणवत्ते, लोयचिंतामणी, चोत्तीसातिसयसंपउत्ते, चंदो व सोमलेसे, सूरो व तवतेयसिरीए, मंदरो ब निप्पकंपे, कुंजरो इव सोंडीरे, सीहो इव दुप्पधरिसे, गयणमिव निरुवलेवे, संखो इव निरंजणे, वायुरिव अप्पडिबद्धे, अट्ठसहस्सपुरिसलक्खणधरे, पुवाणुपुविं चरमाणे, गामाणुगामं दूइज्जमाणे, सुरविरइएहिं हेममएहिं नवहिं पउमेहिं चलणकमले ठवितो, अवि ॥१५३॥ य-मग्गिल्लं मग्गिलं, पयाहिणाए उ ठाइ पयठाणे । दोहिं पउमेहिं पाया, मग्गेण य होंति सत्तऽन्ने॥१॥ जेणेव पिडिचंपा | तेणेव उवागए उज्जाणम्मि समोसढे। सालो महासालसहिओ महाविभूईए निग्गओ भयवओ वंदणवडियाए, तिक्खुत्तो
XXXXXXXXXXXXX
Page #320
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOXoxoxox
पयाहिणीकाऊण वंदिओ भयवं, उवविट्ठो धरणियले। कहिओ भगवया जीवदयाइओ धम्मो । बनिया माणुसत्ताइया X गौतमस्वामिदुल्लहा धम्मसाहणसामग्गी। परूविया मिच्छत्ताइया कम्मबंधहेऊ । उवइट्ठाणि महारंभाइयाणि णरयगइकारणाणि । वक्तव्यता। परूविओ जम्माइदुक्खपउरो संसारो । परूवियं कोहाइकसायाणं भवभमणहे उत्तणं । पयडिओ सम्मईसणाइओ मोक्खमग्गो । इमं च सोऊण संवेगमुवगओ सालो भणइ-जं नवरं महासालं रजे ठावेमि ताव तुम्ह पायमूले गिण्हामि |पवनं । पविट्ठो नयरिं, भणिओ महासालो-तुमं गेण्ह रजं, अहं पव्वयामि । तेण भणियं-अलं मे महारंभनिबंधणेण महामोहहेउणा विवेयपडिवक्खेण दोग्गइसहस्सदायगेणं अभिमाणमेत्तसुहेणं रजेणं, अहं पि संसारभउविग्गो भीओ जम्मणजरमरणाणं, ता जहा तुब्भे मम इहं मेढी पमाणं तहा पवइयस्स वि । ताहे गागलिं कंपिल्लाओ सद्दावेऊण तस्स पट्टो बद्धो, अभिसित्तो य राया जाओ। सो पुण तेसिं दो सिवियाओ कारेइ । जाव ते पचइया, सा भगिणी समणोवासिया जाया । तए णं ते समणा होतगा एकारस्स अंगाई अहिजिया । तए णं समणे भगवं महावीरे बहियाजणवयविहारेणं विहरइ । तेणं कालेणं तेणं समएणं रायगिह णाम नयरं । तत्थ सामी समोसढो। पडिबोहिऊण भवसत्ते ततो निग्गओ चंपं जओ विहरिओ । ताहे साल-महासाला सामि आपुच्छंति-अम्हे पिट्टिचं वचामो जइ नाम ताण कोइ बुज्झज्जा सम्मत्तं वा लभेजा । सामी वि जाणइ-जहा ताणि संबुझिहिंति । ताहे सामिणा तेसिं गोयमसामी विइजओ दिन्नो । गोयमसामी पिट्टिचपं गओ । तत्थ समोसरणं । गागली पिढरो जसवई य निग्गयाणि । भगवं धम्मकहं कहेइ ।। तंजहा–भो भो भवसत्ता!, मा चिट्ठह विसयपसत्ता; अणेयदुहसयदारुगो संसारप्पबंधो, मा करेह एयम्मि पडिबंधो; किच्छेण माणुसत्ताइसामग्गी पाविजइ, अकयधम्माणं सा निष्फला संपजइ; चोल्लगाइदिटुंतेण पुणो दुल्लहा वन्निजइ, जओ अहम्मेण जीवो कुजोणीसु भामिजइ; असारमणिचं वित्तं, मा तम्मि मुज्झावह चित्तं; विरसावसाणा कामभोगा,
Page #321
--------------------------------------------------------------------------
________________
IX
श्रीउत्तरा- तप्पसत्ताणं जायंति पए पए वसणसोगा; संझब्भरागसरिसं जोधणं, मा करेह तम्मि उम्मत्तं मणं; खणदिहनहो दशमं दुमध्ययनसूत्रे इट्ठजणसंगो, मा करेह तम्मि गरुओ मणरंगो; कुसग्गजलबिंदुचंचलमाऊ, उज्जमह जिणिदपन्नत्तं धम्म काउं; जिणि- पत्राख्यश्रीनेमिच- दपन्नत्तो धम्मो चेवेत्थ सरणं, जो रक्खइ जम्मजरामरणं; देइ सयलसोक्खं, अइरेण पावेइ मोक्खं; वियरइ सुरा:- मध्ययनम् । न्द्रीया सुररिद्धिं, करेइ सयलसमीहियसिद्धिं; आवईओ निवारेइ, संसारसायरमुत्तारेइ; ता सवहा पयट्टह धम्मे, मा रमह
X गौतमस्वामिसुखबोधा- पावकम्मे । एयं च सोऊण ताणि पडिबुद्धाणि । ताहे गागली भणइ-जं नवरं अम्मापियरो आपुच्छामि जेट्टपुत्तं च
वक्तव्यता। ख्या लघु
रज्जे ठवेमि ताव तुम्ह पायमूले गहेमि पवजं । ताणि आपुच्छियाणि भणंति-जइ तुम संसारभउविग्गो परिश्चयसि वृत्तिः।XIघरवासं तो अम्हे वि । ताहे सो पुत्तं रजे ठवित्ता अम्मापिईहिं समं पवइओ। गोयमसामी ताणि घेत्तूण चंपं वच्चइ ।।
| तेसिं साल-महासालाणं पंथं वञ्चंताणं हरिसो जाओ-जहा इमाई संसारं उत्तारियाणि । एवं तेसिं सुहेण अज्झवसा॥१५४॥
Bण केवलनाणं उप्पन्नं । इयरेसिं पि चिंता जाया-जहा एएहिं अम्हे रज्जे ठावियाणि, पुणो संसाराओ य मोइयाणि ।
एवं चिंतंताणं सुहेणं अज्झवसाणेणं तिण्हं पि केवलनाणमुप्पन्नं । एवं ताणि उप्पन्ननाणाणि चंपं गयाणि, सामि पयाहिणीकरेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहावियाणि । गोयमसामी वि भगवं वंदिऊणं तिक्खुत्तो पाएसु पडिओ, उडिओ भणइ-कहिं वञ्चह ? एह तित्थयरं वंदह । ताहे सामी भणइ-मा गोयमा! केवली आसाएहिं । ताहे आउट्टो खामेइ, संवेगं च गओ। तत्थ गोयमसामिस्स सम्मत्तमोहणीयकम्मोदयवसेण चिंता जाया 'मा णं न सेज्झेजामि' त्ति । इओ य देवाण संलावो वट्टइ-अज्ज भयवया वागरियं-जो अढावयम्मि विलग्गइ चेइयाणि य वंदइ ॥१५४॥ धरणिगोयरो ससत्तीए सो सेण भवग्गहणेणं सिज्झइ । ताहे सामी तस्स चित्तं जाणइ–तावसाण य संबोहणयं, एयस्स थिरया भविस्सइ त्ति दो वि कयाणि भविस्संति । सो वि सामि आपुच्छइ-अट्ठावयं जामि ? ति । तओ भगवया
Page #322
--------------------------------------------------------------------------
________________
गौतमस्वामिवक्तव्यता।
भणिओ-वच्च अट्ठावयं चेइयाण वंदओ । तए णं भगवं हद्वतुट्ठो वंदित्ता गओ। तत्थ य अट्ठावए जणवायं सोऊण तिन्नि तावसा पंचपंचसयपरिवारा पत्तेयं पत्तय ते 'अट्ठावयं विलग्गामो' त्ति तत्थ किलिस्संति कोडिनो दिन्नो सेवाली । जो सो कोडिन्नो सो चउत्थं चउत्थं काऊण पच्छा मूलकंदाणि आहारेइ सचित्ताणि, सो पढममेहलं विलग्गो। दिन्नो छठें छट्टेणं काऊण परिसडियपंडुपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो । सेवाली अट्ठमं अट्ठमं काऊण जो सेवालो मइलओ तं आहारेइ, सो तइयं मेहलं विलग्यो । एवं ते वि ताव किलिस्संति । भयवं च गोयमो ओरालसरीरो हुयवहतडियतरुणरविसरिसतेए। तं एरिसं एजंतं पेच्छित्ता ते भणंति-एस किर एत्थ थुल्लओ समणो विलग्गिहिति, जं अम्हे महातवस्सी सुक्का भुक्खा न तरामो विलग्गिउं । भयवं च गोयमो जंघाचारणलद्धीए लूयातंतुपुडगं पि नीसाए उप्पयइ, जाव ते पलोयंति 'एस आगओ त्ति, एसो असणं गओ' ति ताहे ते विम्हिया जाया पसंसंति, अच्छंति य पलोयंता-'जइ एयरइ तो वयं एयस्स सीसा' एयं ते पडिच्छंता अच्छंति । गोयमसामी वि पत्तो नियनियवनप्पमाणजुत्ताहिं भरहचकिणा कारावियाहिं चउबीसाए उसभाइजिणिंदपडिमाहिं समद्धासियं अट्ठावयगिरिसिहरसंठियमाययणं । आगमभणियविहाणेण वंदियाइं चेइयाई, कया य संथुई-'पढमपयासियनीई, पढमजिणो धम्मसारही पढमो । पढमो य महापुरिसो, अट्ठावयसंठिओ जयइ ॥ १ ॥ पणमामि विमलनाणं, सम-दम-खम-सच्च-दयगुणपहाणं । अवगयकम्मकलंक, उसभजिणं तिहुयणमयंकं ॥ २ ॥ जो तुह नाह ! नियच्छइ निम्मलु कमकमलु, नासइ तसु नीसेसु महंत वि पावमल । भत्तिभरेण नमसइ जो विय संथुणइ, सो सिरिउसभकरहिउ सिद्धत्तणु कुणइ ॥ ३ ॥
१ यस्तष नाथ ! पश्यति निर्मलं क्रमकमलं, नश्यति तस्य निश्शेषो महानपि पापमलः ।
भक्तिभरेण नमस्पति योऽपि च संस्तौति, स श्रीऋषभकरस्थितं सिद्धत्वं करोति ॥३॥
Page #323
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे - श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
दशमं द्रुमपत्राख्यमध्ययनम्। गौतमस्वामिवक्तव्यता।
॥१५५॥
BXXXXXXXXXXXXX
जगचिंतामणि! जगनाह ! जगगुरु! जगरक्खण! जगबंधव! जगसत्थवाह ! जगभाववियक्खण ! । अट्ठावयसंठवियरूवकम्मट्ठकिविणासण!, चउवीसं पि जिणवर! जयंतु अप्पडिहयसासण! ॥४॥ तओ-सासयमउलमणतं, जम्मणजर-मरण-रोय-तममुक्कं । मह नाह ! मोक्खसोक्खं, संपजउ तुह पभावेणं ॥५॥' ति काऊणं पणिहाणं गंतूणुत्तरपुरत्थिमे दिसीभागे पुढविसिलापट्टए असोगवरपायवस्स अहे तं रयाणि वासाए उवागओ। इओ य सकस्स लोगपालो वेसमणो, सो वि अट्ठावयचेइयवंदओ आगओ। सो चेइयाणि वंदित्ता गोयमसामि वंदइ । भयवं पि धम्म कहेइ-धम्मो अत्थो कामो, पुरिसत्था तिन्नि होति लोगम्मि । धम्माओ जेण इयरे, तम्हा धम्मो पहाणो उ॥१॥ धम्मो वि एत्थ सिज्झइ, देवाण जईण भत्तिराएण । ता तम्मि चेव पढम, पयट्टियव्वं विसेसेणं ॥२॥ देवो पुण एत्थ सो चेव जो सबन्नू सचदंसी अट्ठारसदोसेहि य वज्जिओ । जओ भणियं-"अन्नाण कोह मय माण, लोह माया रई य अरई य । निद्दा सोय अलियवयण, चोरिया मच्छर भया य ॥१॥ पाणिवह पेम कीडापसंग हासा य जस्स इय दोसा । अट्ठारस वि पणट्ठा, नमामि देवाहिदेवं तं ॥२॥" एवंविहो य भयवं तित्थयरो अरहओ, तस्स चेव भत्ती कायचा । सा य पूयावंदणाईहिं हवइ । पूर्व पि पुप्फा-ऽऽमिस-थुइ-पडिवत्तिभेएण चउविहं पि जहासत्तीए कुज्जा । जओ-"उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं ॥ १॥" वंदणं पि कायचं तिसंझं, तं पि य विहिणा आगमभणिएण । भणियं च-तिन्नि निसीही तिन्नि उ, पयाहिणा तिन्नि चेव य पणामा। तिविहा पूया य तहा, अवत्थतियभावणं चेव ॥१॥ तिदिसिनिरिक्खणविरई, पयभूमिपमजणं च तिक्खुत्तो। वन्नाइतियं मुद्दातियं च तिविहं च पणिहाणं ॥ २॥ तिविहा पूया-पुप्फामिसथोत्तेहिं । अवत्थतियभावणा-छउमत्थकेवलि-सिद्धत्तभावणा। वन्नाइतियं च-वन्नो अत्थो आलंबणं च ॥ तहा जइणो पुण ते चेव जे समसत्तुमित्ता समले?
Sail॥१५५॥
Page #324
--------------------------------------------------------------------------
________________
गौतमस्वामिवक्तव्यता।
कंचणा पंचसमिया तिगुत्ता अममा अमच्छरा जिइंदिया जियकसाया निम्मलबंभचेरा सज्झायज्झाणुजया दुचरतवचरणरया अंताहारा पंताहारा सुक्खा भुक्खा निम्मंससोणिया किसियंगा निरग्गिसरणा कुक्खिसंबला अनिययभिक्खावित्तिणो त्ति । तेसिं अब्भुट्ठाण-अंजलिपग्गह आसणदाणा-ऽमिग्गह-कियकम्म-सुस्सूसणा-ऽभिमुहगमणा-ऽणुगच्छण-पडिलाहण-कुसलमणकुसलवइपवत्तणाईहिं कायबा भत्ती। एत्थंतरे वेसमणो चिंतेह-एस भयवं एरिसे साहुगुणे बन्नेइ?, अप्पणो य से इमा सरीरसुकुमारया जारिसा देवाण वि नत्थि, ता अंताहारा पंताहारा इञ्चाइपरूवणाए विसंवाइणिं चेढ इमस्स सरीरागिई
सूएइ । तं च तस्साकूयं नाणेण नाऊण भयवं 'मा अणेण अकुसलपरिणामेण एस दुल्लहबोहिओ हवउ' त्ति अणुसासणनिमित्तं *सवसत्तहियरओ पुंडरियं नामऽज्झयणं परूवेइ-जहा पोक्खलावईविजए पुंडरिगिणी नयरी । नलिणीगुम्ममुजाणं ।।
तत्थ णं महापउमे नाम राया होत्था । पउमावई देवी । ताणं दो पुत्ता पुंडणए कंडरिए य सुकुमारा जाव पडिरूवा । पुंडरिए जुवराया वि होत्था । | तेणं कालेणं तेणं समएणं थेरा भगवंतो जाव नलिणिवणे उज्जाणे समोसढा, महापउमे निग्गए धम्म सोच्चा | भणइ-जं नवरं देवाणुप्पिया ! पुंडरियं कुमारं रज्जे ठवेमि ताव वयगणेणं सफलीकरेमि मणुयत्तणं । अहासुहं मा पडिबंध करेहि । एवं जाव पुंडरिए राया जाए जाव विहरइ, तते णं से कंडणए कुमारे जुवराया जाए। तते णं से पउमे राया पुंडरियं रायं आपुच्छइ । तते णं से पुंडरिए सिवियं नीणेइ । जाव पवइए णवरं चोदस पुवाई अहिजइ ।। |बहूहिं छह-ऽहममहातवोवहाणेहिं बहूणि वासाणि सामण्णमणुपालेऊण मासियाए संलेहणाए साह भत्ताई झोसेत्ता जाव सिद्धो । अन्नया ते थेरा पुवाणुपुरि जाव पुंडरिगिणीए समोसढा । परिसा निग्गया । तए णं से पुंडरिए कंडरिएणं जुवरना सद्धिं इमीसे कहाए लद्धढे समाणे जाव गए धम्मकहाए जाव से पुंडरिए सावगधम्म पडिवन्ने जाव पडिगए ।
Page #325
--------------------------------------------------------------------------
________________
दशमं दुमपत्राख्यमध्ययनम।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
गौतम
स्वामिवक्तव्यता।
॥१५६ ॥
तए णं से कंडरिए जुवराया थेराणं धम्मं सोचा हढे जाव जहेयं तुब्भे वयह, जं नवरं देवाणुप्पियं पुंडरियं रायं| | आपुच्छामि, तते णं जाव पव्वयामि । अहासुहं पचयह । तए णं से कंडरिए जाव थेरे नमसइ, नमंसित्ता अंतियाओ पडि-* निक्खमइ, पडिनिक्खमित्ता तमेव चाउघंटं आसरहं दुरुहइ जाव पञ्चोरुहइ, पञ्चोरुहित्ता जेणेव पुंडरिए राया तेणेव उवा- गच्छइ, उवागच्छित्ता करयलपरिग्गहियं मत्थए अंजलिं कटु जाव पुंडरियं रायं एवं वयासी-एवं खलु मए देवाणुप्पिया! थेराणं अंतिए जाव धम्मे निसंते, से य धम्मे अभिरुइए, तएणं अहं देवाणुप्पिया! संसारभउविग्गो भीए जम्मणमरणाणं | इच्छामि गं तुन्भेहि अणुनाए समाणे थेराणमंतिए जाव पवइत्तए । तए णं से पुंडरिए राया एवं वयासी—मा णं तुमं| देवाणुप्पिया ! इयाणिं थेराणमंतिए जाव पवयाहि, अहं णं तुम महया महया रायाभिसेएणं अभिसिंचामि । तए णं कंडरिए पुंडरियस्स रनो एयमद्वं नो आढाइ नो परिजाणइ तुसिणीए संचिट्ठइ । तते णं से कंडरिए पुंडरियं रायं दोचं पि तचं पि एवं वयासी-इच्छामि णं देवाणुप्पिया ! जाव पवइत्तए त्ति । तए णं से पुंडरिए राया कंडरीयं कुमार जाहे नो संचाएइ विसयाणुलोमाहिं बहूहिं आघवणाहिं जाव आघवित्तए वा ताहे विसयपडिकूलाहिं संजमभउच्वेगकरीहिं पनवेमाणो पन्नवेमाणो एवं वयासी-एवं खलु जाया ! निग्गंथे पावयणे सचे अणुत्तरे सवदुक्खाणं अंतकरे किंतु एयम्मि लोहमया इव जवा चावेयचा, वालुयाकवले इव भक्खियवे, गंगा इव महानई पडिसोयं गंतवा, महासमुद्दे इव भुयाहिं तरियजे, तिक्खखग्गधाराए व चंकमियचं, जओ असिधारं वयं चरेयचं, नोखलु कप्पइ जाया! समणाणं निग्गंथाणं पाणाइवाए वा जाव मिच्छादसणसल्ले वा आहाकम्मे वा जाव बीयभोयणे वा भोत्तए वा पायए वा, तुमं च णं जाया! सुहसमुचिए नो चेव णं दुहसमुचिए, नालं सीयं, नालं उण्हं, नालं खुहा, नालं पिवासा, नालं चोरा, नालं वाला, नालं दंसा, नालं मसगा, नालं वातिय-पित्तिय-सिमिय-सन्निवाइयविविहे रोगायके, उच्चावए गामकंटए, बावीसं परीसहोवसग्गे आइण्णे सम्ममहि
॥१५६॥
Page #326
--------------------------------------------------------------------------
________________
Ke
यासित्तए ति। तन्नो खलु जाया! अम्हे इच्छामो तुब्भं खणमवि विप्पओगं, तं अच्छाहि ताव जाया! अणुभवाहि रजसिरिं गौतमस्वामिपच्छा पवइहिसि । तए णं से कंडरीए एवं वयासी-तहेव णं तं देवाणुप्पिया! जणं तुब्भे वयह, किं पुण देवाणुप्पिया ! वक्तव्यता। निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोयपडिबद्धाणं परलोयपरम्मुहाणं विसयतिसियाणं दुरणुचरे धीरजणस्स निच्छियस्स नो खलु एत्थं किंचि दुक्करं करणाए, तं इच्छामि णं देवाणुप्पिया! जाव पवइत्तए त्ति । तए णं कंडरियं पुंडरिए राया जाहे नो संचाएइ बहूहिं आघवणाहि य आघवित्तए वा ताहे अकामए चेव निक्खमणं अणुमन्नित्था । तए णं से पुंडरिए कोडुंबियपुरिसे सहावेइ, सद्दावेत्ता एवं वयासी-जहा महग्धं महरिहं निक्खमणमहिमं करेह जाव पवइओ। ततो सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ, बहूहिं चउत्थ-छट्ठ-ऽट्ठमाईहिं तवोविहाणेहिं जाव विहरइ । अन्नया तस्स कंडरीयस्स अंतेहिं पंतेहि य जाव रोगायंके पाउब्भूए जाव दाहवक्कंतीए यावि विहरइ । तए णं से थेरा भगवंतो अन्नया कयाइ पुवाणुपुरि चरमाणा गामाणुगामं विहरमाणा पुंडरिगिणीए नयरीए नलिणिवणे समोसढा । तए णं से * पुंडरीए राया इमीसे कहाए लद्धढे समाणे जाव पजुवासइ । पत्थुया धम्मकहा भयवया । तए णं से पुंडरिए राया धम्म सोच्चा जेणेव कंडरिए रायरिसी तेणेव उवागच्छइ, कंडरीयं वंदइ नमसइ, कंडरीयस्स सरीरं सवाबाहं सरुयं पासइ २ जेणेव थेरा तेणेव उवागच्छइ, थेरे वंदइ, एवं वयासी-अहन्नं भंते ! कंडरीयस्स अणगारस्स अहापत्रत्तेहिं | तिगिच्छिएहिं फासुएसणिज्जेहिं ओसहभेसज्जभत्तपाणेहिं तिगिच्छं आउट्टामि, तुब्भे णं भंते ! मम जाणसालासु समवसरह । तए णं थेरा पुंडरीयस्स रन्नो एयमझु पडिसुणिति २ जाव जाणसालासु विहरति । तए णं से पुंडरीए कंडरी
यस्स तिगिच्छं आउट्टेइ । तते णं तं मणुन्नं असणं ४ आहारंतस्स समाणस्स से रोगायंके खिप्पामेव उवसंते हढे जाए|
Xआरोगे बलियसरीरे। तते णं से थेरा रायाणमापुच्छित्ता अब्भुज्जयविहारेण विहरति । से रोगायंकाओ विप्पमुक्के वि समाणे उ० अ०२७
Page #327
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥१५७॥
तसि मणुनंसि असणे ४ मुच्छिए जाव अज्झोववन्ने विबिहे य पाणगंसि नो संचाएइ बहिया अब्भुजएणं विहारेणं दशमं द्रुम| विहरित्तए त्ति । तते णं से पुंडरिए इमीसे कहाए लद्धटे समाणे जेणेव कंडरीए तेणेव उवागच्छइ २ कंडरीयं तिक्खुत्तो पत्राख्यआयाहिणं पयाहिणं करेइ २ वंदइ २ एवं वयासी-धन्ने सिणं तुमं देवाणुप्पिया! एवं संपुन्ने सि णं कयत्थे कयलक्खणे मध्ययनम् । सुलद्धे णं तव देवाणुप्पिया! माणुस्सए जम्मे जीवियफले, जन्नं तुमं रजं च जाव अंतेउरं च विच्छड्डेत्ता जाव पवइए ।
गौतमस्वामिअहन्नं अहन्ने अकयपुन्ने, जणं माणुस्से भवे अणेगजाइ-जरा-मरण-रोग-सोग-सारीरमाणसकामदुक्खवसणसयाभिभूए
सक्तलाम। वक्तव्यता। अधुवे अणीइए असासए संझब्भरागसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदसणोवमे विजुलयाचंचले पुचि वा पच्छा वा अवस्सं विप्पजहियावे, तहा माणुस्सए सरीरगे दुक्खाययणे विविहवाहिसयसन्निकेए अट्ठियकढुटिए सिराहारुजालसंपिणद्धे मट्टियभंडो ब दुब्बले असुइसंकिलिहे अणिट्ठवियसबकालसंठप्पए जराघुणिए जज्जरघरे व |सडणपडणविद्धंसणधम्मए पुचि वा पच्छा वा अवस्सं विप्पजहियवे, कामभोगेसु य माणुस्सएसु असासएसु वंतासवेसु एवं पित्त-खेल-सुक-सोणियासवेसु उच्चारपासवणखेलसिंघाणगविलीणेसु सुक्कसोणियसमुब्भवेसु अबुजणनिसेविएसु साहुगरहणिज्जेसु अणंतसंसारवडणेसु कडुयविवागेसु अमुच्चमाणचुडलि ब दुक्खाणुबंधेसु सिद्धिगमणविग्घेसु पुछि वा पच्छा वा अवस्सं विप्पजहियवेसु, तहा रजे हिरन्ने सुवन्ने य जाव सावएजे अग्गिसाहिए रायसाहिए मञ्चसाहिए दाइयसाहिए अधुवे अणिच्चिए असासए पुश्विं वा पच्छा वा अवस्सं विप्पजहियवे, गिद्धो मुच्छिओ अहं नो संचाएमि जाव पवइत्तए, तं धन्ने सि णं तुमं जाव सुलद्धे णं मणुयजम्मे जन्नं पवइए । तते णं से कंडरीए पुंडरिएणं एवं वुत्ते तुसिणीए संचिट्ठइ ।
॥१५७॥ तए णं पुंडरिए दोचं पि तचं पि एवं वयासी-धन्ने सि णं तुमं, अहं अहन्ने । तए णं से दोच्चं पि तच्चं पि एवं वुत्ते समाणे अकामए अवसबसे लजाए गारवेण य पुंडरीयं रायं आपुच्छइ, थेरेहिं सद्धिं बहियाजणवयविहारं विहरइ ।
Page #328
--------------------------------------------------------------------------
________________
गौतमस्वामिवक्तव्यता।
तते णं से कंडरिए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं विहरेत्ता तओ पच्छा समणत्तणनिविण्णे समणत्तणनिभत्थिए| समणगुणमुक्कजोगे थेराणमंतियाओ सणियं सणियं पञ्चोसक्कइ । जेणे व पुंडरिगिणी नयरी जेणेव पुंडरीयस्स रन्नो भवणे जेणेव असोगवणिया जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ २ जाव सिलापट्टयं दुरुहइ २
ओहयमणसंकप्पे जाव झियायइ । तए णं पुंडरीयस्स अम्मधाई तत्थागच्छइ, जाव तं तहा पासइ २ पुंडरीयस्स |साहइ । से वि य णं अंतेउरपरियणसंपरिखुडे तत्थ गच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेइ । जाव धन्ने सि णं सवं जाव तुसिणीए । तए णं पुंडरीए एवं वयासि-अट्ठो भंते ! भोगेहिं । हंता अट्ठो। तए णं कोडुंबियपुरिसे सद्दावेइ २ कलिकलुसेण व अहिसित्तो रायाभिसेएणं जाव रजं पसासेमाणे विहरइ। तए णं से पुंडरीए सयमेव पंचमुट्ठियं लोयं करेइ २ चाउज्जामं धर्म पडिवजइ २ कंडरीयस्स आयारभंडगं सवं सुहसमुदयं पिव गेण्हइ २ इमं च अभिग्गह गेण्हइ-कप्पइ मे थेराणं अंतिए धम्म पडिवजेत्ता पच्छा आहारं आहारेत्तए त्ति कट्ट थेराभिमुहे निग्गए। कंडरीएण य तम्मि दिणे सुबहुपणीए आहारे अइकंखाए आहारिए । तए णं तस्स तं पणीयं पाणभोयणं आहारियस्स नो सम्मं परिणयं, वेयणा पाउब्भूया उज्जला विउला दुरहियासा । तते णं से मंतिसामंतेहिं अवहीरिए अकयपडियारे रजे य जाव अंतेउरे य मुच्छिए अज्झोववण्णे अट्टरुद्दज्झाणवसमुवगए अकामए कालं किच्चा सत्तमपुढवीए तेत्तीससागरोवमट्ठिईए नेरइए जाए । पुंडरीए वि य णं थेरे पप्प तेसिं अंतिए दोच्चं पि चाउज्जामे धम्मे पडिवजइ । अट्ठमखमणपारणगंसि अदीणे जाव आहारेइ, तेण य कालाइकंतसीयललुक्खअरसविरसेण अपरिणएण वेयणा दुरहियासा जाया । तते णं से अधारणिजमिति कट्ट करयलपरिग्गहियं जाव अंजलिं कट्ट नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं थेराणं भगवंताणं आयरियाणं धम्मोवएसयाणं, पुवि पि य णं मए थेराणं अंतिए सत्वे पाणाइवाए पञ्चक्खाए जावज्जीवाए
Page #329
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
Ko
॥१५८॥
जाव सबे अकरणिजे जोगे पञ्चक्खाए, इयाणि पि य णं तेसिं चेवभगवंताणं अंतिए सचं पाणाइवायं जाव सवं अकरणिजंदशमं दुमजोगं पञ्चक्खामि, जंपि य मे इमं सरीरगं जाव एवं पि चरिमेहिं ऊसासनीसासेहिं वोसिरामि त्ति । एवं आलोइयपडि- पत्राख्यकंते समाहिपत्ते कालमासे कालं किच्चा सबट्ठसिद्धे तेत्तीससागरोवमाऊ देवे जाए । ततो चइत्ता महाविदेहे सिज्झिहि त्ति ।। मध्ययनम्। ___तं मा तुमं दुब्बलत्तं बलियत्तं वा गिण्हाहि, जओ सो कंडरीओ दुबलो वि अट्टदुहट्टवसट्टो सत्तमाए पुढवीए
गौतमस्वामिउववन्नो, पुंडरिओ पडिपुन्नगलकवोलो सबट्ठसिद्धे उववन्नो, एवं देवाणुप्पिया ! बलिओ वा दुब्बलो वा अकारणं,
| वक्तव्यता। एत्थ झाणनिग्गहो कायबो, झाणनिग्गहो परमं पमाणं । तत्थ वेसमणो 'अहो! भगवया आकूयं नायं' ति अईव संवेगमावन्नो वंदित्ता पडिगओ । तत्थ वेसमणस्स एगो सामाणिओ देवो, तेण पुंडरीयज्झयणमुग्गाहियं पंचसयाणि सम्मत्तं च पडिवन्नो त्ति । केई भणंति-जंभगो सो । ताहे भगवं कल्लं चेइयाई वंदित्ता पञ्चोरुहइ । ते तावसा भणंति-तुब्भे अम्हाणं आयरिया, अम्हे तुम्ह सीसा । सामी भणइ-तुम्ह य अम्ह य तिलोयगुरू आयरिया । ते भणंति-तुब्भ वि अन्नो आयरिओ ? । ताहे सामी भगवओ गुणसंथवणं करेइ-जहा सबन्न सबदंसी रूवसंपयाए अहरीकयभुवणो किंकरीकयसयलसुरासुरो सुरविरइयरयणमयसिंहासणोवविट्ठो सुरवरचालिजमाणचामरजुयलो उवरिधरियधवलछत्तत्तओ रयण-कणय-कलहोयमयपायारतियपरिवलइओ समणो भगवं महावीरो भवसत्ताण धम्मं वागरंतो संपयं चंपाए विहरइ सो अम्ह गुरू । इमं च सोऊण जाओ ताण महतो परिओसो, वियलिओ कम्मगंठी, पावियं सम्महसणं, जाओ चरणपरिणामो, गहिया गोयमसमीवे पञ्चज्जा । देवयाए लिंगाणि उवणीयाणि । ताहे भगवया सद्धिं वचंति, भिक्खावेला य जाया । भगवं भणइ-किं तुम्हे आणिजउ । ते भणंति-पायसो। भगवं सबलद्धिसंपन्नो पडिग्गहं घयमहुसंजुत्तस्स पायसस्स भरेत्ता आगओ। वाहे भणइ-परिवाडीए ठाह । ते ठिया । भगवं च अक्खीण
Page #330
--------------------------------------------------------------------------
________________
महाणसिओ । ते धाया, सुदुयरं आउट्टा । ताहे सयमाहारेइ । ताहे पुणरवि पट्टिया । तेसिं च सेवालभक्खगाणं जेमंताणं चैव जाओ सुहपरिणामो, चिंतिडं च पवत्ता - अहो ! अम्ह कुसलकम्मोदओ जं जाओ अणभवुट्ठिसरिसो समत्थसुयमहोयहिणा अणुरत्तगुणनिहिणा सिद्धिपुरिसत्थवाहेण गोयमसामिणा सद्धिं समागमो, संपत्ता सयंभुरमणपडियरयणं व सुदुलहा संसारसायरुत्तरणी जिणधम्मबोही, पत्तो तिहुयणचिंतामणी सयलजयजीववच्छलो भयवं महावीरसामी, तो णित्थिनो अम्हेहिं जम्म-जरा-मरण-रोय-सोयजलकल्लोलमालिओ भवजलही । एवमाइसंवेगभावणोवगयाण अपुवकरणाइकमेण अद्धभुत्ते चेव तेसिं उप्पन्नं केवलणाणं । दिन्नस्स वग्गे भगवओ समीवे पत्तस्स छत्ताइछत्तं पेच्छमाणस्स पुववन्नियसुहपरिणामेणं उववन्नं केवलं । कोडिन्नस्स वग्गे सामिं दद्दूण उप्पन्नं । गोयमसामी पुरओ पकड्ढमाणो सामि पयाहिणीकरेइ । ते वि केवलिपरिसं पहाविया । गोयमसामी भणइ - एह सामि वंदह । सामी भणइ – गोयमा ! मा केवली आसाएहिं । गोयमसामी आउट्टो मिच्छादुक्कडं करेइ । तओ गोयमसामिस्स सुट्टयरं अद्धिई जाया ताहे सामी गोयमं भणइ – देवाणं वयणं गिज्झं ? उआहु जिणाणं ? । गोयमो भणइ — जिणवराणं । तो कीस अद्धि करेसि ? । ताहे सामी चत्तारि कडे पन्नवेइ, तंजहा - सुंबकडे, विदलकडे, चम्मकडे, कंबलकडे । ता तुमं गोयमा ! ममोवरिं | कंबलकडसमाणसिणेहाणुरागो, जओ – चिरसंसिडोसि मे गोयमा !, चिरपरिचिओ सि मे गोयमा !, रागो पुण पसत्थेसु वि अहक्खायचारित्तलाभं पडिहणइ, न य अहक्खायमंतरेण केवलमुप्पज्जइ, केवलं सरागसंजमाणं साहूणं पत्थरागो अपसत्थरागनिवारगत्तेण वीयरागद्देउत्तणेण य अणुमओ । जओ - "अरहंतेसु य रागो, रागो साहूसु बंभयारीसु । एस पसत्थो रागो, अज्ज ! सरागाण साहूणं ॥ १ ॥” तो मा विसायं गच्छसु, अइरेण चेव तुह खीण| रागस्स उप्पज्जिस्सइ केवलं, दो वि य अंते तुल्ला भविस्सामो । ताहे सामी दुमपत्तयं नाममज्झयणं पन्नवेइ—
गौतमस्वामि
वक्तव्यता ।
Page #331
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
वृत्तिः । ॥१५९॥
इओ तुंबवणसन्निवेसे धणगिरी नाम गाहावई, सो य सड़ो, सो य पवइउकामो। तस्स य मायापियरोदशमं दुमवारिति । पच्छा सो जत्थ जत्थ वारिंति तत्थ तत्थ विपरिणामेइ जहा अहं पवइउकामो। तस्स य तयणुरुवस्स पत्राख्यगाहावइस्स धूया सुनंदा नाम । सा भणइ-ममं देह । ताहे सा दिन्ना । तीसे य भाया अजसमिओ नाम पुव- मध्ययनम्। पवइओ। तीसे य सुनंदाए कुच्छिसि सो वेसमणसामाणिओ देवो चइऊण देवलोगाओ पुत्तत्ताए उववन्नो । ताहे भणइ
अप्रमादार्थ धणगिरी-एस ते गब्भो बिइज्जओ होहिइ । सो सीहगिरिस्स पासे पबइओ। इमो वि नवण्हं मासाणं दारगो
वीरप्रभोरनुजाओ । इत्यादि भगवद्वैरस्वामिकथा आवश्यकचूर्णितोऽवसेया। साम्प्रतं सूत्रमनुस्रियते
शासनम् । दुमपत्तए पंडुयए जहा, निवडइ राइगणाण अच्चए ।
एवं मणुयाण जीवियं, समयं गोयम! मा पमायए॥१॥ __ व्याख्या-द्रुमः-वृक्षस्तस्य पत्रं-पर्णं तदेव द्रुमपत्रकं “पंडुयए" त्ति आर्षत्वात् पाण्डुरकं कालपरिणामतः तथाविधरोगादेर्वा प्राप्तवलक्षभावं 'यथा' येन प्रकारेण 'निपतति' शिथिलवृन्तबन्धनत्वाद् भ्रश्यति प्रक्रमाद् दुमात्, रात्रिगणानाम् उपलक्षणत्वात् रात्रिन्दिवसमूहानाम् 'अत्यये' अतिक्रमे, 'एवम्' इत्येवंप्रकारं मनुष्याणां जीवितम् अशेषजीवोपलक्षणं चैतत् , तदपि हि रात्रिन्दिवगणानामतिक्रमे यथास्थित्या अध्यवसायादिजनितेन उपक्रमेण वा भ्रश्यतीत्येवमुच्यते । उक्तञ्च-"शस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवेतालशोकाः, शीतोष्णक्षुत्पिपासागलविवरमरुन्मूत्रविष्टा| निरोधाः । नानाक्षुद्रोपघाताः प्रचुरभुजिरुजः श्रान्तिगात्राभिघाताः, विघ्नान्येतानि सद्यश्चिरमपि घटितं जीवितं संहरन्ति
॥१५९॥ ॥१॥" यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात् , हे 'गौतम!' इति इन्द्रभूतेरामश्रणम् , 'मा प्रमादी' मा प्रमादं कृथाः। शेषशिष्योपलक्षणं च गौतमग्रहणम्। अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वमावि
Page #332
--------------------------------------------------------------------------
________________
चिकीर्षुराह नियुक्तिकृत् गाथात्रयम् — “परियेट्टियलायनं, चलंतसंधिं मुयंतविंटागं । पत्तं च बसणपसं, कालप्पत्तं भणइ गाई ॥ १ ॥ जह तुम्भे तह अम्हे, तुब्भे वि य होहिहा जहा अम्हे । अप्पाहेर पडतं, पंडुयपत्तं किसलयाणं ॥ २ ॥” किमेवं पाण्डुपत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, अत आह— " नेवि अत्थि नवि य होही, उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया, भवियजणविबोहणट्ठाए ||३||” भणितं चागमविद्भिः – “चरियं च कप्पियं वा, आहरणं दुविहमेव नायवं । अत्थस्स साहणट्ठा, इंघणमिव ओयणट्ठाए ॥१॥" यथेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीयः । उक्तञ्च – “परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि, यौवनगवं किमुद्रहसि ? ॥ १ ॥” तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति सूत्रार्थः ॥ १ ॥ पुनरायुषोऽनित्यत्वं ख्यापयितुमाह
कुसग्गे जह ओसबिंदुए, थोवं चिट्ठह लंबमाणए ।
एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ॥ २ ॥
व्याख्या – कुशाग्रे यथा 'अवश्यायबिन्दुकः' शरत्कालभाविऋक्ष्णवर्षबिन्दुः, स्वार्थे कप्रत्ययः, 'स्तोकम्' अल्पकाल
१ "परिवर्तितलावण्यं, चलत्सन्धि मुञ्चद्वृन्तकम् । पत्रं च व्यसनप्राप्तं, कालप्राप्तं भणति गाथाम् ॥ १ ॥
यथा यूयं तथा वयं, यूयमपि च भविष्यथ यथा वयम् । सन्दिशति पतत् पाण्डुपत्रं किसलयानाम् ॥ २ ॥ "
२ " नाप्यस्ति नापि च भविष्यत्युल्लापः किसलय- पाण्डुपत्रणाम् । उपमा खल्वेषा कृता, भविकजनविबोधनार्थम् ॥ ३ ॥”
4 "चरितं च कल्पितं वा उदाहरणं द्विविधमेव ज्ञातव्यम् । अर्थस्य साधनार्थ इन्धनमिवोदनार्थाय ॥ १ ॥
अप्रमादार्थ वीरप्रभोरनुशासनम् ।
Page #333
--------------------------------------------------------------------------
________________
टिक
दशमं दुमपत्राख्यमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुकृचिः ।
अप्रमादार्थ
वीरप्रभोरनुशासनम् ।
॥१६
॥
मिति गम्यते, तिष्ठति लम्बमानकः। एवं मनुजानां जीवितम् , अतः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥२॥ अमुमेवार्थमुपसंहरनुपदेशमाह
इइ इत्तरियम्मि आउए, जीवियए बहुपच्चवायए।
विहुणाहि रयं पुरेकडं, समयं गोयम ! मा पमायए ॥ ३ ॥ व्याख्या-'इति' उक्तन्यायेन 'इत्वरे' स्वल्पकालभाविनि एति-उपक्रमहेतुभिः अनपवर्त्यतया यथास्थित्यैवानुभवनीयतां गच्छतीति आयुः, तञ्चैवं निरुपक्रममेव तस्मिन् , तथाऽनुकम्पितं जीवितकं, चशब्दस्य गम्यमानत्वात् तस्मिंश्च अर्थात् सोपक्रमायुषि, बहवः-प्रभूताः प्रत्यपायाः-उपघातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तत्तथा, अनेन चानुकम्पिताहेतुराविष्कृतः । एवं चोक्तरूपद्रुमपत्रोदाहरणतः कुशाग्रजलबिन्दूदाहरणतश्च मनुजायुर्निरुपक्रमं सोपक्रमं च तुच्छमिति, त्वमतोऽस्यानित्यतां मत्वा 'विधुनीहि' जीवात् पृथक् कुरु 'रजः' कर्म "पुरेकडं" ति पुरा-पूर्व तत्कालापेक्षया कृतंविहितं । तद्विधुवनोपायमाह-समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥३॥ स्यात्-पुनर्मनुष्यभवावाप्तौ उद्यस्याम इत्याह
दुलहे खलु माणुसे भवे, चिरकालेण वि सबपाणिणं ।
गाढा य विवाग कम्मुणो, समयं गोयम! मा पमायए ॥४॥ व्याख्या-'दुर्लभः' दुरवापः 'खलुः' विशेषणे, अकृतसुकृतानामिति विशेषणं द्योतयति, 'मानुषः' मनुष्यसम्बन्धी भवः' जन्म 'चिरकालेनापि' प्रभूतकालेनापि आस्तामल्पकालेन इत्यपिशब्दार्थः, 'सर्वप्राणिनां' सर्वेषामपि जीवानाम् , किमिति दुर्लभः मनुष्यभवः' इत्याह-'गाढाः' विनाशयितुमशक्यतया दृढाः, 'च' इति यस्मात्, "विवाग कम्मुणो" त्ति
॥१६॥
Page #334
--------------------------------------------------------------------------
________________
'विपाकाः' उदयाः 'कर्म्मणां' मनुष्यगतिविघातिप्रकृतिरूपाणाम् । यत एवमतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ४ ॥ कथं पुनर्दुर्लभं मनुजत्वम् ? इत्याह
पुढवीकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ५ ॥ आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ६ ॥ तेक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ७ ॥ वाक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ८ ॥ वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणतं दुरंतं, समयं गोयम ! मा पमाय ॥ ९ ॥ बेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्ज सन्नियं, समयं गोयम ! मा पमायए १० तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसन्नियं, समयं गोयम ! मा पमायए ११ चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसन्नियं, समयं गोयम! मा पमायए १२ पंचेंद्रिय कायमइगओ, उक्कोसं जीवो उ संवसे । सत्तट्ठभवग्गहणे, समयं गोयम ! मा पमायए ॥ १३ ॥ देवे णरए य गओ, उक्कोसं जीवो उ संवसे । इक्केक्कभवग्गहणे, समयं गोयम ! मा पमाय ॥ १४ ॥
व्याख्या– पृथ्वीकायमैतिगतः “उक्कोसं" ति उत्कर्षतो जीवः 'तुः' पूरणे, 'संवसेत्' तद्रूपतयैव अवतिष्ठेत् 'कालं' | सङ्ख्यातीतम्, अतः समयमपि गौतम ! मा प्रमादीरिति ॥ १ ॥ एवमप्काय - तेजस्काय - वायुकायसूत्रत्रयं व्याख्येयम्, तथा वनस्पतिसूत्रं च । नवरं कालमनन्तं, अनन्तकायिकापेक्षमेतत् । दुष्टोऽन्तोऽस्येति दुरन्तस्तम्, इदमपि साधारणापेक्षयैव,
१ अतिशयेन मृत्वा मृत्वा तदुत्पत्तिलक्षणेन गतः - प्राप्तः ।
अप्रमादार्थ वीरप्रभोरनु
शासनम् ।
Page #335
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१६॥
ते सत्यन्ताल्पबोधतया तत उद्धृता अपि न प्रायो विशिष्टं मानुषादिभवमानुवन्ति । इह च सङ्ख्यातीतग्रहणे असङ्ख्याता दशमं द्वमअनन्तग्रहणे चाऽनन्ता उत्सर्पिण्यवसर्पिण्योऽवगन्तव्याः। यत आगमः-"अस्संखोसप्पिणिउसप्पिणीउ एगिदियाण
पत्राख्यउ चउण्हं । ता चेव ऊ अणंता, वणस्सईए उ बोधवा ॥१॥" तथा द्वीन्द्रियकायमतिगतः उत्कर्षतो जीवः संवसेत् |
यामध्ययनम्। कालं 'सोयसंज्ञितं' सङ्ख्यातवर्षसहस्रात्मकम् , अतः समयमपीति पूर्ववत् ॥ एवं त्रीन्द्रिय-चतुरिन्द्रियसूत्रे । पञ्चेन्द्रिया | उत्तरत्र देवनारकयोरभिधानात् मानुषत्वस्य तु दुर्लभत्वेन प्रक्रान्तत्वात् तिर्यश्च एव गृह्यन्ते, तत्कायमतिगतः उत्कर्षतो जीवःXअप्रमादार्थ संवसेत् सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि, अतः समयमपीति पूर्ववत् ॥ दैवान् नैरयिकांश्च अतिगत उत्कर्षतो जीवः वीरप्रभोरनुसंवसेत् एकैकभवग्रहणम् , अतः समयमपि गौतम! मा प्रमादीरिति सूत्रदशकार्थः ॥ उक्तमेवार्यमुपसंहरनाह
शासनम्। एवं भवसंसारे, संसरति सुभासुभेहि कम्मे हिं। जीवोपमायबहुलो,समयं गोयम! मा पमायए १५ । व्याख्या-'एवम्' उक्तप्रकारेण भवा एव-तिर्यगादिजन्मान्येव संसारो भवसंसारः तस्मिन् 'संसरति' पर्यटति शुभाशुभैः कर्मभिर्जीवः प्रमादबहुलः, अतः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ १५॥ एवं मनुजभवदुर्लभत्वमुक्तम् । इदानीं तवाप्तावप्युत्तरोत्तरगुणावाप्तिरतिदुरापैव इत्याह
लद्धणऽवि माणुसत्तणं, आयरियत्तं पुणरावि दुल्लभं । बहवे दसुया मिलेक्खुया, समयं गोयम! मा पमायए ॥१६॥ लद्धणवि आयरियत्तणं, अहीणपंचिंदियया हु दुल्लहा।
॥१६॥ विगलिंदियया हु दीसई, समयं गोयम! मा पमायए ॥१७॥ . "असयोत्सर्पिण्यवसर्पिण्य एकेन्द्रियाणां तु चतुर्णाम् । ताश्चैव त्वनन्ता वनस्पतेस्तु बोधच्याः "
Page #336
--------------------------------------------------------------------------
________________
अप्रमादार्थ वीरप्रभोरनु| शासनम् ।
अहीणपंचिंदियत्तं पिसे लहे, उत्तमधम्मसुई हु दुल्लहा । कृतिस्थिनिसेवए जणे, समयं गोयम! मा पमायए ॥ १८॥ लद्धृणऽवि उत्तमं सुई, सद्दहणा पुणरावि दुल्लभा। मिच्छत्तनिसेवए जणे, समयं गोयम! मा पमायए ॥ १९॥ धम्मं पिहु सद्दहंतया, दुल्लभया काएण फासया।
इह कामगुणेहिं मुच्छिया, समयं गोयम! मा पमायए ॥२०॥ व्याख्या-लब्ध्वाऽपि मानुषत्वम् 'आर्यत्वं' मगधाचार्यदेशोत्पत्तिलक्षणं 'पुनरपि भूयोऽपि दुर्लभम् ,किमिति ? आहबहवः 'दस्यवः' देशप्रत्यन्तवासिनश्चौराः, "मिलेक्खुय" त्ति 'म्लेच्छाः' अव्यक्तवाचो न यदुक्तमारवधार्यते, ते च शकयवनादिदेशोद्भवाः। उक्तञ्च-सगजवणसबरबब्बरकायमुरुडोडगोट्ठपक्कणिया । अरवागहोणरोमसपारसखसखासिया चेव ॥१॥ दुबिलयलउसबोकसभिल्लंघपुलिंदकुंधभमररुया। कुंचायचीणचंचुयमालवदमिला कुलग्घाया ॥२॥ केकयकिरायखरमुहगयमुह तह तुरगमिंढगमुहा य । यकन्ना गयकन्ना, अन्ने य अणारिया बहवे ॥३॥ पावा पयंडदंडा, निरणुतावा य निग्घिणा कूरा। धम्मे परंगमेयरमाई जेसुं न ववहारो॥४॥ मनुजत्वमवाप्याऽपि बहवस्तेषु जन्तव उत्पद्यन्ते । अतः समयमपि गौतम! मा प्रमादीः। इत्थमार्यत्वमपि दुर्लभम् , तदपि लब्ध्वाऽपि आर्यत्वं अहीनपञ्चेन्द्रियता, 'हुरवधारणे, दुर्लभैव । इहैव हेतुमाहविकलानि-रोगादिभिरुपहतानि इन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, 'हुरिति निपातोऽनेकार्थतया बाहुल्यवाचकः, ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते, ततोऽहीनपञ्चेन्द्रियता दुर्लभैव । तथा च समयमपि गौतम! मा प्रमादीः। तथा कथञ्चिदहीनपश्चेन्द्रियतामपि 'सः' जन्तुर्लभेत तथापि 'उत्तमधर्मश्रुतिः' तच्छ्रवणात्मिका 'हुरवधारणे
Page #337
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १६२ ॥
भिन्नक्रम, ततो दुर्लभैव, किमिति ? यतः 'कुतीर्थिनिषेवकः' शाक्यौलूक्या दिकुपाखण्डिपर्युपासकः 'जनः' लोकः, कुतीर्थिनो हि लाभाद्यर्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति तत्तीर्थकृतामप्येवंविधत्वात् । उक्तं हि - "सत्कारयशोलाभार्थिभिश्च मूढैरिहान्यतीर्थकरैः । अवसादितं जगदिदं प्रियाण्यपध्यान्युपदिशद्भिः || १ ||" इति ॥ सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्म्मश्रुतिः १, अतः समयमपि गौतम ! मा प्रमादीः । किञ्च - लब्ध्वाऽपि उत्तमां 'श्रुतिम्' उत्तमधर्म्मश्रवणात्मिकां श्रद्धानं पुनरपि दुर्लभम् इह हेतुमाह – मिध्यात्वनिषेवकः जनः, अनादिभवाभ्यास्तया गुरुकर्म्मतया च तत्रैव प्रायः प्रवृत्तेः, अतः समयमपीति पूर्ववत् ॥ अन्यश्च 'धर्म्ममपि' प्रक्रमात् सर्वज्ञप्रणीतम् 'अपि ' भिन्नक्रमः 'हुः' वाक्यालङ्कारे, ततः श्रद्दधतोऽपि कर्त्तुमभिलषतोऽपि दुर्लभकाः 'कायेन' शरीरेण 'स्पर्शका : ' अनुष्ठातारः, कारणमाह – 'इह' अस्मिन् जगति 'कामगुणेषु' शब्दादिषु 'मूर्च्छिताः' गृद्धा जन्तव इति शेषः । प्रायेणाऽपथ्येष्वभिष्वङ्गः प्राणिनाम् । यत उक्तम् — “प्रायेण हि यदपध्यं, तदेव चाऽऽतुरजनप्रियं भवति । विषयातुरस्य जगतो, यथानुकूलाः प्रिया विषयाः ॥ १ ॥” यतश्चैवमतो दुरापामिमां सामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपचकार्थः ॥ अन्यच्च सति शरीरसामर्थ्य धर्मस्पर्शनेति तदनित्यताभिधानद्वारेणाप्रमादोपदेशमाह -
परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते ।
से सोयबले य हायई, समयं गोयम ! मा पमायए ॥ २१ ॥ परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते ।
से चक्खुबले य हायई, समयं गोयम ! मा पमायए ॥ २२ ॥
दशमं द्रुम
पत्राख्य
मध्ययनम् ।
अप्रमादार्थ वीरप्रभोरनु
शासनम् ।
॥ १६२ ॥
Page #338
--------------------------------------------------------------------------
________________
परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते।
अप्रमादार्थ से घाणवले य हायई, समयं गोयम! मा पमायए ॥ २३ ॥
वीरप्रभोरनुपरिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते।
शासनम् । से जिन्भबले य हायई,समयं गोयम! मा पमायए ॥२४॥ परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते।
से फासबले य हायई, समयं गोयम! मा पमायए ॥२५॥ . परिजरइ ते सरीरयं, केसा पंडुरया हवंति ते।
से सबबले य हायई, समयं गोयम! मा पमायए ॥२६॥ व्याख्या-परिजीर्यति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प-14 नीयमिति शरीरकं, यतः 'केशाः शिरसिजाः पाण्डुरा एव पाण्डुरकाः पूर्व जननयनमनोहारिणोऽत्यन्तकृष्णाः सन्तः शुक्लीभवन्ति ते, पुनः ते-शब्दोपादानं मिन्नवाक्यत्वात् । तथा 'से' इति तद् यत् पूर्वमासीत् श्रोत्रयोः-कर्णयोः बलंदरादिशब्दश्रवणसामर्थ्य श्रोत्रबलं 'चः' समुच्चये 'हीयते' जरातः क्षयमपति, अतः शरीरसामर्थ्यस्यास्थिरत्वात् समयमपि गौतम! मा प्रमादीः । एवं सूत्रपञ्चकमपि ज्ञातव्यम् । तथा 'सर्वबलमि'ति सर्वेषां करचरणाद्यवयवानां स्वसामर्थ्यम् । | उक्तश्च-गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रेश्यति रूपमेव इसते वक्त्रं च लालायते । बाक्यं नैव करोति बान्धवजनः पत्नी न शश्रषते, धिकष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १॥" इति सत्रपटार्थः ।। २१-२२-२३-२४-२५-२६ ॥ जरातः शरीराशक्तिरुक्का, सम्प्रति रोगतस्तामाह
उ०अ०२८
Page #339
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीयासुखबोधा
ख्या लघुवृत्तिः ।
॥ १६३॥
BXCXCXXX XOXOX CXCXX CXCX
अरई गंडं विसूईया, आर्यका विविहा फुसंति ते ।
विहडइ विद्धंसह ते सरीरयं, समयं गोयम ! मा पमायए ॥ २७ ॥
व्याख्या – 'अरतिः' वातादिजनितश्चित्तोद्वेगः 'गंड' गडुः, 'विसूचिका' अजीर्णविशेषः 'आतङ्काः ' सद्यो घातिनो रोगविशेषाः 'विविधाः' अनेकप्रकाराः स्पृशन्ति 'ते' तव शरीरकमिति गम्यते । यदुक्तम् — “सासे खासे जरे डाहे, | कुच्छिसूले भगंदरे । अरिसा अजीरए दिट्ठी-मुहसूले अरोय ॥ १ ॥ अच्छिवेयण कंडू य, कन्नावाहा जलोयरे । कोढे एमाइणो रोगा, पीलयंति सरीरिणं ॥ २ ॥।" ततश्च "विहडइ" त्ति 'विपतति' विशेषेणाधः पतति - बलोपचयादपैति, 'विध्वस्यते' जीवविमुक्तमधः पतति ते शरीरकम्, अतो यावज्जरा रोगाश्च शरीरं न जर्जरयन्ति तावत् समयमपीति पूर्ववत् । अन्येषामपि अयमुपदेशः । उक्तञ्च - " यावत् स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयोनायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, सन्दीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः ? ॥ १ ॥ " केशपाण्डुरत्वादि च यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेष शिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः ॥२७॥ यथा अप्रमादो विधेयस्तथा चाऽऽह
वोच्छिद सिणेहमप्पणो, कुमुदं सारइयं व पाणियं ।
से सब सिणेहवज्जिए, समयं गोयम ! मा पमायए ॥ २८ ॥
व्याख्या- 'व्युच्छिन्द्वि' अपनय 'स्नेहम्' अभिष्वङ्ग, कस्य सम्बन्धिनम् ? आत्मनः, कुमुदमिव "सारइयं" ति सूत्रत्वात् शरदि भवं शारदम् 'वा' उपमार्थो भिन्नक्रमश्च प्राग् योजितः, 'पानीयं' जलम्, यथा तत् प्रथमं जलमग्नमपि जलमपहाय वर्त्तते तथा त्वमपि चिरसंसृष्टत्वादिभिर्मद्विषय स्नेहवशगोऽपि तमपनय, अपनीय च "से" इति 'अथ'
दशमं द्रुम
पत्राख्य
मध्ययनम् ।
अप्रमादार्थ वीरप्रभोरनु
शासनम् ।
॥ १६३ ॥
Page #340
--------------------------------------------------------------------------
________________
•CXCXXXXX6
अनन्तरं सर्व स्नेहवर्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह जलमपहायैतावति सिद्धे यत् शारदपदोपादानं तत् शारदजलस्येव स्नेहस्याऽपि अतिमनोरमत्वख्यापनार्थमिति सूत्रार्थः ।। २८ ।। किञ्च -
चेच्चा णं धणं च भारियं, पवइओ हि सि अणगारियं ।
मावतं पुणो वि आइए, समयं गोयम ! मा पमायए ।। २९ ।।
व्याख्या- 'यक्त्वा' परिहृत्य "गं" वाक्यालङ्कारे, 'धनं' चतुष्पदादि, चशब्दो भिन्नक्रमः, ततः भार्यां च त्यक्त्वा 'प्रत्रजितः ' प्रतिपन्नः, 'हि:' यस्मात् "सी" ति सूत्रत्वेन अकारलोपात् 'असि' भवसि 'अनगारितां' यतिताम्, अतो मा 'वान्तम' उद्गीर्णं पुनरपि "आइए" त्ति आपिब, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ २९ ॥ कथञ्च वान्ताऽऽपानं न भवति ? इत्याह
अवउज्झिय मित्तबंधवं, विउलं चैव धणोहसंचयं ।
मातंबितियं गवेसए, समयं गोयम ! मा पमायए ॥ ३० ॥
व्याख्या- 'अपोल' त्यक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवम्, विपुलं चैव 'धनौघसंचयं' कनकादिद्रव्यसमूहसञ्चयम् मा 'तदिति मित्रादिकं 'द्वितीयं' पुनर्ग्रहणार्थमिति गम्यते, 'गवेषय' अन्वेषय, तदभिष्वङ्गवान् मा भूः त्यक्तं हि तद् वान्तोपमम्, तदभिष्वङ्ग वान्ताऽऽपानप्राय इत्यभिप्रायः । किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३० ॥ इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्ध्यर्थमाह
ण हु जिणे अज्ज दिस्सर, बहुमए दिस्सर मग्गदेसिए । संपइ णेयाउए पहे, समयं गोयम ! मा पमायए ॥ ३१ ॥
POXXX*** XXX CXCX****
अप्रमादार्थ वीरप्रभोरनुशासनम् ।
Page #341
--------------------------------------------------------------------------
________________
श्रीउनराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
al दशमं द्रुम
पत्राख्यमध्ययनम्। अप्रमादार्थ वीरप्रभोरनु|शासनम् ।
॥१६४॥
व्याख्या-'नहु' नैव 'जिनः' तीर्थकृत् 'अद्य' अस्मिन् काले दृश्यते, यद्यपीति गम्यते, तथापि "बहुमए" त्ति पन्थाः, स च द्रव्यतो नगरादिमार्गः, भावतस्तु सातिशयज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः, स एवात्र परिगृह्यते, स दृश्यते, "मग्गदेसिय" त्ति मार्यमाणत्वाद् मार्गः-मोक्षस्तस्य "देसिए"त्ति सूत्रत्वात् देशकः-प्रापको मार्गदेशकः, न चैवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवति इत्यसन्दिग्धचेतसो भाविनोऽपि भव्या न प्रमादं विधास्यन्तीति, अतः समयमपि गौतम! मा प्रमादीः । इत्थं व्याख्या सूचकत्वात् सूत्रस्येति सूत्रार्थः ॥ ३१ ॥ अत्रैवार्थे पुनरुपदिशन्नाह
अवसोहिय कंटगापह, ओइन्नोऽसि पहं महालयं ।
गच्छसि मग्गं विसोहिया, समयं गोयम ! मा पमायए ॥ ३२॥ व्याख्या-'अवशोध्य' परिहृत्य "कंटगापह" ति आकारोऽलाक्षणिकः, कण्टकाश्च-भावतः चरकादिकुश्रुतयः तैराकुलः पन्थाः कण्टकपथस्तं, ततः 'अवतीर्णोऽसि' अनुप्रविष्टः 'असि' भवसि 'पन्थानं' प्रक्रमात् सम्यग्दर्शनादिकं भावमार्ग "महालय" ति महान्तम्, कश्चिदवतीर्णोऽपि मार्ग न गच्छेद् अत आह-'गच्छसि' यासि मार्ग, न पुनरवस्थित एवाऽसि, सम्यग्दर्शनाद्युत्सर्पणेन मुक्तिमार्गगमनप्रवृत्तत्वाद्भवतः । तथाप्यनिश्चये प्रायोऽप्राप्तिरेव स्यादित्याह-विशोध्य' विनिश्चित्य । तदेवं प्रवृत्तः सन् समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ अनन्तरं मार्गप्रतिपत्तिरुक्ता, तत्प्रतिपत्तौ च कस्यचिदनुतापसम्भव इति तन्निराचिकीर्षयाऽऽह
अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए, समय गोयम! मा पमायए ॥ ३३ ॥
॥१६४॥
Page #342
--------------------------------------------------------------------------
________________
व्याख्या-'अबल:' अविद्यमानशरीरसामर्थ्य: 'यथेति औपम्ये, भारं वहतीति भारवाहकः, 'मा' निषेधे "मग्गे"
तिअप्रमादार्थ मार्ग "विसमे" त्ति 'विषम' मन्दसत्त्वैर्दुस्तरं "अवगाहिय" त्ति 'अवगाह्य' प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यते, |
तभार समिति गम्यते. वीरप्रभोरनु'पश्चात्' तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत् , भूरिति शेषः । इदमुक्तं भवति-यथा कश्चिद् देशान्तरगतो शासनम् । बहुभिरुपायैः स्वर्णादिकमुपाय॑ स्वगृहाभिमुखमागच्छन्नतिमीरुतया अन्यवस्त्वन्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिद् | दिनानि सम्यगुद्वहति, अनन्तरं च कचिदुपलादिसङ्कले पथि 'अहो! अहमनेन भारेणाऽऽक्रान्तः' इति तमुत्सृज्य स्वगृहमागतोऽत्यन्तनिर्धनतयाऽनुतप्यते-किं मया मन्दभाग्येन तत् परित्यक्तमिति । एवं त्वमपि प्रमादपरतया त्यक्तसंयमभारः
सन्नेवंविधो मा भूः, किंतु समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३३ ॥ बह्निदमद्यापि निस्तरणीयमल्पं च al निस्तीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाह
तिन्नो हु सि अन्नवं महं, किं पुण चिट्ठसि तीरमागओ।
अभितुर पारं गमित्तए, समयं गोयम! मा पमायए ॥ ३४॥ व्याख्या-"तिन्नो हु सि" त्ति तीर्ण एवाऽसि, अर्णवमिवाऽर्णवं “महं" ति 'महान्तं' गुरुम् , 'किमिति प्रश्ने, 'पुनरिति वाक्योपन्यासे, ततः किं पुनस्तिष्ठसि 'तीर' पारं 'आगतः' प्राप्तः? । किमुक्तं भवति ?-संसारः भवः कर्म वा भावतोऽर्णव उच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एवेति केन हेतुना तीरप्राप्तोऽप्यौदासीन्यं भजसे? नैवेदं तवोचितमित्याशयः । किन्तु "अभितुर" त्ति अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव 'पारं' परतीरं भावतो मुक्तिपदं "गमित्तइ" त्ति गन्तुम् , अतश्च समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥३४॥ अथापि स्यात्-मम पारप्राप्तियोग्यतैव न समस्ति अत आह
Page #343
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १६५ ॥
XCXCXXXXX
अकलेवरसेणिमुस्सिया, सिद्धिं गोयम ! लोय गच्छसि । खेमं च सिवं अणुत्तरं, समयं गोयम ! मा पमायए ॥ ३५ ॥
व्याख्या - अविद्यमानं कडेवरं शरीरमेषामकडेवराः - सिद्धास्तेषां श्रेणिरकडेवरश्रेणिः, यया उत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति क्षपकश्रेणिरित्यर्थः, तां 'उच्छ्रित्य' उत्तरोत्तरसंयमस्थानावात्योच्छ्रितामिव कृत्वा 'सिद्धि' सिद्धिनामानं लोकं गौतम ! 'गच्छसि' सुब्व्यत्ययाद् गमिष्यसि । 'क्षेमं' परचक्राद्युपद्रवरहितं, 'चः' समुच्चये भिन्नक्रमच, 'शिवमनुत्तरं च ' तत्र शिवम्-अशेषदुरितोपशमेन, अनुत्तरं - सर्वोत्कृष्टम्, ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३५ ॥ | सम्प्रति निगमयितुमुपदेशसर्वस्वमाह
बुद्धे परिनिबुडे चरे, गाम गए नगरे व संजए । संतिमग्गं च वूहते, समयं गोयम ! मा पमायए ॥ ३६॥
व्याख्या—‘बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः ' कषायाम्युपशमतः शीतीभूतः 'चरेः' आसेवख, संयममिति शेषः । “गाम" त्ति विभक्तिलोपाद् ग्रामे 'गतः ' स्थितो नगरे वा, उपलक्षणत्वाद् अरण्यादिषु वा, किमुक्तं भवति ? - सर्वस्मिन् अनभिष्वङ्गवान्, 'संयतः' सम्यक् पापस्थानेभ्य उपरतः 'शान्तिमार्ग' मुक्तिमार्ग, चशब्दो मिनक्रमः, ततः 'बृंहयेश्व' भव्यजनप्ररूपणया वृद्धिं नयेः, ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३६ ॥ इत्थं भगवदुक्तमिदमाकर्ण्य गौतमो यत् कृतवांस्तदाह
बुद्धस्स निसम्म भासियं, सुकहितमट्ठपदोवसोहियं ।
रागं दोसं च छिंदिया, सिद्धिगई गए गोयमे ॥ ३७ ॥ त्ति बेमि ॥
दशमं द्रुमपत्राख्य
मध्ययनम् ।
अप्रमादार्थ वीरप्रभोरनु
शासनम् ।
॥ १६५ ॥
Page #344
--------------------------------------------------------------------------
________________
Fo*
व्याख्या-'बुद्धस्य' केवलावलोकितसमस्तवस्तुतत्यम प्रक्रमात् श्रीमन्महावीरस्य 'निशम्य' आकर्ण्य 'भाषितम्। उक्तं, सुष्प-शोभनेन उपमादर्शनादिना प्रकारेण कथिन-प्रवन्धेन प्रतिपादितं सुकथितम , अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, गर्ग द्वेपं छित्त्वा सिद्धिगतिं गता गौतमो भगवान् प्रथमगणधर इति सूत्रार्थः ॥ ३७॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत ।।
*
*
*
*
*
oxoxoXOXOXOXOXOXOXOXoxoxa
॥इति श्रीनेमिचन्द्रमूरिविरचितायां सुखबोधायां उत्तराध्ययनसूत्र
लघुटीकायां द्रुमपत्रकाख्यं दशममध्ययनं समातम् ॥
*
*
*
*
*
*
Page #345
--------------------------------------------------------------------------
________________
श्री उत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ १६६॥
अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् ।
उक्तं दशममध्ययनम् । साम्प्रतं बहुश्रुतपूजाख्यमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः - ' इहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तम्, तच विवेकिनैव भावयितुं शक्यम्, विवेकश्च बहुश्रुतपूजात उपजायते इति बहुश्रुतपूजोच्यते ' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य आदिसूत्रम् -
संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुत्रिं सुणेह मे ॥१॥ व्याख्या - संयोगाद् विप्रमुक्तस्य अनगास्य भिक्षोः 'आचारम्' उचितक्रियां बहुश्रुतपूजात्मिकां प्रादुष्करिष्याम्यानुपूर्व्या शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १ ॥ इह बहुश्रुतपूजा प्रक्रान्ता, सा च बहुश्रुतस्वरूपरिज्ञान एव कर्त्तुं शक्या, बहुश्रुतश्च अबहुश्रुतविपर्ययेण भवति अतोऽबहुश्रुतस्वरूपं तावदाह—
जे यावि होइ निविज्जे, धद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवती, अविणीए अबहुस्सुए ॥ २ ॥ व्याख्या – 'यः' कश्चित् चापिशब्दौ मिन्नक्रमावुत्तरत्र योक्ष्येते, 'भवति' जायते, निर्गतो विद्यायाः सम्यकशास्त्रावगमरूपायाः निर्विद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि यः 'स्तब्धः' अहङ्कारी 'लुब्धः' रसादिगृद्धिमान्, न विद्यते निग्रहः - इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः, 'अभीक्ष्णं' पुनः पुनः उत्- प्राबल्येनासम्बद्धभाषितादिरूपेण लपति- वक्ति उल्लपति 'अविनीतच' विनयरहितः, "अबहुस्सुए" त्ति यत्तदोर्नित्याभिसम्बन्धात् सोऽअबहुश्रुत उच्यते इति शेषः । | सविद्यस्याप्यबहुश्रुतत्वं बहुश्रुतफलाभावादिति भावनीयम् एतद्विपरीतच अर्थात् बहुश्रुत इति सूत्रार्थः ॥ २ ॥ कुतः पुनरीदृशमबहुश्रुतत्वं बहुश्रुतत्वं च लभ्यते ? इत्याह
O-XO-XO-XO-XO-XO-XO-XO-XOXOXOXOXOX
एकादशं बहुश्रुतपूजाख्यमध्ययनम् ।
सविपक्षबहुश्रुतस्वरूपम् ।
| ॥ १६६ ॥
Page #346
--------------------------------------------------------------------------
________________
XCXCXXXCXCXCXXCXCXCXX
अह पंचहिं ठाणेहिं, जेहिं सिक्खा न लब्भइ । थंभा कोहा पमाएणं, रोगेणं आलसेण य ॥ ३ ॥ ] अह अट्टहिं ठाणेहिं, सिक्खासीले त्ति वुच्चइ । अहस्सिरे सया दंते, ण य मम्ममुदाहरे ॥ ४ ॥ णासीले ण विसीले, ण सिया अइलोलुए। अकोहणे सच्चरए, सिक्खासीले त्ति बुचइ ॥ ५ ॥ व्याख्या – 'अथ' इत्युपन्यासार्थे, पञ्चभिः 'स्थानैः प्रकारैर्यैर्वक्ष्यमाणा 'शिक्षा' ग्रहणाssसेवनात्मिका न लभ्यते | तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः । कैः पुनः सा न लभ्यते ? इत्याह – ' स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन ' 'मद्यविषयादिना 'रोगेण' गलत्कुष्टादिना, 'आलस्येन' अनुत्साहात्मना शिक्षा न लभ्यत इति प्रक्रमः । 'च' समुच्चये । इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह - अथ अष्टाभिः स्थानैः शिक्षां शीलयति - अभ्यस्यतीति शिक्षाशील इत्युच्यते | तीर्थकरादिभिरिति गम्यते । तान्येवाह – “अह स्सिरे" त्ति अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, 'सदा' सर्वकालं 'दान्त:' इन्द्रिय- नोइन्द्रियदमवान्, न च 'मर्म' परापभ्राजनाकारि 'उदाहरेत्' उद्घट्टयेत्, 'न' नैव 'अशल: ' सर्वथा | शीलविकलः, न 'विशीलः' विरूपशीलोऽती चारकलुषितत्रत इत्यर्थः, 'न स्यात्' न भवेत् 'अतिलोलुपः' अतीवर सलम्पटः, 'अक्रोधनः' अपराधिन्यपि क्षमावान्, 'सत्यरतः अवितथभाषणसक्त इति । निगमयितुमाह – शिक्षाशीलः 'इति' अनन्तरोक्तगुणभाग् उच्यते, स च बहुश्रुत एव भवतीति भावः । विशेषाभिधायित्वाच्च क्वचित् केषाञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानमिति सूत्रत्रयार्थः ।। ३-४-५ ।। किञ्च — अबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयो विनयश्च मूलकारणं । न च अविनीतविनीतयोः स्वरूपमविज्ञाय तौ ज्ञातुं शक्याविति यैः स्थानैरविनीतो यैश्च विनीत उच्यते तान्यभिधातुमाह
अह चोद्दसहिं ठाणेहिं, वहमाणो उ संजए । अविणीए बुच्चई सो उ, णिवाणं च ण गच्छइ ॥६॥ अभिक्खणं कोही भवइ, पबंधं च पकुवइ । मित्तिजमाणो वमइ, सुयं लढूण मज्जइ ॥७॥
सविपक्ष
बहुश्रुतस्वरूपम् ।
Page #347
--------------------------------------------------------------------------
________________
श्रीउत्तरा- अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ। सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ॥ ८॥ एकादश ध्ययनसूत्रे पहाणवाई दुहिले, थटे लुढे अनिग्गहे । असंविभागी अचियत्ते, अविणीए त्ति वुच्चइ ॥१॥ बहुश्रुतश्रीनेमिच-17
अह पन्नरसहिं ठाणेहिं, सुविणीय त्ति वुच्चइ । नीयावित्ती अचवले, अमाई अकुऊहले ॥१०॥ पूजाख्यन्द्रीया अप्पं च अहिक्खिवइ, पबंधं च ण कुवइ । मित्तिजमाणो भजति, सुयं लड़े न मज्जइ ॥११॥ मध्ययनम्। सुखबोधा- न य पावपरिक्खेवी, न य मित्तेसु कुप्पइ। अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ ॥१२॥ ख्या लघु
सविपक्ष___ कलहडमरवजए, वुद्धे य अभिआइए । हिरिमं पडिसंलीणो, सुविणीए त्ति वुच्चइ ॥१३॥x वृत्तिः ।
बहुश्रुत'अथेति प्राग्वत् । चतुर्दशसु स्थानेषु, सूत्रे तु सप्तम्यर्थे तृतीया, 'वर्तमानः' तिष्ठन् 'तुः' पूरणे, 'संयतः' तपस्वी
स्वरूपम् । ॥१६७॥
अविनीत उच्यते । 'स तु' इत्यविनीतः पुनः किम् ? इत्याह-निर्वाण' मोक्षं चशब्दादिहैव ज्ञानादींश्च 'न गच्छति' न || प्राप्नोति ॥ कानि पुनश्चतुर्दशस्थानानि ? इत्याह-अभीक्ष्णं 'क्रोधी' क्रोधनो भवति । 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवा-| विच्छेदात्मकं “पकुबई"त्ति प्रकुरुते, प्रकुपितः सन् मृदुवचनादिभिरपि नोपशाम्यति । तथा “मित्तिजमाणो" त्ति 'मित्रीयमाणोऽपि' मित्रं ममायमस्त्वितीष्यमाणोऽपि अपेलप्तस्य दर्शनात् 'वमति' त्यजति, प्रस्तावाद् मैत्री, किमुक्तं भवति ?-यदि | कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति-ममालमेतेन, | कृतमपि कृतघ्नतया वा न मन्यत इति वमतीत्युच्यते । तथा "सुयं" ति अपेर्गम्यमानत्वात् , 'श्रुतमपि' आगममपि लब्ध्वा माद्यति दर्प याति-गवं विदधाति, कोऽर्थः-श्रुतं हि मदापहारहेतुकम् , स तु तेन हैप्यति । तथा 'अपिः' सम्भावनायां ॥१६७॥ सम्भाव्यत एतन् यथाऽसौ पापैः-कथञ्चित् समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कुरुत इत्येवंशीलः पापेपरिक्षेपी | आचार्यादीनामिति गम्यते । तथा 'अपिः' भिन्नक्रमः, ततः 'मित्रेभ्योऽपि' सुहन्योऽपि आस्तामन्येभ्यः 'कुप्यति' क्रुध्यति,
oX***OXOXOXOXXXOXOXO
XXXXXXXXXXXoxo)
Page #348
--------------------------------------------------------------------------
________________
सूत्रे चतुर्थ्यर्थे सप्तमी । तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य 'रहसि एकान्ते 'भाषते' वक्ति पापमेव पापकम्, | किमुक्तं भवति ? - अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोऽयमित्यादिकमनाचारमेवाऽऽविष्करोति । तथा प्रतिज्ञया-इत्थ | मेवेदमित्येकान्ताभ्युपगमरूपया वदनशीलः प्रतिज्ञावादी । तथा "दुहिल" ति द्रोहणशीलः द्रोग्धा न मित्रमप्यनभिद्रुह्यं आस्ते । तथा 'स्तब्ध:' तपव्यहम् इत्याद्यहङ्कृतिमान् । तथा 'लुब्ध:' अन्नादिष्वभिकाङ्क्षावन् । तथा 'अनिर्ब्रह: ' प्राग्वत् । तथा असंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यातिगा तो ऽन्यस्मै स्वल्पमपि प्रयच्छति, किन्त्वात्मानमेव पोषयति । तथा "अचियत्ते" त्ति 'अप्रीतिकरः' दृश्यमानः सम्भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितोऽविनीत इत्युच्यत इति निगमनम् ॥ इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह — अथ पञ्चदशभिः | स्थानैः सुष्ठु - शोभनो विनीतः - विनयान्वितः सुविनीत इत्युच्यते । तान्येवाह – “नीयावित्ति" त्ति नीचम् - अनुद्धतं यथा भवत्येवं वर्त्तत इत्येवंशीलः नीचैवर्त्ती, गुरुषु न्यग्वृत्तिमान्, यथाऽऽह — “नीयं सेज्जं गइं ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदिज्जा, नीयं कुज्जा य अंजलिं ॥ १ ॥” तथा च न चपलः अचपैलः गति-स्थान-भाषाभावभेदतश्चतुर्द्धा । तत्र गतिचपलः - द्रुतचारी । स्थानचपल: - यस्तिष्ठन्नपि चलन्नेवास्ते हस्तादिभिः । भाषाचपल:सद- सभ्याऽसमीक्ष्या- देशकालप्रलापिभेदाच्चतुर्द्धा, तत्र असत् - अविद्यमानम् असभ्यम् - खरपरुषादि असमीक्ष्यअनालोच्य प्रलपन्तीत्येवंशीला असदसभ्याऽसभीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी चतुर्थः, अतीते कार्ये यो वक्ति - यदिदं
१ "नीचां शय्यां गतिं स्थानं, नीचानि चासनानि च । नीचं च पादौ वन्देत, नीचं च कुर्याच्चाञ्जलिम् ॥ १ ॥”
२ प्रलापिशब्दस्य चतुर्णामभिसम्बन्धादसत्प्रलापी १ असभ्यप्रलापी भाषाचपल उच्यते ।
२ असमीक्ष्यप्रलापी ३ अदेशकालप्रलापीति : चतुर्द्धा
सविपक्ष
बहुश्रुतस्वरूपम् ।
Page #349
--------------------------------------------------------------------------
________________
श्रीउत्तरा- तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यत् । भावचपलः-सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृह्णाति । 'अमायी' एकादशं ध्ययनसूत्रे न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः । 'अकुतूहलः' न कुहुकेन्द्रजालाद्यवलोकनपरः, 'अल्पमेवाधिक्षिति' अभाव-*
बहुश्रुतश्रीनेमिच-| वचनोऽल्पशब्दोऽत्र, ततश्च नैव कञ्चनाधिक्षिपति-नाऽऽक्रोशति । 'प्रबन्धं च' उक्तरूपं न करोति । 'मित्रीयमाणः' | पूजाख्यन्द्रीया उक्तन्यायेन भजते' मित्रीयितारमुपकुरुते, प्रत्युपकारं वा प्रत्यसमर्थः कृतघ्नो न भवति । श्रुतं लब्ध्वा न माद्यति, किन्तु ||
मध्ययनम्। सुखबोधा- |मदोषपरिज्ञानतः सुतरामवनमति । 'न च' नैव 'पापंपरिक्षेपी' उक्तरूपः । न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि
सविपक्षख्या लघु- शाकुंप्यति । अप्रियस्याऽपि मित्रस्य रहसि "कल्लाण” त्ति कल्याणं भाषते, इदमुक्तं भवति-मित्रमिति यः प्रतिपन्नः- वृत्तिः । | अङ्गीकृतः स यद्यप्यपकृतिशतानि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति । तथा चाह
बहुश्रुत"एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः । नत्वेकदोषजनितो, येषां कोपः स च कृतघ्नः ॥ १ ॥” इति ।
स्वरूपम् । ॥१६८॥ कलहश्च-वाचिको विग्रहः डमरं च-प्राणिघातादिभिः तद्वर्जकः 'बुद्धः' बुद्धिमान् , एतच्च सर्वत्र अनुगम्यत एवेति न
॥१६८॥ प्रकृतसङ्ख्याविरोधः । “अभिजाइए" त्ति अभिजातिः-कुलीनता तां गच्छति-उत्क्षिप्रभारनिर्वहणादिनेत्यभिजातिगः हीःलज्जा सा विद्यतेऽस्य हीमान् , कथञ्चित् कलुपाध्यवसायतायामप्यकार्यमाचरन् लजते । 'प्रतिसंलीनः' गुरुसकाशेऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते । प्रस्तुतमुपसंहरन्नाह-सुविनीतः' सुविनीतशब्दवाच्य इत्येवंविधगुणान्वित उच्यते इति सूत्राष्टकार्थः ॥ ६-७-८-९-१०-११-१२-१३ ॥ यश्चैवं विनीतः स कीदृक् स्यात् ? इत्याह
वसे गुरुकुले निचं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लडुमरिहइ ॥१४॥ __ व्याख्या-वसेत्' आसीत, क ?-गुरूणाम्-आचार्यादीनां कुलम्-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं सदा, किमुक्तं भवति ?-यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् । उक्तञ्च-"णाणस्स होइ
XOXOXOXOXOXOXOXOXOKKO-KOK
RXOXOXOXOXOXOXOXOXOXOXOXOX
Page #350
--------------------------------------------------------------------------
________________
सविपक्षबहुश्रुतस्वरूपम् ।
भागी" इत्यादि । योगः-व्यापारः स चेह प्रक्रमाद् धर्मगत एव तद्वान् । उपधानम्-अङ्गाननाध्ययनादौ यथायोगमाचाम्लादितपोविशेषः तद्वान् , यद् यस्योपधानमुक्तं न तत् कृच्छ्रभीरुतयोत्सृज्यान्यथैवाऽधीते शृणोति वा । प्रियम्-अनुकूलं करोतीति प्रियङ्करः, कथञ्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन् अप्रियकारिण्यपि प्रियमेव चेष्टते । इदं च भावयति-अपकारिणि कोपश्चेत् , कोपे कोपः कथं न ते ? । धर्मार्थकाममोक्षाणां, प्रसह्य परिपन्थिनि ॥ १॥ अत एव च "पियंवाइ" त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी । उक्तञ्च"सिक्खह पियाई वोत्तुं, सबो तूसइ पियं भणंताणं । किं कोइलाहि दिन्नं ?, किं व हियं कस्स काएहिं ? ॥१॥ करयलमलियस्स वि दमणयस्स महमहइ पेसलो गंधो । कुवियस्स वि सज्जणमाणुसस्स महुरो समुल्लावो॥२॥सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य ॥ ३॥" तथाऽस्य को गुणः ? इत्यत आह–'सः' एवंगुणविशिष्टः 'शिक्षा' शास्त्रार्थग्रहणादिरूपां 'लब्धुम्' अवाप्तम् 'अर्हति' योग्यो भवतीति । अनेनैव अविनीतस्त्वेतद्विपरीतः शिक्षा लब्धं नाहतीत्यर्थादुक्तं भवति । तथा च यः शिक्षा लभते स बहुश्रुत इतरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥ एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तवद्वारेणाहजहासंखम्मि पयं निहियं, दुहओवि विरायति।एवं बहुस्सुएभिक्खू, धम्मो कित्तीतहासुयं ॥१५॥
व्याख्या-'यथेति दृष्टान्तोपन्यासे, 'शङ्के जलजे 'पयः' दुग्धं निहितं' न्यस्तं "दुहओ वि" त्ति द्विधाऽपि स्वसम्बन्ध्या-ऽऽश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनाऽपीति अपिशब्दार्थः, 'विराजते' शोभते, तत्र हि तत् न कलुषीभवति, न १ "शिक्षध्वं प्रियाणि वक्तुं, सर्वस्तुष्यति प्रियं भणद्भ्यः । किं कोकिलाभिर्दत्तं ?, किं वा हृतं कस्य काकैः ? ॥३॥
करतलमृदितस्याऽपि दमनकस्य प्रसर्पति पेशलो गन्धः । कुपितस्थाऽपि सजनमानुषस्य मधुरः समुल्लापः ॥२॥"
XXXXXXXXXXX
उ०अ०२९
Page #351
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीयासुखबोधा
ख्या लघुवृत्तिः ।
॥ १६९ ॥
CXCXCXCXX
चालतां भजते, नापि च परिस्रवति । 'एवम्' अनेन प्रकारेण बहुश्रुते “भिक्खु" त्ति आर्यत्वाद् 'मिक्षौ' तपस्विनि 'धर्मः' यतिधर्मः 'कीर्त्तिः' श्राघा तथा 'श्रुतम्' आगमो विराजते इति सम्बधः । किमुक्तं भवति ? — यद्यपि धर्म कीर्त्ति श्रुतानि निरुपलेपतादिगुणेन स्वयं शोभाभाञ्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शङ्ख इव बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते तानि हि न तत्र मालिन्यम् अन्यथाभावं हानिं वा कदाचन प्रतिपद्यन्ते इति सूत्रार्थः ॥ १५ ॥ पुनर्बहुश्रुतस्तवमाह —
जहा से कंबोयाणं, आइने कंथए सिया । आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥ १६ ॥ 'यथा' येन प्रकारेण 'सः' इति प्रतीतः 'कम्बोजानां' कम्बोजदेशोद्भवानां प्रक्रमादश्वानां मध्ये 'आकीर्णः' व्याप्तः शीलादिगुणैरिति गम्यते, 'कन्थकः ' प्रधानोऽश्वः, यः किल दृषच्छकलभृतकुतुपनिपतनध्वनेर्न सत्रस्यति, 'स्यात्' भवेत् 'अश्वः ' तुरङ्गमः ' जवेन' वेगेन 'प्रवरः' प्रधानः । 'एवम्' इत्युपनये, तत ईदृशो भवति बहुश्रुतः, सोऽप्यन्ययतीनां शीलादिभिर्गुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥ किं च -
जहाऽऽइन्नसमारूढो, सूरे दढपरक्कमे । उभओ दिघोसेणं, एवं हवइ बहुस्सु ॥ १७ ॥ व्याख्या -यथा आकीर्णं - जात्यादिगुणोपेतं तुरङ्गमं समारूढः - अध्यासितः आकीर्णसमारूढः 'शूरः' चारभटः 'दृढपराक्रमः' गाढपराक्रमः “उभओ" त्ति उभयतः ' वामतो दक्षिणतश्च 'नान्दीघोषेण' द्वादशतूर्यनिर्घोषात्मकेन । एवं भवति बहुश्रुतः । किमुक्तं भवति ? – यथैवंविधः शूरो न केनचिदभिभूयते, न चान्यस्तदाश्रितः तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्तः तद्विजयं च प्रति समर्थः उभयतश्च दिनरजन्योः स्वाध्यायघोष
छत्र-छ
एकादशं बहुश्रुतपूजाख्य
मध्ययनम् ।
बहुश्रुत
स्तवः ।
॥ १६९ ॥
Page #352
--------------------------------------------------------------------------
________________
बहुश्रुतस्तवः।
रूपेण नान्दीघोषेणोपलक्षितः परतीर्थिभिरतीव मदावलिप्तैरपि नाभिभवितुं शक्यः, न चाऽत्र प्रतिपत्तिः तदाश्रितोऽन्योऽपि कथञ्चिजीयत इति सूत्रार्थः ॥ १७ ॥
जहा करेणुपरिकिन्ने, कुंजरे सहिहायणे । बलवंते अप्पडिहए, एवं हवइ बहुस्सुए ॥१८॥ व्याख्या-यथा करेणुपरिकीर्णः-हस्तिनीभिः परिवृतः 'कुञ्जरः' हस्ती, षष्टिायनान्यस्येति षष्टिहायन' षष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम् , अत एव च "बलवंते" त्ति बलं
शरीरसामर्थ्यमस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः १-नाऽन्यैर्मदोत्कटैरपि मतङ्गजैः पराङ्मुखीक्रियते । alएवं भवति बहुश्रुतः। सोऽपि हि करेणुसदृशीभिः परप्रसरनिरोधिनीमिरौत्पत्तिक्यादिबुद्धिभिर्विद्याभिश्च विविधाभिर्वृतः
षष्टिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवत्त्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्न प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८ ॥ अन्यच्च___ जहा से तिक्खसिंगे, जायक्खंधे विरायइ । वसहे जूहाहिवई, एवं हवइ बहुस्सुए ॥ १९॥
व्याख्या-यथा स तीक्ष्णे-निशिताने शृङ्गे-विषाणे यस्य स तथा, जातः-अत्यन्तमुपचितीभूतः स्कन्धोऽस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत् , विराजते 'वृषभः' प्रतीतः, यूथस्य-गवां समूहस्य अधिपतिः-स्वामी स तथा, एवं भवति बहुश्रुतः। सोऽपि हि परपक्षभेत्ततया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्राभ्यां शृङ्गतुल्याभ्यामुपलक्षितो गच्छादिगुरुकार्यधुराधरणधौरेयतया च जातस्कन्धः, अत एव यूथस्य-साध्वादिसमूहस्य अधिपतिः-आचार्यादिपदवीं गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ अन्यच्च
जहा से तिक्खदाढे, ओदग्गे दुप्पहंसए । सीहे मियाण पवरे, एवं हवइ बहुस्सुए ॥२०॥
Page #353
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१७॥
| व्याख्या-यथा स तीक्ष्णदंष्ट्रः 'उग्र' उत्कटः अत एव "दुप्पहंसए" त्ति 'दुष्प्रधर्षक:' अन्यैर्दुरभिभवः 'सिंहः'। एकादशं | केसरी 'मृगाणाम्' आरण्यप्राणिनां प्रवरो भवति, एवं बहुश्रुतः । अयमपि हि परपक्षभेत्तृतया तीक्ष्णदंष्ट्रासमैनेंगमादिनयैः
बहुश्रुतप्रतिभादिगुणोदप्रतया च दुरभिभव इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः ॥ २० ॥ अपरं च
पूजाख्यजहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं हवइ बहुस्सुए ॥२१॥
मध्ययनम्। ___ व्याख्या-यथा 'वासुदेवः' विष्णुः, शङ्खचक्रगदा धारयतीति शङ्खचक्रगदाधरः, 'अप्रतिहतबल:' अस्खलितसामर्थ्यः, किमुक्तं भवति ?-एकं सहजसामर्थ्यवान अन्यच्च तथाविधायुधान्वित इति, 'योधः' सुभटः, भवत्येवं बहुश्रुतः । सोऽपि
बहुश्रुतह्येकं स्वाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदासदृशैः सम्यग्दर्शनज्ञानचारित्रैरुपेत इति योध इव योधः कर्म
स्तवः । वैरिपराभवं प्रतीति सूत्रार्थः ॥ २१ ॥ अपरं च
जहा से चाउरंते, चक्कवट्टी महिड्डिए। चोद्दसरयणाहिवई, एवं हवइ बहुस्सुए॥२२॥ व्याख्या-यथा स चतुर्भिः-हयगजरथनरात्मकैः अन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधिपः 'महर्द्धिकः' दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि-'सेणावइ गाहावइ, पुरोहिय गैय तुरय वइग इत्थी । चकं छत्तं चम्म, मणि कौगिणि इंग्ग दंडो य ॥१॥ तेषामधिपतिश्चतुर्दशरत्नाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि हि चतुर्भिर्दानादिधर्फरन्तः-स्वकर्मवैरिविनाशोऽस्येति चतुरन्तः, ऋद्धयश्चामर्षोषध्यादयो मह्त्य एवास्य भवन्ति, सम्भवन्ति चास्याऽपि चतुर्दशरत्नोपमानि पूर्वाणीति कथं न चक्रवर्ति-10॥१७॥ तुल्यतास्य ? इति सूत्रार्थः ॥ २२ ॥
सेनापतिः पाथीपतिः पुरोहितो गंजस्तुरंगो वर्धकिः स्त्री । चक्र छत्रं चर्म मणिः कौकिणी खगो दण्डैश्च ॥ १॥'
Page #354
--------------------------------------------------------------------------
________________
XXXXXX{
OXOXOXOX
जहा से सहस्सक्खे, वज्ज्रपाणी पुरंदरे । सक्के देवाहिवई, एवं हवइ बहुस्सुए ॥ २३ ॥ व्याख्या—यथा स सहस्रमक्ष्णामस्येति 'सहस्राक्षः' सहस्रलोचनः अत्र सम्प्रदायः - " सहरसक्ख त्ति पञ्च मंति सयाइ देवाणं इंदस्स, तस्स तेसिं सहस्समच्छीणं, तेसिं नीईए विकमइ, अहवा जं सहस्सेणं अच्छीणं दीसह तं सो दोहिं अच्छीहिं अब्भहियतरागं पेच्छइ” त्ति । वज्रं - वज्राभिधानमायुधं पाणौ अस्येति वज्रपाणिः, लोकोक्त्या च पूर्वारणात् पुरन्दरः, क ईदृग् ? इत्याह — शक्रो देवाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानेन लोचनसहस्रेणैव जानीते, यश्चैवंविधः तस्य सल्लक्षणतया वज्रमपि लक्षणं पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते, तद् विकृष्टतपोऽनुष्ठानेन दारयति कृशीकरणादिति पुरन्दरः । देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह – “देवा वि तं णमंसंति, जस्स धम्मे सया मणो” त्ति सूत्रार्थः ॥ २३ ॥ अपि च
जहा से तिमिरविद्धंसे, उत्तिट्टंते दिवायरे । जलते इव तेएण, एवं हवइ बहुस्सु ॥ २४ ॥ व्याख्या – यथा सः 'तिमिरविध्वंसः' अन्धकारापहारकः 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः ' सूर्यः, स हि ऊ नभोभागमाक्रामन् अतितेजस्वितां भजते अवतरंस्तु न तथेत्येवं विशिष्यते, 'ज्वलन्निव' ज्वालां मुञ्चन्निव 'तेजसा ' महसा, एवं भवति बहुश्रुतः । सोऽपि ज्ञानतिमिरापहारकः संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उत्सर्पन् तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ॥ २४ ॥ अन्यच्च
जहा से उड्डवई चंदे, णक्खत्तपरिवारिए । पडिपुन्ने पुन्नमासीए, एवं हवइ बहुस्सुए ॥ २५ ॥ व्याख्या—यथा स उडूनां - नक्षत्राणां पतिः उडुपतिः 'चन्द्रः' शशी नक्षत्रैः - अश्विन्यादिभिरुपलक्षणत्वात् प्रस्तारादिभिश्च परिवारितो नक्षत्रपरिवारितः, 'प्रतिपूर्णः' समस्तकलोपेतः, कदा? इत्यत आह — पौर्णमास्याम् । इह च पतिरपि
XOXOXOX
बहुश्रुतस्तवः ।
Page #355
--------------------------------------------------------------------------
________________
श्रीउत्तरा-X कश्चिदेकाक्येव भवति मृगपतिवदिति उडुपतिग्रहणेऽपि नक्षत्रपरिवारित इत्युक्तम् । एवं भवति बहुश्रुतः । असावपि नक्षत्र- एकादशं ध्ययनसूत्रे सदृशानां साधूनामधिपतिः तथा तत्परिवारितः, सकलकलोपेतत्वेन प्रतिपूर्णश्च भवतीति सूत्रार्थः ॥ २५ ॥ अपरं च- बहुश्रुतश्रीनेमिच- जहा से सामाइगाणं, कोहागारे सुरक्खिए । णाणाधनपडिपुन्ने, एवं हवइ बहुस्सुए ॥२६॥ पूजाख्यन्द्रीया
व्याख्या-यथा सः “सामाइयाणं" ति समाज:-समूहस्तं समवयन्ति सामाजिकाः-समूहवृत्तयो लोकास्तेषां, 'कोष्ठा- मध्ययनम्। सुखबोधा- x गारः' धान्याश्रयः सुष्टु-प्राहरिकपुरुषादिव्यापारादिना रक्षितः-पालितो दस्युमूषकादिभ्यः सुरक्षितः, नाना-अनेकप्रकाराणि ख्या लघु
बहुश्रुतधान्यानि-शालिमुद्गादीनि तैः प्रतिपूर्णो नानाधान्यप्रतिपूर्णः। एवं भवति बहुश्रुतः। असावपि सामाजिकानामिव गच्छवा
स्तवः। वृत्तिः । सिनां मुनीनामुपयोगिभिर्नानाधान्यसदृशैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव भवति । सुरक्षितश्च प्रवच-12 ॥१७१॥
नाऽऽधारतया । यत उक्तम्-"जेणं कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह" इत्यादीति सूत्रार्थः ॥२६॥ अपि चजहा सा दुमाण पवरा, जंबू णाम सुदंसणा । अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥ २७ ॥10 ___ व्याख्या-यथा सा द्रुमाणां प्रवरा जम्बूः 'नाम्ना' अभिधानेन, 'सुदर्शना नाम' सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथाऽन्यः कश्चिद् द्रुमोऽस्ति, दुमत्वं फलव्यवहारश्चास्याः तत्प्रतिरूपतयैव, वस्तुतः पार्थिवत्वेनोक्तत्वात् । सा च कस्य ? इत्याह-'अनाहतस्य' अनाहतनाम्नः 'देवस्य' जम्बूद्वीपाधिपतेय॑न्तरसुरस्य आश्रयत्वेन सम्बन्धिनी । एवं भवति बहुश्रुतः । सोऽपि ह्यमृतोपमफलकल्पश्रुतान्वितो देवादीनामपि च पूज्यतयाऽभिगमनीयः शेषदुमोपमसाधुषु च प्रधान इति सूत्रार्थः ॥ २७ ॥ अन्यच्च
॥१७१॥ जहा सा नईण पवरा, सलिला सागरंगमा । सीया णीलवंतप्पवहा, एवं हवइ बहुस्सुए ॥२८॥
"यस्मिन् कुलं आयत्तं तं पुरुषमादरेण रक्षत"।
FoXXXXXXXXXXXXX
Page #356
--------------------------------------------------------------------------
________________
बहुश्रुतस्तवः ।
XeXOXOXOXOXOXOXOXOXOXOXOX
व्याख्या-यथा सा नदीनां प्रवरा 'सलिला' नदी सागर-समुद्रं गच्छतीति सागरनमा 'शीता' शीतानाम्नी, नीलवान-मेरोरुत्तरस्यां दिशि वषेधरपर्वतस्ततः प्रवहति नीलवत्प्रवहा । एवं भवति बहुश्रुतः । सोऽपि हि सरित्समाना|नामन्यसाधनां प्रधानो विमलजलकल्पश्रुतज्ञानान्वितश्च; तथा सागरतुल्यां मुक्तिमेवासौ गच्छति, तदुचितानुष्ठान एवाऽस्य प्रवृत्तत्वात् ; नीलवत्तुल्याच्च उच्छ्रितोच्छ्रितमहाकुलादेवाऽस्य प्रसूतिरिति सूत्रार्थः ॥ २८ ॥ किञ्चजहा से णगाण पवरे, सुमहं मंदरे गिरी । णाणोसहिपज्जलिए, एवं हवइ बहुस्सुए ॥ २९॥ ___व्याख्या-यथा सः 'नगानां' पर्वतानां प्रवरः 'सुमहान्' अतिशयगुरुः मन्दरो गिरिः नानौषधिभिः-अनेकविशिष्टमाहात्म्याभिर्वनस्पतिविशेषरूपाभिः प्रकर्षेण ज्वलितः-दीप्तो नानौषधिप्रज्वलितः। एवं भवति बहुश्रुतः। श्रुतमाहात्म्येन ह्यसौ अत्यन्तस्थिर इति शेषः, गिरिकल्पापरसाध्वपेक्षया प्रवर एव भवति, तथान्धकारेऽपि प्रकाशनशक्त्यन्विताss| मर्पोषध्यादियुक्त एवेति सूत्रार्थः ॥ २९ ॥ किं बहुनाजहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुन्ने, एवं हवइ बहुस्सुए ॥३०॥
व्याख्या-यथा सः 'स्वयम्भूरमणः' स्वयम्भूरमणाभिधानः 'उदधिः' समुद्रः अक्षयं-अविनाशि उदकं-जलं यस्मिन् स तथा, नानारत्नैः-नानाप्रकारैर्मरकतादिभिः परिपूर्णो नानारत्नपरिपूर्णः । एवं भवति बहुश्रुतः, अयमपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नवांश्च भवतीति सूत्रार्थः॥३०॥ साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाह
समुद्दगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसिया।
सुयस्स पुन्ना विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥ ३१॥ १ संखाऽऽसे सूर कुंर्जर, वर्सह हरी वासुदेव चक्किंदा । 'रवि ससि को?ये जंबू, सीयानई मेरु चरमुदही ॥१॥ इयं सङ्ग्रहभागाथा पद्ममन्दिरगणिभिः कृता।
OXOXOXOXOXOXOXOXOXOXXXX
Page #357
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
व्याख्या-"समुद्दगंभीरसम" त्ति आर्षत्वाद् गाम्भीर्येण-अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्या
एकादशं गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, "दुरासय" ति दुःखेनाऽऽश्रीयन्ते अभिभवबुद्ध्या केनापीति दुराश्रयाः, अत एव |
बहुश्रुत"अचक्किय" त्ति 'अचकिताः' अत्रसिताः केनचित्' परप्रवादिना, तथा दुःखेन प्रधृष्यन्ते-परिभूयन्ते केनापीति दुःप्र
पूजाख्यर्षकाः। के एवंविधाः? इत्याह-"सुयस्स पुन्ना विउलस्स"त्ति सुव्यत्ययात् 'श्रुतेन' आगमेन 'पूर्णाः' परिपूर्णाः 'विपुलेन'
मध्ययनम्। अङ्गाऽनङ्गादिभेदतो विस्तीर्णन, 'त्रायिणः' त्रातारः । तानेव फलतो विशेषयितुमाह-क्षपयित्वा' विनाश्य 'कर्म' ज्ञानावरणादि गतिं 'उत्तमां' मुक्तिरूपां गताः' प्राप्ताः, उपलक्षणत्वाद् गच्छन्ति गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि
बहुश्रुत|बहुवचननिर्देशो व्याप्तिप्रदर्शनार्थमिति सूत्रार्थः ॥३१॥ इत्थं बहुश्रुतस्य गुणवर्णनादिकां पूजामभिधाय शिष्योपदेशमाह-1x
माहात्म्य
शिष्योतम्हा सुयमहिडेजा, उत्तमट्ठगवेसए । जेणऽप्पाणं परं चेव, सिद्धिं संपाउणिज्जासि ॥३२॥त्ति बेमि॥
पदेशश्च । __ व्याख्या-यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिना श्रयेत् उत्तमः-प्रधानोऽर्थः स च मोक्ष एव तं गवेषयति' अन्वेषयति उत्तमार्थगवेषकः, येन किं स्यात् ? इत्याह-येन आत्मानं परं चैव 'सिद्धिं' मुक्तिं सम्प्रापयेदिति सूत्रार्थः॥३२॥ इतिः' परिसमाप्तौ 'ब्रवीमी' इति पूर्ववत् ॥
॥१७२॥
॥१७२॥
HPUR
Arnaascasas as
a ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबो.
धायां बहुश्रुतपूजाख्यमेकादशमध्ययनं समाप्तम् ॥ Perserosacensessesensesencadens
Page #358
--------------------------------------------------------------------------
________________
अथ हरिकेशीयाख्यं द्वादशमध्ययनम् ।
000000000
व्याख्यातमेकादशमध्ययनम् । अधुना हरिकेशमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायममिसम्बन्धः – 'अनन्तराध्ययने बहुश्रुतपूजोक्ता । इह तु बहुश्रुतेनाऽपि तपसि यत्नो विधेय इति ख्यापनार्थं तपः समृद्धि - रुपवर्ण्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनार्थं हरिकेशचरितं तावदुच्यते
महुराए नगरीए संखो नाम राया, सो य तिवग्गसारं जिणधम्माणुट्ठाणं परं जीवलोगसुहमणुभविऊण पच्छा निविण्णकामभोगो तहाविहाणं थेराणमंतिए निक्खंतो महाविभूईए, कालकमेण य जाओ गीयत्थो । पुहइमंडलं च भमंतो पत्तो हत्थिणाउरं । तत्थ भिक्खानिमित्तं पविट्ठो, समुयाणिंतो य पत्तो एगं रत्थं । सा य किर उण्हा जलंतमुम्मुरसमाणा, उण्डकाले न सक्कइ कोइ ताए वोलेउं । जो तत्थ अयाणंतो पविसइ सो उप्कंदइ विणस्सइ य । तीसे य पुण नामं चैव हुयवहरत्था । तेण साहुणा आसन्नगवक्खसंठिओ पुच्छिओ सोमदेवाभिहाणो पुरोहिओ - किमेएण मग्गेण वच्चामि ? । तेण य 'एएण हुयवहपड़ेण गच्छंतं डंभमाणं पेच्छिस्सामो' त्ति चिन्तिऊण भणियं - वञ्चसु । पइट्टो मुणी इरिओ उत्तो । पुरोहिओ वि उवरितलारूढो अतुरियमुवउत्तं सणियं सणियं वोलंतं मुणिं पेच्छिऊण गओ तेण मग्गेण, जाव हिमफाससरिसो जाओ पहो । तओ चिंतियमणेण -- अहो ! मए पावकम्मेण असुहसंकप्पेण पावकम्ममणुट्ठियं, दट्ठवो य एस महप्पा, जस्स तवसत्तीए एसो अग्गिसंकासो हिमफरिससरिसो पहो जाओ । गओ से समीवं, पणमिओ भावसारं, निवेइयं नियदुच्चरियं । मुणिणा वि दाइयं संसारासारत्तणं, परूविओ कसायविवागो, कहिओ जिणधम्माणुट्ठाणफलविसेसो, पसंसियं निव्वाणसुहं, सनहा वित्थरेण संसिओ सम्मत्तमूलो साहुधम्मो । तओ तक्कालाणुरूवनिवत्तियाऽसेसकायत्रो जाय
हरिकेशचरित्रम् |
Page #359
--------------------------------------------------------------------------
________________
द्वादशं | हरिकेशीयाख्यमध्ययनम् । हरिकेशचरित्रम् ।
पादूका
श्रीउत्तरा-1 संवेगाइसओ सोमदेवपुरोहिओ गंतूण तस्स समीवं निक्खंतो । गहिया सिक्खा, पालेइ सामन्नं, परं 'उत्तमजाई अहं' ति ध्ययनसूत्रे वहेइ जाइगारवं, करेइ य रूवाइमयं, ण उण परिहावेइ-जहा णत्थि किं पि संसारे अवलेवकारणं, जओ सुभा य असुभा श्रीनेमिच-13 य परिणामा सवे वि कम्माणुभावेण परावत्तमाणा चेवेत्थ जीवाणं । भणियं च-सुरो वि कुकुरो होइ, रंको राया वि जायए।
न्द्रीया दिओ वि होइ मायंगो, संसारे कम्मदोसओ॥१॥ अन्नं च-न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया सुखबोधा- न मुया जत्थ, सबे जीवा अणंतसो ॥२॥ किश्च-उत्तमत्तं गुणेहिं चेव पाविजई ण जाईए । उक्तञ्च-"गुणैरुत्तमतां ख्या लघु- याति, न तु जातिप्रभावतः। क्षीरोदधिसमुत्पन्नः, कालकूटः किमुत्तमः॥३॥" अन्यच्च-कौशेयं कृमितः सुवर्णमुपलाद् वृत्तिः । दूर्वा च गोलोमतः, पकात्तामरसं शशाङ्कमुदधेरीन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना, जाता
लोकमहर्घतां निजगुणैः प्राप्ताश्च किं जन्मना ? ॥४॥ एवमाइअभावियपरमत्थो सो जाइमयाइथद्धो कालक्कमेण मओ ॥१७३॥
समाणो पत्तो तियसालयं । मुणिओ पुवभववुत्तंतो, णिवत्तियतियसकायचो य सह तियसरामाहिं भोगे भुंजिउं पयत्तो। एवं च भोगासत्तस्स वोलीणाणि णेगाणि पलिओवमाणि । ठिइक्खएण य ततो चुओ संतो गंगाए तीरे बलकोट्टामिहाणस्स हरिएसाहिवस्स गोरीए भारियाए कुच्छिसि उववन्नो । सा य कुसुमियं वसंतसिरिसमद्धासियं चूयं दट्ठण पडिबुद्धा । सुमिणपाढयाण सिटुं । तेहिं वि समाइट्ठो पहाणपुत्तजम्मो । कमेण पसूया दारयं ति । अवि य-जाईमयावलेवा, मायंगकुलम्मि एस उववन्नो । सोहग्गरूवरहिओ, णियबंधूणं पि हसणिज्जो ॥१॥ पइट्ठियं च से नाम बलो त्ति । वढूतो सम्वत्थ भंडणरओ विसपायवो विव जाओ सधेसि उधेयकारी । अन्नया पत्ते वसंतूसवे पाणभोयणणचणपराण बंधूण मज्झाओ डिंभरूवेहिं सह भंडणं करेंतो निच्छूढो । पासडिओ य ताणि पेच्छति कीलंताणि । थेववेलाए य आगओ ताण मज्झेण विसहरो, 'सप्पो सप्पो' त्ति वाहरिओ तेहिं, वावाइओ य सो मायंगेहिं । पच्छा तह चिय आगओ दीवओ, सो
॥१७३॥
Page #360
--------------------------------------------------------------------------
________________
****
XCXCX+
'अदुट्ठों' त्ति न वावाइओ । तओ तं पेच्छिऊण चिंतियं बलेण - अहो ! निययदोसेहिं पाणिणो आवयाण मंदिरं भवंति, जेणं 'सविसों' त्तिणिययभएण वावाइओ सप्पो, इयरो वि 'निधिसो' त्ति मुक्को। 'नियगुणदोसेहिंतो, संपय-विवयाओ होंति पुरिसाणं । ता उज्झिऊण दोसे, एहि पि गुणे पयासेमि ॥ १ ॥' एवं भावेमाणो तक्खणसंजायजाइसंभरणो सुमरियविमाणवासो जाईमयदारुणत्तणं च भाविंतो संविग्गो धम्मं सोऊण साहुमूलम्मि णिविन्नभवपवंचो मायंगमहरिसी जाओ । गहियसाहुकिरिओ छट्ठट्ठम दसम दुवालसम- ऽसद्धमास-मास - चउमासखमणेहिं सोसियसरीरो कमेण विहरमाणो संपत्तो पास जिणजम्मोव सोहियं तियसनयरिसच्छहं वाणारसिं । आवासिओ मुणिजणपसत्थे तिंडुगाभिहाणे उज्जाणे । तत्थ य गंडीतिंडुगो नाम जक्खो परिवसइ । सो य असरिसगुणावज्जिओ तं चैव महरिसिं पज्जुवासिंतो चिट्ठइ । अन्नेण जक्खेण आगंतूण पुच्छिओ गंडीतिंडुगजक्खो - कीस ण दीससि ? । तेण भणियं - एस महप्पा मम उज्जाणे चिट्ठइ, एवं | पज्जुवासिंतो चिट्ठामि । सो वि पडिबुद्धो महरिसिचरिएण । अवि य - दहुं मुणिस्स चरियं, पडिबुद्धो सो वि तिंडुगं भइ । तं चिय मित्त ! कयत्थो, जस्स वणे वसइ तव एसो ॥ १ ॥ मज्झ वि वसंति मुणिणो, उज्जाणे तो खणंतरं एकं । गंतूण तेवि सहसा, वंदामो एव भणिऊणं ॥ २ ॥ ते तत्थ गया दिट्ठा, मुणिणो कह वि हु पमायओ विकहं । कुणमाणा तो गाढं, अणुरत्ता तम्मि ते जक्खा || ३ || एवं च भावसारं तिंदुगजक्खस्स महरिसिं थुणंतस्स जाइ कालो त्ति । | अवि य-भावेण वंदमाणस्स महरिसिं तस्स पूयपावस्स । वच्चइ सुहेण कालो, हरिणो व जिणं तस्स ॥ १ ॥ तत्थ य कोसलियराइणो धूया भद्दाऽभिहाणा नाणाविहपरियणाणुगम्ममाणा खज्जभोज्जगंधमल्लविलेवणपडलधरीहिं चेडीहिं
१ 'सोय रिसिगुणावज्जिओ' इति पाठान्तरम् । स च यक्ष ऋषिगुणावर्जित इत्यर्थः । असद्दशगुणैः - असमानगुणैरावर्जितः, अर्थात्तद्गुणसदृशा गुणा नान्यस्मिन् साधौ, अतोऽसदृशगुणैरावर्जित इत्यर्थः ।
हरिकेश - चरित्रम् |
Page #361
--------------------------------------------------------------------------
________________
oC
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
द्वादशं हरिकेशीयाख्यमध्य. यनम् ।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
हरिकेशचरित्रम्।
॥१७४ ॥
सह गया जक्खाययणं । पूइऊण य जक्खपडिमं पयाहिणं कुणंतीए दिट्ठो मलमइलियसवंगो जुन्नमलिणोवगरणो पणट्ठरूवलावन्नो अइदूसहतवसोसियसरीरो मुणी । तं च दट्टण मूढत्तणओ निच्छूढमणाए । 'पावा एसा, जा महरिसिं निदेइ' त्ति भावितेण अहिट्ठिया जक्खेण असमंजसाइं विलविउं पयत्ता । कह कह वि नीया मंदिरं । तं तहाविहं दट्ठण विसन्न
चित्तेण राइणा वाहराविया गारुडिया भोइयभट्टचट्टाइणो त्ति। अवि य-जो वरडि पि न याणइ, नरवइणा सो वि X तत्थ वाहरिओ । नेहाउलाण अहवा, केत्तियमेत्तं तु पुरिसाणं? ॥१॥ तओ समाढत्ता धनंतरिविन्भमेहिं वेज्जेहिं चउ
प्पगारा किरिया । न जाओ विसेसो। पुणो वि पउत्ता जंततंतरक्खामंडलाइणो । ते वि ऊसरभूमिनिहिय व बीया जाया all निष्फल त्ति । अवि य-इय जाहे विग्गुत्ता, सधे विजाइणो तओ जक्खो । जंपइ पत्तम्मि ठिओ, एयाए. निंदिओ
साहू ॥१॥ तो जइ णवरं तस्सेव देह मुंचामि नऽन्नहा मोक्खो । रन्ना वि जीवउ त्ति य, पडिवन्नं जक्खवयणं तु ॥२॥ तओ समासत्थसरीरा सबालंकारविभूसिया गहियविवाहोवगरणा सहिसहिया महाविभूईए गया महरिसिणो समीवं, पायवडणपञ्चुट्ठियाए य विन्नत्तमणाए सह महल्लएहिं-महरिसि! गिण्हसु मज्झ सयंवराए करं करेणं ति । मुणिणा भणियंभद्दे ! अलं एयाए संकहाए बुहजणपरिनिंदियाए । अवि य-इत्थीहिं समं वासं, पि जे न इच्छंति एगवसहीए । कह ते णिययकरेहि, रमणीण करे गहिस्संति ? ॥१॥ सिद्धिवहुबद्धरागा, असुईपुन्नासु कह णु जुवईसु । रजति महामुणिणो, गेवेजयवासिदेवे व ? ॥२॥ ततो संजायाऽमरिसेण जक्खेण पच्छाइऊण रिसिरूवं विउरुविऊण नाणाविहरूवाणि ओछूढा, | वेलविया सर्व पि रयणिं । पभायसमए सुमिणमिव मन्नमाणा विमणदुम्मणा परियणाणुगम्ममाणा गया पिउसमीवं । पविसंती भणिया राइणो पुरओ उवलद्धवुत्तंतेण रुद्ददेवपुरोहिएण-देव ! इसिपत्ती एसा, तेण मुक्का बंभणाण होइ । तओ 'इमं चेव एत्थ पत्तयालं' ति मन्नमाणेण दिन्ना तस्सेव राइणा । अवि य-पावनिमित्तं काउं, जा रिसिणा उज्झिया
॥१७४॥
XOXOXOXE
Page #362
--------------------------------------------------------------------------
________________
३० अ० ३०
XXX
रिंदसुया । स चिय पुरोहिएणं, गहिया सुहकारणं काउं ॥ १ ॥ एवं च पुरोहियरस तीए सह विसयहमणुहवंतस्स बोलीणो कोइ कालो। वाहिं च रुद्ददेवेन जन्नं जयते सा पत्ती कया । तत्थ संपत्ता तो चट्टभट्टाइयो । |इओ य मासपारण पंचसमिओ तिगुत्तो गोयरचरियाए समतो जन्नवाम्म पविडो महारमा भिक्खट्टा इत्यादि । । * शेषकथानक सूत्रादेवाऽवसेयम् । तचदम्-
सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएस बलो णाम, आसी भिक्खू जि ंदिओ ॥ १ ॥ व्याख्या—'श्वपाककुलसम्भूतः ' चाण्डालकुलोत्पन्नः, उत्तरान् गुणान् - ज्ञानादीन् धारयतीत्युत्तरगुणवरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात् 'मुनिः' प्रतीतः, श्वपाककुलोत्पन्नोऽपि च कदाचित् संवासादिना अन्यथैव प्रतीतः स्यात्, अत आह— 'हरिकेश:' हरिकेशतया श्वपाकतयेत्यर्थः सर्वत्र प्रतीतः 'बलो नाम' वलाभिधानः आसीत् भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥ १ ॥
XXX
इरिएसण भासाएउच्चारसमिईसु य । जओ आयाणणिक्खेवे, संजओ सुसमाहिओ ॥ २ ॥ व्याख्या - ईर्ष्या च एपणा च भापा च एकारचा लाक्षणिकः, उच्चारश्च सूचकत्वात् सूत्रस्य उच्चारणश्रवणादिपरिष्ठापनम् ईर्येपणाभापोच्चाराः तद्विपयाः समितयस्तासु यतः यन्नवान्, पूर्वचशब्दस्य भिन्नक्रमत्वाद् 'आदाननिक्षेपे च' पीठफलकादेर्यहणस्थापने यत इति किम्भूतः सन् ? 'संयतः ' संयमान्वितः 'सुसमाहितः' सुष्ठु समाधिवानिति सूत्रार्थः ॥ २ ॥ तथा-
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्वट्टा भइज्जम्मि, जन्नवाडवडिओ ॥ ३॥ भिनत्ति सदसद्नुष्ठानेन क्षुधं अष्टविधं कर्मेति भिक्षुः ।
XXX
*•**•*•*•*•*•*•
हरिकेशमु
सोत्री
।
Page #363
--------------------------------------------------------------------------
________________
द्वादशं
श्रीउत्तरा- व्याख्या-मनोगुप्तिरस्येति मनोगुप्तः एवं वाग्गुप्तः कायगुप्तो जितेन्द्रियः, पुनरुपादानमतिशयख्यापनार्थम् , 'भिक्षार्थ' ध्ययनसूत्रे |XI भिक्षानिमित्तं "बंभइजम्मि" त्ति ब्रह्मणां-ब्राह्मणानाम् इज्या-यजनं यस्मिन् सोऽयं ब्रह्मज्यस्तस्मिन्, “जन्नवाडं" ति हरिकेशीश्रीनेमिच- | 'यज्ञपाटके' सुळ्यत्ययाद् यज्ञवाटे यज्ञपाटे वा 'उपस्थितः' प्राप्त इति सूत्रार्थः ॥ ३॥ तं च तत्रायान्तमवलोक्य याख्यन्द्रीया- तत्रत्यलोका यत् कुर्युस्तदाह
मध्ययनम्। सुखबोधा- तं पासिऊणमेजंतं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अणारिया ॥४॥
Xहरिकेशमुनेः ख्या लघु- व्याख्या-'तं' बलनामानं मुनि “पासिऊणं" ति दृष्ट्वा "एजंतं" ति 'आयान्तम्' आगच्छन्तं 'तपसा' षष्ठाऽष्टमा
सौत्री वृत्तिः । | दिरूपेण 'परिशोषितं' कृशीकृतं, तथा प्रान्तः-जीर्णमलिनत्वादिभिरसारः उपधिः-वर्षाकल्पादिरौघिकः उपकरणं च
वक्तव्यता। ॥१७५॥
दण्डकाद्यौपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं उपहसन्ति 'अनार्याः' अशिष्टा इति सूत्रार्थः ॥ ४ ॥ कथं पुनरनार्याः ? कथं च उपहसितवन्तः ? इत्याहजाईमयपडिबद्धा, हिंसगा अजितेंदिया। अबंभचारिणो बाला, इमं वयणमब्बवी ॥५॥
कयरे आगच्छइ दित्तरूवे?, काले विगराले फोक्कनासे ।
ओमचेलए पंसुपिसायभूए, संकरसं परिहरिय कंठे ॥६॥ व्याख्या-जातिमदप्रतिबद्धाः 'हिंसकाः' प्राणिघातकाः अजितेन्द्रियाः 'अब्रह्मचारिणः' मैथुनसेविनः, वर्ण्यते हि तन्मते मैथुनमपि धर्माय-धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥१॥ ॥१७५॥
तथा-अपुत्रस्य गति स्ति, स्वर्गों नैव च नैव च । अथ पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्ग गमिष्यति ॥२॥ अत एव बाला इव X बालाः, बालक्रीडितानुकारिष्वग्निहोत्रादिषु प्रवृत्तत्वात् । उक्तं हि केनचित्-"अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यते"।
Page #364
--------------------------------------------------------------------------
________________
सौत्री
Seतिकर्मतया रजोदिग्धदेहतया च तदेव लोकैरुत्सृज्यते, ततात इति सूत्रद्वयार्थः ॥ ५
'इदं वक्ष्यमाणं वचनं "अब्बवि" त्ति 'अब्रुवन्' उक्तवन्तः ॥ किं तत् ? इत्याह-"कयरे" त्ति कतरः, एकारस्तु साहरिकेशमुनेः प्राकृतत्वात् , आगच्छति 'दीप्तरूपः' बीभत्सरूपः, कालः वर्णतः, 'विकरालः' दन्तुरत्वादिना भयानकः, “फोक" त्ति | देशीयपदम् , ततश्च फोका-अग्रे स्थूला उन्नता च नासाऽस्येति फोकनासः, 'अवमचेलः' निकृष्टचीवरः, पांशुना-रजसा
वक्तव्यता। पिशाचवद् भूतः-जातः पांशुपिशाचभूतः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पांशुगुण्डितश्च इष्टः, ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धदेहतया चैवमुच्यते । सङ्करः-कचवरः, स च प्रस्तावादुत्कुरुडिकारूपस्तत्र दूष्यं-वस्त्रं सङ्करदूष्यं, | तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तम्, 'परिवृत्य' निक्षिप्य 'कण्ठे' गले, स हि अनिक्षिप्तोपकरणतया स्वमुपकरणमादायैव भ्राम्यतीत्येवमुक्त इति सूत्रद्वयार्थः॥५-६॥ इत्थं दूरादागच्छन् उक्तः । आसन्नं चैनं किमूचुः ? इत्याह
कतरे तुम इय अहंसणिजे ?, काए व आसाइहमागओ सि । . ओमचेलगा! पंसुपिसायभूया !, गच्छ क्खलाहि किमिह हिओ सि१॥७॥ __ व्याख्या-कतरस्त्वम् ?, पाठान्तरतश्च को रे त्वम् ?, अधिक्षेपे रेशब्दः, 'इति' इति एवं 'अदर्शनीयः' अद्रष्टव्यः । 'कया वा' किं रूपया वा “आसाइहमागओऽसि" त्ति प्राकृतलक्षणाद् एकारलोपो मकारश्चाऽऽगमिकः, ततः 'आशया' वाञ्छया 'इह' यज्ञपाटके 'आगतः' प्राप्तः 'असि' भवसि ?, अवमचेलक ! पांशुपिशाचभूत !, पुनरनयोरुपादानमत्यन्ताधिक्षेपदानार्थम् , 'गच्छ' ब्रज "खलाहि" त्ति देशीयपदम् 'अपसर' इत्यस्यार्थे वर्त्तते, ततोऽयमर्थः-अस्मदृष्टिपथादपसर, किमिह स्थितोऽसि त्वम् ? नैवेह त्वया स्थातव्यमिति सूत्रार्थः ॥ ७॥ एवमधिक्षिप्ते तस्मिन् मुनौ प्रशमपरतया किश्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचेष्टत तदाह
XOXOX8XOXOXOXOXOXOXOXOXOXO)
Page #365
--------------------------------------------------------------------------
________________
द्वादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥१७६॥
जक्खो तहिं तिंदुयरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता णियगं सरीरं, इमाइं वयणाई उदाहरित्था ॥८॥
हरिकेशीव्याख्या-यक्षः तस्मिन्' अवसरे इति गम्यते, तिन्दुकवृक्षवासी, तथा च सम्प्रदायः–तस्स तिंदुगवणस्स मज्झे याख्यमहंतो तिंदुगरुक्खो तहिं सो वसइ, तस्सेव हेहा चेइयं जत्थ सो साहू ठिओ ति । 'अनुकम्पकः' अनुकूलक्रिया- मध्ययनम् । प्रवृत्तिः, कस्य ? इत्याह-'तस्य' हरिकेशबलस्य महामुनेः, प्रच्छाद्य 'निजकम्' आत्मीयं शरीरम् , कोऽभिप्रायः ?-10 तपस्विशरीरे एव प्रविश्य स्वयमनुपलक्ष्यः सन् 'इमानि' वक्ष्यमाणानि वचनानि "उदाहरित्था" उदाहृतवानिति
हरिकेशमुनेः सूत्रार्थः ॥ ८॥ कानि पुनस्तानि ? इत्याह
सौत्री
वक्तव्यता। समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओ मि ॥९॥ वियरिजई खजइ भोजई य, अन्नं पभूतं भवयाणमेयं ।
जाणाहि मे जायणजीविणो त्ति, सेसावसेसं लहऊ तवस्सी ॥१०॥ व्याख्या-'श्रमणः' मुनिरहम् , सम्यग् यतः 'संयतः' असद्व्यापारेभ्य उपरतः, अत एव ब्रह्मचारी, तथा 'विरतः' निवृत्तः धन-पचन-परिग्रहात् , समाहारादेकवचनम्, तत्र धनं-चतुष्पदादि, पचनम्-आहारपाकः, परिग्रहः-द्रव्यादि-1 मूर्छा, अत एव परस्मै प्रवृत्तं परप्रवृत्तं-परार्थं निष्पन्नं तस्य, 'तु:' अवधारणे, ततः परप्रवृत्तस्यैव न तु मदर्थ साधि- |॥१७६॥ तस्य, मिक्षाकाले 'अन्नस्य' अशनस्य "अट्ट" ति सूत्रत्वादर्थाय 'इह' यज्ञपाटे आगतोऽस्मि । एवमुक्ते च ते कदाचिदभिदध्युः-नेह किश्चित् कस्मैचिद् दीयते, अत आह-'वितीर्यते' दीयते दीनादिभ्यः 'खाद्यते' खण्डखाद्यादि 'भुज्यते च'
BXOXOXOX
Page #366
--------------------------------------------------------------------------
________________
हरिकेशमुनेः
सौत्री वक्तव्यता।
भक्तसूपादि 'अन्नम्' अशनं 'प्रभूतं' बहु 'भवतां' युष्माकं सम्बन्धि 'एतत्' प्रत्यक्षम् , तथा 'जानीत' अवगच्छत "मे" त्ति सूत्रत्वाद् मां याचनजीवन-याचनेन जीवनशीलं द्वितीयार्थे षष्ठी, 'इति' अस्माद्धेतोः 'शेषाऽवशेषम्' | उद्धरितस्याप्युद्धरितं लभतां 'तपस्वी' यतिः इति सूत्रद्वयार्थः ॥ ९-१० ॥ एवं यक्षेणोक्के ते प्राहुः
उवक्खडं भोयण माहणाणं, अत्तट्टियं सिद्धमिहेगपक्खं ।
ण उ वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओ सि॥११॥ व्याख्या-'उपस्कृतं' संस्कृतं भोजनं 'माहनानां' ब्राह्मणानाम् आत्मार्थे भवमात्मार्थिकं ब्राह्मणैरप्यात्मनैव भोज्यं न त्वन्यस्मै देयम्, किमिति ? यतः 'सिद्धं' निष्पन्नं 'इह' यज्ञे, एकः पक्षः-ब्राह्मणलक्षणो यस्य तदेकपक्षम्, किमुक्तं alभवति ?-यदस्मिन्नुपस्क्रियते न तद् ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तम्-"न शूद्राय मतिं
दद्यानोच्छिष्टं न हविःकृतम् । न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥ १॥" यतश्चैवमतो 'न तु' नैव वयं 'ईदृशम् ' उक्तरूपम् अन्नपानं दास्यामस्तुभ्यम् , किम् इह स्थितोऽसि ? इति सूत्रार्थः ॥ ११ ॥ यक्ष आह
थलेसु बीयाई ववेंति कासगा, तहेव निन्नेसु य आससाए ।
एयाए सद्धाए दलाह मज्झं, आराहए पुन्नमिणं खु खेत्तं ॥१२॥ व्याख्या-स्थलेषु' उच्चभूभागेषु 'बीजानि' मुद्गादीनि वपन्ति 'कर्षकाः' कृषीवलाः, तथैव 'निम्नेषु च' नीचभागेषु च "आससाए" ति 'आशंसया' 'यदि अत्यन्तप्रवर्षणं भावि तदा स्थलेषु फलावाप्तिः, अथान्यथा तदा निमेषु' इत्येवमभिलाषात्मिकया 'एतया' उक्तरूपकर्षकाशंसातुल्यया श्रद्धया "दलाहि" त्ति दध्वं मह्यम् । किमुक्तं भवति ?यद्यपि भवन्तो निम्नतुल्यमात्मानं मन्यन्ते मां च स्थलतुल्यं तथापि मह्यमपि दातुमुचितम् । अथ स्यात्-एवं दत्तेऽपि न
Page #367
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ १७७॥
द्वादशं
| फलावाप्तिरित्याह — “आराहए पुन्नमिणं खु" खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वात् 'आराधयेदेव' साधयेदेव नात्र अन्यथाभावः, 'पुण्यं' शुभं 'इदं' दृश्यमानं 'क्षेत्रं' दानस्थानम्, पुण्यप्ररोहहेतुतया आत्मानमेवाऽऽद्देति सूत्रार्थः ॥ १२ ॥ हरिकेशीयक्षवचनानन्तरं त इदमाहु:
याख्य
मध्ययनम् ।
वित्ताणि अहं विदिताणि लोए, जहिं पकिन्ना विरुहंति पुन्ना ।
जे माहणा जातिविज्जोववेया, ताइं तु खेत्ताइं सुपेसलाई ॥ १३ ॥
व्याख्या – 'क्षेत्राणि' दानक्षेत्राणि अस्माकं 'विदितानि' ज्ञातानि वर्त्तन्त इति गम्यते, 'लोके' जगति “जहिं" ति वचनव्यत्ययात् 'येषु' क्षेत्रेषु 'प्रकीर्णानि ' दत्तानि अशनादीनीति शेषः, 'विरोहन्ति' जन्मान्तरोपस्थानतः प्रादुर्भवन्ति 'पूर्णानि ' समस्तानि । स्यादेतद् — अहमपि तन्मध्यवर्त्स्न्येव इत्याशयाऽऽह – ये ब्राह्मणाः जातिश्व - ब्राह्मणजातिरूपा | विद्या च चतुर्दशविद्यास्थानात्मिका ताभ्याम् “उववेय” त्ति उपेताः - अन्विता जातिविद्योपेताः, "ताई तु" चि तान्येव क्षेत्राणि 'सुपेशलानि' शोभनानि न तु भवादृशानि शूद्रजातीनि शूद्रत्वादेव वेदविद्याबहिष्कृतानीति । यत उक्तम् - " सममश्रोत्रिये दानं द्विगुणं ब्राह्मणत्रुवे । सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥ १ ॥” इति सूत्रार्थः ॥ १३ ॥
यक्ष उवाच
XCXCXCXXXXXXXXXX
कोहो य माणो य वहो य जेसिं, मोसं अदत्तं च परिग्गहं च । ते माहणा जाइविज़्ज़ाविह्नणा, ताई तु खेत्ताई सुपावयाई ॥ १४ ॥
व्याख्या — क्रोधञ्च मानश्च चशब्दात् मायालोभौ च वधश्च 'येषामिति प्रक्रमाद् भवतां ब्राह्मणानां "मोसं” ति 'मृषा' अलीकभाषणं "अदत्तं" ति अदत्तादानं चशब्दात् मैथुनं च 'परिग्रहश्च' गोभूम्यादिस्वीकारः, अस्तीति सर्वत्र
हरिकेशमुनेः
सौत्री
वक्तव्यता ।
॥ १७७॥
Page #368
--------------------------------------------------------------------------
________________
हरिकेशमुनेः
सौत्री
वक्तव्यता।
गम्यते , 'ते' इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याविहीनाः। क्रियाकर्मविभागेन चातुर्वर्ण्यव्यवस्था। यत उक्तम्| "एकवर्णमिदं सर्व, पूर्वमासीद्युधिष्ठिर !। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेनशिल्पिकः । अन्यथा नाममात्रं स्या-दिन्द्रगोपककीटवत् ॥ २॥" न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवति, अतो न तावजातिसम्भवः । तथा विद्याऽपि संज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानसंसूचकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात् । ततः स्थितमेतत् -"ताई तु"त्ति 'तुः' अवधारणे भिन्नक्रम एव, ततः 'तानि' भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि' सुपापकान्येव न तु सुपेशलानि, क्रोधाद्युपेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४ ॥ कदाचित् ते वदेयुः-वेदविद्याविदो वयमत एव ब्राह्मणजातयः तत् कथं जातिविद्याहीनाः इत्युक्तवानसि ? इत्याह
तुब्भेत्थ भो! भारहरा गिराणं, अटुं न जाणाह अहिज्ज वेदे। .
उच्चावयाई मुणिणो चरंति, ताई तु खेत्ताई सुपेसलाई ॥ १५ ॥ व्याख्या-यूयं 'अत्रेति लोके 'भोः' इत्यामश्रणे, भारं धरन्तीति भारधराः 'गिरां' वाचां प्रक्रमाद वेदसम्बन्धिनीनाम् , इह च भारस्तासां भूयस्त्वमेव । किमिति भारधराः ? इति उच्यते-यतः 'अर्थम्' अभिधेयं न जानीथ, "अहिज" त्ति अपेर्गम्यमानत्वाद् अधीत्यापि 'वेदान् ऋग्वेदादीन्, ततस्तत्त्वतो वेदविद्याविदोऽपि भवन्तो न भवन्ति, तत् कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? । कानि तर्हि भवदभिप्रायेण क्षेत्राणि ? इत्याह-"उच्चावयाई" ति 'उच्चावचानि' उत्तमाऽधमानि मुनयः 'चरन्ति' भिक्षानिमित्तं पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भवृत्तयः, तत एव परमार्थतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तेरेव समर्थितत्वात् । तथा च वेदानुवादिनः-"चरेन्माधुकरी
Page #369
--------------------------------------------------------------------------
________________
द्वादशं
श्रीउत्तरा- वृत्तिमपि म्लेच्छकुलादपि । एकानं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति ध्ययनसूत्रे प्राग्वदिति सूत्रार्थः ॥ १५॥ इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुः
हरिकेशीश्रीनेमिचअज्झावयाणं पडिकूलभासी, पभाससे किन्नु सगासे अम्हं?।
याख्यन्द्रीया अवि एतं विणस्सउ अन्नपाणं, ण य णं दाहामु तुम नियंठा!॥१६॥
Xमध्ययनम्। सुखबोधा- व्याख्या-'अध्यापकानाम्' उपाध्यायादीनां प्रतिकूलभाषी सन् त्वं 'प्रभाषसे' प्रकर्षेण ब्रूषे, "किमिति क्षेपे,
Xहरिकेशमुने ख्या लघु- lal'तुरित्यक्षमायाम् , ततश्च धिग् भवन्तं न वयं क्षमामहे यद् इत्थं भवान् ब्रूते 'सकाशे' समीपे अस्माकम् । 'अपि' सम्भा
सौत्री वृत्तिः । बने, 'एतत्' परिदृश्यमानं 'विनश्यतु' कुथितादिभावमानोतु अन्नपानम्, 'न च' नैव "गं" वाक्यालवारे "दाहामु" ति
वक्तव्यता। ॥१७८॥ दास्यामस्तव हे 'निम्रन्थ !' निष्किञ्चन!, गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः॥ १६ ॥ यक्ष आह
समितीहिं मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जितिंदियस्स ।
जा मे ण दाहित्थ अहेसणिज्जं, किमज जन्नाण लभित्थ लाभं? ॥१७॥ व्याख्या-समितिमिः' ईर्यासमित्यादिभिर्मह्यं 'सुसमाहिताय' सुष्टु समाधिमते 'गुप्तिभिः' मनोगुप्त्यादिभिर्गुप्ताय जितेन्द्रियाय, चतुर्थ्यर्थे सर्वत्र षष्ठी, 'यदी त्यभ्युपगमे 'मे' मह्यं “मज्झं" तीत्यस्य व्यवहितत्वात् पुनरुपादानमदुष्टमेव, न दास्मथ, 'अथे'त्युपन्यासे 'एषणीयम्' एषणाविशुद्धमन्नादि 'किं' न किञ्चिदित्यर्थः अद्य यज्ञानां लप्स्यथ 'लाभ' ॥१७८॥ पुण्यप्राप्तिरूपम्। पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस्य हानिरेव । उक्तं हिदधिमधुघृतान्यपात्रे, क्षिप्तानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ति ॥ १॥ इति सूत्रार्थः ॥ १७॥ इत्थं तेनोक्के यध्यापक आह तदुच्यते
Page #370
--------------------------------------------------------------------------
________________
सौत्री
के इत्थ स्वत्ता उवजोइया वा, अज्झावया वा ? सह खंडिएहिं।
हरिकेशमुनेः एयं तु दंडेण फलेण हंता, कंठम्मि घेत्तूण खलेन्ज जो णं ॥१८॥ व्याख्या के 'अत्रे'त्येतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयः? "उवजोइय" त्ति 'उपज्योतिषः' अग्निसमीपवर्त्तिनो X
वक्तव्यता। महानसिकाः ? 'अध्यापकाः' पाठकाः ?, उभयत्र वा विकल्पे, 'सहे ति युक्ताः 'खण्डिकैः' छात्रैः ये, किम् ? इत्याह'एन' श्रमणकं 'दण्डेन' वंशयष्ट्यादिना 'फलेन' बिल्वादिना 'हन्ते'ति हत्वा-ताडयित्वा ततश्च 'कण्ठे' गले गृहीत्वा "खलेज ति 'स्खलयेयुः' निष्काशयेयुः। "जो" त्ति वचनव्यत्ययाद् ये, "गं" वाक्यालङ्कारे इति सूत्रार्थः॥१८॥ अत्रान्तरे यत्तत्राभूत् तदाह
अज्झावयाणं वयणं सुणेत्ता, उद्धाइया तत्थ बहू कुमारा।
दंडेहिं वेत्तिहि कसेहिं चेव, समागया तं इसिं तालयंति ॥१९॥ व्याख्या-'अध्यापकानाम्' उपाध्यायानां वचनं श्रुत्वा 'उद्धाविताः' वेगेन धाविताः तत्र बहवः 'कुमाराः' छात्रादिरूपाः, ते हि क्रीडनकपरा इति 'अहो! क्रीडनकमागतम्' इति रभसतः 'दण्डैः' वंशदण्डादिभिः 'वेत्रैः' जलवंशरूपैः 'कशैश्चैव' वर्धविकारैः 'समागताः' मिलिताः तं 'ऋषि' मुनि ताडयन्ति इति सूत्रार्थः ॥ १९॥ अस्मिंश्चावसरे
रनो तहिं कोसलियस्स धूया, भद्द त्ति नामेण अणिदियंगी।
तं पासिता संजय हम्ममाणं, कुद्धे कुमारे परिणिववेइ ॥२०॥ व्याख्या-राज्ञः' नृपतेः 'तत्र' यज्ञपाटके, कोशलायां भवः कौशलिकस्तस्य "धूय" ति दुहिता भद्रेति नानी 'अनिन्दिताङ्गी' कल्याणशरीरा 'त' हरिकेशबलं "पासिय" त्ति दृष्ट्वा 'संयतं' तस्यामप्यवस्थायां हिंसादेरुपरतं
Page #371
--------------------------------------------------------------------------
________________
द्वादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः
सौत्री वक्तव्यता।
॥१७९॥
'हन्यमानं ताड्यमानम् , क्रुद्धान् कुमारान् 'परिनिर्वापयति' कोपामिविध्यापनेन शीतीकरोतीति सूत्रार्थः ॥ २०॥ सा च तान् निर्वापयन्ती तस्य माहात्म्यमतिनिःस्पृहतां चाह
देवाभिओगेण णिओइएण, दिन्ना मु रन्ना मणसा ण झाया। णरिंददेविंदऽभिवं दिएणं, जेणामि वंता इसिणा स एसो॥२१॥ एसो हु सो उग्गतवो महप्पा, जितिंदिओ संजओ बंभयारी । जो मे तया णेच्छई दिनमाणी, पिउणा सयं कोसलिएण रन्ना ॥ २२॥ महाजसो एस महाणुभागो, घोरवओ घोरपरक्कमो अ।
मा एयं हीलह अहीलणिज्जं, मा सवे तेएण भेणिद्दहिज्जा ॥ २३॥ व्याख्या-देवस्य अभियोग:-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन “दिन्ना मु" त्ति दत्ताऽस्मि अहं 'राज्ञा' प्रक्रमात् कौशलिकेन, तथापि "मणस" त्ति अपेर्गम्यमानत्वात् 'मनसाऽपि' चित्तेनाऽपि 'न ध्याता' नाभिलषिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्रामिवन्दितेन, अत एव येनाऽस्मि अहं 'वान्ता' त्यक्ता 'ऋषिणा' मुनिना, स एष युष्माभिः यः कदर्थयितुमारब्धः, ततो न युक्तमेतदिति भावः ॥ पुनरिममेवाएं समर्थयितुमाह-एष एव स उग्रतपाः, अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यः "मे" त्ति मां तदा नेच्छति दीयमानां 'पित्रा' जनकेन 'स्वयम्' आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञा । तदनेन निःस्पृह्त्वमुक्तम् ॥ पुनस्तन्माहात्म्यमाह-'महायशाः' अपरिमितकीर्तिः 'एषः' मुनिः 'महानुभागः' अतिशयाऽचिन्त्यशक्तिः 'घोरव्रतः' दुर्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिरिपुजयं प्रति रौद्रसामर्थ्यः, यतोऽयमीदृक् ततो मा “एयं” 'एनं' यति 'हीलयत' अवधूतं पश्यत अहीलनीयम् । किमिति ?
॥१७९॥
Page #372
--------------------------------------------------------------------------
________________
XCXCXCXCX CXCXCXCX
अत आह— मा सर्वान् 'तेजसा' तपोमाहात्म्येन “भे" भवतः 'निर्धाक्षीत्' भस्मसात्कार्षीत्, अयं हि रुष्टो भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः ॥ २१-२२-२३ ॥ अत्रान्तरे मा भूदेतस्या वचनं अन्यथेति यद् यक्षः कृतवांस्तदाहएयाई तीसे वयणाई सोच्चा, पत्तीए भद्दाइ सुभासियाई । इसिस्स वेयावडिअट्टयाए, जक्खा कुमारे विणिवारयति ॥ २४ ॥ ते घोररूवा ठिअ अंतलिक्खे, असुरा तर्हि तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासितु भद्दा इणमाहु भुज्जो ॥ २५ ॥
व्याख्या— 'एतानि' अनन्तरोक्तानि वचनानि 'तस्याः' श्रुत्वा 'पत्न्याः ' भार्याया रुद्रदेवपुरोहितस्येति गम्यते, भद्रायाः 'सुभाषितानि' सूक्तानि वचनानीति योज्यते, ऋषेर्वैयावृत्त्यर्थं यक्षाः यक्षपरिवारस्य बहुत्वात् बहुवचनम्, कुमारान् | 'विनिवारयन्ति' विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति ॥ तथा 'ते' यक्षाः 'घोररूपाः' रौद्राकारधारिणः “ठिय" त्ति स्थिताः 'अन्तरिक्षे' नभसि 'असुराः' असुरभावान्वितत्वात्, 'तस्मिन्' यज्ञपाटे 'तं' उपद्रवकारिणं जनं ताडयन्ति । ततः | 'तान्' कुमारान् भिन्नदेहान् रुधिरं वमतो दृष्ट्वा भद्रा 'इदं' वक्ष्यमाणं "आहु” त्ति वचनव्यत्ययेन 'आह' ब्रूते 'भूयः' पुनरिति सूत्रद्वयार्थः ॥ २४-२५ ॥ किं तत् ? इत्याह
गिरिं नहिं खणह, अयं दंतेहिं खायह । जायतेयं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥ २६ ॥ आसीविसो उग्गतवो महेसी, घोरघतो घोरपरक्कमो य ।
अगणिं व पक्खंद पयंगसेणा, जे भिक्खुयं भत्तकाले वहेह ॥ २७ ॥
Y-BY-BY
हरिकेशमुनेः
सौत्री वक्तव्यता ।
Page #373
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥ १८० ॥
सीसेण एवं सरणं उवेह, समागया सबजणेण तुम्हे ।
जइ इच्छह जीवियं वा धणं वा, लोगं पि एसो कुविओ डहेजा ॥ २८ ॥
व्याख्या — गिरिं नखैः 'खनथ' विदारयथ, 'अय:' लोहं दन्तैः खादथ, 'जाततेजसम्' अग्निं पादैः 'हथ' ताडयथ, | सर्वत्र इवार्थो द्रष्टव्यः । 'ये' यूयं 'भिक्षु' प्रक्रमादेनं 'अवमन्यध्वे ' अवधीरयथ, अनर्थफलत्वाद् भिक्ष्वपमानस्येति भावः ॥ कथमिदम् ? इत्याह – 'आशीविषः ' आशीविषलब्धिमान् - शापानुग्रहसमर्थ इत्यर्थः । कुतः पुनरयं एवंविधः ? यत उग्रतपा महर्षिः घोरव्रतो घोरपराक्रमश्च । यतश्चैवमतः 'अमिं' ज्वलनं 'वा' इवार्थो भिन्नक्रमश्च ततः 'प्रस्कन्दथेव' आक्रामथेव । केव ? “पयंगसेण” त्ति उपमार्थस्य गम्यमानत्वात् 'पतङ्गसेनेव' शलभसन्ततिरिव, यथा ह्यसौ तत्र पतन्ती आशु घातमाप्नोति एवं भवन्तोऽपीति भावः । 'ये' यूयं भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमय:, यूयं तु न केवलं न प्रयच्छत किन्तु तत्रापि "वह" त्ति 'विध्यथ' ताडयथेति ॥ तेषां तन्माहात्म्यमावेद्य कृत्योपदेश| माह – 'शीर्षेण' शिरसा 'एनं' मुनिं 'शरणं' त्राणम् 'उपेत' अभ्युपगच्छत, किमुक्तं भवति ? – शिरः प्रणाम पूर्वकमयमेवास्माकं शरणमिति प्रतिपद्यध्वम्, 'समागताः' मिलिताः सर्वजनेन सह यूयम्, यदीच्छत जीवितं वा धनं वा, नाऽस्मिन् कुपिते जीवितादिरक्षाक्षमं अन्यत् शरणमस्ति । किमित्येवम् ? अत आह— 'लोकमपि भुवनमपि एष कुपितो दहेत् । तथा च वाचकः - "कल्पान्तोप्रानलवत्, प्रज्वलनं तेजसैकतस्तेषाम्” तथा लौकिका अप्याहुः - " न तद् दूरं यदश्वेषु यच्चानौ यच्च मारुते । विषे च रुधिरे प्राप्ते, साधौ च कृतनिश्चये ॥ १ ॥” इति सूत्रत्रयार्थः ॥ २६-२७-२८ ॥ सम्प्रति तत्पतिस्तान् दृष्ट्वा यदचेष्टत तदाह—
द्वादशं हरिकेशी
याख्य
मध्ययनम् ।
हरिकेशमुनेः सौत्री
वक्तव्यता ।
॥ १८० ॥
Page #374
--------------------------------------------------------------------------
________________
उ० अ० ३१
अवहेडियपिट्टिसउत्तमंगे, पसारियाबाहुअकम्मचेट्ठे । णिन्भेरियच्छे रुहिरं वमंते, उमुहे णिग्गयजीहणेत्ते ॥ २९ ॥
ते पासिया खंडिय कट्टभूए, विमणो विसन्नो अह माहणो सो । ईसिं पसाएइ सभारियाओ, हीलं च णिंदं च खमाह भंते ! ॥ ३० ॥
व्याख्या—अवहेठितानि - अधोनामितानि "पट्टि " त्ति पृष्ठं यावत् सन्ति-शोभनान्युत्तमाङ्गानि येषां ते अवहेठितपृष्ठ| सदुत्तमाङ्गाः मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा, कर्माणि - अग्नौ समित्प्रक्षेपणादीनि तद्विषया | चेष्टा कर्मचेष्टा, अविद्यमाना कर्मचेष्टा येषां ते तथा, ततः कर्मधारये प्रसारितबाह्वकर्मचेष्टास्तान्, "निब्भेरिय” चि प्रसारितानि अक्षीणि- नयनानि येषां ते तथा तान्, रुधिरं वमतः "उडूंमुद्दे” त्ति ऊर्द्धमुखान्, निर्गतजिह्वानेत्रान् तान् दृष्ट्वा "खंडिय” त्ति सुपो लोपात् 'खण्डिकान्' छात्रान् 'काष्ठभूतान्' अत्यन्तनिश्चेष्टतया काष्ठोपमान् 'विमनाः' विचित्तः 'विषण्णः ' विषादं गतः, 'अथेति दर्शनानन्तरं ब्राह्मण: 'सः' इति रुद्रदेवनामा ऋषिं प्रसादयति 'सभार्याक : ' भार्यायुक्तः, कथम् ? इत्याह- 'हीलां च ' अवज्ञां 'निन्दां च' दोषोद्भावनं क्षमस्व भदन्त ! इति सूत्रद्वयार्थः ॥ २९-३०।। पुनः प्रसादनमेवाह
बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥
XCXCXX CXCXCXCXCXCXCXCXX
व्याख्या- 'बालैः' शिशुभिः 'मूढैः' कषायमोहनीयवशगैः अत एव 'अझै : ' हिताहितविवेकविकलैः यद् हीलिताः " तस्स” त्ति सूत्रत्वात् तत् क्षमस्व भदन्त !, न हि अज्ञानाद्युपहतानामुपरि महात्मनां कोप:, अनुकम्पनीया एवामी ।
हरिकेशमुनेः सौत्री
वक्तव्यता ।
Page #375
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः ।
॥ १८१ ॥
उक्तञ्च केनचित् — “आत्मद्रुहममर्यादं, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥” किच-महाप्रसादा ऋषयो भवन्ति, "न हु" त्ति न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह -
पुचि इहि च अणागयं च, मणप्पदोसो ण मे अत्थि कोई । जक्खा हु वेयावडियं करेंति, तम्हा हु एते णिहता कुमारा ॥ ३२ ॥
व्याख्या - 'पूर्वं च ' पुरा 'इदानीं च' अधुना "अणागयं च" त्ति 'अनागते च' भविष्यति काले मनःप्रद्वेषो न | मेऽस्ति उपलक्षणत्वाद् आसीद् भविष्यति च 'कोऽपी'त्यल्पोऽपि । यक्षाः 'हुरि'ति यस्माद् वैयावृत्यं कुर्वन्ति " तम्हे" चि तस्मात् 'हुर' वधारणे, ततस्तस्मादेव हेतोरेते निहताः कुमाराः, न तु मम मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ||३२|| सम्प्रति तद्गुणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुः
अत्थं च धम्मं च वियाणमाणा, तुग्भे ण वि कुप्पह भूतिपन्ना । तुब्भं तु पाए सरणं उवेमो, समागया सबजणेण अम्हे ॥ ३३ ॥
व्याख्या – 'अर्थ च' अभिवेयं शास्त्राणामिति गम्यते, 'धर्मं च' यतिधर्म क्षान्त्यादिकं 'विजानन्तः' अवगच्छन्तो यूयं 'नाऽपि ' नैव कुप्यथ भूतिः -- रक्षा प्राणिरक्षकत्वेन प्रज्ञा - बुद्धिरेषामिति भूतिप्रज्ञाः, अतश्च "तुब्भं तु" त्ति युष्मा|कमेव पादौ शरणम् 'उपेमः' उपगच्छामः, समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ किञ्च— अच्छेमु ते महाभागा !, ण ते किंचि ण अश्चिमो । भुंजाहि सालिमं कूरं, णाणावंजणसंजयं ॥ ३४ ॥ व्याख्या – 'अर्चयामः' पूजयामः "ते" त्ति सुब्व्यत्ययात् त्वां हे महाभाग !, 'न' नैव तव 'किञ्चित्' चरणरे
द्वादशं हरिकेशी
याख्य
मध्ययनम् ।
हरिकेशमुनेः सौत्री
वक्तव्यता ।
॥ १८१ ॥
Page #376
--------------------------------------------------------------------------
________________
हरिकेशले
सौत्री वक्तव्यता।
खाण्याविकमपि नाऽर्चयामः । तथा मुड़ "सालिम" ति शालिमय शालिनिष्पन्नं 'कूरं" ओदनं नानाव्यञ्जनसंयुक्तमिति सूत्रायः॥ ३४ ॥ अन्यच
इमं च मे अस्थि पमूयमन्नं, तं मुंजसु अम्ह अणुग्गहहा।
बादंति पडिग्छति मत्तपाणं,मासस्स अ पारणए महप्पा ॥ ३५॥ व्याख्या-वं च प्रत्यक्षत एव परिहायमानं 'में मम 'अस्ति' विद्यते 'प्रभूतं' प्रचुरं 'अन्नं' मण्डकखण्डखाद्यादि समस मोजमं बद् भुज अस्माकमनुग्रहार्यम् । एवं च तेनोक्ते मुनिराह-'बाढम्' एवं कुर्मः 'इति' एवं युवाण इति शेषः, 'प्रतीच्छति' द्रव्याक्तिः शुद्धमिति गृहाति भकं पानं "मासस्स " ति मासादेव पारणके महात्मा इति सूत्रार्थः॥३५॥ तदा च वत्र यवमूत् तदाह
तहियं गंधोक्यपुप्फवासं, दिवा तर्हि वसुहारा य युट्ठा।
पहताओ दुंदुभीओ सुरेहिं, आगासे अहोदाणं च घुटुं॥३६॥ व्याख्या-"तहियं" ति 'तस्मिन्' यक्षपाटे, गन्धोदकं च पुष्पाणि च तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात् कृतमिति गम्यते । दिव्या' अतिश्रेष्ठा "तहिं" ति तस्मिन्नेव वसु-द्रव्यं तस्य धारा-सततपातजनिता सन्ततिः | वसुधारा सा च 'वृष्टे ति पातिता सुरैरित्यत्रापि सम्बश्यते। तथा प्रहताः 'दुन्दुभयः' देवानकाः सुरैः। तथा तैरेव आकाशे अहोदानं च 'घुष्टं' शब्दितमिति सूत्रार्थः ॥ ३६ ॥ तेऽपि ब्राह्मणा विस्मितमनस इदमाहुः
सक्खं खु दीसह तवोविसेसो, ण दीसइ जाइविसेस कोई। सोवागपुत्तं हरिएससाहु, जस्सेरिसा इहि महाणुभागा ॥ ३७॥
Page #377
--------------------------------------------------------------------------
________________
SEYC
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
। द्वादशं हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः
सौत्री वक्तव्यता।
॥१८२॥
व्याख्या-'साक्षात्' प्रत्यक्षं 'खुरि'त्यवधारणे, ततः साक्षादेव दृश्यते तपसो विशेष:-विशिष्टत्वं माहात्म्यमित्यर्थः तपोविशेषः, 'न' नैव दृश्यते 'जातिविशेषः' जातिमाहात्म्यं 'कोऽपि' स्वल्पोऽपि । किमित्येवम् ? अत आह-यतः श्वपाक-1 पुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्य 'ईदृशी' दृश्यमानरूपा 'ऋद्धिः' देवसन्निधानात्मिका सम्पद् 'महानुभागा' सातिशयमाहात्म्येति सूत्रार्थः ॥ ३७ ॥ साम्प्रतं स एव मुनिस्तानुपशान्तमिथ्यात्वमोहनीयोदयानिव पश्यन्निदमाह
किं माहणा! जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा।
जं मग्गहा बाहिरियं विसोहिं, ण तं सुदिटुं कुसला वयंति ॥ ३८॥ व्याख्या-किमिति क्षेपे, ततो न युक्तमिदं हे 'माहनाः!' ब्राह्मणाः! 'ज्योति:' अग्निं 'समारभमाणा' प्रस्तावाद् यागकरणतः प्रवर्त्तमाना यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन "सोहिं" ति 'शुद्धि' निर्मलतां "बहिय" त्ति बाह्यां 'विमार्गयथ' अन्वेषयथ । किमेवमुपदिश्यते ? इत्याह-यद् यूयं मार्गयथ 'बाह्यां' बाह्यहेतुकां विशुद्धिं न तत् 'सुदृष्टं सुष्टु प्रेक्षितं 'कुशलाः' तत्त्वविचार प्रति निपुणाः 'वदन्ति' प्रतिपादयन्तीति सूत्रार्थः ॥ ३८ ॥ यथा चैतत् सुदृष्टं न भवति तथा स्वत एवाह
___ कुसं च जूवं तणकट्ठमग्गि, सायं च पायं उदगं फुसंता।
पाणाई भूयाई विहेडयंता, भुज्जो वि मंदा ! पकरेह पावं ॥ ३९॥ व्याख्या-कुशं च' दर्भ 'यूपं च' प्रतीतमेव, तृणं च-वीरणादि काष्ठं च-समिदादि तृणकाष्ठम् , 'अग्निं' प्रतीतं | सर्वत्र प्रतिगृह्णन्त इति शेषः । 'सायं' सन्ध्यायाम् , चशब्दो भिन्नक्रमस्ततः "पायं" ति 'प्रातश्च' प्रभाते 'उदकं' जलं 'स्पृशन्तः' आचमनादिषु परामृशन्तः “पाणाई" ति 'प्राणिनः' द्वीन्द्रियादीन् , सम्भवन्ति हि जले पूतरकरूपास्त इति,
॥१८२॥
Page #378
--------------------------------------------------------------------------
________________
| "भूयाई" ति 'भूतान्' तरून् , उक्तञ्च-"प्राणा द्वि-त्रि-चतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेया:, la हरिकेशमुनेः शेषाः सत्त्वाः प्रकीर्तिताः॥१॥" पृथिव्याद्युपलक्षणं चैतद् । 'विहेठमानाः' विविधं बाधमानाः, किम् ? इत्याह
सौत्री 'भूयोऽपि' पुनरपि न केवलं पुरा किन्तु शुद्धिकालेऽपि जलानलादिजीवोपमर्दतः 'मन्दाः' जडाः 'प्रकुरुथ' प्रकर्षेणोपचिनुथ |
या वक्तव्यता। 'पापम्' अशुभकर्म । अयमाशयः-कुशला हि कर्ममलविलयात्मिकां तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमतयाग-नाने च यूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, नातः तत्सम्भव इति कथं तद्धेतुकशुद्धिमार्गणं सुदृष्टं ते वदेयुः ?, तथा च वाचकः-"शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध्यात्मकं शुभम् । जलादिशौचं | यत्रेदं, मूढविस्मापनं हि तत् ॥१॥" इति सूत्रार्थः ॥३९॥ इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदेवं पप्रच्छु:
कहं चरे भिक्खु! वयं जयामो?, पावाई कम्माइं पणुल्लयामो।
अक्खाहिणे संजय! जक्खपूइया!, कहं सुज8 कुसला वयंति?॥४०॥ व्याख्या-कथं केन प्रकारेण "चरे" त्ति प्राकृतत्वात् 'चरेमहि' यागार्थ प्रवर्तेमहि हे भिक्षो! वयम् ? तथा 'यजामः'। यागं कुर्मः कथमितियोगः, 'पापानि' अशुभानि कर्माणि "पणुल्लयामो" त्ति 'प्रणुदामः' प्रेरयामो येनेति गम्यते । 'आख्याहि' कथय 'नः' अस्माकं हे 'संयत !' यक्षपूजित!, किमुक्तं भवति ?-यो हि अस्मद्विदितः कर्मप्रणोदनोपायो यागरूपः स युष्माभिर्दूषितः इति भवन्त एवापरं यागमुपदिशन्तु, कथं 'स्विष्टं' शोभनं यजनं कुशला वदन्ति ? इति सूत्रार्थः॥४०॥ मुनिराह
छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा। परिग्गहं इत्थीउ माण मायं, एयं परिन्नाय चरंति दंता ॥४१॥
Page #379
--------------------------------------------------------------------------
________________
श्रीउत्तरा- व्याख्या-षड्जीवकायान् 'असमारभमाणाः' अनुपमर्दयन्तः, “मोर्स" ति 'मृषा' अलीकभाषणम् 'अदत्तं च' अद
द्वादशं ध्ययनसूत्रेतादानं च असेवमानाः, परिग्रहं स्त्रियो मानं मायां तत्सहचरितत्वात् कोप-लोभौ च, 'एतद्' अनन्तरोक्तं परिग्रहादि 'परि-IX हरिकेशीश्रीनेमिचज्ञाय' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याय 'चरन्ति' यागे प्रवर्त्तन्ते 'दान्ताः' इन्द्रिय-नोइन्द्रियदमेन यतय इति
याख्यन्द्रीया गम्यते । यत एवमतो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः॥४१॥ प्रथमप्रश्नप्रतिवचनमुक्तम् , शेषप्रश्ननिर्वचनमाह
मध्ययनम्। सुखबोधा
सुसंवुडा पंचर्हि संवरेहिं, इह जीवियं अणवखमाणा। ख्या लघु
हरिकेशमुनेः वोसट्ठकाए सुइयत्तदेहा, महाजयं जयई जन्मसिटुं॥४२॥ वृत्तिः ।
सौत्री म्याख्या-'सुसंवृत्ता' स्थगितसमस्तानवद्वाराः, 'पञ्चभिः संवरैः' प्राणातिपातविरत्याविव्रतैः 'इह मनुष्यजन्मनि
वक्तव्यता। ॥१८३॥
उपलक्षणत्वात् परत्र च 'जीवितं' प्रस्तावाद् असंयमजीवितम् 'अनवकावन्तः' अनभिलषन्तः अत एव 'व्युत्सृष्टकायाः' परीषहोपसर्गसहिष्णुतया त्यक्तकायाः, शुचय:-अकलुषितव्रतास्ते च ते त्यक्तदेहाश्च-अत्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महाम् जयः-कर्मशत्रुपराभवनलक्षणो यस्मिन् स महाजयस्तं "जयई" ति वचनव्यत्ययाद् यजन्ति मुनया, ततो भवन्तोऽप्येवं यजन्तां “जन्नसेटुं" ति प्राकृतत्वात् श्रेष्ठयज्ञम् । श्रेष्ठबचनेन च एतद् यजनं स्विष्टं कुशला बदन्ति, एष एव च कर्मप्रणोदनोपाय इत्युक्तं भवतीति सुत्रार्थः॥ ४२ ॥ यत् ईग्गुणः श्रेष्ठयज्ञं यजते ततस्त्वमपि ईगुण एव, तथा चतं यजमानस्य कानि उपकरणानि ? को वा यजमविधिः ? इत्यभिप्रायेण ते एवमाहुःके ते जोई ? के व ते जोइठाणा?, काते सूया ? किं व ते कारिसंग।
॥१८॥ एहा य ते कयरा संति? भिक्खू, कयरेण होमेण हुणासि जोई॥४३॥ व्याख्या-के' इति किं 'ते' तव 'ज्योतिः ?' अग्निः, किंवा ते ज्योतिःस्थानम् ? यत्र ज्योतिर्निधीयते, काः 'भुवः?
Page #380
--------------------------------------------------------------------------
________________
सौत्री
वृताविप्रक्षेपिका दुर्व्यः ?, "किं ब" त्ति किं वा करीषः - प्रतीतः स एवानम् - अम्युद्दीपनकारणं करीषानं येनाग्निः सन्धु- हरिकेशमुनेः क्ष्मते, 'पाच' समिधो यकाभिरमिः प्रज्वाल्यते 'ते' तव 'कतराः' इति काः ?, “संति” त्ति चस्य गम्यमानत्वात् 'शान्तिश्व' दुरितोपशमहेतुः अध्ययनपद्धतिः कतरेति प्रक्रमः, “भिक्खु !” इति भिक्षो! कतरेण 'होमेण' हवनविधिना 'जुहोषि' आहुतिभिः प्रीणयसि किं तद् ज्योतिः ?, षड्जीवनिकायसमारम्भनिषेधेन प्रस्मदभिमतो होमः सदुपकरणानि व पूर्व निषिद्यानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ ४३ ॥ मुनिराह --
तो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं ।
कम्मं एहा संजमजोग संती, होमं हुणामि इसिणं पसत्थं ॥ ४४ ॥
XCXCXXXCXCXCXOXOXO X
व्याख्या—‘तपः' बाह्याभ्यन्तरभेदभिन्नं 'ज्योतिः' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोति एवं तपोऽपि भावेन्धनानि - कर्माणि । 'जीवः' जन्तुः ज्योतिःस्थानम्, तपोज्योतिषस्तदाश्रयत्वात् । 'योगाः' मनोवाक्कायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः तपोज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति । शरीरं करीषाङ्गम्, तेनैव हि तपोज्योति - रुद्दीप्यते, तद्भावभावित्वात् तस्य । 'कर्म' उक्तरूपम् एधाः, तस्यैव तपसा भस्मीभावनयनात् । "संजमजोग" त्ति 'संयमयोगाः संबमव्यापाराः शान्तिः, सर्वप्राण्युपद्रवपरिहारित्वात् तेषाम् । तथा "होम" ति होमेन जुहोमि तपोज्योतिरिति गम्यते, 'ऋषीणां मुनीनां सम्बन्धिना “पसत्थं" ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाघितेन सम्यक् चारित्रेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥ ४४ ॥ एवं यज्ञस्वरूप - मवधार्य स्नानस्वरूपं पिपूच्छिषवस्ते इदमाहुः -
वक्तव्यता ।
Page #381
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १८४ ॥
XOXOXOXCXCXCXXCXCXCXCXX
के हर ? के य ते संतितित्थे ?, कहिंसि पहाओ व रयं जहासि ? ।
आयक्ख णे संजय ! जक्खपूइया !, इच्छामो णाउं भवओ सयासे ॥ ४५ ॥ व्याख्या—कः 'ते' तव ‘हद:' नदः ?, “के य ते संतितित्थे” त्ति किं च ते शान्त्यै - पापोपशमनिमित्तं तीर्थं - पुण्यक्षेत्रं शान्तितीर्थम् ? तथा च "कहिंसि ण्हाओ व” त्ति वाशब्दस्य भिन्नक्रमत्वात् कस्मिन् वा 'स्नातः ' शुचिभूतो रज इव 'रजः' कर्म 'जहासि' त्यजसि त्वम् ?, गम्भीराभिप्रायो हि भवान् तत्र किमस्माकमिव भवतोऽपि हि हृदतीर्थे एव शुद्धिस्थानम् ? अन्यद्वा ? इति न विद्म इति भावः । ' आचक्ष्व ' व्यक्तं वद 'नः' अस्माकं संयत ! यक्षपूजित !, 'इच्छामः' अभिलषामः 'ज्ञातुम्' अवगन्तुं 'भवतः ' तव 'सकाशे' समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह —
धम्मे हर बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे ।
जहिंसि हाओ विमलो विसुद्धो, सुसीतीभूतो पजहामि दोसं ॥ ४६ ॥ एवं सिणाणं कुसलेहि दिट्ठ, महासिणाणं इसिणं पसत्थं ।
जहिंसि व्हाया विमला विसुद्धा, महारिसी उत्तमं ठाण पत्त ॥ ४७ ॥ त्ति बेमि ॥ व्याख्या -- 'धर्मः' अहिंसाद्यात्मक: हृदः, कर्मरजोपहन्तृत्वात् । 'ब्रह्मेति ब्रह्मचर्यं शान्तितीर्थम्, तदाऽऽसेवनेन हि सकलमलमूलरागद्वेषावुन्मूलितावेव भवतः, तदुन्मूलनाच न कदाचिद् मलस्य सम्भवोऽस्ति, सत्याद्युपलक्षणं चैतत् । तथा चाह - "ब्रह्मचर्येण सत्येन तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धिं न शुद्धिस्तीर्थयात्रया ॥१॥” किच-भवत्प्रतीततीर्थानि प्राण्युपमर्दद्देतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ?, तथा चोक्तम् — “कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् । सागरेणाऽपि कृत्स्नेन, वधको नैव शुध्यति ॥ १ ॥” हृदशान्तितीर्थे एव विशिनष्टि – 'अनाविले'
(CXCXCX
द्वादशं हरिकेशी
याख्य
मध्ययनम् । हरिकेशमुनेः सौत्री
वक्तव्यता ।
॥ १८४ ॥
Page #382
--------------------------------------------------------------------------
________________
हरिकेशमुनेः | सौत्री वक्तव्यता।
मिथ्यात्वगुप्तिविराधनादिमिरकलुषे, अनाविलत्वात् । आत्मनः-जीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिस्तदात्मप्रसन्नलेश्यं तस्मिन् एवंविधे धर्महदे ब्रह्माख्यशान्तितीर्थे च । “जहिंसि" त्ति यस्मिन् स्नात इव स्नातः अत्यन्तशुद्धिभवनात् 'विमलः' भावमलरहितोऽत एव 'विशुद्धः' गतकलङ्कः "सुसीतीभूतो" त्ति 'सुशीतीभूतः' रागाद्युत्तापविरहितः सुष्टु शैत्यं प्राप्तः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयति-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तम् । अनेनैतदाह-ममापि हृदतीर्थे एव शुद्धिस्थानं परमेवंविधे एवेति ॥ निगमयितुमाह-एतदि'त्यनन्तरमुक्तं 'स्नानं रजोहानं कुशलैदृष्टम् , इदमेव च महास्नानं न तु युष्मत्प्रतीतम् , अस्यैव सकलमलापहारित्वात् अत एव ऋषीणां 'प्रशस्तं' प्रशंसास्पदम् , न तु जलस्नानवत् सदोषतया निन्द्यम् । अस्यैव फलमाह-"जहिंसि" त्ति सुव्यत्ययाद् येन नाता विमला विशुद्धा इति प्राग्वत् , 'महर्षयः' महामुनयः 'उत्तमं स्थानं' मुक्तिलक्षणं 'प्राप्ताः' गता इति सूत्रद्वयार्थः ॥ ४६-४७ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । एवं चोपसम्पन्नेषु द्विजेषु यक्षेण प्रगुणीकृतास्ते छात्राः तत्कालोचितधर्मदेशनया |च तान् प्रतिबोध्य गतः स्वविहारमसौ मुनिः॥
॥इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्र
लघुटीकायां हरिकेशीयाख्यं द्वादशमध्ययनं समाप्तम् ॥
Page #383
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १८५ ॥
अथ चित्रसम्भूतीयाख्यं त्रयोदशमध्ययनम् ।
व्याख्यातं द्वादशमध्ययनम् । अधुना त्रयोदशमारभ्यते । अस्म चायमभिसम्बन्धः -- ' इहानन्तराध्ययने तपसि यत्नो विधेय इत्युक्तम्, तच कुर्वता निदानं परिहर्त्तव्यम् इति दर्शयितुं यथा तद् महापायहेतुस्तथा चित्र-सम्भूतोदाहरणेन निर्दिश्यते' इत्यनेन सम्बन्धेनायातस्यास्य चित्रसम्भूतीयाख्यस्याध्ययनस्यानुगमनार्थं चित्र सम्भूतवक्तव्यता ताव - दुच्यते । सा चेयम् —
सागेए णयरे चंडवडिंसयस्स रन्नो पुत्तो मुणिचंदो नाम आसि, सो य निव्विण्णकामभोगो सागरचंदस्स अंतिए पवइओ । अन्नया उग्गं पवज्जं करेंतो गुरूहिं समं विहरंतो संतरं पयट्टो, भिक्खट्ठा गामं पविट्ठो सत्थेण मुक्को, पच्छा अडवीए पब्भट्ठो । तं पि तण्हाछुहाकिलंतं पेच्छंति चत्तारि गोवालदारगा । तं पडियरिय तओ तद्देसणाए पsिबुद्धा पवज्जं पडिवज्जिया । दो दुगुंछं काऊण देवलोगं गया । ततो दसपुरे णयरे संडिल्लस्स माहणस्स जसमईए दासीए दो वि पुत्ता जमलगा तेणेव बंभणेण जाया, अइकंतबालभाषा जोषणं पत्ता । अन्नया छेत्तरक्खट्ठा अडविं गया । तत्थ वडपायबस्स हेट्ठा रतिं पत्ता । वडकोट्टराओ निग्गंतूण डको भुयंगमेण एगो दारगो । बीओ वि सप्पोवलंभनिमित्तं भमतो तेणेवाहिणा दट्ठो । तओ अकयपडियारा दो वि मया संता कालिंजरनगे मिगीए जमलन्तणेण जाया । पुचपीई संबंधाओ आसनं चरंता वाहेण एगेण चैष सरेण दो बि बिणिबाइया । तओ मयगंगातीरे दोवि हंसा एगाए रायहंसीए गन्भम्मि उबबन्ना, जाया कालकमेण, अइकंसबालभाषा जोषणं पत्ता । अन्नया तद्देव समं भमंता एगेण मच्छवत्रेण एगाए पासियाए झति गहिऊण कंधरं बालिऊण विणिवाइया । तओ वाणारसीए नयरीए महाधणसमिद्धस्स भूयदिशामिहाणस्स पाणाहिवइणो पुत्तताए उबबन्ना । तद्देव अईषपीईसंजुता वित्त-संभूयनामाणो य भायरो जाया ।
CXCXCXCXXXX
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
वक्तव्यता ।
॥ १८५ ॥
Page #384
--------------------------------------------------------------------------
________________
चित्र
सम्भूतवक्तव्यता।
इजो य तम्मि विसए वाणारसीए नयरीए संखो नाम राया। नमुई नामो य से मंती । अन्नया कहवि तहाविहे | खूणे जाए जणपच्छन्नं वहट्टयाए तस्स भूयदिनो पाणाहिबई आणत्तो राइणा । तेण वि पच्छन्नो विहिओ, भणिओ यरक्खामि तुम जइ भूमिहरढिओ मम पुत्ते पाढेसि । जीवियत्थिणा पडिवानं तेण । तहाकरेंसस्स अइकंतो कोइ कालो। अन्नया भूयदिन्नेण विनायं-जहा मम पत्ती एएण सह अच्छह । मारेउमाहत्तो। चित्त-संभूएहिं 'उवगारि' त्ति काऊण नासाविओ। पच्छा हस्थिणाउरे नवरे सणकुमारस्स पकवटियो मती जाओ। इओ य तेहिं वि चित्त-संभूयमायंगदारगेहिं रूवजोषणलायन्ननट्टगीयाइकलापगरिसपत्तेहिं तिसरियवेणुवीणासणाहं गंधवं गायंतेहिं सयलो वाणारसीजणो हयहियओ कओ । अन्नया य मयण-महूसवो जाओ। पयत्तासु नाणाविहासु लोयचञ्चरीसु नचंतेसु तरुणतरुणीगणेसु चित्त-संभूयाइपाणाणं पि चंपरी निग्गया। तओ तोर्स साइसचं गीयं नट्टं च सोऊण पसूण वि चित्तहरं सबो णयरीलोगो विसेसओ तरुणीजणो ताण समीवं गओ। तओ पउरचाउवेजलोएण ईसालुयाए रायाणं विनवियं-जहा देव ! एएहिं सबो वि लोगो चिट्टालियो ति । निवारिओ ताणं नयरीए पवेसो । गओ को वि कालो । अन्नया य कोमुईमहूसवम्मि लोलि| दियत्तणओ कोहलपरा विस्सारिऊण रायसासणं अगणिऊण नियभूमिगं पविट्ठा णगरिं । तओ पेच्छणयं पेच्छमाणाणं | अइरसओ कोल्हुयाणं व अन्नकोल्हुगरसियं सोउं भंजेऊण वयणं निग्गयं गेयं । तओ बत्थावगुंठियमुहा गाइउं पवत्ता | एगम्मि देसे । तओ तं समायन्निऊण सहसहं ताण गेयं समंतओ परियरिया सबलोएणं । भणिय च-कण एय किन्न |राणुकारिणा महुरगीएणं अमयरसेणेव सवणसुक्खमुप्पाइयं । तओ कडिऊण उत्तरिजाई पलोइयं मुहं जाव ते 'चव एए मायंगकुमार त्ति । तओ 'हण हण' ति भणंतेहिं पायप्पहारचवेडाईहिं हम्ममाणा निग्गया नयरीओ, पत्ता बाहिरुजाण ।
अपराधे। २ गायकजनयूथम् । ऋगाकानाम् ।
Page #385
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा- ख्या लघुवृत्तिः ।
॥१८६॥
तओ विमणदुम्मणा चिंतिउं पवत्ता-धिरत्थु अम्हाण रूवजोवणसोहग्गलावन्नकलाकोसल्लाइगुणकलावस्स जेण मायंग- त्रयोदशं जाइकलंकमेत्तेण सन्बो सो दूसिओ, लोगपरिभूया य जाय त्ति गुरुवेरग्गं गया अकहिऊण बंधवाणं मरणकयनिच्छया
चित्रसम्भू|पयट्टा दक्खिणदिसाभिमुहं । तओ दूरदेसंतरगएहिं दिट्ठो एगो गिरिवरो । तमारुहंतेहिं एगम्मि सिलायले विकिट्ठतवसो- |तीयाख्य| सियंगो सुहज्झाणोवगओ वग्धारियपाणी काउस्सग्गेण आयावेमाणो दिवो एगो महामुणी । तं पेच्छिय जायहरिसा गया | मध्ययनम्। तस्स समीवं । तओ भत्तिबहुमाणपुवयं वंदिओ भयवं । तेण वि झाणसमत्तीए धम्मलाभपुवयं 'कुओ भवतो समागय ? |
चित्रत्ति संभासिया। तेहिं वि पुबवुत्तकहणपुत्वयं साहिओ निययाभिप्पाओ-जह एत्थ गिरिवरे पडणं करेमो । तओ
सम्भूतमहरिसिणा भणिया-ण जुत्तं तुम्हारिसाणं अणेगसत्थावबोहावदायबुद्धीणं पागयजणचिट्ठियं ति, करेह सारीरमाण
वक्तव्यता। साणेयदुक्खबीयभूयकम्मवणदहणसिहिं जिणंदप्पणीयं साधुधम्म ति । तओ महावाहिपीडिएहिं व आउरेहिं सुविज्जस्स व निस्संकियं पडिच्छियं तस्स वयणं, भणियं च-भयवं ! देह अम्ह नियवयं । तेण वि जोग्ग' त्ति कलिऊण दिन्ना ताण |* | दिक्खा । कालक्कमेण य जाया गीयत्था । तओ छट्ठ-ऽहम-दसम-दुवालस-ऽद्धमास-मासाइएहिं विचित्ततवोकम्माईहिं अप्पाणं भावेमाणा गामाणुगाम विहरता कालंतरेण पत्ता हत्थिणाउरं । ठिया बाहिरुज्जाणे । अन्नया मासखमणपारणए| संभूयसाहू पविट्ठो नयरं । गेहाणुगेहं इरियासमिओ भमंतो रायमग्गावडिओ दिट्ठो नमुइमंतिणा, पञ्चभिन्नाओ य'जहेसो सो मायंगदारओ, रन्नो अन्नसिं च जाणावेसइ' त्ति अप्पभएण नियपुरिसे पट्ठवेऊण जट्ठिमुट्ठिलउडपहारेहिं कयत्थिय निद्धाडाविओ । तओ तस्स निरवराहस्स हम्मंतस्स कोवकरालियस्स तेओलेसा तेसिं हणणनिमित्तं मुहाओ निग्गया। ॥१८६॥ तओ कसिणब्भपडलेहिं व धूमनिवहेहिं समंता अंधारियं नयरं । तओ भयकोऊहलेहिं आगया नागरया, बंदिय सपरियणा पसाइउं पवत्ता । सणंकुमारचक्कवट्टी वि तप्पसायणत्थं आगओ, पणमिऊण कयंजलिउडेण भणियं तेण
Page #386
--------------------------------------------------------------------------
________________
चित्रसम्भूतवक्तव्यता।
भयवं! खमेह जमम्हारिसेहिं मंदभग्गेहिं अणजेहिं अवरद्धं ति, पडिसंहरह तवतेयं, करेह प्पसायं जीवियप्पयाणेणं, भुज्जो न एवं करिस्सामो त्ति । जाहे न पसीयइ ताहे चित्तसाहू जणवायं सुणिय बहलधूमच्छाइयं च गयणं दद्दूण तस्स समीवमागओ। भणिओ तेण-भो संभूय ! उवसमसु उवसमसु कोवानलं, उवसमप्पहाणा चेव महरिसओ भवति, अवरद्धे वि न कोवस्सावगासं दिति । जओ-दुरंतो सबाणत्थहेऊ चरणिधणे दवानलो कोहो । भणियं च-"जह वणवो वणं दवदवस जलिउं खणेण निद्दहइ । एवं कसायपरिणओ, जीवो तवसंजमं दहइ ॥१॥" अन्नं च-"कोहो पीई पणासेइ, कोहो दुग्गइवणो। परियावकरो कोहो, अप्पाणस्स परस्स य॥" तहा-"मासुववासु करइ विचित्तु वणवासु निसेवइ, पढइ नाणु झाणेण निचु अप्पाणं भावइ । धारइ दुद्धरु बंभचेरु | भिक्खासणु मुंजइ, जासु रोसु तसु सयलु एउ निष्फलु संपज्जइ ॥१॥" एवमाइउवसमप्पहाणेहिं जिणिवयणजलोहेहिं विज्झाविओ कोहग्गी । गओ वेरग्गं । ततो नियत्ता तप्पएसाओ गया तमुजाणं । चिंतियं च णेहिं—'कयसलेहणा अम्हे, ता एण्हि जुत्तमणसणं काउं' ति ठिया अणसणे । ततो सणंकुमारेणं नायाऽमञ्चवुत्तंतेणं कोवमुवगएणं दढरजुबद्धो नेयाविओ सो ताण समीवं । तेहिं अणुकंपाए मोयाविओ णमुई। सणकुमारो वि तेसिं वंदणत्थं संतेउरो गओ तमुज्जाणं, वंदिया ते भत्तिबहुमाणपुवयं अंतेउरसहिएण । तओ इत्थीरयणसुनंदाए पाएसु पडंतीए साइसयं अलकफासमणुभवंतेणं काउमारखं नियाणं संभूएण । तओ चित्तमुणिणा चिंतियं-अहो! दुजयत्तं मोहस्स, अहो ! दुइंतया इंदियाणं, अहो! उम्मायत्तं विसयाणं, जेणेस सुचरियतवो वि सुविइयजिणिंदवयणो वि हु जुवइवालग्गफासेण वि एरिसमज्झवसइ । ततो
"मासोपवासं करोति विचित्रं वनवासं निषेवते, पठति ज्ञानं ध्यानेन नित्यमात्मानं भावयति । धारयति दुर्धर ब्रह्मचर्य भिक्षाशनं भुक्ने, यस्य रोषस्तस्य सकलमेतनिष्फलं सम्पद्यते ॥१॥"
उ०अ०३२
Page #387
--------------------------------------------------------------------------
________________
.
त्रयोदशं चित्रसम्भू
तीयाख्य*मध्ययनम्।
चित्रसम्भूतवक्तव्यता।
श्रीउत्तरा- पडिबोहिउकामेण भणिओ सो-भो! उवरमसु एयाओ असुभज्झवसाणाओ, जओ-असारा परिणामदारुणा संसारध्ययनसूत्रे | परिभमणहेऊ कामभोगा, निसेविजंता वि करेंति अहियमुम्माहयं, दुहरूवा य ते परमत्थओ, सुहाभिमाणो तेसु मोहविश्रीनेमिच- |लसियमेव । भणियं च-“जह कच्छुल्लो कच्छं, कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं न्द्रीया |विति ॥ १॥" किंच-भोगनिबंधणं माणुस्सयं सरीरं केवलासुइरूवं चेव सवं, अओ न किंचि तम्मि रागकारणं ।
|जओ भणियं-"मुक्कसोणियसंभूयं, असुईरसविवड़ियं । तय-रत्त-मंस-मेय-ऽट्ठि-मिंज-सुक्कविणिम्मियं ॥ १॥ नवेगारस ख्या लघु- सोएहिं, गलंतमसुईरसं । अमेज्झकोत्थलो देहं, छविमेत्तमणोहरं ॥२॥ आढयं रुहिरस्सेत्थ, वसाए अर्द्धआढयं । कुंडवो वृत्तिः । | पित्तसिंभाणं, सुक्कस्स य तदद्धयं ॥ ३ ॥ सिरासँयाई सत्तेव, नव पहारुसँया भवे । न सरीरम्मि एयम्मि, सुइत्तं किं पि ॥१८७॥
विजए ॥ ४ ॥ मणुन्नमसणं पाणं, खाइमं साइमं वरं । सरीरसंगमावन्नं, सवं पि असुई भवे ॥ ५॥ वरं वत्थं वरं पुप्फं, वरं गंधविलेवणं । विणस्सए सरीरेण, वरं सयणमासणं ॥ ६॥ उल्ली दंतेसु दुग्गंधा, मुहे वि असुईरसो। | विलीणो नासिगाए वि, सिंभो वहइ निच्चसो ॥ ७॥ अच्छीसु दूसियाई ति, कन्नेसु असुभो मलो। झरेइ रोमकूवेहिं, सेओ दुरभिगंधओ ॥ ८ ॥ एयारिसे सरीरम्मि, सबरोगाण आलए । सुनिच्छियागमो होउं, मा मुज्झ मुणिपुंगवा ! ॥ ९॥ एवमाइ अणुसासिओ वि न पडिबुद्धो एसो मोहस्स उक्कडयाए, कयं च नियाणयं संभूइणा, जहा-जइ इमस्स तवस्स अत्थि फलं तो जम्मंतरे चक्कवट्टी होजाहं ति । सञ्चवियमिमं तेण, जहा-अइविसमो मोहतरू, अणाइभवभावणाविययमूलो । दुक्खं उम्मूलिज्जइ, अञ्चतं अप्पमत्तेहिं ॥ १ ॥ ततो मरिउं सोहम्मे कप्पे दो वि देवा जाया । तओ चित्तजीवो चुओ पुरिमताले इब्भस्स पुत्तो जाओ।संभूयजीवो वि तओ चुओ संतो कंपिल्लपरे बंभो नाम राया, तस्स चुलणी नाम देवी, तीए उदरे चोदसमहासुमिणसूइओ उप्पन्नो । जाओ य कमेणं । कयं च से नामं बंभदत्तो
॥१८७
Page #388
--------------------------------------------------------------------------
________________
चित्र
डओ, गयउरवई कणेरुदत्तो का परिवाडीए विविहकीलाविलासास मंतततो
त्ति । वडिओ देहोवचएणं कलाकलावेण य । तस्स य बंभराइणों उत्तमवंससंभूया महारायाणो चत्तारि मित्ता आसि ।। तं जहा-कासिविसयाहिवो कडओ, गयउरवई कणेरुदत्तो,कोसलविसयाहिवई दीहो, चंपाहिवई पुप्फचलो त्ति । सम्भूतते अश्चंतनेहेण परोप्परं विरहमणिच्छंता समुइया चेव संवच्छरमेक्केकं परिवाडीए विविहकीलाविलासेहिं सरजेसु चिट्ठति । वक्तव्यता। अन्नया ते समुइया चेव बंभसमीवमागया । चिटुंताण य ताणं मरणपजवसाणयाए जीवलोयस्स बंभस्स मंततंतोसहाईणमसज्झो उप्पन्नो सिरे रोगो। तओ तेण वाहराविया कडगाइणो मित्ता। ताणं च उच्छंगे मुक्को बंभदत्तो, वुत्ता य ते-जहा तुब्भेहिं एस रजं कारेयचो त्ति । एवं रजचिंतं काऊण कालगओ। कयं से वयंसेहिं पेयकिच्चाइयं ।। तओ कडगाईहिं भणियं-'जाव एसो कुमारो रजधुरावहणजोगो होइ ताव अम्हेहिं एयं रजं पालेयवं' ति मंतिऊण सबसम्मएण दीहं ठविऊण गया सरजेसु सेसा । गएसु य तेसु सो दीहो परिपालेइ सयलसामग्गियं रजं, पलोएइभंडारं, पविसइ अंतेउरं, मंतइ समं चुलणीए । तओ दुन्निवारयाए इंदियाणं अगणिऊण बंभमित्तत्तणं अवमन्निऊण वयणीयं संपलग्गो समं चुलणीए। एवं पवड्डमाणविसयसुहरसाणं गच्छंति दिणा । ततो बंभराइणो बीयहिययभूएण धणुनामेण मंतिणा अवितहं मुणियं, चिंतियं चणेण-जहा 'जो एवंविहं पि अकजमायरइ सो किं बंभदत्तकुमारस्स उदयं इच्छइ ?' त्ति चिंतिऊण वरधणू नाम कुमारो एगते भणिओ-जहा पुत्त ! एयस्स माया दुच्चारिणीX जाया, तो एयस्स रहसि जाणावेहि एवं वइयर कुमारस्स। तहा कयं तेण । तओ कुमारो माउदुच्चरियं मणसा असहमाणो तीए जाणावणनिमित्तं कायकोइलासंगहणं घेत्तूणं अंतेउरमझे गंतुं-'अन्नो वि जो एवं करिस्सइ तस्साहं निग्गहं काहामि' त्ति भणइ । तओ अन्नदियहे भद्दकरिणीए सह संकिन्नगयं घेत्तण तहेवागओ। तओ दीहेण एयं मुणिय भणिया चुलणी-अहं कागो तुम कोइल त्ति । तीए संलत्तं-बालो कुमारो जं वा तं वा उल्लवइ । ततो
Page #389
--------------------------------------------------------------------------
________________
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम् ।
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१८८॥
चित्र
सम्भूतवक्तव्यता।
XO
तेण वुत्तं-न एवं अन्नहा, ता मारिजउ कुमारो रइविग्धकरो, ममम्मि साहीणे तुह अन्ने सुया भविस्सति । तओ रइनेहपरबसाए एरिसं पि मणसा वि अचिंतणीयं पडिसुयमिमीए । जओ-"महिला आलकुलहरं, महिला लोयम्मि दुच्चरियखेत्तं । महिला दुग्गइदारं, महिला जोणी अणत्थाणं ॥ १ ॥ मारइ पियभत्तारं, हणइ सुयं तह पणासए अत्थं । नियगेहं पि पलीवइ, णारी रागाउरा पावा ॥ २ ॥" भणियं च तीए-जइ कह वि तेण उवाएण मारिजइ जहा जणा-
1 ववाओ रक्खिज्जइ । तेण वुत्तं-'थेवमिमं कजं, कुमारस्स विवाहं करेमो तस्सामग्गीए सह अणेगखंभपइट्ठियं गूढनिग्गमपवेसं करेमो जउहरं, तत्थ विवाहाणंतरं सुहपसुत्तस्स अग्गिदाहेण अलक्खियं कजं करिस्सामो' त्ति मंतिऊण एगस्स महाराइणो धूया वरिया । पारद्धा य विवाहनिमित्तं सयलसामग्गी। इओ य धणुमंतिणा बंभदत्तस्स कज्जावहिएण विन्नत्तो| दीहराया-जहा एस मम पुत्तो वरधणू रजधुराचिंतणसमत्थो वट्टइ, अहं पुण परलोगहियं करेमि त्ति । तओ तेण कइयवेण भणिओ-अलं अन्नत्थ पउत्थेणं, इह ठिओ चेव दाणाइधर्म करेह त्ति । इमं च पडिवजिऊण धणुणा गंगातीरे महई पवा काराविया । तत्थ पंथियपरिवायगाईण पकामं अन्नपाणं दिजिउं पबत्तं । दाणमाणोवयारगहिएहिं |पहियपवइयपुरिसेहिं दुगाउयप्पमाणा सुरंगा खणाविया जाव जउहरं पत्त त्ति । इओ य सा वहू विविहनेवत्थपरियणपरिवुडा पुरवरं संपत्ता । पवेसिया महाविभूईए जाव वित्तं पाणिग्गहणं । तयणंतरं विसज्जिऊण जणसमूहे पवेसिओ कुमारो सह वहूए जउहरं । तओ तत्थ वहूसहियस्स आसणोवविठ्ठवरधणुसहियस्स विसज्जियाऽसेसपरियणस्स गयं जामिणीजामदुगं । तओ समंता पलीवियं वासभवणं । उच्छलिओ हाहारवो। ततो 'किं कायचं ?' ति मूढमाणसेण पुच्छिओ वरधणू-किमेयं ? ति । तेण भणियं-जहा सा रायधूया लेहपेसणेण विनिवारिया, एसा काइ अन्ना, ता हमाए पडिबंधो न कायबो त्ति, एस्थ जउहरे पण्हिपहारं देसु जेण निग्गच्छामो। तेण तहा कयं । तओं भत्तूण
८८॥
Page #390
--------------------------------------------------------------------------
________________
तं सुरंगाए निग्गंतूण दुबारदेसे गया । इओ य धणुमंतिणा पुछमेव दो पञ्चइयपुरिसा सुरंगादुवारे तुरंगमारूढा धरिया । ते य वरधणुस्स संकेयं मेलिय आसेसु य ते कुमारे आरोविय गया । कुमारा वि पयट्टा गंतुं, गया पन्नास जोयणमत्तं भूमिभागं । दीहद्वाणखेदेणं निवडिया तुरंगमा । पाएसु चैव गंतुं पवत्ता । पत्ता य कोट्ठाभिहाणं गामं । ततो कुमारेण वरधणू भणिओ - जहा छुहा बाहइ त्ति दढं परिसंतो म्हि । तं तत्थ संठवेऊण सो पविट्ठो गामं, मंडयं घेणागओ । मुंडावियं कुमारस्स सीसं, पहिराविओ कासायवत्थो, चउरंगुलप्पमाणपट्टयबंधेण सिरिवच्छालंकियं छाइयं वच्छत्थलं । वरधणुणा वि कओ वैसपरावत्तो । पविट्ठा गामब्भंतरं । ताव य एक्कदियवरमंदिराओ निग्गंतूण दासचेडएण भणिया ते — एह भुंजह त्ति । तओ गया तत्थ । रायाणुरूवपडिवत्तिजुत्तं भुंजाविया ते । तदवसाणे य एक्का पवरमहिला बंधुमइमुद्दिस्स कुमारउत्तिमंगे अक्खए पक्खिवाइ, भगइ य-एस इमाए कन्नगाए बरो ति । एयमायन्निऊण भणियं वरघणुणा — किमेयस्स मुक्खबडयस्स कए अप्पाणं खेएह । तओ घरसामिएण भणियं - सामि ! सुबड, पुबं
मित्तिएण साहियं अम्हं— जहा इमाए बालियाए जो पट्टाछाइयवच्छो समित्तो भुंजिही भोयणं सो भत्तारो होहिं त्ति । एवमादि भणिडं तम्मि दियहे काराविओ पाणिग्रहणं कुमारो त्ति । बीयदिणे भणिओ कुमारो वरधणुणा — दूरं गंतवं ति । तओ बंधुमईए सब्भावं कहिउं निग्गया । गच्छंता पत्ता दूरगामंतरं । तत्थ सलिलत्थी वरधणू पविट्ठो लहुमागंतूण | भाइ - 'जह दीहराइणा बंभदत्तस्स सबओ पंथा बंधाविय' त्ति जणवाओ एत्थ मए सुओ, ता कुमार ! नस्सामो । तओ पट्टा उम्मग्गेणं पत्ता महाडई । तओ कुमारं वडस्स हेट्ठा ठविडं तिसाभिभूयं गओ वरधणू जलट्ठा | ताव य दिणाबसाणे दिट्ठो वरधणू जमभडेहिं व दीहनिउत्तनरेहिं हम्ममाणो दूरदेसमागओ | कुमारस्स सन्ना कया । पलाणो बंभदत्तो, पडिओ य दुग्गमं कंतारं । तओ तण्हाछुहापरिस्समकिलंतो अइकमिऊण महाडई तइयदिणे पेच्छइ ताव
चित्र
सम्भूतवक्तव्यता ।
Page #391
--------------------------------------------------------------------------
________________
श्रीउत्तरा- समेकं । दसणमेत्तेणेव जाया तस्स जीवियासा। पुच्छिओ य सो-भयवं! कत्थ तुम्हाणमासमो' । तेण वि कहि त्रयोदर्श ध्ययनसूत्रे
नीओ कुलवइसमीवं । पणमिओ कुलवई । भणिओ य तेण-वच्छ ! कहिं ते आगमणं बहुपञ्चवायमरनं ? । ततो तेणाचित्रसम्भश्रीनेमिच
सवं जहावत्थियमवितहं साहियं । ततो सो भणिओ कुलवइणा-जहाहं तुह जणयस्स चुल्लभाउ ति, तो नियं चेवास- | तीयाख्यसुखबोधा
मपयं तुम्ह जहासुहं चिट्ठह त्ति । मुणिऊण तस्स चित्ताभिप्पायं अच्छिउं पयत्तो, ताव य समागओ जलयकालो। तत्थ मध्ययनम्। न्द्रीया
सो अज्जएण सयलाओ धणुवेयाइयाओ महत्थविजाओ गुणाविओ। अन्नया सरयसमयम्मि फलकंदमूलकुसुमसामिधेख्या लघुयनिमित्तं रनपरिसरे गच्छंतेसु तावसकुमारेसु सो वि कोऊहलेण निरंभतो वि कुलवइणा गओ रत्नं । तत्थ X
चित्रवृत्तिः । X| सरसफलकुसुमसमिद्धाइं वणाई पलोयंतेण दिट्ठो तेण महाकरी। कओ तेण गलगजियरवो। तओ अणुमग्गेणी
सम्भूत
वक्तव्यता। ॥१८९॥
चलिओ करी तयभिमुहं । तओ तेण तस्स पुरओ विंटलीकाऊण पक्खित्तमुत्तरीयं । तेणावि तक्खणं चेव सुंडाए गहिय खित्तं गयणे । जाव कोहंधो जाओ ताव तेण छलिऊण दक्खत्तणओ गहियं । तओ तेण नाणाविहकीलाए परिस्सम नेऊण | मुको करी । तओ पयट्टो गंतुं पडिपहेणं मूढपुत्वावरदिसाभागो इओ तओ परिभमंतो पेच्छइ गिरिनइतडसन्निविट्ठ पुराणपडियभवणखंडमित्तिमेत्तोवलक्खियं जिन्नपुरवरं । तहसणम्मि य जायकोऊहल्लो दिसिदिसिनिहित्तदिट्ठी पलोयंतो पेच्छइ पासपरिमुक्कखेडयखग्गमेकं वियडवंसकुडंगं । तं च दद्दूण कोउगेण खेल्लंतेण परिक्खणत्थं वाहियं तम्मि वंसकुडंगे तं खग्गं । एकपहारेणेव निवडिया वंसकुडंगी, वसंतरालट्ठियं च निवडियं रुंडमेकं दुरफुरंतओट्ठउडं मणोहरायारं सिरकमलं द₹णं तेण तं ससंभंतेण 'हा घिरत्थु ! मे ववसियस्स' त्ति णिदियमत्तणो बाहुबलं । तओ पच्छातावप- ॥१८९॥ रद्धेण पलोएंतेण दिट्ठ उद्धबद्धचलणं धूमपाणलालसं कबंध । समहियं से अद्धिती जाया। पुणो वि पलोएंतेण दिलु पवरमुज्जाणं । तत्थ य समंतओ असोगवरपायवपरिक्खित्तं सत्तभूमियं पासायभवणं दवण य तं अवलग्गो कमेण
Page #392
--------------------------------------------------------------------------
________________
XX
सत्तमभूमिगाए । दिट्ठा य तत्थ वियसियकुवलयदलच्छी विज्जाहरसुंदरि व परिगलियविज्जा एका पवरमहिला । पुच्छिया य सा तेण — सुंदरि ! का सि तुमं ? । तओ सा ससंभममेव जंपिडं पवत्ता - जहा महाभाग ! महंतो मईओ वइयरो ता तुमं चेव साहसु—को वा तुमं ? कहिं वा पयट्टो ? । तओ सोऊण तीसे कोइलालावमहुरं वयणविनासं समावज्जियमाणसेण अवितहं भणियं तेण — सुंदरि ! अहं पंचालाहिवइणो बंभराइणो तणओ बंभदत्तो नाम । तओ तवयणसवणाणंतरमेव आणंदबाहपरिपुन्ननयणा सहस श्चिय अब्भुट्ठिया, हरिसुप्फुल्लणयणा पडिया तस्स चलणेसुं, रोविडं च पवत्ता । तओ कारुन्नगहियहियएण तेणुनामियं वयणं, 'मा रुयसु' त्ति भणतेण संठविया, पुच्छिया य — सुंदरि ! का सि तुमं ? ति । तओ फुसियणयणा भणिडं पयत्ता - कुमार ! अहं तुह माउलगस्स पुप्फचूलराइणो धूया तुम्ह चेव विइन्ना विवाहदियहं पडिच्छमाणी णियघरुज्जाणदीहियापुलिणे कीलंती दुट्ठविज्जाहरेण इहाणिया, जाव य बंधुविरहग्गसंपलित्ता चिट्ठामि अहं ताव तुमं अचिंतियहिरन्नवुट्ठिसमो सहस श्चिय आगओ, ता जाया मे जीवियासा जं तुमं दिट्ठो सित्ति । ततो तेण वुत्ता- कहिं पुण सो मह सत्तू ? जेण से परिक्खेमि बलविसेसं । तीए भणियं – सामि ! दिन्ना मे तेण पढियसिद्धा संकरी नाम विज्जा, भणियं च - तुहेसा सुमरियमेत्ता सहिदासाइपरिवारा होउं आएसं काही, पञ्चणीयं च तुज्झंतियर्मितं निवारेही, साहिस्सइ य सा मम चेट्ठियं तुह पुच्छिया संती । सुमरिया य सा मए, ता साहेमि
नडुम्मेत्तो नाम एस विज्जाहरो जेणाणिया अहं, 'ण य सो मह पुन्नाहियाए तेयं सहिउं सक्कइ' त्ति मं मोत्तुं विजानिम्मियम्मि इमम्मि सियरत्त पडायाभूसिए पासाए पेसिउं मह वइयरजाणावणत्थं णियभगिणीणमंतिए जाणावणिं नाम विज्जं सयं गओ वंसकुडंगं, विज्जं साहिय निग्गओ य मं परिणेहि त्ति, अज्जं च से किर विज्जासिद्धी भविस्सइ ।
१. नाब्योन्मत्तः ।
चित्रसम्भूतवक्तव्यता ।
Page #393
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम् ।
चित्रसम्भूतवक्तव्यता।
॥१९॥
तओ एयं सोऊण बंभदत्तेण पुप्फवईए सिट्ठो तन्निहणणवइयरो। सहरिसं च भणियं तीए-अज्जउत्त! सोहणं कयं
सो दुरप्पा निहओ । तओ सा तेण गंधवविवाहेण विवाहिया। ठिओ य किंचि कालं तीए समं । अन्नया णिसुओ तेण दिववलयाण आलावो, पुच्छिया सा तेण-कस्स एस सद्दो? । तीए वुत्तं-अजउत्त ! एयाओ तस्स तुह वेरिणो नहम्मत्तस्स भगिणीओ खंड-विसाहनामाओ विजाहरकुमारीओ तन्निमित्तं विवाहोवगरणं घेत्तुमागयाओ, ता तुम्भे ताव अवक्कमह लहुं, जाव एयासिं भाव उवकमामि त्ति, जइ तुम्होवरि राओ भविस्सइ एयासिं तो हं पासाओवरि रत्तं पडागं चालिस्सामि त्ति, अन्नहा सियं ति । तओ थेववेलाए धवलपडागं दटुं सणियमवकतो तप्पएसाओ पत्तो गिरिनिउंजमज्झम्मि, दिटुं च महासरवरं, मन्जिओ जहाविहिं तम्मि । उत्तिन्नो य उत्तरपच्छिमतीरे, दिट्ठा य तत्थ एका वरकभगा, चिंतियं च तेण-अहो! मे पुनपरिणई जेणेसा दिहिगोयरं पत्ता । तओ सो वि सिणेहनिब्भरं पलोइओ तीए । तओ पलोयंतिया पत्थिया सा तप्पएसाओ, जाव थेववेलाए तीए चेव पेसियाए चेडीए समप्पियं वत्थजुयलं पुष्फतंबोलाइयं च ।भणियं च तीए-जा सा तुमे दिट्ठा महासरतीरे तीए पेसियमिमं, वुत्ता य अहं तीए-हला वणलइए! एयं महाणुभावं अम्हं तायमंतिणो मंदिरे सरीरहिई कारेह त्ति, ता एह तुम्हे । तओ कुमारो पसाहियालंकिओ गओ नागदेवामञ्चमंदिरं । वुत्तो य तीए मंती-एस तुम्ह सामिणो सिरिकताए धूयाए पेसिओ ता सायरं दद्ववो। मंतिणा| तहेव कयं । बीयदिणे नीओ रायसमीवं । तेण अब्भुट्ठिऊण धुरे दिन्नमासणं । पुच्छिओ सो वुत्तंतं । भुत्तुत्तरकाले य |'अम्हारिसेहिं तुम्ह न अन्नं विसिटुं सागयकिञ्चं काउं तीरई' त्ति भणिय सायरं दिन्ना सिरिकता कन्नगा । पहाणदिणे वित्तो विवाहो। अन्नया कुमारेण पुच्छिया पिया-किमत्थं मज्झ एगागिणो दिन्ना तुमं?। तीए वुत्तं-अजउत्त! एस अम्ह ताओ बलियदाइयपेल्लिओ इमं विसमं पल्लिं समस्सिओ, सो य नगरगामाई हंतूण दुग्गे पविसइ त्ति । सिरि
Page #394
--------------------------------------------------------------------------
________________
IA
चित्रसम्भूतवक्तव्यता।
मईए तायस्स पत्तीए चउण्हं पुत्ताणं उवरि अहं जाया, वल्लहा अईव पिउणो । जोवणत्था य वुत्ता अहं रना-पुत्ति ! | सबे विरुद्धा मम राइणो ता इहट्ठिया चेव जो तुह मणोहरो वरो सो कहेयबो त्ति । तओ अहं पल्लीओ निग्गंतूण महासरवरं गंतुं पुरिसे पलोएमि जाव तुमं दिट्ठो पुन्नेहिं ति एस परमत्थो त्ति । तओ सिरिकताए समं विसयसुहमणुहवंतस्स गच्छंति दिणा । अन्नया सो पल्लिनाहो निययबलसमेओ गओ विसयं हतुं । सो वि य तेण समं गओ । ताव य दिट्ठो तेण तग्गामबाहिरासन्ने कमलसरतीरे सहस चिय वरधणू । सो वि तं पञ्चभिजाणिऊण असंभावियदसणं रोविउं पयत्तो, संठविओ य तेण । सुहनिसन्नेण पुच्छिओ वरधणुणा कुमारो-मम परोक्खे किं तए अणुभूयं ? । तेण वि सवं सिहति । तेण वि पुच्छिएण वुत्तं-कुमार! सुबउ, तया हं नग्योहहेट्ठा तुम ठविय जलट्ठा गओ, तओ दिहें मए एगं महासरं, तओ पुडएण घेत्तूण जलं जाव तुहंतिए पयट्टो ताव य सहसच्चिय सन्नद्धबद्धकवएहिं ताडिओ दीहभडेहिं रे रे वरधणु ! कहिं बंभदत्तो?" त्ति भणंतेहिं । मए भणियं-नयाणामि । ततो तेहिं दढयरं ताडिजमाणेण भणियं मए-जहा वग्घेण भक्खिओ। | तेहिं वुत्तं-दंसेहिं तं देसं । तओ हं इओ तओ भमंतो कवडेण गओ तुह दसणपह, 'पलायसु' त्ति कया तुह सन्ना । मया |वि परिवायगदिन्ना मुहे कया गुलिया, तप्पभावेण य जाओ निच्चेयणो। तओ 'मओ' त्ति णाऊण गया ते । चिरेण य | कड़िया मुहाओ मए गुडिया, ता तुमं गवेसिउं पवत्तो, न मए दिट्ठो। गओ एग गाम, तत्थ दिट्ठो एगो परिवायगो । तेण 'वुत्तं-तुह तायस्स अहं मित्तो वसुभागो नाम । कहियं च तेण-जहा धणू पलाओ, माया य ते मातंगपाडए पक्खित्ता दीहेण । तओ एवं सोऊण महादुक्खेण अहं गहिओ गओ कंपिल्लपुरं, कावालियवेसं काऊण वंचिऊण | मायंगमयहरं अवहरिया माया । तओ एगम्मि गामे पिउमित्तस्स देवसम्मस्स माहणस्स घरे मोत्तूण मायरं तुममन्नेसंतो| इहागओ । एवं सुहदुक्खं मंतंता जाव अच्छंति ताव एको पुरिसो आगओ। तेण वुत्तं-जहा महाभाग ! न कहिंचि
Page #395
--------------------------------------------------------------------------
________________
Koy
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१९१॥
FILY FOLL
चित्रसम्भूतवक्तव्यता।
हिंडियत्वं, तुम्हऽन्नेसणत्थं दीहनिउत्ता नरा इहागय त्ति । तओ दो वि लहुं वणगहणाओ निग्गंतुंभमंता गया कोसंबि। तत्थ णयरीबाहिरुजाणम्मि दिडं दोण्हं सेट्ठिसुयाण सागरदत्त-बुद्धिलनामाणं पणीकाऊण सयसहस्सं संपलग्गं कुकुडजुद्धं । हओ य सागरदत्तस्स कुकुडेणं बुद्धिलकुक्कुडो । पुणो वि बुद्धिलकुक्कुडेणं हओ सागरदत्तस्स कुक्कुडो। तओ भग्गो सागरदत्तकुकुडो बुद्धिलकुकुडस्स सम्मुहं कीरमाणो वि नाहिलसइ जुज्झिउं ति । हारियं सागरदत्तण लक्खं । एत्थंतरम्मि य वरधणुणा भणिया सागरदत्त-बुद्धिला-भो! किमेसो सुजाई वि भग्गो कुकुडो बीयकुकुडाओ ? ता पेच्छामि जइ न कुप्पह तुब्भे । सागरदत्तो भणइ-भो महाभाय ! पेच्छ पेच्छ, जओ नत्थेत्थ कोइ मम दवलोभो किंतु अभिमाणसिद्धीए पओयणं । तओ पलोइओ वरधणुणा बुद्धिलकुकुडो । दिट्ठाओ य तञ्चलणनिबद्धाओ सुट्ट लण्हाओ लोहमइसूईओ। लक्खिओ य सो जोयंतो बुद्धिलेण । तओ समीवमागंतुं 'जइ न जंपसि सूईवइयरं ता दाहं तुह लक्खद्धं' ति निहुयं साहियं वरधणुणो । तेणावि 'भो! निरूवियं मए परं न किंचि दीसइ' त्ति जंपतेणेव जहा बुद्धिलो न लक्खइ तहा कहिंचि लोयणंगुलियसंचारप्पओगओ जाणाविओ सागरदत्तो। तेणावि कडिऊणाऽलक्खं पिव सूईओ भेडिओ नियकुकुडो । तेण य पराजिओ बीयकुक्कडो त्ति हारियं बुद्धिलेण वि लक्खं । तओ जाया दोण्ह वि सरिभरी । परितुट्ठो य सागरदत्तो पप्फुल्लवयणो 'अजउत्ता! गिहं गम्मउ' त्ति वोतुमारोविउं रहवरे दो वि गओ नियगेहं । कयउचियकिच्चो य निश्चं पेच्छइ पीईए। तन्नेहनितियाण य तेसिं तत्थेव ठियाणमन्नयरदिणे आगओ एगो दासचेडो, सहिउँ चणेण वरधणू नीओ एगंते, तओ सूईवइयराजपणे जं ते सुक्कियमासि बुद्धिलेण अद्धलक्खं तन्निमित्तमेसो पेसिओ 'चालीससहस्सो हारो' त्ति वोत्तुं समप्पियं च हारकरंडियं । गओ दासचेडो। वरधणू वि तं घेत्तृणागओ बंभदत्तंतियं । साहिय
॥१९१॥
१ सूक्ष्माः ।
२ समानता ।
Page #396
--------------------------------------------------------------------------
________________
0X8X8
सरूवो य दरिसे से करंडियाओ कडेउं । हारं पलो इंतेण य कुमारेण तदेगदेसावलंबिओ दिट्ठो बंभदत्तनामंकिओ लेहो, पुच्छियं च वयंस! कस्सेसो लेहो ? । वरधणू भणइ - को जाणइ ? बहवे बंभदत्तनामगा पुरिसा संति किमत्थ चोलं ? | ततो अवहेरीपरे कुमारे वरघणुणा एगंते नेऊण विहाडिओ लेहो । दिट्ठा य तम्मज्झम्मि इमा गाहा - 'पत्थिज्जइ जइ विजए, जंणेण संजोयजणियजत्तेणं । तह वि तुमं चिय धणियं, रयणवई मणइ माणेउं ॥ १ ॥' चिंतंतस्स य 'कहमवगच्छिस्समिमीए भावत्थं ?' ति वरधणुणो बीयदिणे आगया एगा पवाइया । सा य पक्खिविऊणक्खय कुसुमाणि कुमारोत्तमंगे 'पुत्तय! वाससहस्साऊ भवसु' ति भणंती वरधणुमेगंते नेइ मंतिऊण य तेण समं किं पि पडिगया । तओ पुच्छिओ कुमारेण वरधणू - किमेसा जंपइ ? । भणइ – एयाए इमं संलत्तं, जो सो तुम्हाणं बुद्धिलेण करंडम्मि हारो पेसिओ तेण समं जो लेहो समागओ तस्स पडिलेहं समप्पेह । मया भणियं — एसो बंभदत्तरायनामंकिओ दीसइ, ता साहह को एसो बंभदसो ? । तीए भणियं सुम्मउ, किंतु न तए कस्स वि साहियवं ।
अथ इव नए सेद्विधूया रयणवई नाम कन्नगा । सा य बालभावाओ चैव अईव मम नेहाणुरत्ता जोवणमणुप्पत्ता, दिट्ठा य मए अन्नदिणम्मि सा किंचि ज्झायमाणी । तओ हं गया तीए सभीवं, भणिया य मया-पुत्ति रयणवइ ! किं चिंतेसि ? । परियणेण भणियं - बहूणि दिवसाणि एवमेईए दुम्मणाए । तओ पुणो पुणो पुच्छिया वि मए जाव न किंचि जंपइ ताव भणियं तस्सहीए पियंगुलइयाए – भयवइ ! एसा लज्जती न किं पि तुह साहिउं सक्कर, ता अहं कमि - इओ यगयम्मि कम्मि वि दिणे कीडत्थमुज्जाणे गयाए एयाए भाउगस्स बुद्धिलसेट्ठिणो लक्खपणेणं जुज्झाविंतस्स कह वि तप्पएसाऽऽगओ दिट्ठो अपुझो को वि वरकुमारो, तं च दट्ठूण एसा एरिसी जाया । तं च मए सोऊण लक्खिओ तीए मयणवियारो, भणिया य ससिणेहूं- पुत्ति ! साहसु सम्भावं । तओ कह कह वि सब्भावमुवगया
FOXCXCXCXCXXXCXXX
चित्र - सम्भूतवक्तव्यता ।
Page #397
--------------------------------------------------------------------------
________________
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम् ।
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुधृत्तिः । ॥१९२॥
चित्रसम्भूतवक्तव्यता।
भणइ-भयवइ ! तुम मम जणणी ता नत्थि किं पि तुम्हमकहणीयं, एयाए पियंगुलइयाए जो कहिओ सो बंभदत्त- कुमारो जइ मे पई न होइ ता नूणं मरामि । ता एयमायन्निऊण भणिया सा मए-वच्छे ! धीरा होहिं, तहा करिस्सं जहा तुह समीहियं संपज्जिस्सइ । तओ सा किंचि सत्था जाया । कल्लदिणम्मि य हिययासासणत्थं भणिया सा मए- वच्छे ! दिट्ठो सो मए बंभदत्तकुमारो। तीए वि सोउमेवं समूससियहिययाए भणियं-भयवइ ! तुम्ह पसाएण सवं सुंदरं भविस्सइ त्ति, किंतु तस्स विस्सासनिमित्तं बुद्धिलववएसेण इमं हाररयणं करंडए पक्खिविऊण पेसेहि, बंभदत्तनामंकियं| चेम लेहं । निरूवियं च तं तहा कल्लं मए । ता महाभाग ! तुहेसो कहिओ लेवइयरो, संपयं पडिलेहं देहि । मए वि समप्पिओ तीए इमो पडिलेहो-बंभदत्तो वि गुरुगुणवरधणुकलिओ त्ति माणिउं मणइ । रयणवई रयणिवई चंदो इव चंदणीजोगो ॥१॥ सोउं चेमं वरधणुसाहियमदिवाए वि रयणवईए जाओ कुमारो तम्मणो। तहसणसमागमोवायमन्नेसमाणस्स य गयाणि कइवयदिणाणि । अन्नम्मि य दिणे समागओ बाहिराओ वरधणू संभंतो भणि पयत्तो, जहा'कुमार ! इह नयरिसामिणा कोसलाहिवेण अम्हाण गवसणनिमित्तं पेसिया पञ्चइयपुरिसा, पारद्धो य णयरिसामिणा al उवक्कमो' त्ति सुम्मइ बहुसो घुणाहुणी। तओ नाउमेयं वइयरं सागरदत्तेण गोविया दो वि भूमिहरए । समागया रयणी।
भणिओ कुमारेण सागरदत्तो-तहा कुणसु जहा अम्हे अवक्कमामो। एयं च आयन्निऊण निग्गओ य नयरीओ सागरदत्तो। गया थेवं भूमिभागं । तओ अणिच्छमाणं पि कह कह वि नियत्तिऊण सागरदत्तं पयट्टा कुमार-वरधणू।
गच्छतेहिं नयरीए बाहिं जक्खाययणुजाणपायवंतरालपरिसंठिया पहरणसमन्नियरहवरसमीवत्था दिट्ठा एका पवरX महिला । तओ तीए सायरमन्मुट्ठिऊण भणियं-किमेत्तियाओ वेलाओ तुम्हे समागया । तं च सोउं कुमारो भणइ
भहे ! के अम्हे ? । तीए भणियं-सामि ! तुब्भे बंभदत्त-वरधणुणो। कुमारो भणइ-कहमेयमवगयं ? । तीए
Page #398
--------------------------------------------------------------------------
________________
०४० ३३
*******
भणियं सम्म, इद्देव नयरीए धणपवरो नाम सिट्टी, तस्स धणसंचया नाम भज्जा, तीए अहमदृण्ह पुत्ताणमुवरि जाया धूया जतवादभावाएव मन रुव को परियोजक्त्रमिममाराहि उमादत्ता । Gar freeतुद्रेण को गणिया- जहा बच्छे भावसचकवटी वभदत्तो कुमारो पई भविस्सइ । मए भणियं कहता। मया सो नायो ? जक्खेण भणियं पय बुद्धिल-सागरदत्ताणं कुकुड जुज्झे जो दिट्ठो तुहाऽऽणंद जणेही सो नावा भदत्तोति । साहियं च मे तेण - जं किंचि कुक्कुडजुज्झकालाओ वरघणुसहायस्स सामि ! तुद्देह वित्तं, जं च जहा मए हारपेसाइकिञ्चमेवमायरियं ति । सोउमेवं सानुरागो कुमारो समारूढो तीए सह तं रहवरं, पुच्छिया य साकओहुत्तं गंतचं ? रयणवईए भगियं - अस्थि मगहापुरम्मि मह पिउणो कणि भाया धणसत्थवाहो नाम सेडी, सो य मुणियवइयरो तुम्हमम्हं च समागमणं सुंदरं मन्निरसइ, ता ताव तत्थ गमणं कीरउ, तदुत्तरकालं जहिच्छा तुम्हाणं । तओ रयणव इवयणेण पयट्टो नदनिमुद्दो कुमारो । कओ वरघणू सारही । गामाणुगामं च गच्छमाणा निग्गया कोसंविजण - बयाओ, पत्ता गिरिगहणमेकं । तत्थ य कंटय-सुकंटयाभिहाणा दुबे चोरसेणावइणो, ते य दट्टण पहाणरहं विभूसियमित्रयणंच अपपरिवारत्तणओ सन्नझिऊण पत्ता परिडं । कुमारेण विविहभंगेहिं पहरंतेण जिता ते पलाणा दिसोदिसि । तओ पुणो रहवराडो चलिओ कुमारी । मणिओ वरघणुणा - कुमार ! दई परिस्संता तुम्हें ता मुहुत्तमेत्तं निद्रामुहमित्येव रहे सेवेह तओ रयणवईए सह मुझे कुमारो जावऽच्छ ताव गिरिनइमेगं पाविऊण थका तुरंगमा । तओ कवि कुमारी ओ वियंभमाणो, बाई पासाई, न दिटो वरघणू, पाणियनिमित्तमोइन्नो भवि सइ' त्ति कठिण सहिजो सभमं, पडिवचणमलभमाणेण य परामुखियं रहधुरगं, दिहं च तं बहुललोहियालिद्धं । तओ बाबा वरधणु ति कठिण 'हा ! ओ गित्ति मगमाणो निवडिओ रहोच्छंगे, पुणो विरुद्धचेयणो 'हा भाग !
चित्रसम्भूत
Page #399
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १९३॥
BX-601-6666
CXCXXXCXCX0
वरधणु !' ति भणमाणो पलावे काउमाढत्तो, कह कह वि संठविओ रयणवईए, तं भणइ – जहा सुंदरि ! न नज्जइ फुडं किं वरधणू मओ ? किं वा जीवइ ? अहं तयन्नेसणत्थं पच्छओ वच्चामि । तीए भणियं -अज्जउत्त ! न एस अवसरो पच्छाचलियवस्स, कुओ ? । जेणाहमेगागिणी, चोरसावयाईहिं य भीममिममरन्नं, अन्नं च इह नियडवत्तिणा | वसिमेण भवियचं जेण परिमलिया कुसकंटया दीसंति । तओ तद्देव पडिवज्जिऊण तीए सह पयट्टो मगहविसयामिमुहं | कुमारो । पत्तो य तविसयसंधिसंठियं एवं गामं । तत्थ य पविसमाणो गामसहामज्झट्ठिएणं दिट्ठो गामठक्कुरेणं । दंसणाणंतर| मेव 'न एस सामन्नो' त्ति कलिऊण सोवयारकयपडिवत्तिणा पूइओ, नीओ नियघराभिमुहं विदिन्नो आवासो, सुहनिसन्नो य भणिओ तेण कुमारो - जहा भो महाभाग ! गाढमुविग्गो विय लक्खियसि ? । कुमारेण भणियं - मज्झ भाया चोरेहिं सह भंडणं कुणतो ण णज्जइ किमवत्थंतरं पत्तो ? ता मए तयन्नेसणनिमित्तं तत्थ गंतवं । तेण भणियं - 'अलं खेएण, जइ | इहाडवीए भविस्सइ तो लभिस्सामो' त्ति भणिऊण पेसिया णिययपुरिसा । गयपच्चागएहिं सिद्धं तेहिं — जहा ण अम्हेहिं कोइ कहिंचि सञ्चविओ, केवलं पहारनिवडिओ एस बाणो पाविओ । तद्ययणायन्नणम्मिय 'नूणं विणिवाइओ' त्ति परित| प्पेऊण गुरुसोयाउलिज्जतमाणसस्स जाया रयणी । पसुत्तो रयणवईए सह कुमारो । एक्कजामावसेसाए रयणीए सहसा त गामे निवडिया चोरधाडी । सा य कुमारप्पहारकडुयाविया भग्गा परम्मुहा । अहिणंदिओ कुमारो सयलगा माहिट्ठिएण | गामपहुणा । गोसम्म य आउच्छिऊण गामठकुरं तत्तणयसहाओ पत्थिओ, रायगिहं पत्तो जहाणुकमेणं । तत्थ णयरबाहिरियाए एक्कम्मि परिवाययासमे ठविऊण रयणवईं पयट्टो णयरब्भंतरं । पविसमाणेण य दिट्ठ एक्कम्मि पएसे अणेगखं - | भसयसन्निविद्वं विविहकम्मणिम्मवियं धवलहरं । तत्थ य दिट्ठाओ दो पवरकन्नाओ । ताओ य कुमारं दद्दूण पयडियगुरुयाणुरायाओ भणिउं पयत्ताओ - किं जुत्तं तुम्हारिसाण वि महापुरिसाण भत्तणुरत्तं जणमुज्झिय परिभमिउं ? । तेण वृत्तं - को
(03-03
CXCXXXXCXCX
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूतबक्तव्यता ।
॥ १९३ ॥
Page #400
--------------------------------------------------------------------------
________________
सो जणो जेणेवं भणह ? । ताहिं वृत्तं - पसाओ कीरड आसणगहणेण । तओ निसन्नो । कओ मज्जणभोयणाइओ उवयारो । | तदवसाणे य भणिउं पयत्ताओ - जहा महासत्त ! अत्थि इहेव भारहे वासे वेयडुगिरिदाहिणसेढीए सिवमंदिरं णयरं, | जलणसिहो राया, तस्स य विज्जुसिहा नाम देवी, तीए अम्हे दुवे दुहियाओ, जेट्ठो य अम्ह णहुम्मत्तो भाया । अन्नया | अम्ह पिया अग्गिसिहाभिहाणेण मेत्तेण समं गोट्ठीए चिट्ठइ जाव ताव पेक्खर गयणे अट्ठावयपवयाभिमुहं जिणवरबंदणनिमित्तं गच्छंतं सुरासुरसमूहं । दट्ठूण राया वि मित्तेण धूयाहि य सहिओ पयट्टो, कमेण य पत्तो अट्ठावयं । वंदि - | याओ जिणिंदपडिमाओ । कप्पूरागुरुधूवपबुद्धारविंदसुरहिगंधेहिं य कओ उवयारो । तिपयाहिणं काउं निग्गच्छंतेण एगस्स | असोगपायवस्स हेट्ठा दिट्ठ चारणमुणिजुयलं, पणमिऊण य तं निसन्ना तयासन्ने । तओ तेहिं पत्थुया धम्मकहा
1
जहा असारो संसारो, भंगुरं सरीरं, सरयब्भविब्भमं जीवियं, तडिविलसियाणुगारि जोबणं, किंपागफलोवमा भोगा, संझारायसमं विसयसोक्खं, कुसग्गजलबिंदुचंचला लच्छी, सुलहं दुक्खं, दुल्लहं सुहं, अणिवारियप्पसरो मच्चू, ता एवं | ठिए छिंदिज्जउ मोहप्पसरो, कीरउ जिनिंदप्पणीए धम्मे मणं ति । एवं सुणिय लद्धसम्मत्ताइणो जहागयं पडिगया सुरा| इणो । तओ उद्धावसरेण भणियं अग्गिसिहिणा मेत्तेण - जहा भयवं ! एयाणं बालियाणं को भत्तारो भविस्सइ ? त्ति । तेहिं भणियं — एयाओ भाइवहगस्स भज्जाओ भविस्संति । तओ एयं सुणिय साममुहो जाओ राया । एत्थावसरे वुत्तो अम्हेहिं - ताय ! संपयं चैव साहियं मुणीहिं संसारसरूवं, ता अलं अम्हाणमेवंविहावसाणेण विसयसुद्देणं ति । पडिवन्नं च तं ताएण । एवं च वल्लयाए भाउणो चत्तणियदेह सुहकारणाओ तस्स चेव ण्हाणभोयणाइयं चिंतंतीओ चिट्ठम्ह | | जावऽन्नदिणे अम्ह भाउणा पुहविं भ्रमंतेण दिट्ठा तुम्ह माउलगस्स धूया पुप्फवई कन्नगा । तं च रुवाइखित्तचित्तो हरिय आगओ, तद्दिट्ठिमसहंतो विज्जं साहिउं गओ । अओ उवरि तुम्भे नायत्तता । ता हे महाभाग ! तम्मि काले तु भंति
चित्र
सम्भूतवक्तव्यता ।
Page #401
--------------------------------------------------------------------------
________________
RAVIKRAM
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
E
॥१९४॥
याओ आगंतूण पुप्फवईए सामेण वुत्ताओ अम्हे-साहिओ भाउवुत्तंतो। तं सुणिय सोयनिब्भराओ रोविउ पवत्ताओ, त्रयोदशं संठवियाओ महुरवयणेहिं धम्मदेसणाए पुप्फवईए । अन्नं च संकरिविजासयासाओ विइयऽम्हवुत्तंताए भणियं तीए- चित्रसम्भूसुमरिजउ मुणिवयणं, मन्निजउ बंभदत्तो भत्त त्ति । तमायन्निय जायाणुरागाहिं मन्नियमम्हेहिं । तो रहसपरवसत्तणओ | तीयाख्यपुष्फवईए चालियाए सियसंकेयपडायाए अन्नत्थ कत्थइ पउत्थे तुमम्मि नाणाविहगामनगराईसु भमंतीहिं तुम न मध्ययनम्। जाहे कहिंचि दिवो ताहे विसन्नाओ इहागयाओ। ततो अप्पतक्कियहिरन्नवुट्ठिविन्भममेत्थ तुह दंसणं जायं ति । ता हे !
चित्रमहाभाग ! सुमरिऊण पुप्फवइवइयर कीरउ अम्हाण समीहियं । एयं सुणिय सहरिसं मन्नियं कुमारेण । निवत्तिऊण
सम्भूतगंधवविवाहं ठिओ रत्तीए ताहिं समं, गोसकाले य वुत्ताओ-गच्छह तुब्भे पुप्फवइसमीवं, तीए समं ताव अच्छियचं
वक्तव्यता। जाव मह रज्जलाभो होइ । 'एवं काहामो' त्ति भणिय गयाओ। गयासु य तासु जाव पलोएइ पासाई ताव न तं धवलहरं न य सो परियणो। चिंतियं च तेण-एसा विजाहरी माया, अन्नहा कहमेयं इंदयालविन्भमं ताण विलसियं? । तओ कुमारो सुमरिय रयणवईए तयन्नेसणनिमित्तं गओ आसमाभिमुहं । जाव ण तत्थ रयणवई ण य अन्नो कोइ । तओ 'के पुच्छामि ? त्ति कलिऊण पलोइयाइं पासाइं, ण य कोइ सञ्चविओ। तओ तीए चेव वइयरं चिंतयंतस्स खणंतरेणागओ |एको कल्लाणागिई परिणओ पुरिसो। पुच्छिओ सो कुमारेण-भो महाभाय ! एवंविहरूवनेवत्थविसेसा कल्लदिणे अज्ज XI वा न दिवा का वि एत्थ बाला ? । तेण य भणियं-पुत्तय ! किं सो तुमं रयणवईए भत्ता ? । कुमारो भणइएवं । तेण भणियं-कल्ले सा मए रुयंती दिट्ठा अवरण्हवेलाए, गओ य तीए समीवं, पुच्छिया य सा मए-पुत्ति !
॥१९४॥ का सि तुम? कओ वा समागया ? किं वा सोयकारणं ? कहिं वा गंतवं ? । तओ तीए किंचि कहियम्मि पञ्चभिनाया, भणिया य-मम चिय दोहित्ती तुमं होसि । मुणियवुत्तंतेण य मया तीए चुल्लपिउणो गंतूण सिटुं । तेण वि जाणिय
Page #402
--------------------------------------------------------------------------
________________
*QXXXX XCXCXXXCXX
विसेसा सायरं पवेसिया निययमंदिरं । अन्नेसिया सबओ तुम्हे, ण य कहिंचि दिट्ठा। ता संपयं पि सुंदरमणुट्ठियं जमागया । एवं चाऽऽलविऊण नीओ तेण कुमारो सत्थवाहमंदिरं । कयसघोवयारस्स य रयणवईए सह वित्तं पाणिग्गणं । तओ तीए सह विसयसुहमणुहवंतो चिट्ठइ । अन्नया य 'वरधणुणो दिवसओ' त्ति पयंपिय भोजं भुंजंति बंभणाइणो, जाव सयं चैव वरधणू जणियबंभणवेसो भोयणनिमित्तमागओ, भणिउं पयत्तो – जहा भो ! साहिज्जउ तस्स भोज्जकारिणो जहा जइ मज्झ भोयणं पयच्छह, ता तस्स परलोयवत्तिणो वयणोयरम्मि उवणमइ । सिद्धं च तेहिं तमागंतूण कुमारस्स । विणिग्गओ कुमारो । सहरिसं पलोइओ सो कुमारेण पञ्चभिन्नाओ य, आलिंगिउं पविट्ठो मंदिरं । निवत्तमज्जणभोयणावसरम्मि य पुच्छिओ तेण वरधणू निययपउत्तिं साहिउं पयत्तो - जहा तीए रयणीए निद्दावसमुवगयाण तुम्हाणं पिट्ठओ धाविऊण निबिडकुडंगंतरट्ठियतणुणा एक्केण चोरपुरिसेण पहओ बाणेण, तओ पहारवेयणाए परायत्तत्तणओ निवडिओ महियलम्मि, अवायभीरुत्तणओ न साहियं तुम्हें, वोलीणो रहवरो तमंतरालं, अहमवि परिनिबिडतरुअंतरालमज्झेण सणियं सणियं अवक्कममाणो कह कहवि संपत्तो तं गामं जत्थ तुम्हे निवसिया, साहिया य तग्गामाहिवइणा तुम्ह पउत्ती, समुप्पन्न हिययतोसो य पउणपहारो भोयणपत्थणाववएसेण समागओ इहहूं जाव दिट्ठा तुम्हे । एवं च सहरिसमविरत्तचित्ताणं जंति दिया । अन्नया य मंतियं परोप्परं बंभदत्त वरधणूहिं— जहा केत्तियं कालं मुक्कपुरिसगारेहिं अच्छियवं ? । एवं च चिंतयंताणं निग्गमोवायसमुस्सुयाणं समागओ महुमासो । तम्मि य पयत्ते मयणमहूसवे निग्गए णयरिजणवए उज्जाणेसु कोऊहलेणं गया दो वि कुमार-वरधणू । तओ पयत्ते निव्भरे कीलारसे कीडंतेसु विविहकीलाहिं तरुणनरनारीसत्थेसु अतक्कियं चैव मयपरवसो गालियमिंठो निरंकुसो वियरिओ रायहत्थी । समुच्छलिओ कलयलो । भग्गाओ कीलागो - ट्ठीओ । एवं च पयत्ते हल्लोहलए एक्का बालिया समुन्नयपओहरा वियडनियंबबिंवा मत्तकरिकरोरुभया घेविरंगी पलायंती
चित्र
सम्भूतवक्तव्यता ।
Page #403
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ॥ १९५ ॥
सरणं विमग्गमाणा पडिया करिणो दिद्विपहं । तओ उल्लसिओ हाहारवो । कूइयं से परियणेणं । एत्यंतरे दरगहियाए तीए पुरओ होऊण हकिओ कुमारेण करी । मोयाविया एसा । सो वि करी तं बालियं मोत्तूण रोसवसवित्थारियलोयणो पसारियघोरकरो तडुवियकन्नो झन्ति तदभिमुखं पहाविओ । कुमारेणावि संपिंडिय उवरिल्लं पक्खित्तं तदभिमुहं । तेणावि निब्भराम रिसपराहीणेण घेत्तुं तं पक्खित्तं गयणे निवडियं धरणीए । जाव किर तत्थ परिणमइ ताव दच्छत्तणओ समारुहिय कंधराए निबद्धमासणं कुमारेण ताडिओ तिक्खंकुसेण, अप्फालिओ कुंभभाए, महुरवयणेहिं मेल्लाविओ मच्छरं करी । तओ समुच्छलिओ साहुकारो । 'जयइ कुमारो' त्ति पढियं बंदिणा । नीओ खंभट्ठाणं, आगओ तमुद्देसं । णरवई दट्ठूण य तं अनन्नसरिसं चिट्ठियं गओ विम्हयं भणिउं पवत्तो-को उण एसो ? । तओ कुमारबइयरामित्रेण साहिओ वृत्तंतो मंतिणा । तओ तुट्ठेण राइणा नीओ नियभवणं, काराविओ मज्जणभोयणाइयमुचियकरणिज्जं । तओ भोयणावसाणे दिन्नाओ अट्ठ धूयाओ कुमारस्स । सोहणदिणमुहुत्तेण वित्तं पाणिग्गहणं । जहासुद्दं ठिया तत्थ कइवयदिणे । अन्नया एगा महिला आगंतूण कुमारसमीवं भणिडं पवत्ता - जहा कुमार ! अत्थि किंचि वत्तवं तुमए सह । तेण वृत्तं-भण । तीए वृत्तं - अत्थि इहेव णयरीए वेसमणो नाम सत्थवाहो, तस्स धूया सिरिमई नाम, सा मए बालभावाओ आरम्भ पालिया जा तुमए हत्थिसंभमाओ रक्खिया, तीए हत्थिसंभमुबरियाए 'ऊज्झिऊण भयं जीवियदायगो' त्ति मुणिऊण तुमं साहिलासं पलोइओ, 'अचंतसुंदर रूवजोवणलायनकलाकोसल्लाण पगरिसो' त्ति काउं समुप्पन्नो तीए तुज्झोवरिं दृढमणुराओ, तओ तप्पभिरं तं चैव पलोएमाणी थंभिय व लिहिय व कीलिय व टंकुक्कीरिय व निश्चलनिहित्तलोयणा खणमेकं ठिया, बोलीणे हस्थिसंभमे कह कहवि परियणेण नीया नियमंदिरं, तत्थ वि न मज्जणभोयणाइयं देहट्टियं करेति, केवलं मोणेण अच्छइ । ताहे मए वृत्ता - पुत्ति ! कीस तुमं अयंडे श्चिय असब्भाविणी जाया जेण मज्झ वि अव
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूतवक्तव्यता ।
॥ १९५ ॥
Page #404
--------------------------------------------------------------------------
________________
I
हीरेसि वयणं । ताव सविलक्खं हसिऊण भणियं तीए - किमंब ! तुम्हाण वि अकहणिज्जमत्थि ? किंतु लज्जा एत्थावरज्झइ, ता सुबउ - जेणाहं हत्थिसंभमाओ रक्खिया तेण सद्धिं पाणिग्गहणं न होइ ता मे अवस्सं मरणं सरणं ति । तओ एयमायन्निऊण कहिओ पिउणो तीए वृत्तंतो । तेणावि तुह सभीवे अहं पेसिया, तो पडिच्छसु इमं वालियं । मन्नियं च तेण । पसत्थादियहे वित्तो विवाहो । वरधणुणो वि सुबुद्धिनामेणामच्चेण नंदाभिहाणकन्नं दाऊण कथं विवाहमंगलं । एवं च दोह वि विसयहमणुहवंताणं अइकंता कइवयवासरा । उच्छलिया सवओ तेसिं पत्ती । तओ गया वाणारसिं । तओ बंभदत्तं बाहिं ठविडं गओ वरधणू कडयसमीवं । हरिसिओ एसो सबलवाहणो निग्गओ सम्मुहो । तओ समइच्छिऊणारोविडं हत्थिखंधे पवेसिओ नियभवणे । कमेण य दिन्ना नियधूया कडयावई नाम अणेगगयहयरहभंडारसमेया । पसत्थदिणे वित्तो विवाहो । तीए समं विसयसुहमणुहवंतस्स वच्चए कालो । तओ दूयसंपेसणेण समागओ सबलवाहणो पुप्फचूलो राया, धणुमंती कणेरुदत्तो अन्ने य चंदसीह-भवदत्तादयो बहवे रायाणो । तेहिं वरधणू सेणावई अभिसिंचिऊण पेसिओ दीहराइणो उवरि । पयत्तो अणवरयं गंतुं । एत्यंतरे पेसिओ दीहेण कडगाईण दूओ । निव्भच्छिओ य सो तेहिं । अप्पणा वि अणवरयपयाणएहिं गच्छंता पत्ता कंपिल्लपुरं । तओ समंतओ निरुद्धनिग्गमपवेसं कयं तं । तओ सो दीहराया 'केत्तियं कालं बिले पविट्ठेहिं अच्छियवं ?' ति साहसमवलंबिऊण निग्गओ सम्मुहो । समावडियं महासमरं दोण्ह वि सेन्नाणं । तओ भग्गं णियसेन्नं दट्ठूण दीहो काऊण पोरुसं 'अन्ना वि णत्थि मुक्खो' त्ति कलिऊण सम्मुहमुट्ठिओ । तओ तं पेच्छिऊण बंभदत्तो संधुक्कियकोवानलो चलिओ तदभिमुहं । लग्गमाओहणं । तओ गंडीव - खग्ग- कुंत-गया- भिंडिमालपमुहेहिं पहरिऊण मुकं वंभदत्तेण चक्कं । तेण दीहराइणो कबंधी - कयं सरीरं । तओ 'जयइ चक्कवट्टी' त्ति उच्छलिओ कलयलो । सिद्धगंधद्वेहिं मुक्का कुसुमवुट्ठी, वृत्तं च-जस वारसमो
चित्र
सम्भूतवक्तव्यता ।
Page #405
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया
सुखबोधा
ख्या लघुवृतिः । ॥ १९६ ॥
चक्कवट्टी उप्पन्नो । तओ पुरजणबएण नागरिगलोएण य अहिणंदिज्जमाणो पविट्ठो णियमंदिरं । कओ सयलसामंतेहिं महाचकवट्टिरज्जाभिसेओ । पसाहियं चिरंतणचक्कवट्टिकमेण छक्खंड पि भरहं । समागयं पुप्फवईपमुहं सयलमंतेउरं । एवं चक्कवट्टित्तणं कुणंतस्स गच्छंति दिणा । अन्नया नडेण विन्नत्तो— जहा महाराय ! अज्ज महुयरीगीयं नाम नट्टविहिं दंसइस्सामिति । तेण वुत्तं — एवं होउ ति । तओ अवरण्हसमए पारद्धो नञ्चि । एत्थंतरे दासचेडीए सयलकुसुमसमिद्धं बंभदत्तस्स कुसुमदामगंडमुवट्ठवियं । तं पेच्छंतस्स महुयरीगीयं च सुणंतस्स वियप्पो जाओएवंविहो नाढयविही दिट्ठपुवो मए । एवं चिंतंतस्स ' सोहम्मे परमगुम्मे विमाणे दिट्ठपुछु' त्ति सुमरिओ पुवभवो, गओ य मुच्छं, पडिओ य भूमीए । तओ पासपरिवत्तिणा सामंतलोएण सरसचंदणालिंपणेण समासत्थीकओ । तओ राइणा सुमरियपुवभवभाइवइयरेण तयनेसणत्थं रहस्सं गोविंतेण भणिओ नियहिययनिविसेसो वरधणू नाम महामचो – जहा लंबिऊण इमं 'आस्ख दासौ मृगौ हंसौ, मातङ्गावमरौ तथा । सिलोगद्धं घोसावेसु णगरे तियचउक्कचचरेसुं, जो एयस्स सिलोगस्स पच्छिमद्धं पूरेइ तस्स राया निययरज्जस्स अद्धं देइ त्ति । एवं च पइदिणं पयत्तमाघोसणं । लंबिओ बहुसु पएसेसु पाओ । अत्रावसरे स पूर्वभविकश्चित्राभिधानस्तत्सहोदरजीवः पुरिमतालनगराद् इभ्यपुत्रो भूत्वा सञ्जातजातिस्मरणो गृहीतव्रतस्तत्रैवागतः, समवसृतो मनोरमाभिधाने कानने । तत्र यथाप्रासुके भूभागे निक्षिप्य पात्राशुपकरणं स्थितो धर्मध्यानोपगतः कायोत्सर्गेण । अत्रान्तरे आरघट्टेन पठ्यमानम् ' आस्ख दासौ मृगौ हंसौ, मातङ्गावमरौ तथा । इदं श्लोकाद्धं निशम्य प्राह मुनिः – 'एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥ १ ॥ ततोऽसावारघट्टिकस्तच्छोकार्द्ध पत्रके लिखित्वा प्रफुल्लास्यपङ्कजो गतो राजकुलम्, पठितः प्रभोः पुरतः सम्पूर्णः लोकः । ततः स्नेहातिरेकेण गतो राजा मूर्च्छाम् । वतः क्षुमिता सभा । रोषवशगतेन परिषज्जनेन 'एतद्वचनेन राजा
त्रयोदशं चित्रसम्भू
तीयाख्य
मध्ययनम् ।
चित्र
सम्भूतवक्तव्यता ।
॥ १९६ ॥
Page #406
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXX
| ईदृशी दशां गतः' इति चपेटाभिर्हन्तुमारब्धः। तेन हन्यमानेनोचे-'न मया पूरितः' इति विलपन्नसौ मोचितः कदर्थ-1 चित्रकेभ्यः, पृष्टश्च-कोऽस्य पूरकः ? इति । स प्राह-अरघट्टसमीपवर्ती मुनिरिति । ततो राजा चन्दनरससेकादिमिर्लब्ध- सम्भूतचेतनोऽवगतमुनिवरागमवृत्तान्तः तद्भक्तिस्नेहाकृष्टचित्तः सपरिकरो निर्ययौ । ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, वक्तव्यता। सविनयमुपविष्टस्तदन्तिके । मुनिनाऽप्यारब्धा धर्मदेशना-दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, श्वाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः। ततः संविग्ना परिषत् , न भावितो ब्रह्मदत्तः। प्राह च-यथा स्वसङ्गमसुखेनाऽऽहादिता वयं तथाऽऽहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेव करिष्यावः, एतदेव वा तपसः फलम् ।। मुनिराह–युक्तमिदं भवतामुपकारोद्यतानाम् , केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चञ्चला श्रीः, अनवस्थिता धर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजम् , विशेषतो विरतिरत्नम् , न तत्त्यागाद् दुस्तरनरकपातहेतुककतिपयदिनभाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसम् , सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति। स प्राह-भगवन् ! उपनतसुखत्यागेन अदृष्टसुखवाञ्छा अज्ञानतालक्षणम् , तन्मैवमादिश, कुरु मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिबुध्यते तदा चिन्तितं मुनिना-आः ! ज्ञातं पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नाऽलकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण | मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थं सम्भूतेन सता निदानम् , तदिदं विजृम्भते । अतः कालदष्टवदसाध्योऽयं जिनवचनमत्रतत्राणामिति । गतो मुनिः, कालान्तरेण मोक्षं च प्राप्तः । राज्ञोऽपि चक्रिसुखमनुभवतोऽतीतः कश्चित् कालः । | अन्यदैकेन द्विजातिनोक्तोऽसौ-भो नृपेश! ममेदृशी वाञ्छा उत्पन्ना यदि चक्रिभोजनं भुजे। राज्ञा उक्तम्-भो| द्विज! न मामकमन्नं त्वं भोक्तुं क्षमः, यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति । ततो द्विजेनोक्तम्-धिगस्तु ते XI
Page #407
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १९७ ॥
BXCXXXCX
राज्यलक्ष्मीमाहात्म्यं यदन्नमात्रदानेनाप्यालोचयसि । ततो राज्ञा असूययाऽनुज्ञातम् । भोजितश्चासौ आहारदानेन स्वभार्यापुत्र- खुषा- दुहितृ-पौत्रादिबान्धववृन्दान्वितः । गतः स्वगृहम् । आगतायां निशीथिन्यां परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरः अनपेक्षितमातृ स्नुषा-भगिनीव्यतिकरो गुरुमदनवेदनानष्टचित्तः प्रवृत्तोऽन्योऽन्यमकार्यमाचरितुं द्विजपरिजनः । परिणते चाऽऽन्ने प्रत्यूषसि लज्जितो द्विजः परिजनश्च अन्योन्यमास्यं दर्शयितुमपारयन् निर्गतों नगरात् । चिन्तितश्च द्विजेन - कथ मनिमित्तवैरिणा राज्ञेत्थं विडम्बितोऽहम् ? । ततोऽमर्षितेन तेन वनेऽटता दृष्ट एकोऽजापालकः स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् । चिन्तितं च तेन - 'मद्विवक्षितकार्यकरणयोग्योऽयम्' इति कृत्वा उपचरितस्तेन दानमानादिभिः कथितस्तेन स्वाभिप्रायस्तस्य रहसि । तेनापि प्रतिपन्नम् । अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुत्र्यान्तरिततनुना अमोघवेध्यत्वेन गोलिकयैककालमुत्पादिते लोचने । ततो राज्ञा तद्वृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रबान्धवोऽसौ घातितः पुरोहितः । अन्यानपि द्विजान् घातयित्वा उक्तो मन्त्री — यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि येनाहं स्वहस्तमर्दनेन स्वसुखमुत्पादयामीति । मत्रिणाऽपि क्लिष्टकर्मोदयवशतां तस्यावगम्य शाखोटकतरुफलानि स्थाले निक्षिप्य तस्यार्पितानि । सोऽपि रौद्राध्यवसायोपगतस्तानि अक्षिबुद्ध्या मर्दयन् स्वं सुखाकुर्वन् दिनान्यतिवाहयति । एवं च विद्धतोऽतीतानि कतिचिद् दिनानि । ततः सप्त वर्षशतानि षोडशोत्तराणि आयुरनुपाल्य तत्क्षये प्रवर्द्धमानरौद्राध्यवसायो मृत्वोत्पन्नः सप्तमनरक पृथिव्यां त्रयस्त्रिंशत्सागरायुर्नारक इति ॥ साम्प्रतं सूत्रमनुत्रियते -
जाईपराइओ खलु, कासि णियाणं तु हत्थिणपुरंम्मि । चुलणीइ बंभदत्तो, उववन्नो परमगुम्माओ १ व्याख्या - जात्या - प्रस्तावात् चाण्डालजात्या पराजितः - अभिभूतो जातिपराजितः 'खलुः' वाक्यालङ्कारे “कासि” त्ति अकार्षीत् ' निदानं ' 'चक्रवर्त्तिपदावाप्तिर्मे भवेदित्येवमात्मकम्, 'तुः' पूरणे, हस्तिनागपुरे चुलन्यां ब्रह्मदत्त
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूतवक्तव्यता ।
॥ १९७॥
Page #408
--------------------------------------------------------------------------
________________
XXX
FoXXXXXOXOXOXOXOXOXXX
उत्पन्नः 'पद्मगुल्मात्' नलिनीगुल्मविमानात् न्युत्वेति शेषः । इति सूत्राक्षरार्थः ॥ १ ॥ भावार्थः कथानकादवसेयः, चित्रतच कथितम् । 'चुलन्यां ब्रह्मदत्त उत्पन्नः' इत्युक्तम् , स च क ? इत्याह
सम्भूतकंपिल्ले संभूओ, चित्तो पुण जाओ पुरिमतालम्मि। सिढिकुलम्मि विसाले, धम्मं सोऊण पच्चइओ२|* मुन्योः सौत्री | व्याख्या-'काम्पिल्ये' काम्पिल्यनाम्नि नगरे ‘सम्भूतः' पूर्वजन्मनि सम्भूतनामा, चित्रस्य तु का वार्ता ? वक्तव्यता। | इत्याह-चित्रः पुनर्जातः पुरिमतालपुरे श्रेष्ठिकुले 'विशाले' पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तवयाश्च तथाविधाचार्यसन्निधौ धर्म श्रुत्वा प्रबजित इति सूत्रार्थः ॥ २ ॥ ततः किम् ? इत्याहकंपिल्लम्मि य नयरे, समागया दो वि चित्त-संभूया। सुहदुक्खफलविवागं, कहिं ति ते एकमेकस्स ३ ___ व्याख्या-काम्पिल्ये च नगरे 'समागतौ' मिलितौ द्वावपि चित्र-सम्भूती जन्मान्तरनामतः 'सुखदुःखफलविपाकं' सुकृतदुष्कृतकर्मानुभावरूपं कथयतः तो "एकमेक्कस्स" त्ति 'एकैकस्य' परस्परं सर्वत्र वर्तमाननिर्देशः तत्कालविवक्षया इति सूत्रार्थः ॥ ३ ॥ साम्प्रतं यदुक्तं सुखदुःखफलविपाकं तौ कथयामासतुरिति चक्रवर्ती यथा कथयामास तथा सम्बन्धपुरस्सरमाह
चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहमाणेण, इमं वयणमब्बवी ॥४॥ आसिमो भायरा दो वि, अन्नमन्नवसाणुगा । अन्नमन्नमणूरत्ता, अन्नमन्नहिएसिणो ॥५॥ दासा दसन्ने आसी, मिया कालिंजरे णगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥६॥ देवा य देवलोगम्मि, आसी अम्हे महिड्डिया। इमा णो छढिया जाई, अन्नमन्नेण जा विणा ॥७॥ व्याख्या-चक्रवर्ती 'महर्द्धिकः' बृहद्विभूतिः ब्रह्मदत्तो महायशाः 'भ्रातरं' जन्मान्तरसोदरं 'बहुमानेन' मानप्रति
XXXXXXXXXXX
Page #409
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नार्थम् , मकारश्च सर्वत्रालाक्षणिकः ।
ग, हसौ मृतगङ्गातीरे, श्वपाको
आवां महर्द्धिको न तु -
॥१९८॥
बन्धेन 'इदं वक्ष्यमाणलक्षणं 'वचनं' वाक्यम् 'अब्रवीत् उक्तवान् यथा “आसिमो" त्ति अभूवाऽऽवां भ्रातरौ द्वावपि त्रयोदशं अन्योऽन्यं-परस्परं "वसाणुग" त्ति वशम्-आयत्ततामनुगच्छन्तौ यौ तावन्योऽन्यवशानुगौ, तथा 'अन्योऽन्यमनुरक्तौ' चित्रसम्भूअतीव स्नेहवन्तौ, तथा 'अन्योऽन्यहितैषिणी' परस्परशुभाभिलाषिणौ । पुनः पुनरन्योन्यग्रहणं च चित्ततुल्यतातिशयख्या- तीयाख्यपनार्थम् , मकारश्च सर्वत्रालाक्षणिकः । केषु पुनर्भवेष्वित्थमावाम् अभूव ? इत्याह-दासौ 'दशाणे' दशार्णदेशे मध्ययनम्। "आसि" त्ति अभूव, मृगौ कालिञ्जरनाम्नि नगे, हंसौ मृतगङ्गातीरे, 'श्वपाको' चाण्डालौ "कासिभूमिए" ति - 'काशीभूम्यां' काश्यभिधाने जनपदे, देवौ 'देवलोके' सौधर्माभिधाने अभूव 'अम्हे" त्ति आवां महर्द्धिको न तु
चित्र
सम्भूत|किल्बिषिकौ, "इमा णो"त्ति आवयोः पष्टिका जातिः, कीदृशी या ? इत्याह-"अन्नमन्नणं" ति 'अन्योन्येन' परस्परेण 'या विना' कोऽर्थः ? –परस्परसाहित्यरहिता वियुक्तयोर्यका इति भावः इति सूत्रचतुष्टयार्थः ॥ ४-५-६-७ ॥ इत्थं
मुन्योः सात्री
वक्तव्यता। |चक्रवर्त्तिनोक्ते मुनिराह
कम्मा णियाणप्पगडा, तुमे राय ! विचिंतिया। तेसिं फलविवागेण, विप्पओगमुवागया॥८॥ व्याख्या-'कर्माणि' ज्ञानावरणीयादीनि, निदानं-सामिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानि-विहितानि निदानप्रकृतानि निदानवशनिभद्धानीत्यर्थः त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूताऽऽर्तध्यानाभिध्यानतः कर्माण्यपि तथोच्यन्ते, 'तेषाम्' एवंविधकर्मणां फलं चासौ विपाकश्च-शुभाऽशुभजनकत्वलक्षणः फलविपाकस्तेन 'विप्रयोग' विरहम् | ‘उपागतौ' प्राप्तौ । किमुक्तं भवति ?-यत् तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावयोस्तथाभूत- ॥१९८॥ | योरपि वियोग इति सूत्रार्थः ॥ ८॥ इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाह
सचसोयप्पगडा, कम्मा मए पुरा कडा। ते अज परिभुजामो. किं नु चित्ते वि से तहा? ॥९॥
निदानवशनिभाना
फलं चासौ विपाकचारतेनापि निदानमा
Page #410
--------------------------------------------------------------------------
________________
व्याख्या-सत्यं-मृषाभाषापरिहाररूपं शौचम्-अमायमनुष्टानं ताभ्यां प्रकटानि-ख्यातानि कर्माणि-प्रक्रमात् चित्रशुभानुष्ठानानि मया पुरा कृतानि यानीति गम्यते, तानि 'अद्य' अस्मिन्नहनि, शेषतद्भवकालोपलक्षणं चैतत् , “परिभुजा
सम्भूतXमो" त्ति 'परिभुञ्जे' तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये । यथेति गम्यते, 'किमिति प्रने, 'नु' इति वितर्के, समुन्योः सौत्री
'चित्रोऽपि' चित्रनामाऽपि, कोऽर्थः ?–भवानपि "से" इति तानि तथा परिभुते ?, नैव भुते भिक्षुकत्वाद् भवतः । तथा वक्तव्यता। च किमिति तव यानि मयैव सहोपार्जितानि कर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः॥ ९॥ मुनिराह
सर्व सुचिन्नं सफलं णराणं, कडाण कम्माण ण मोक्खु अस्थि । अत्थेहि कामेहि य उत्तमेहिं, आया ममं पुन्नफलोववेओ ॥१०॥ जाणाहि संभूय ! महाणुभाग, महिड्डियं पुन्नफलोववेयं । चित्तं पि जाणाहि तहेव रायं, इड्डी जुई तस्स वि अप्पभूया ॥११॥ महत्थरूवा वयणप्पभूया, गाहाऽणुगीया णरसंघमज्झे।
जंभिक्खुणो सीलगुणोववेया, इह जयंते समणो म्हि जाओ॥१२॥ व्याख्या-'सर्व' निरवशेष 'सुचीर्ण' शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणाम् , उपलक्षणत्वाच शेषप्राणिनाम् । किमिति ? यतः 'कृतेभ्यः' अर्थाद् अवश्यवेद्येभ्यः कर्मभ्यो न 'मोक्षः' मुक्तिरस्ति, ददति हि सानि निजफलमवश्यमिति भावः । प्राकृतत्वात् सुब्व्यत्ययः । स्यादेतत्त्व यैव व्यभिचार इत्याह-'अर्थैः' द्रव्यैः 'कामैश्च प्रतीतैः 'उत्तमैः' प्रधानरुपलक्षितः सन्नात्मा मम 'पुण्यफलोपेतः' चक्रवर्त्तित्वप्राप्त्या शुभकर्मफलान्वित इति यथा त्वं जानासि ॥ हे सम्भूत ! 'महानुभागं' बृहन्माहात्म्यं 'महर्द्धिक' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि जानीहि
उ०अ०३४
Page #411
--------------------------------------------------------------------------
________________
त्रयोदशं
चित्रसम्भू
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
XOXOXOXOX8Xo
'तथैव' विशिष्टमेव हे राजन्!। किमित्येवम् ? अत आह--'ऋद्धिः' सम्पत् 'द्युतिः' दीप्तिः 'तस्याऽपि' जन्मान्तरनामतः चित्राभिधानस्य ममाऽपीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात् 'प्रभूता' बह्वी, गृहस्थभावे ममाऽप्येवंविधत्वादेवेति भावः ॥ यदि तवाप्येवंविधा समृद्धिरासीत् तत् किमिति प्रबजितः ? इत्याह-'महार्थरूपा' अनन्तद्रव्यपर्यायात्मकतया बहुर्थस्वरूपा, वचनेन अप्रभूता-अल्पभूता वचनाल्पभूता स्तोकाक्षरेत्यर्थः, का असौ ? गीयते इति गाथा सा चेहार्थाद् धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं गीता-कथिता अनुगीता, अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । क ? इत्याह-नरसङ्घमध्ये, 'या' गाथां श्रुत्वेति शेषः, 'भिक्षवः' मुनयः शीलं-चारित्रं गुणः-ज्ञानं ताभ्यामुपेताः 'इह' जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात् सा मयाऽप्याकर्णिता, ततः श्रमणोऽस्म्यहं जातः, न तु दुःखदग्ध| त्वादिति भाव इति सूत्रत्रयार्थः ॥ १०-११-१२ ॥ इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृद्ध्या निमत्रयितुमाह
उच्चोदए महु कके य बंभे, पवेइया आवसहा य रम्मा। इमं गिहं चित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ १३ ॥ णाद्देहि गीएहि य वाइएहिं, णारीजणाई परिवारयंतो।
भुंजाहि भोगाई इमाई भिक्खू !, मम रोचई पवजा हु दुक्खं ॥१४॥ ___ व्याख्या-उच्चोदयो मधुः कर्कः, चशब्दात् मध्यो ब्रह्मा च पश्च प्रासादाः प्रधानाः प्रवेदिताः, मम वर्द्धकिपुरस्सरैः सुरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकाराः 'रम्याः' रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्रैव भवन्ति इति वृद्धाः । किञ्च-'इदं प्रत्यक्षं 'गृहम्' अवस्थितप्रासादरूपम् प्रभूतं-बहु चित्रम्-अनेकप्रकारं धनं यस्मिन् तत् प्रभूतचित्रधनं प्राकृतत्वाच पूर्वापरनिपातः, 'प्रसाधि' प्रतिपालय पश्चाला नाम जनपदस्तस्मिन् गुणाः-इन्द्रियोपकारिणो
|तीयाख्यमध्ययनम्। चित्रसम्भूतमुन्योःसौत्री वक्तव्यता।
॥१९९॥
BX0X8XOXOXOXOXO
॥१९९॥
Page #412
--------------------------------------------------------------------------
________________
चित्र
सम्भूतन्योः सोत्री वक्तव्यता।
रूपादयस्तैरुपेतं पश्चालगुणोपेतम् , किमुक्तं भवति ?-पञ्चालेषु यानि विशिष्टवस्तूनि तान्यस्मिन् गृहे सर्वाण्यपि सन्ति । पञ्चालानां तदाऽत्युदीर्णत्वात् पश्चालग्रहणम् , अन्यथा हि भरतेऽपि यद् विशिष्टं वस्तु तत् तद्नेह एव तदाऽऽसीत् ॥ | किश्च-"नट्टेहिं" ति नृत्यैः गीतैः, चस्य भिन्नक्रमत्वात् वादित्रैश्च नारीजनान परिवारयन्' परिवारं कुर्वन् भुत भोगान्मु 'इमान्' परिदृश्यमानान् , सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, हे मिक्षो! । इह तु यद् गजतुरङ्गादि अनभिधाय स्त्रीणामेवाभिधानं | तत् स्त्रीलोलुपत्वात् तस्य, तासामेव वाऽत्यन्ताक्षेपकत्वख्यापनार्थम । किमित्येवम् ? अत आह-मह्यं रोचते' प्रतिभाति प्रव्रज्या 'हुः' अवधारणे भिन्नक्रमश्च, दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥ १३-१४ ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवान् ? इत्याह
तं पुवनेहेण कयाणुरागं, णराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्था ।। १५॥ व्याख्या-'' ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु गृद्धं 'धर्माऽऽश्रितः' धर्मस्थितः 'तस्येति चक्रिणः | 'हितानुप्रेक्षी' हितकाङ्की 'चित्रः' चित्रजीवयतिः इदं वाक्यमुदाहृतवानिति सूत्रार्थः॥ १५॥ किमुदाहृतवान् ? इत्याहसबं विलवियं गीयं, सधं नह विडंबियं । सबे आभरणा भारा, सवे कामा दुहावहा ॥ १६ ॥
बालाभिरामेसु दुहावहेसु, ण तं सुहं कामगुणेसु रायं ।
विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥ व्याख्या-सर्व 'विलपितं' विलपितप्रायं निरर्थकतया गीतम् , मत्तबालकगीतवत् । सर्व नृत्यं 'विडम्बितं' विडम्बनाप्रायम् , यक्षाधिष्ठितपीतमद्याद्यङ्गविक्षेपवत्।सर्वाणि आभरणानि भाराः, तत्त्वतो भाररूपत्वात् तेषाम् । तथाहि-कस्यचित्
Page #413
--------------------------------------------------------------------------
________________
श्रीउत्तरा- श्रेष्ठिपुत्रस्य भार्या प्रणयवती आसीत्। साऽन्यदा निजश्वश्वा शिलापुत्रकं गृहमध्यादानायिता। तयोक्तम्-न शक्नोम्यहमेन-el त्रयोदशं ध्ययनसूत्रे मतिभारिकमानयितुम् । ततस्तद्भर्त्ता तच्छ्रुत्वा 'अहो! एतस्याः शरीरस्यायासरक्षणायालीकवष्टोत्तरदानम् , तच्छिक्षयाम्येता
चित्रसम्भूश्रीनेमिच- मिति विचिन्त्य मठयित्वाऽसौ शिलापुत्रकः सुवर्णेन समर्पितस्तस्याः । तया च कण्ठाभरणीकृतः। अन्यस्मिन्ननि स्मारितं तीयाख्य
न्द्रीया तद्वचस्तेनेषत् स्मित्वा तस्याः । विलक्षीभूताऽसाविति । तथा सर्वे कामा दुःखावहाः, मृगादीनामिव आयतौ दुःखहेतुत्वाद् मध्ययनम्। सुखबोधा- नरकहेतुत्वाच्चेति ॥ तथा बालानाम् अभिरामाः-चित्ताभिरतिहेतवो ये तेषु दुःखावहेषु उक्तन्यायेन न तत् सुखं कामगुणेषु
| चित्रख्या लघु-IXराजन् !, "विरत्तकामाण" त्ति कामविरक्तानां तपोधनानां 'यत्' सुखमिति सम्बन्धः, भिक्षूणां शीलगुणे रतानामिति
सम्भूतवृत्तिः । सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति धर्मफलोपदर्शनपुरस्सरमुपदेशमाह
मुन्योः सौत्री नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । ॥२० ॥
वक्तव्यता। जहिं वयं सवजणस्स वेसा, वसीय सोवागणिवेसणेसु ॥१८॥ तीसे य जाईइ उ पावियाए, वुच्छा मुसोवागणिवेसणेसु । सबस्स लोगस्स दुगंछणिज्जा, इहं तु कम्माई पुरेकडाई॥१९॥ सो दाणिसिं राय महाणुभागो, महिड्डिओ पुन्नफलोववेओ।
चइत्तु भोगाई असासयाई, आयाणहेउं अभिणिक्खमाहि ॥२०॥ | व्याख्या-भो नरेन्द्र !' चक्रवर्तिन् ! जातिः 'अधमा' निकृष्टा नराणां मध्ये श्वपाकजातिः "दुह" ति द्वयोरपि गतयोः । किमुक्तं भवति ?-यदाऽऽवां श्वपाकावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत् । कदाचित् तामप्यवाप्य अन्य| वोषितौ स्यातामित्याह-यस्यां वयम् , प्राकृतत्वाद् बहुवचनम् , सर्वजनस्य 'द्वेष्यो' अप्रीतिकरौ "वसीय त्ति 'अवसाव'
Page #414
--------------------------------------------------------------------------
________________
चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
उषितौ 'श्वपाकनिवेशनेषु' चाण्डालगृहेषु ॥ कदाचित् तत्राऽपि विज्ञानविशेषादिना अहीलनीयावेव स्यातामित्याह-तस्यां *च 'जातो' श्वपाकसम्बन्धिन्यां च, 'तुः' विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका-कुत्सिता
तस्यां "बुच्छे" त्ति उषितौ "मु” इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ । 'इहे'त्यस्मिन् जन्मनि Mail'तुः' पुनरर्थः तत इह पुनः 'कर्माणि' शुभानुष्ठानानि "पुरेकडाई" पूर्वकृतानि विशिष्टजात्यादीनां निवन्धनमिति शेषः ।
ततः उत्पन्न प्रत्ययैः पुनस्तदुपार्जनायैव यत्नो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भावः ॥ यत्तश्चैवमतः 'सः' इति सम्भूतनामा अनगार आसीत् । "दाणिसिं" ति देशीयभाषया इदानीं राजा महानुभागो महर्द्धिक: पुण्यफलोपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः। किं कृत्वा ? इत्याह-त्यक्त्वा भोगान् अशाश्वतान् , आदीयतेसद्विवेकैर्गृह्यते इति आदान:-चारित्रधर्मस्तद्धेतोः 'अभिनिष्क्राम' आभिमुख्येन प्रव्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रसम्भव इति सूत्रत्रयार्थः ॥ १८-१९-२०॥ क इव तदकरणे दोषः ? इत्याह
इह जीविए राय ! असासयम्मि, धणियं तु पुन्नाइं अकुत्वमाणो ।
सो सोयई मचुमुहोवणीए, धम्म अकाऊण परम्मि लोए ॥२१॥ व्याख्या-इह 'जीविते' मनुष्यसम्बन्धिन्यायुषि राजन् ! 'अशाश्वते' अस्थिरे “धणियं तु" त्ति अतिशयेनैव न तु ध्वजपटप्रान्तादिवत् चञ्चलतामात्रेण 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुर्वाणः 'सः' इति पुण्यानुपार्जकः 'शोचते' दुःखातः पश्चात्तापं विधत्ते । मृत्युमुख-मरणगोचरमुपनीतः तथाविधकर्मभिरुपढौकितः सन् धर्ममकृत्वा "परम्भि" त्ति चस्य गम्यमानत्वात् परस्मिंश्च 'लोके' जन्मान्तररूपे गत इति शेषः । नरकादिषु ह्यसह्याऽसातवेदनार्दितशरीरः शशिनृप
Page #415
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २०१ ॥
8X8X8X8X800X6
वत् 'किं न मया तदैव सदनुष्ठानमनुष्ठितमिति खिद्यत एवाऽधर्मकारीति सूत्रार्थः ॥ २१ ॥ स्यादेतत् — मृत्युमुखोपनीतस्य परत्र च दुःखाभिहतस्य स्वजनादयस्त्राणाय भविष्यन्ति ततो न शोचिष्यन्ते इत्याशङ्कयाह
जहेह सीहो व मियं गहाय, मच्चू णरं णेइ हु अंतकाले ।
ण तस्स माया व पिया व भाया, कालम्मि तम्मिसहरा भवति ।। २२ ।। ण तस्स दुक्खं विभयंति णायओ, ण मित्तवग्गा ण सुया ण बंधवा । एगो सयं पञ्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३ ॥
व्याख्या – 'यथे' त्यौपम्ये 'इहे 'ति लोके 'सिंहः' मृगपतिः 'वा' इति पूरणे, 'मृगं' कुरङ्गं गृहीत्वा प्रक्रमात् परलोकं नयतीति सम्बन्धः । एवं 'मृत्युः' कृतान्तः 'नरं' पुरुषं नयति, 'हुः' अवधारणे, ततो नयत्येव, 'अन्तकाले' जीवितव्यावसानसमये । न 'तस्य' मृत्युना नीयमानस्य माता वा पिता वा “भाय" त्ति वाशब्दस्येह गम्यमानत्वात् भ्राता वा 'काले तस्मिन् ' जीवितान्तरूपे अंशं प्रक्रमात् जीवितभागं धारयन्ति-मृत्युना नीयमानं रक्षन्तीत्यंशधराः, उक्तं हि – “न पिता भ्रातरः पुत्राः, न भार्या न च बान्धवाः । न शक्ता मरणात् त्रातुं, मग्नाः संसारसागरे ॥ १ ॥” इति ॥ स्यादेतत्-जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्ति अत आह—न 'तस्य' मृत्युना नीयमानस्य 'दुःखं' शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति ' ज्ञातयः' दूरवर्त्तिनः स्वजना न 'मित्रवर्गाः' सुहृत्समूहा न 'सुताः' पुत्रा न 'बान्धवाः' निकटवर्त्तिनः स्वजनाः, किन्तु 'एकः' अद्वितीयः 'स्वयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःखं' क्लेशम् । किमिति ? यतः 'कर्त्तारमेव ' उपार्जयितारमेव 'अनुयाति' अनुगच्छति कर्मेति सूत्रद्वयार्थः ॥ २२-२३ ॥ इत्थमशरणत्वभावनामभिधायैकत्व
भावनामाह
XCXXCXX CXCX
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूतमुन्योः सौत्री
वक्तव्यता ।
॥ २०१ ॥
Page #416
--------------------------------------------------------------------------
________________
चिच्चा दुपयं चउप्पयं च, खेत्तं गेहं धण-धन्नं च सर्व्वं । सकम्मबिइओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥ तं इक्कगं तुच्छसरीरगं से, चितीगयं इज्झिय पावगेणं ।
भज्जा य पुत्तो वि य णायओ य, दायारमन्नं अणुसंकमंति ॥ २५ ॥
व्याख्या - त्यक्त्वा 'द्विपदं च' भार्यादि 'चतुष्पदं च' हस्त्यादि ' क्षेत्रम् ' इक्षुक्षेत्रादि 'गृह' धवलगृहादि “घणं" ति 'धनं' कनकादि 'धान्यं चं' शाल्यादि सर्वम्, ततः किम् ? इत्याह – 'स्वकर्मद्वितीयः' आत्मकर्मसहायः 'अवशः' अखतन्त्रः प्रयाति 'परम्' अन्यं 'भवं जन्म " सुंदर " त्ति बिन्दुलोपात् 'सुन्दरं ' स्वर्गादि 'पापकं वा' नरकादि, स्वकृतकर्मानुरूपमिति भावः ॥ स्यादेतत् — जीवेन त्यक्तस्य शरीरस्य का वार्त्ता ? इत्यत आह- 'तद्' इति यत् तेन त्यक्तम् 'एकम्' अद्वितीयं तुच्छम् - असारं शरीरकम्, अनयोस्तु विशेषणसमासः, "से" 'तस्य' भवान्तरगतस्य सम्बन्धि 'चितिगतं' चिताप्राप्तं दग्ध्वा 'तुः' पूरणे, 'पावकेन' अग्निना, भार्या च पुत्रोऽपि च ज्ञातयश्च 'दातारम्' अभिलषितवस्तुसम्पादयितारमन्यम् 'अनुसङ्कामन्ति' उपसर्पन्ति । ते हि गृहमनेनावरुद्धमास्त इति तद् बहिर्निष्कास्य जनलज्जादिना च भस्मसात्कृत्य कृत्वा च लौकिक कृत्यानि आक्रन्द्य च कतिचिद् दिनानि पुनः स्वार्थतत्परतया पूर्ववद् विलसन्ति न तद्वार्त्तामपि पृच्छन्तीत्यभिप्राय इति सूत्रद्वयार्थः ॥ २४-२५ ॥ किञ्च -
उवणिज्जई जीवियमप्पमायं, वन्नं जरा हरइ णरस्स रायं । ।
पंचालराया ! वयणं सुणाहि मा कासि कम्माई महालयाई ॥ २६ ॥
व्याख्या- 'उपनीयते' ढौक्यते प्रक्रमाद् मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमादं' प्रमादं विनैव, आवी
X010
(CXCXCXEXX3
चित्र
सम्भूत
मुन्योः सौत्री वक्तव्यता ।
Page #417
--------------------------------------------------------------------------
________________
चित्रसम्भू
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२०२॥
चीमरणतो निरन्तरमित्यभिप्रायः। 'वर्ण' सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् !। यतश्चैवमतः पञ्चालराज ! त्रयोदशं वचनं 'शृणु' आकर्णय, किं तत् ? मा कार्षीः कर्माणि "महालयाणि" त्ति अतिशयमहान्ति पञ्चेन्द्रियव्यपरोपणकुणिमभक्षणादीनीति सूत्रार्थः ॥ २६ ॥ एवं मुनिनोक्ते नृपतिराह
तीयाख्यअहं पि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेयं ।
मध्ययनम् । भोगा इमे संगकरा भवंति, जे दुजया अजो! अम्हारिसेहिं ॥२७॥
चित्रव्याख्या-अहमपि जानामीति तथेति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यद् 'मे' मम त्वं leel
सम्भूत'साधयसि' कथयसि 'वाक्यम्' उपदेशरूपं वचः 'एतद्' अनन्तरोक्तम् । तत् कथं न विषयान् परित्यजसि ? अत आह
मुन्योः सौत्री भोगा इमे 'सङ्गकराः' प्रतिबन्धोत्पादका भवन्ति ये यत्तदोर्नित्याभिसम्बन्धात् ते दुस्त्यजाः आर्य ! 'अस्मादृशैः' गुरुकर्म
वक्तव्यता। भिरिति सूत्रार्थः ॥ २७ ॥ किश्चहत्थिणपुरम्मि चित्ता!, दट्टणं णरवई महिड्डियं । कामभोगेसु गिद्धेणं, णियाणमसुहं कडं ॥२८॥ तस्स मे अप्पडिकंतस्स, इमं ऐयारिसं फलं । जाणमाणो वि जं धम्म, कामभोगेसु मुच्छिओ ॥२९॥ | व्याख्या-हस्तिनागपुरे हे 'चित्र!' चित्रनामन् मुने! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्तिनं महIर्द्धिकं कामभोगेषु गृद्धेन निदानम् 'अशुभम्' अशुभानुबन्धि कृतमिति ॥ "तस्स" त्ति सुव्यत्ययेन 'तस्माद्' निदानाद्
मे' मम 'अप्रतिक्रान्तस्य' अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमानेऽपि न मचेतसः प्रत्यावृत्तिरभूदिति, 'इदमेतादशम' अनन्तरवक्ष्यमाणरूपं फलं' कार्यम् , यत् कीदृग् ? इत्याह-"जाणमाणो वि"त्ति प्राकृतत्वात् जानन्नपि यदहं
१ सत्यपि च जीविते ।।
Page #418
--------------------------------------------------------------------------
________________
| 'धर्म' श्रुतधर्मादिकं कामभोगेषु 'मूच्छितः ' गृद्धः, तदेतत् कामभोगेषु मूर्च्छनं मम निदानकर्मणः फलमिति सूत्रद्वयार्थः | ॥ २८-२९ ॥ पुनर्निदानफलमेवोदाहरणतो दर्शयितुमाह
नागो जहा पंकजलावसन्नो, दहुं थलं णाभिसमेइ तीरं ।
एवं वयं कामगुणेसु गिद्धा, ण भिक्खुणो मग्गमणुद्दयामो ॥ ३० ॥
व्याख्या– 'नागः' हस्ती 'यथे' त्युपन्यासे, पङ्कप्रधानं जलं पङ्कजलं तत्राऽवसन्नः - निमग्नः पङ्कजलावसन्नः सन् दृष्ट्वा स्थलं 'न' नैव 'अभिसमेति' प्राप्नोति 'तीरं' पारम् अपेर्गम्यमानत्वात् तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धाः न 'मिक्षोः' साधोः 'मार्ग' पन्थानं सदाचारलक्षणम् 'अनुव्रजामः' अनुसराम इति सूत्रार्थः ॥ ३० ॥ पुनरनित्यतादर्शनाय मुनिराह -
अ कालो तुरंत राईओ, ण यावि भोगा पुरिसाण णिच्चा ।
उच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१ ॥
I
व्याख्या – 'अत्येति' अतिक्रामति 'कालः ' यथायुष्ककालः किमिति ? यतः 'स्वरन्ति' शीघ्रं गच्छन्ति ' रात्रयः ' रजन्यः, दिनोपलक्षणं चैतत्, ततोऽनेन जीवितस्याऽनित्यत्वमुक्तम् । उक्तं हि - "क्षण - याम - दिवस - मासच्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ? ॥ १ ॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां 'नित्याः शाश्वताः, यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इव ? इत्याहद्रुमं क्षीणफलं यथा 'पक्षी' विहग इव, फलोपमानि हि पुण्यानि ततस्तदपगमे पुरुषं पक्षिवद् भोगा मुञ्चन्तीति सूत्रार्थः ॥ ३१ ॥ यत एवमतः
चित्र
सम्भूतमुन्योः सौत्री
वक्तव्यता ।
Page #419
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२०३॥
जइ तं सि भोगे चइउं असत्तो, अन्जाई कम्माई करेहि रायं।
धम्मे ठिओ सबपयाणुकंपी, तो होहिसि देवो इओ विउची ॥३२॥ व्याख्या-यदि त्वमसि भोगान् त्यक्तुमशक्तः, ततः किम् ? इत्याह-'आर्याणि' शिष्टजनोचितानि 'कर्माणि' अनुष्ठानानि कुरु राजन् ! 'धर्मे' प्रक्रमाद् गृहस्थधर्मे सम्यग्दृष्ट्यादिशिष्टानुचरिताचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणियापरः । ततः किं फलम् ? इत्याह-'ततः' आर्यकर्मकरणाद् भविष्यसि 'देवः' वैमानिकः 'इतः' अस्माद् मनुष्यभवादनन्तरं "विउवि" त्ति वैक्रियशरीरवानिति सूत्रार्थः ॥ ३२॥ एवमुक्तोऽपि यदाऽसौ न किञ्चित् प्रतिपद्यते तदा मुनिराह
- ण तुज्झ भोगे चइऊण बुद्धी, गिद्धो सि आरंभपरिग्गहेसु ।
मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं ! आमंतिओ सि ॥३३॥ ___ व्याख्या-न' प्रतिषेधे, तव भोगान् उपलक्षणत्वादनार्यकर्माणि वा त्यक्तुं बुद्धिः, किन्तु 'गृद्धः' मूर्च्छितः 'असि' भवसि आरम्भपरिग्रहेषु । 'मोघं' निष्फलं यथा भवत्येवं 'कृतः' विहित एतावान् ‘विप्रलापः' विविधव्यर्थवचनोपन्यासात्मकः । सम्प्रति तु गच्छामि राजन् ! 'आमश्रितः' अनेकार्थत्वाद् धातूनां पृष्टः 'असि' भवसि। अयमाशयः-अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणाऽनुशिष्यमाणस्याऽपि तव न मनागपि विषयविरक्तिरित्यविनेयत्वादुपेक्षव श्रेयस्करी । उक्तं | हि-"मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु" इति सूत्रार्थः॥ ३३ ॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत् तदाह
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम्। चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
॥२०३॥
Page #420
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOXOXOX
पंचालराया वि य बंभदत्तो, साहस्स तस्सा वयणं अकाउं ।
चित्रअणुत्तरे भुंजिय कामभोए, अणुत्तरे सो नरए पविट्ठो ॥ ३४ ॥
सम्भूतव्याख्या-"पंचालराया वि य" त्ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततः पश्चालराजः पुनब्रह्मदत्तः साधोः तस्य |XIमुन्योः सौत्री वचनम् 'अकृत्वा' वज्रतन्दुलवद् गरुकर्मतयाऽत्यन्तदुर्भेदत्वाद् अननुष्ठाय 'अनुत्तरान्' सर्वोत्तमान् भुक्त्वा कामभोगान वक्तव्यता। "अनुत्तरे" सकलनरकज्येष्ठे अप्रतिष्ठान इत्यर्थः स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकपर्यवसानं फलमुपदर्शितं भवतीति सूत्रार्थः ॥३४॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यते
चित्तो वि कामेहि विरत्तकामो, उदत्तचारित्ततवो महेसी।
अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ॥ ३५ ॥ त्ति बेमि॥ व्याख्या-चित्रोऽपि' चित्रः पुनः कामेभ्यः 'विरक्तकामः' पराङ्मुखीभूताभिलाषः उदात्तं-प्रधानं चारित्रं-सर्वविरतिरूपं तपश्च-द्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं 'संयम' सप्तदशभेदं पालयित्वा 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनी सिद्धिगतिं गत इति सूत्रार्थः ॥ ३५ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
XOXOXOXOXOXOXOXXXX
॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां चित्रसम्भूतीयाख्यं त्रयोदशमध्ययनं समाप्तम् ॥
Page #421
--------------------------------------------------------------------------
________________
अथ इषुकारीयाख्यं चतुर्दशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२०४॥
व्याख्यातं त्रयोदशमध्ययनम् । अधुना इषुकारीयाख्यं चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्य प्रस्तावनार्थ इषुकारवक्तव्यता तावदुच्यते । तत्र सम्प्रदायः। जे ते दो वि गोवदारया चित्त-संभूयपुवभव मित्ता साहुअणुकंपाए लद्धसम्मत्ता कालं काऊण देवलोगे उववन्ना । ते ततो चुया खिइपइडिए नयरे इब्भकुले दो वि भायरो जाया । तत्थ तेसिं अन्ने वि चत्तारि इन्भदारगा वयंसया जाया। तत्थ वि भोगे भुंजिउं तहारूवाणं थेराणमंतिए धम्मं सोऊण सवे पवइया । सुचिरकालं संजममणुपालेऊण भत्तं पच्चक्खाउं कालं काऊण सोहम्मे कप्पे पउमगुम्मे विमाणे छ वि जणा चउपलिओवमठितिया देवा उववन्ना । तत्थ जे ते गोववजा देवा ते चइऊण कुरुजणवए उसुयारे पुरे एगो उसुयारो नाम राया जाओ, बीओ तस्सेव महादेवी कमलावई नाम संवुत्ता, तइओ तस्स य चेव राइणो भिगू नाम पुरोहिओ संवुत्तो, चउत्थो तस्सेव पुरोहियस्स |भारिया संवुत्ता वासिट्ठा गोत्तेण जसा नाम । सो य भिगू पुरोहिओ अणवच्चो गाढं तप्पए, अवचनिमित्तं उवायएइ देवयाणं, पुच्छइ नेमित्तिए । ते य दो वि पुत्वभवगोवा देवभवे वट्टमाणा ओहिणा जाणिउं जहा 'अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो' तओ समणरूवं काऊणं उवागया भिगुसमीवं । भिगुणा सभारिएण वंदिया, सुहासणत्था य धम्म कहिंति । तेहिं दोहिं वि सावयवयाणि गहियाणि । पुरोहिएण भन्नइ-भगवं! अम्हं अवच्चं होजा न व त्ति ? ।
॥२०४॥
Page #422
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
साहूहिं भन्नइ-भविस्संति दुवे दारगा, ते य डहरगा चेव पवइस्संति, तेसिं तुब्भेहिं वाघाओ न कायद्यो पवयंताणं, ते सुबहु संबोहिस्संति' त्ति भणिऊण पडिगया देवा । नाइचिरेण य चइऊण तस्स पुरोहियस्स भारियाए वासिट्टिए दुवे वि उयरे पञ्चायाया। तओ सो पुरोहिओ सभारिओ नयराओ निग्गंतुं पञ्चंतगामे ठिओ। तत्थेव सा माहणी पसूया । दारया जाया। तओ 'मा पवइस्संति' त्ति काउं मायावित्तेहिं वुग्गाहिया-जहा एए पवइयगा डिक्करूवाणि घेत्तुं मारेंति, पच्छा तेर्सि मंसं खायंति, तं मा तुब्भे कयाइ एएसि अल्लिइस्सह । अन्नया ते तम्मि गामे रमंता बाहिं निग्गया । इओ य अद्धाणपडिवन्नया साहू आगच्छंति । तओ ते दारया साहू दद्दूण भयभीया पलायंता एगम्मि वडपायवे आरूढा । साहुणो समावत्तीए गहियभत्तपाणा तम्मि चेव वडहेतु ठिया, मुहुत्तं च वीसमिऊणं भुंजिउं पवत्ता । ते वडारूढा पासंति साभावियं भत्तपाणं, णत्थि मंसं ति । तओ चिंति पवत्ता-कत्थ अम्हे एयारिसाणि रूवाणि दिट्ठपुवाणि ति जाई संभरिया, संबुद्धा । साहुणो वंदिउं गया अम्मापिउसमीवं । मायावित्तं संबोहिऊण सह मायावित्तेहिं पवइया । देवीए राया संबोहिओ। ताणि पवइयाणि । एवं ताणि छावि केवलनाणं पाविऊण निवाणमुवगयाणि ॥ इह तु सूत्रोक्तस्याप्यर्थस्यामिधानं प्रसङ्गत इत्यदोषः । सम्प्रति सूत्रमनुस्रियते
देवा भवित्ता ण पुरेभवम्मी, केई चुया एगविमाणवासी। पुरे पुराणे उसुयारणामे, खाए समिद्धे सुरलोगरम्मे ॥१॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु य ते पसूया। णिविन्न संसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥२॥
उ०अ०३५
Page #423
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२०५॥
पुमत्तमागम्म कुमार दो वि, पुरोहिओ तस्स जसा य पत्ती ।
विसालकित्ती य तहोसुयारो, रायऽत्थ देवी कमलावई य॥३॥ व्याख्या-देवा भूत्वा "पुरेभवम्मि" त्ति पूर्वभवे 'केचिद्' अनिर्दिष्टनामानः च्युताः, एकस्मिन्-पद्मगुल्मनाग्नि विमाने वसन्तीत्येवंशीला एकविमानवासिनः 'पुरे' नगरे 'पुराणे' चिरन्तने इषुकारनाम्नि 'ख्याते' प्रथिते समृद्धे सुरलोकरम्ये, स्वम्-आत्मीयं कर्म-पुण्यप्रकृतिलक्षणं तस्य शेषः-उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदनेषु 'चः' पूरणे, X |' इति ये देवा भूत्वा च्युताः 'प्रसूताः' उत्पन्नाः, "निविण्ण" त्ति आर्षत्वात् 'निर्विण्णाः' उद्विग्नाः संसारभयात्, | "जहाय" ति परित्यज्य भोगादीनीति गम्यते, 'जिनेन्द्रमार्ग तीर्थकृदुपदिष्टं मुक्तिपथं 'शरणम्' अपायरक्षाक्षममाश्रयं 'प्रपन्नाः' अभ्युपगता इत्यध्ययनार्थसूचनम् ॥ कश्च किं रूपः सन् जिनेन्द्रमागं शरणं प्रपन्नः ? इत्याह-'पुंस्त्वं' पुरुषत्वम् 'आगम्य' प्राप्य "कुमार" त्ति 'कुमारौ' अकृतपाणिग्रहणौ द्वौ 'अपिः' पूरणे, सुलभबोधिकत्वेन प्राधान्यख्यापनार्थ चानयोः पूर्वमुपादानम् , पुरोहितः तृतीयः, तस्य 'जसा च' जसानाम्नी पत्नी चतुर्थः, 'विशालकीर्तिश्च' विस्तीर्णयशाश्च तथा इषुकारो नाम राजा पञ्चमः, 'अत्र' एतस्मिन् भवे 'देवी' इति प्रधानपत्नी प्रक्रमात् तस्यैव राज्ञः कमलावती च नाना षष्ठ इति सूत्रत्रयार्थः ॥ १-२-३ ॥ सम्प्रति यथैतेषु जिनेन्द्रमार्गे प्रतिपत्तिः कुमारकयोर्जाता तथा दर्शयितुमाह
जाईजरामचुभयाभिभूया, बहिविहाराभिणिविट्ठचित्ता। संसारचक्कस्स विमोक्खणट्ठा, दद्दूण ते कामगुणे विरत्ता ॥४॥ पियपुत्तगा दोन्नि वि माहणस्स, सकम्मसीलस्स पुरोहियस्स। सरितु पोराणिय तत्थ जाई, तहा सुचिन्नं तव संजमं च ॥५॥
OXOXOXOXOXOXOXOXXXXXXXX
॥२०५॥
Page #424
--------------------------------------------------------------------------
________________
MEDI
व्याख्या-जाति-जरा-मृत्युभयाभिभूती, बहिः संसाराद् विहारः-स्थानं बहिर्विहारः स चार्थाद् मोक्षस्तस्मिन्न- षण्णाम् भिनिविष्टं-बद्धाग्रहं चित्तं ययोस्तो, तथा संसारः चक्रमिव संसारचक्र तस्य 'विमोक्षार्थ' परित्यागनिमित्तं दृष्ट्वा साधूनिति इषुकारशेषः, 'तो' अनन्तरोक्तौ 'कामगुणे' कामगुणविषये विरक्तौ प्रियौ-वल्लभौ तौ च तौ पुत्रावेव पुत्रको प्रियपुत्रको द्वावपि राजादीनां माहनस्य 'स्वकर्मशीलस्य' यजनयाजनादिस्वकीयानुष्ठाननिरतस्य 'पुरोहितस्य' शान्तिकर्तुः स्मृत्वा "पोराणिय" त्ति सूत्रत्वात्
वक्तव्यता। पौराणिकी' चिरन्तनीं 'तत्र' सन्निवेशे जातिम्, तथा सुचीर्णं तपः संयमं च, अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति सूत्रद्वयार्थः ॥ ४-५ ॥ ततस्तौ किमकासम् ? इत्याह
ते कामभोगेसु असज्जमाणा, माणुस्सएसुंजे यावि दिया।
मोक्खाभिकंखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु॥६॥ व्याख्या-'तो' पुरोहितपुत्रौ 'कामभोगेषु' उक्तरूपेषु "असजमाण" त्ति 'असजन्ती' सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुजसम्बन्धिषु ये चाऽपि 'दिव्याः' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः, 'मोक्षाभिकाशिणी' मुक्त्यभिलाषिणी 'अभिजातश्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं "उदाहु" त्ति 'उदाहरताम् उक्तवन्ताविति सूत्रार्थः ॥ ६ ॥ यच्च तावुक्तवन्तौ तदाह
असासयं दट्ठ इमं विहारं, बहुअंतरायं न य दीहमाउं।
तम्हा गिहंसिण रई लभामो, आमंतयामु चरिसामि मोणं ॥७॥ व्याख्या-'अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं 'विहारं' मनुष्यत्वेनावस्थानम् , किमित्येवम् ? इत्याह-'बह्वन्तरायं' बहुव्याध्यादिविघ्नं 'न च' नैव दीर्घ 'आयुः जीवितम् , सम्प्रति पल्योपमायुष्कताया अप्यभावात् , यत एवं तस्माद् ।
Page #425
--------------------------------------------------------------------------
________________
श्रीउत्तरा
चतुर्दशं
इषुकारीयाख्यमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
गृहे न रतिं लभामहे, अतश्च 'आमत्रयावहे' पृच्छाव आवां यथा चरिष्यावः 'मौन' मुनिभावं संयममिति सूत्रार्थः॥७॥ एवं च ताभ्यामुक्ते
अह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी। इमं वयं वेयविओ वदंति, जहा ण होई असुयाण लोगो॥८॥ अहिज्ज वेदे परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया!।
भोचा ण भोगे सह इत्थियाहिं, आरणगा होह मुणी पसत्था ॥९॥ व्याख्या-'अर्थ' अनन्तरं तात एव तातकः 'तत्र' तस्मिन्नवसरे 'मुन्योः' भावतः प्रतिपन्नमुनिभावयोः 'तयो' कुमारयोः तपसः, उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः, “वयासि" त्ति अवादीत् , यदवादीत् तदाह-इमां वाचं वेदविदो वदन्ति, यथा-न भवति 'असुतानाम्' अपुत्राणां 'लोकः' परलोकः, तं विना पिण्डप्रदानाद्यभावात्। तथा च वेदवचः- "अनपत्यस्य लोका न भवन्ति ।" तथाऽपि अन्यैरप्युक्तम्-“पुत्रेण जायते लोकः, | इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥ १॥" यत एवं तस्माद् अधीत्य वेदान् 'परिवेष्य' भोजयित्वा विप्रान पुत्रान् परिस्थाप्य गृहे 'जातो!' पुत्रौ!, तथा भुक्त्वा “ण” इति वाक्यालङ्कारे, भोगान् सह स्वीमिः अरण्ये भवौ आरण्यौ तावेव 'आरण्यको' आरण्यकव्रतधारिणौ "होह" त्ति 'भवतां' सम्पयेथां युवां मुनी 'प्रशस्ती' श्लाघ्याविति सूत्रद्वयार्थः ॥ ८-९ ।। इत्यं तेनोक्ते कुमारको यदकाष्टी तदाह
सोयग्गिणा आयगुणिंधणेणं, मोहाणिला पजलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥१०॥
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२०६॥
॥२०६॥
Page #426
--------------------------------------------------------------------------
________________
XCXXXCXCXCXCXCXCXCXCXX
पुरोहियं तं कमसोऽणुतं, णिमंतयंतं च सुए घणेणं । जहक्कमं कामगुणेसु चेव, कुमारगा ते पसमिक्ख वक्कं ॥ ११ ॥ वेया अहीया ण भवंति ताणं, भुत्ता दिया निंति तमंतमे णं । जाया य पुत्ता ण भवंति ताणं, को णाम ते अणुमन्निज्ज एयं ? ॥ १२ ॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसोक्खा । संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ परियंते अणियत्तकामे, अहो य राओ परितप्यमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोत्ति मधुं पुरिसे जरं च ॥ १४ ॥ इमं च मे अस्थि इमं च णत्थि, इमं च मे किचमिमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं माओ ? ॥ १५ ॥
व्याख्या - शोकाग्निना, आत्मनो गुणाः - अनादिकालसहचरितत्वेन रागादय आत्मगुणास्ते इन्धनम् उद्दीपकतया यस्य स तथा तेन, 'मोहानिलात्' अज्ञानपवनात् “पज्जलणाहिएणं" ति अधिकप्रज्वलनेन सन्तप्तभावं अत एव च 'परितप्यमानं' समन्ताद् दद्यमानं 'लालप्यमानम्' अतिशयेन दीनवचांसि लपन्तं 'बहुधा ' अनेकप्रकारं 'बहु च' प्रभूतं यथा भवति, पुरोहितं 'तमिति प्रक्रान्तम् “कमसो” त्ति क्रमेण 'अनुनयन्तं' प्रज्ञापयन्तं निमन्त्रयन्तं च सुतौ धनेन यथाक्रमं कामगुणैश्चैव कुमारको 'तौ' अनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्षेण अज्ञानाच्छादितमतिमालोक्य 'वाक्यं वच उक्तवन्ता| विति गम्यते ॥ किं तत् ? इत्याह-वेदा अधीता न भवन्ति त्राणम्, उक्तं हि वेदविद्भिरपि – “शिल्पमध्ययनं नाम, वृत्तं
षण्णाम्
इषुकारराजादीनां वक्तव्यता |
Page #427
--------------------------------------------------------------------------
________________
चतुर्दशं इषुकारी
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
याख्यमध्ययनम्।
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२०७॥
FOXOXOXOXOXOXOXOXO
ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् ॥ १॥" तथा "भुत्त" त्ति भोजिता द्विजा नयन्ति तमसोऽपि यत् तमस्तस्मिन् -अतिरौद्रे रौरवादिनरके, “णमि"ति वाक्यालङ्कारे, ते हि भोजिताः पशुवधाद्यशुभव्यापार एव प्रवर्त्तन्ते। तथा जाताश्च पुत्रा न भवन्ति त्राणं नरकादिकुगतौ निपततामिति गम्यते । उक्तं हि वेदमतानुसारिभिरपि-"यदि पुत्राद् भवेत् स्वर्गो, दानधर्मो न विद्यते । मुषितस्तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥ १॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च । तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥ २॥" यतश्चैवं ततः 'को नाम न कश्चित् 'ते' तव 'अनुमन्येत' अनुजानीयात् सविवेक इति गम्यते 'एतद्' अनन्तरमुक्तं वेदाध्ययनादित्रयम् ॥ तथा क्षणमात्रसौख्या बहुकालदुःखाः 'प्रकामदुःखाः' अतिशयदुःखाः 'अनिकामसौख्याः' अप्रकृष्टसुखाः संसारमोक्षस्य विपक्षभूताः, किमित्येवंविधास्ते ? इत्याह-'खनिः' आकरोऽनर्थानाम् , तुशब्दोऽवधारणे भिन्नक्रमश्च, ततः खनिरेव 'कामभोगा.' उक्तरूपाः ॥ अनर्थखनित्वमेव स्पष्टयितुमाह-'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छः सन्, "अहो य राओ" त्ति आर्षत्वात् चस्य भिन्नक्रमत्वाद् अहि रात्रौ च 'परितप्यमानः' तदवाप्तौ समन्तात् चिन्ताग्निना दह्यमानः, अन्ये-सुहृत्स्वजनादयः तदर्थ प्रमत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्तः 'धनं वित्तम् | 'एषयन' विविधोपायैर्गवेषयमाणः "पप्पोत्ति” प्राप्नोति मृत्यु पुरुषो जरां च ॥ इदं च मेऽस्ति धान्यादि, इदं च नास्ति | रजतरूप्यादि, इदं च मे 'कृत्यं गृहवरण्डिकादि, इदमकृत्यमारब्धमपि वाणिज्यादि न कर्तुमुचितम् , 'त' पुरुषम् 'एवमेवं' वृथैव 'लालप्यमानम्' अत्यर्थ व्यक्तवाचा वदन्तम् , हरन्यायुरिति 'हराः' दिनरजन्यादयः 'हरन्ति' भवान्तरं नयन्ति । 'इती ति अस्माद् हेतोः कथं प्रमादः प्रक्रमाद् धर्मे कर्तुमुचितः ? इति शेष इति सूत्रषट्रार्थः ॥१०-११-१२-१३-१४-१५॥ | सम्प्रति धनादिभिः प्रलोभयितुं पुरोहितः प्राह
॥२०७॥
Page #428
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा।
तवं कए तप्पइ जस्स लोओ, तं सव साहीणमिहेव तुझं ॥१६॥ व्याख्या-धनं प्रभूतं सह 'स्त्रीभिः 'स्वजनाः पितृ-पितृव्यादयः, तथा कामगुणाः “पकाम" त्ति प्रकामाः 'तपः। कष्टानुष्ठानं 'कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेर्लोकः तत् सर्व स्वाधीनम् 'इहैव' अस्मिन् गृहे "तुझं" ति युवयोरिति सूत्रार्थः ॥ १६ ॥ तो आहतुः
धणेण किं धम्मधुराहिगारे?, सयणेण वा कामगुणेहिं चेव।
समणा भविस्सामु गुणोहधारी, बहिविहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या-धनेन किम् ?, न किश्चित् 'धर्मधुराधिकारे' तत्प्रस्तावे, वजनेन वा कामगुणैश्चैव, ततः श्रमणौ भविष्यावः 'गुणौधधारिणौ' क्षमादिगुणसमूहधारको, बहिर्मामादिभ्यो विहारो ययोस्तो बहिर्विहारौ अप्रतिबद्धविहारावित्यर्थः 'अभिगम्य' आश्रित्य भिक्षामिति सूत्रार्थः ॥ १७ ॥ आत्मास्तित्वमूलत्वात् सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितः
जहा य अग्गी अरणीउऽसंतो, खीरे घयं तिल्लमहा तिलेसु ।
एमेव जाया सरिरम्मि सत्ता, सम्मुच्छई णासइ णावचिठे ॥१८॥ व्याख्या-यथैव चस्यावधारणार्थत्वात् 'अग्निः' "अरणिउ" त्ति 'अरणितः' अग्निमन्थनकाष्ठात् 'असन्' अविद्यमान एव सम्मूर्च्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्त्वाः “सम्मुच्छइ" त्ति 'सम्मूर्च्छन्ति'
१ यद्यपि तयोस्तदा नियो न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानम् ।
Page #429
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
| चतुर्दशं इषुकारीयाख्यमध्ययनम्।
पूर्वमसन्त एवोत्पद्यन्ते । तथा "नासई" त्ति नश्यन्ति “नावचिहृति" न पुनरवतिष्ठन्ते शरीरनाशे तन्नाशात् , इति सूत्रार्थः ॥ १८ ॥ कुमारकावाहतुः
नो इंदियग्गिज्झ अमुत्तभावा, अमुत्तभावा वि य होइ णिच्चो ।
___ अज्झत्थहेउं निययस्स बंधो, संसारहेउं च वयंति बंधं ॥१९॥ व्याख्या-'नो' नैव इन्द्रियग्राह्यः सत्त्व इति प्रक्रमः, अमूर्तभावात् , तथा अमूर्तभावादपि च भवति नित्यः, तथा हि-यद् द्रव्यत्वे सति अमूर्त तद् नित्यम् आकाशवत्। न चैवममूर्त्तत्वादेव तस्य सम्बन्धासम्भवः, यतः "अज्झत्थहे निययऽस्स बंधो" अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतुः-तन्निमित्तो नियतः-निश्वितो बन्धः-कर्मभिः संश्लेषः, यथाऽमूर्तस्याऽपि नभसो मूत्तैरपि घटादिभिः सम्बन्ध एवमस्यापि कर्मभिर्मूतैरपि न विरुध्यते, तथा संसारहेतुं च वदन्ति बन्धमिति सूत्रार्थः ॥ १९॥ यत एवमस्ति आत्मा बन्धश्च तस्य इत्यत:
जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा।
ओरुज्झमाणा परिरक्खियंता, तं नेव भुज्जो वि समायरामो॥२०॥ व्याख्या-यथा वयं 'धर्म' सम्यग्दर्शनादिकम् अजानानाः 'पापं' पापहेतुं 'पुरा' पूर्व कर्म' अनुष्ठानं "अकासि" त्ति 'अकार्म' कृतवन्तः 'मोहात्' अज्ञानात् 'अवरुध्यमानाः' निर्गमं गृहादलभमानाः परिरक्ष्यमाणाः' अनुजीविभिरनुपाल्यमानाः 'तत्' पापकर्म नैव 'भूयोऽपि' पुनरपि समाचरामः, यथावद् विदितवस्तुत्वादिति सूत्रार्थः ॥ २० ॥ अन्यच्च
अब्भाहयम्मि लोयम्मि, सवओ परिवारिए। अमोहाहिं पडंतीहिं, गिहंसि ण रइं लभे ॥२१॥ १ अरूपं हि यथाऽऽकाशं, रूपिद्व्यादिभाजनम् । तथा मरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥१॥
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२०८॥
॥२०८॥
Page #430
--------------------------------------------------------------------------
________________
पण्णाम् इषुकारराजादीनां वक्तव्यता।
XXXXOXOXOXOXOXOXOXOXOX
व्याख्या-'अभ्याहते' पीडिते लोके सर्वतः' सर्वासु दिक्षु 'परिवारिते' परिवेष्टिते 'अमोघाभिः' अवन्ध्यप्रहरमणोपमाभिः 'पतन्तीभिः' आगच्छन्तीभिः 'गृहे' गृहवासे न रतिं लभामहे । यथा वागुरावेष्टितो मृगोऽमोघैश्च प्रहरणै
ाधेनाभ्याहतो न रतिं लभते, एवमावामपीति सूत्रार्थः ॥ २१ ॥ भृगुराहकेण अब्भाहओलोओ, केण वा परिवारिओ।का वा अमोहा वुत्ता, जाया! चिंतावरो हुमि ॥२२॥
व्याख्या-केन व्याधतुल्येन अभ्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः ? का वा 'अमोघा' अमोघप्रहरणोपमा उक्ता ? हे जाती! चिन्तापरः "हुमि" त्ति भवामि । ततो ममाऽऽवेद्यतामयमर्थ इति सूत्रार्थः ॥२२॥ तावाहतु:मचुणभाहओ लोओ, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय! वियाणह ॥२३॥ ___ व्याख्या-मृत्युना अभ्याहतो लोकः, तस्य सर्वत्राप्रतिहतप्रसरत्वात् । उक्तञ्च__ "तित्थयरा गणहारी, सुरवइणो चक्कि-केसवा रामा। संहरिया हयविहिणा, सेसेसु नरेसु का गणणा ? ||" जरया परिवारितः, अमोघाश्च रजन्यः उक्ताः, तत्पतने ह्यवश्यंभावी जनस्याभिघातः, एवं तात ! विजानीत इति सूत्रार्थः ॥२३॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई । अहम्मं कुणमाणस्स, अफला जति राईओ॥२४॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई। धम्मं च कुणमाणस्स, सफला जंति राईओ॥२५॥ __व्याख्या-या या ब्रजति रजनी न सा 'प्रतिनिवर्त्तते' न पुनरागच्छति, ताश्च अधर्म कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं गृहस्थतेति ।। तथा “जा जे"त्यादि पूर्ववत् । नवरं "धम्म च" त्ति 'चः' पुनरर्थे
, "तीर्थकरा गणधारिणः, सुरपतयश्चक्रि-केशवा रामाः । संहृता हतविधिना, शेषेषु नरेषु का गणना? ॥१॥"
Page #431
--------------------------------------------------------------------------
________________
न्द्रीया
षण्णाम्
श्रीउत्तरा- धर्म पुनः कुर्वतः सफलाः, धर्मफलत्वात् जन्मनः । न च व्रतं विना धर्म इत्यतः तत् प्रतिपत्स्याव इति सूत्रद्वयार्थः चतुर्दशं ध्ययनसूत्रे ॥ २४-२५ ॥ इत्थं तद्वचनेन प्रतिबुद्धो भृगुराह
इपुकारीश्रीनेमिच*एगओसंवसित्ता णं, दुहओसम्मत्तसंजुया। पच्छा जाया! गमिस्सामो, भिक्खमाणा कुले कुले
याख्यम__ व्याख्या-'एकतः' एकस्मिन् स्थाने 'समुष्य' सहैवाऽऽसित्वा "दुहओ" त्ति 'द्वये' आवां युवां च सम्यक्त्वसंयुताः,
ध्ययनम् । सुखबोधा
उपलक्षणत्वाद् देशविरत्या च संयुताः 'पश्चात्' यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं ग्रामनगरादिषु मासकल्पादिख्या लघुक्रमेणेति शेषः, 'भिक्षमाणाः' याचमानाः पिण्डादिकमिति गम्यते 'कुले कुले' गृहे गृहे अज्ञातोञ्छवृत्त्येत्यर्थः इति
इषुकारवृत्तिः । सूत्रार्थः ॥ २६ ॥ कुमारावाहतु:
राजादीनां ॥२०९॥ जस्सऽत्थि मचुणा सक्खं, जस्स वऽत्थि पलायणं ।
वक्तव्यता। जो जाणइ न मरिस्सामि, सो हु कंखे सुए सिया ॥२७॥ अजेव धम्म पडिवजयामो, जहिं पवन्ना ण पुणभवामो।
अणागयं णेव य अस्थि किंचि, सद्धाखमं ने विणइत्तु रागं ॥ २८॥ व्याख्या-यस्यास्ति मृत्युना सह 'सख्यं मैत्री, यस्य वाऽस्ति 'पलायनं' नाशनं मृत्योरिति प्रक्रमः, तथा यो जानीते यथाऽहं न मरिष्यामि “सो हु" स एव 'काति' प्रार्थयते 'श्वः' आगामिनि दिने स्याद् इदमिति गम्यते । अतोऽद्यैव 'धर्म' यतिधर्म प्रतिपद्यामहे, "जहिं" ति आर्षत्वाद् यं धर्म 'प्रतिपन्नाः' आश्रिताः "न पुणब्भवामो" त्ति 'न पुनर्भविष्यामः'
call॥२०९॥ न पुनर्जन्म प्राप्स्यामः, जन्ममरणाद्यभावहेतुत्वाद् धर्मस्य । किं च-'अनागतम्' अप्राप्तं नैव चास्ति 'किश्चिद्' अतिसुन्दरमपि वस्तु, सर्वभावानामनन्तशः प्राप्तपूर्वत्वात् । उक्तश्च-"का सा गतिर्जगति या शतशो न याता, किं तत् सुखं
FOXOXOXOXOXOXOX
Page #432
--------------------------------------------------------------------------
________________
पण्णाम्
इषुकारराजादीनां वक्तव्यता
SIXOXOXOXOXOXOXOXOXOXOXXX
यदसकृन्न पुराऽनुभूतम् । कास्ताः श्रियो न खलु या बहुशोऽप्यवाप्ता-श्चेतस्तथाऽपि तव वर्द्धत एव वाञ्छा ॥१॥" अतः श्रद्धा-अभिलाषः तया क्षमं-युक्तं श्रेय इत्यर्थः, अनुष्ठानं कर्तुमिति शेषः, “णे" ति 'नः' अस्माकं 'विनीय' अपनीय 'रागं' स्वजनाऽभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २७-२८ ॥ इदं चाकर्ण्य पुरोहित उत्पन्नव्रतग्रहणपरिणामो ब्राह्मणीमन्विदमाह
पहीणपुत्तस्स हुणस्थि वासो, बासिहि ! भिक्खायरियाइ कालो। साहाहि रुक्खो लहए समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९ ॥ पक्खाविहूणो व जहेह पक्खी, भिच्चबिहूणो व रणे णरिंदो।
विवन्नसारो वणिउ व पोए, पहीणपुत्तो मि तहा अहं पि ॥ ३० ॥ व्याख्या-प्राकृतत्वेन पुत्राभ्यां प्रहीण:-त्यक्तो यस्तस्य 'हुः' पूरणे, नास्ति वासो मे गृहे इति गम्यते, हे वासिष्टि !' वसिष्ठगोत्रे! भिक्षाचर्यायाः, उपलक्षणं चैतद् व्रतग्रहणस्य, कालो वर्त्तत इति शेषः । किमित्येवम् ? अत आह-शाखाभिवृक्षो लभते 'समाधि' स्वास्थ्यम् , छिन्नाभिः शाखामिः 'तमेव' वृक्षं "खाणुं" ति स्थाणुं जनो व्यपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणादिना समाधिहेतवः एवं ममाऽप्येतौ सुतौ, अतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति ॥ | किञ्च-पक्षविहीनो 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह' लोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रः, 'विपन्नसारः' विनष्टहिरण्यादिद्रव्यो वणिगू वा 'पोते' प्रवहणे भिन्ने इति गम्यते व्यसनभागितया विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपीति सूत्रद्वयार्थः ॥ २९-३० ॥ वासिष्ठ्याह
Page #433
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे : श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
॥२१॥
XOXOXOXOXOXOXXXXOXOXONE
सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया।
भुंजामु ता कामगुणे पकामं, पच्छा गमिस्सामु पहाणमग्गं ॥ ३१॥ व्याख्या-'सुसम्भृताः' सुष्टु संस्कृताः कामगुणाः 'इमें एते 'ते' तव, तथा 'सम्पिण्डिताः' पुञ्जीकृताः “अग्गरस” ति चस्य गम्यमानत्वाद् अत्र्याः-प्रवराः रसाश्च-मधुरादयः प्रभूताः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानम् अतिगृद्धिहेतुत्वात् , "भुंजामो" ति भुञ्जीमहि तत्' तस्मात् कामगुणान् 'प्रकामम्' अतिशयेन, 'पश्चात्' वृद्धावस्थायां गमिष्यामः 'प्रधानमाग' प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः ॥ ३१ ॥ पुरोहितः प्राह
भुत्ता रसा भोइ! जहाति णो वओ, ण जीवियट्ठा पयहामि भोए।
लाहं अलाहं च सुहं च दुक्खं, संचिक्खमाणो चरिसामि मोणं ॥ ३२॥ व्याख्या-'भुक्ताः' सेविता रसा उपलक्षणत्वात् शेषकामगुणाश्च, "भोइ" त्ति हे भवति ! आमन्त्रणमेतत् , 'जहाति' त्यजति 'नः' अस्मान् 'वयः' प्रक्रमाद् इष्टक्रियाकरणक्षमम् , उपलक्षणत्वात् जीवितं च, ततो यावद् नैतत् त्यजति तावत् प्रब्रजामः-जन्मान्तरभाविभोगार्थ दीक्षा ग्रहीष्यामः। ते चात्रैव स्वाधीनाः किं प्रव्रज्यया ? इति प्रेरणायामाहन 'जीवितार्थम्' असंयमजीवितार्थ प्रजहामि भोगान् किन्तु लाभमलाभं च, सुखम् चस्य भिन्नक्रमत्वाद् दुःखं च "संचिक्खमाणो" त्ति 'समतया ईक्षमाणः' लाभाऽलाभसुखदुःखजीवितमरणादिषु समतामेव भावयन् इत्यभिप्रायः, चरिष्यामि 'मौन' मुनिभावम् , ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२ ॥ वासिष्ठ्याह
माह तुम सोदरियाण संभरे, जुन्नो व हंसो पडिसोयगामी। भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया विहारो॥३३॥
षण्णाम् इघुकारराजादीनां वक्तव्यता।
॥२१॥
Page #434
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
व्याख्या-'मा' निषेधे, 'हुः' वाक्यालङ्कारे, त्वं 'सोदर्याणां' भ्रातृणाम् , उपलक्षणं शेषस्वजनानां भोगानां च "संभरे" त्ति अस्मार्षीः, "जुन्नो व हंसो" त्ति जीर्णो हंस इव प्रतिस्रोतोगामी सन् , किमुक्तं भवति ?-यथाऽसौ नदीस्रोतसि प्रतिकूलगमनम् अतिकष्टमारभ्याऽपि तत्राशक्तः पुनरनुस्रोत एव धावति । एवं भवानपि संयमभारं वोढुमसमर्थः पुनः सोदरादीन भोगांश्च स्मरिष्यसि, ततो भुङ्क्ष भोगान् मया 'समानं' सार्द्धम् , "दुक्खं खु" दुःखमेव भिक्षाचर्या 'विहारः' प्रामादिष्वप्रतिबद्धविहारः, उपलक्षणश्चैतत् शिरोलोचादीनामिति सूत्रार्थः ॥ ३३ ॥ पुरोहित आह
जहा य भोई ! तणुयं भुयंगो, णिम्मोअणिं हेच पलेइ मुत्ते। एमए जाया पयहंति भोगे, ते हं कहं णाणुगमेस्समेको ? ॥ ३४ ॥ छिदित्तु जालं अवलं व रोहिया, मच्छा जहा कामगुणे पहाय।
धोरेयसीला तवसा उदारा, धीरा ह भिक्खायरियं चरंति ॥ ३५॥ - व्याख्या-यथा च हे भवति! 'तनुजां' देहजातां भुजङ्गः 'निर्मोचनीं निर्मोकं हित्वा 'पर्येति' समन्ताद् गच्छति 'मुक्तः' निरपेक्षः “एमेए" त्ति एवमेतौ जातौ 'प्रजहीतः' त्यजतो भोगान् । ततः किम् ? इत्याह-'तो' जातो अहं कथं न | 'अनुगमिष्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एकः' अद्वितीयः ?, किं मम असहायस्य गृहवासेनेति भावः ॥ तथा |छित्त्वा जालम् 'अबलमिव' दुर्बलमिव बलीयोऽपीति गम्यते, रोहिताः' रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः। 'यथा' इति दृष्टान्तोपन्यासे, तथेति गम्यते, ततस्तथा जालरूपान् कामगुणान् प्रहाय, धुरि वहन्ति धौरेयास्तेषामिव शीलम्-उरिक्षतभारनिर्वहणलक्षणं येषां ते तथा, 'तपसा' अनशनादिना 'उदाराः' प्रधानाः 'धीराः' सात्त्विकाः 'हुरिति यस्माद्
१० अ० ३६||
Page #435
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२११ ॥
XOXOXOXOX CXCXCX XXX CXCX
भिक्षाचर्यां चरन्ति व्रतोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भाव इति सूत्रद्वयार्थः ॥ ३४-३५ ॥ इत्थं प्रतिबोधिता ब्राह्मण्याह
हेव कुंचा समइक्कमंता, तताइं जालाई दलेत्तु हंसा ।
पति पुत्ताय पई य मज्झं, ते हं कहं णाणुगमेस्समेक्का ? ॥ ३६ ॥
व्याख्या — नभसीव क्रौञ्चाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लङ्घयन्तः ततानि जालानि 'दलित्वा' भित्त्वा “हंस” त्ति चस्य गम्यमानत्वाद् हंसाच "पलिति" त्ति 'परियन्ति' समन्ताद् गच्छन्ति पुत्रौ च पतिश्च मम सम्बन्धिनो गम्यमानत्वाद् ये एतद् जालोपमं विषयाभिष्वङ्गं हित्वा नभः कल्पे निरुपलेपतया संयमे तानि तानि संयमस्थानानि | अतिक्रामन्तस्तानहं कथं नाऽनुगमिष्याम्येका सती ? इति सूत्रार्थः ॥ ३६ ॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदभूत्तदाहपुरोहियं तं ससुयं सदारं, सोच्चाऽभिणिक्खम्म पहाय भोए । कुटुंबसारं विउलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥ ३७ ॥
वंतासी पुरिसो रायं !, ण सो होइ पसंसिओ । माहणेण परिञ्चत्तं, धणं आदाउमिच्छसि ॥ ३८ ॥ सबं जगं जइ तुहं, सवं वावि धणं भवे । सबं पि ते अपज्जत्तं, णेव ताणाय तं तव ॥ ३९ ॥ मरिहिसि रायं जया तथा वा, मणोरमे कामगुणे विहाय । इको हु धम्मो नरदेव ! ताणं, ण विज्जई अन्नमिहेह किंचि ॥ ४० ॥
व्याख्या - पुरोहितं 'तं' भृगुनामानं ससुतं सदारं श्रुत्वा 'अभिनिष्क्रम्य' गृहाद् निर्गत्य प्रहाय भोगान् प्रब्रजित
चतुर्दशं इषुकारी
याख्यम
ध्ययनम् ।
षण्णाम्
इषुकार
राजादीनां
वक्तव्यता ।
॥२११ ॥
Page #436
--------------------------------------------------------------------------
________________
षण्णाम इषुकारराजादीनां वक्तव्यता।
मिति गम्यते, 'कुटुम्बसारं' धनधान्यादि, विपुलं चोत्तमं च विपुलोत्तमं, 'तदिति यत् पुरोहितेन त्यक्तं गृहन्तमिति शेषः, "रायं" ति राजानम् 'अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुक्तवती 'देवी' कमलावती नाम । किमुक्तवती ? इत्याह-'वान्ताशी' वान्तभोजी पुरुषो य इति गम्यते, हे राजन् ! न स भवति प्रशंसितो विद्वद्भिरिति शेषः । कथमहं वान्ताशी ? इति चेद् इत्यत आह-ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ॥ किश्च-सर्वं जगद् यदि "तुहं" ति तव सर्व वाऽपि धनं भवेत् , सर्वमपि 'ते' तव 'अपर्याप्तम्' अशक्तम् इच्छापूरणं प्रतीति शेषः, अपर्यवसितत्वात् तस्याः । तथा नैव 'त्राणाय' जरामरणाद्यपनोदाय 'तदिति सर्वं जगद्धनं वा तवेति ॥ अन्यच्च-मरिष्यसि राजन् ! 'यदा तदा वा' यस्मिन् तस्मिन् वा काले, जातस्य ध्रुवं मरणात् । उक्तं हि-“कश्चित् सखे! त्वया दृष्टः, श्रुतः सम्भावितोऽपि वा । क्षितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ॥१॥" मनोरमान कामगुणान् 'विहाय' त्यक्त्वा , न किञ्चित् त्वया सह यास्पतीत्यभिप्रायः, तथा 'एको हु' एक एव धर्मः 'नरदेव!' नृपते! 'त्राणं' शरणम् , न विद्यते अन्यद् इह' लोके |'इह' मरणे किञ्चित् । उक्तं च-"अत्थेण नंदराया, न ताइओ गोधणेण कुइयन्नो। धन्नेण तिलयसिट्ठी, पुत्तेहिं न ताइओ सगरो॥१॥" इत्यतो धर्म एवाऽनुष्ठेयो विद्वद्भिः, तस्मात् परित्यजाऽमुं द्विजपरित्यक्तद्रव्यग्रहणाऽऽग्रहमिति सूत्रचतुष्टयार्थः ।। ३७-३८-३९-४० ।। यतश्च धर्माद् ऋते नान्यत् त्राणमतः
णाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिसामि मोणं ।
अकिंचणा उजुकडा णिरामिसा, परिग्गहारंभणियत्तदोसा ॥४१॥ “अर्थेन नन्दराजः, न बातो गोधनेन कुचिकर्णः । धान्येन तिलकश्रेष्ठी, पुत्रैर्न त्रातः सगरः॥१॥"
Page #437
--------------------------------------------------------------------------
________________
चतुर्दश
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
इषुकारीयाख्यमध्ययनम् ।
दवग्गिणा जहा रण्णे, डज्झमाणेसु जंतुसुं । अन्ने सत्ता पमोदंति, रागद्दोसवसं गया ॥ ४२ ॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया । डज्झमाणं न बुज्झामो, रागद्दोसग्गिणा जगं ॥४३॥ भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोयमाणा गच्छंति, दिया कामकमा इव ॥४४॥ इमे य बद्धा फंदंति, मम हत्थज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ सामिसंकुललं दिस्सा, बज्झमाणं णिरामिसं। आमिसं सबमुज्झित्ता, विहरिस्सामोणिरामिसा ४६ गिद्धोवमे उ णचा णं, कामे संसारवड्डणे। उरगो सुवन्नपासि च, संकमाणो तणुं चरे॥४७॥ णागु व बंधणं छेत्ता, अप्पणो वसहिं वए। एयं पत्थं महाराय! उसुयारि त्ति मे सुयं ।। ४८॥
व्याख्या-नाऽहं 'रमे' रतिमवाप्नोमि “पक्खिणि पंजरे व" त्ति पक्षिणीव पञ्जरे, किमुक्तं भवति ?-यथासौ दुःखोत्पादिनि पञ्जरे रतिं न लभते एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे न रमे, अतः "संताणछिन्न" त्ति 'छिन्नसन्ताना' प्रक्रमाद् विनाशितस्नेहसन्ततिः चरिष्यामि 'मौनं' मुनिभावम् “अकिञ्चना" हिरण्यादिकिश्चनरहिता, ऋजु-मायारहितं कृतम्-अनुष्ठितं यस्याः सा ऋजुकृता, तथा निष्क्रान्ता आमिषाद्-विषयादेः निरामिषा, "परिग्गहारंभनियत्तदोस" त्ति परिग्रहारम्भावेव जीवदूषणाद् दोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता ।। अपरञ्च-दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु 'अन्ये' अपरे ‘सत्त्वाः' अविवेकिनः प्रमोदन्ते, किंविधाः ? रागद्वेषवशं गताः ॥ एवमेव |वयं "मुढ" त्ति 'मूढानि' मोहवशगानि कामभोगेषु मूर्च्छितानि दह्यमानं न बुध्यामहे रागद्वेषाग्निना 'जगत्' प्राणिसमूहम । यो हि सविवेको रागादिमांश्च न भवति स दावानलेन दह्यमानान् अन्यसत्त्वानवलोक्य अहमप्येवमनेन दहनीय इति तदक्षणोपायतत्पर एव भवति न तु प्रमोदते प्रमादवशगतः सन् । ततो वयमपि भोगापरित्यागादेवंविधान्येवेति ।।
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२१२॥
॥२१२॥
Page #438
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
ये तु एवंविधा न भवन्ति ते किं कुर्वन्ति ? इत्याह-भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च, लघुः-वायुस्तद्भूताःथातदुपमाः सन्तो विहरन्तीत्येवंशीलाः लघुभूतविहारिणः-अप्रतिबद्धविहारिण इत्यर्थः 'आमोदमानाः' प्रमोदमनुभवन्तः
तथाविधानुष्ठानेनेति गम्यते, गच्छन्ति विवक्षितस्थानमिति शेषः। क इव ? 'द्विजा इव' विहगा इव 'कामक्रमाः' स्वेच्छा-10 चारिणः । किमुक्तं भवति ?-यथा द्विजा यत्र यत्र रोचते तत्र तत्राऽऽमोदमाना भ्राम्यन्ति एवमेतेऽपि अभिष्वङ्गस्याभावाद् यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति ॥ पुनरर्थादिष्वास्थां निराकुर्वन्नाह–'इमे' प्रत्यक्षाः शब्दादयः 'चः' समुच्चये 'बद्धाः' नियन्त्रिता अनेकोपायै रक्षिता इत्यर्थः, स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया । ये कीदृशाः ? इत्याह"मम हत्थऽजमागय" त्ति मम उपलक्षणत्वात् तव च हस्तं हे आर्य ! आगताः स्ववशा इत्यर्थः, आत्मनोऽज्ञतां दर्शयितुमाह-वयं च' वयं पुनः सक्तानि कामभोगेषु, एवंविधेष्वपि चामीष्वभिष्वङ्गो मोहविलसितमिति भावः । यत एवमतो भविष्यामो यथा 'इमे' पुरोहितादयः, किमुक्तं भवति ?-यथाऽमीभिश्चञ्चलत्वमवलोक्यैते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति ॥ स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात् किमित्यमी त्यज्यन्ते ? इत्याह-'सामिषं' पिशितरूपामिषयुक्तं 'कुललं' गृधं शकुनिकां वा दृष्ट्वा 'बाध्यमानं' पीड्यमानं विहगान्तरैरिति गम्यते, 'निरामिषम्' अन्यथाभूतं दृष्ट्वेति गम्यते, 'आमिषं' धनधान्यादि सर्वमुज्झित्वा 'विहरिष्यामि' अप्रतिबद्धविहारितया चरिष्यामि निरामिषा ॥ उक्ताऽनुवादेनोपदेष्टुमाह-गृद्धोपमान उक्तन्यायेन 'तुः' पूरणे, ज्ञात्वा “ण” वाक्यालङ्कारे, 'कामान्' कामयन्ति-शब्दादीनभिलषन्तीति कामाः-विषयिणस्तान , किंभूतान ? संसारवर्धनान् , किम् ? इत्याह-"उरगो सुवन्नपासि व" त्ति इवशब्दस्य | भिन्नक्रमत्वाद् आर्षत्वाच्च उरग इव 'सौपर्णेयपार्श्वे' गरुडसमीपे 'शङ्कमानः' भयत्रस्तः 'तनु' स्तोकं यतनयेत्यर्थः, 'चरेः' क्रियासु प्रवर्तस्व । अस्यायमाशयः-यथा सौपर्णयोपमैर्विषयैर्न बाध्यसे तथा यतस्व ।। ततश्च किम् ? इत्याह-नाग इव
Page #439
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
षण्णाम्
बन्धनं छित्त्वाऽऽत्मनो 'वसति' विन्ध्याटवीं ब्रजति, एवं भवानपि कर्मबन्धनमुपहत्याऽऽत्मनः शुद्धजीवस्य वसतिम्-आश्रयं मुक्तिमित्यर्थः बजेः, अनेन दीक्षायाः प्रसङ्गतः फलमुक्तम् । एवं चोपदिश्य निगमयितुमाह-'एतद्' यन्मयोक्तं 'पथ्य' हितं महाराज! इषुकार! 'इति' एतद् मया 'श्रुतम्' अवधारितं साधुसकाशादिति गम्यते इति सूत्राष्टकार्थः ॥ ४१-४२-४३-४४-४५-४६-४७-४८ ॥ एवं च तद्वचनात् प्रतिबुद्धो नृपः। ततश्च यत् तौ द्वावपि चक्रतुस्तदाहचइत्ता विउलं रजं, कामभोगे य दुच्चए । णिविसया णिरामिसा, णिन्नेहा णिप्परिग्गहा ॥४९॥ सम्मं धम्मं वियाणित्ता, चिचा कामगुणे वरे। तवं पगिज्झऽहक्खायं, घोरं घोरपरकमा ॥५०॥ __व्याख्या-त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् 'निर्विषयौ' विषयरहितौ अत एव निरामिषौ 'निःस्नेही निःप्रतिबन्धौ ‘निष्परिग्रही' मूर्छारहितौ सम्यक् 'धर्म' श्रुत-चारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान वरान , पूर्वविशेषणेगतार्थत्वेऽपि पुनरभिधानमतिशयख्यापकम् । 'तपः' अनशनादि 'प्रगृह्य' अभ्युपगम्य 'यथाख्यातं' येन प्रकारेण तीर्थकरादिभिः कथितं 'घोरं' दुरनुचरं, घोरपराक्रमौ तथैव कृतवन्ताविति शेष इति सूत्रद्वयार्थः॥ ४९-५० ॥ सम्प्रति समस्ताध्ययनोपसंहारमाहएवं ते कमसो बुद्धा, सबै धम्मपरायणा । जम्ममचुभउबिग्गा, दुक्खस्संतगवेसिणो ॥५१॥ सासणे विगयमोहाणं, पुर्वि भावणभाविया। अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥५२॥ राया सह देवीए, माहणो य पुरोहिओ। माहणी दारगा चेव, सबे ते परिणिवडि॥५३॥त्ति बेमि॥ _व्याख्या-'एवम्' अमुना प्रकारेण 'तानि' अनन्तरमुक्तरूपाणि षडपि क्रमशो बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकाणि ॥ पुनस्तद्वक्तव्यतामेवाह-शासने 'विगतमोहानाम्' अर्हता 'पूर्वम्' अन्य
इषुकारराजादीनां वक्तव्यता।
॥२१३॥
॥२१३॥
Page #440
--------------------------------------------------------------------------
________________
जन्मनि, भावनया - कुशलकर्माऽभ्यासरूपया भावितानि - वासितानि भावनाभावितानि अत एव ''अचिरेणैव' स्वल्पेनैव कालेन दुःखस्य 'अन्तं' मोक्षम् 'उपागतानि' प्राप्तानि, सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देश: ॥ मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाह - राजा सह देव्या ब्राह्मणश्च पुरोहितो ब्राह्मणी दारकौ चैव सर्वाणि तानि 'परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५१-५२-५३ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां इषुकारीयाख्यं चतुर्दशमध्ययनं समाप्तम् ॥
षण्णाम्
इषुकारराजादीनां वक्तव्यता ।
Page #441
--------------------------------------------------------------------------
________________
अथ सभिक्षुनामकं पञ्चदशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
oppor
न्द्रीया
पञ्चदर्श सभिक्षुनामकमध्ययनम् । मिक्षोर्गुणवक्तव्यता।
सुखबोधाख्या लघुवृतिः । ॥२१४॥
व्याख्यातं चतुर्दशमध्ययनम् । सम्प्रति समिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्ते' इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यादिसूत्रम्
मोणं चरिस्सामि समेच्च धम्म, सहिए उजुकडे णियाणछिन्ने ।
संथवं जहेज्ज अकामकामे, अन्नायएसी परिवए स भिक्खू ॥१॥ व्याख्या-'मौन' श्रामण्यं चरिष्यामि इत्यभिप्रायेणेत्युपस्कारः, ‘समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं सहितः' समेतोऽन्यसाधुभिरिति गम्यते, न त्वेकाकी, एकाकित्वस्यागमे निषिद्धत्वात् । यदुक्तम्-"एगागियस्स दोसा, इत्थी साणे तहेव पडिणीए । भिक्खविसोहिमहत्वय, तम्हा सेविज दोगमणं ॥ १॥" 'ऋजुकृतः' अशठानुष्ठानः “नियाणछिन्न" त्ति निदानं-विषयाऽभिष्वङ्गात्मकं तत् छिन्नम्-अपनीतं येन स छिन्ननिदानः 'संस्तवं मात्रादिभिः परिचयं 'जह्यात्' त्यजेत्, न कामकाम:-कामाभिलाषी अकामकामः, अज्ञातः-तपआदिभिर्गुणैः अनवगत एषयते प्रासादिकम् अज्ञातैषी
परिव्रजेत्' अनियतविहारितया विहरेत्, “स भिक्खु" ति य एवंविधः स भिक्षुः । अनेन सिंहतया निष्कम्य सिंहतयैव विहरणं भिक्षुत्वनिबन्धनमुक्तमिति सूत्रार्थः ॥ १॥ तच्च सिंहतया विहरणं यथा स्यात् तथा विशेषत आह
“एकाकिनो दोषाः, स्त्री श्वानः तथैव प्रत्यनीकः । भिक्षाविशुद्धि-महानतं, तस्मात्सेवेत द्विगमनम् ॥१॥"
॥२१४॥
Page #442
--------------------------------------------------------------------------
________________
ओवरथं चरेज्ज लाढे, विरए वेदवियाऽऽयरक्खिए ।
पन्ने अभिभूय सङ्घदंसी, जे कम्हि वि ण मुच्छिए स भिक्खू ॥ २ ॥
व्याख्या - " रागोवरयं" ति उपरतरागो यथा भवत्येवं 'चरेत्' विहरेत् "लाढे" त्ति 'लष्टः ' सदनुष्ठानतया प्रधानः 'विरतः' असंयमाद् निवृत्तः 'वेदवित्' आगमवेदी " आयरक्खिय" त्ति रक्षितो दुर्गतेः तद्धेत्वसदनुष्ठानवर्जनत आत्मा येन स रक्षितात्मा, परनिपातः सर्वत्र प्राकृतत्वात् । 'प्रज्ञः' हेयोपादेयबुद्धिमान् अभिभूय परीषहोपसर्गानि गम्यते, सर्व - गम्यमानत्वात् प्राणिगणं पश्यति - आत्मवत् प्रेक्षते सर्वदर्शी यः कस्मिंश्चित् सचित्तादिवस्तुनि न मूर्च्छितः स भिक्षुरिति सूत्रार्थः ॥ २ ॥ अन्यश्च
अकोसवहं विइत्तु धीरे, मुणी चरे लाढे णिच्चमायगुत्ते ।
अबग्गमणे असंपट्ठेि, जे कसिणं अहियासए स भिक्खू ॥ ३॥
व्याख्या - आक्रोशश्च वधश्च आक्रोशवधं तद् 'विदित्वा' स्वकृतकर्मफलमेतदिति मत्वा "धीरः' अक्षोभ्यः मुनिश्चरेद् अप्रतिबद्धविहारेणेति गम्यते, "लाढि" त्ति प्राग्वत् 'नित्यं' सदा "आयगुत्ते" त्ति गुप्तः- रक्षितोऽसंयमस्थानेभ्य आत्मा | येन स तथा, अव्यप्रम् - अनाकुलम् असमञ्जसचिन्तोपरमतो मनो यस्य सोऽव्यग्रमनाः, 'असम्प्रहृष्टः' आक्रोशदानादिषु न प्रहर्षवान् । यथा कश्चिदाह – “कश्चित्पुमान् क्षिपति मां परिरुक्षवाक्यैः, श्रीमत्क्षमाभरणमेत्यं मुदं व्रजामि ।" इत्यादि । प्रकृतोपसंहारमाह — यः 'कृत्स्नं' समस्तमाक्रोशवधम् 'अध्यास्ते' सहते स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ किञ्च—
पंत सयणासणं भत्ता, सीउन्हं विविहं च दंसमसगं । अन्वग्गमणे असंपहिट्ठे, जे कसिणं अहियासए स भिक्खू ॥ ४ ॥
मिक्षोर्गुण
वक्तव्यता ।
Page #443
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२१५॥
पञ्चदर्श सभिक्षुनामकमध्ययनम्। भिक्षोर्गुणवक्तव्यता।
व्याख्या-'प्रान्तम्' अधर्म शयनासनम् , उपलक्षणत्वाद् भोजनाच्छादनादि च 'भुक्त्वा' सेवित्वा शीतोष्णं चस्य गम्यमानत्वात् 'विविधं च' नानाप्रकारं दंशमशकं प्राप्येति शेषः, सर्वत्र च समाहारद्वन्द्वः, अव्यग्रमना असम्प्रहृष्टो यः कृत्समध्यास्ते स भिक्षुरिति सूत्रार्थः ॥ ४ ॥ अपरश्च
णो सक्कियमिच्छती न पूर्य, णो वि य वंदणगं कुओ पसंसं।
से संजए सुबए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ व्याख्या-'नो' नैव 'सत्कृतं' सत्कारम् अभ्युत्थानाऽनुगमादिरूपम् 'इच्छति' अभिलषति, न 'पूजा' वस्त्रादिसपर्याम् , 'नोऽपि च' नैव च 'वन्दनकं' द्वादशावतादिरूपम् , कुतः 'प्रशंसा' निजगुणोत्कीर्तनरूपाम् ?, नैवेच्छतीत्यभिप्रायः । 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः 'सुव्रतः' शोभनव्रतः 'तपस्वी' प्रशस्यतपाः 'सहितः' पूर्ववद्, आत्मानं कर्मविगमात् शुद्धरूपं गवेषयति-मृगयति इति आत्मगवेषको यः स भिक्षुरिति सूत्रार्थः॥५॥ तथा
जेण पुण जहाइ जीवियं, मोहं वा कसिणं णियच्छई।
नरनारिं पजहे सया तवस्सी, ण य कोऊहलं उवेइ स भिक्खू ॥६॥ व्याख्या-'येन' हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः 'जहाति' त्यजति 'जीवितं' संयमजीवितं 'मोहं वा' मोहनीयं कषायनोकषायादिरूपं 'कृत्स्नं समस्तं 'नियच्छति' बध्नाति, तदेवंविधं नरश्चं नारी च नरनारि 'प्रजह्यात्' त्यजेद् यः सदा तपस्वी, न च 'कुतूहलं' स्यादिविषयमुपैति स भिक्षुरिति सूत्रार्थः ॥ ६॥ सम्प्रति पिण्डविशुद्धिद्वारेण सभिक्षुत्वमाह
॥२१५॥
B.XOXOKOM
Page #444
--------------------------------------------------------------------------
________________
CXCXCXCXXCXCXX CXCXCXXX
वस्त्रशुभाशुभफलयंत्रम् -
छिन्नं सरं भोमं अंतलिक्खं, सुमिणं लक्खण दंड वत्थुविज्जं ।
| देव आस देव मनु राक्ष मनु देव आस देव |
अंगवियारं सरस्स विजयं, जे विजाहिं ण जीवई स भिक्खू ॥ ७ ॥ व्याख्या - छेदनं छिन्नं वसनदशनादीनां तद्विषयशुभाशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता, एवं सर्वत्र । छिन्ना||दिकानि - "अंजण - खंजण - कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्ढे । तुन्निय-कुट्टिय-पज्जवलीढे, होइ विवागु सुहो असुहो वा ॥ १ ॥ देवे उत्तमो लाभो, माणुस्सेसु य मज्झिमो । आसुरेसु य गेलन्नं, मरणं जाण रक्खसे ॥ २ ॥ इत्यादि । दैविकादिभागव्यवस्था पुनः — चेत्तारि देवयाभागा, दो य भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥ १ ॥” तथा “सरं" ति स्वरस्वरूपाभिधानम् - "सैज्जं रवइ मऊरो, कुक्कुडो रिसहं सरं । हंसो रवइ गंधारं, मज्झिमं तु गवेल ॥ १ ॥ तथा — सज्जेण लहइ वित्तिं, कयं च न विणस्सइ । गावो पुत्ता य मित्ता य, नारीणं होइ बल्लहो ॥२॥ रिसहेण उ ईसरियं, सेणावच्चं धणाणि य ।" इत्यादि । तथा भूमौ भवं 'भौमं' भूकम्पादिलक्षणम्, यथा" शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥ १ ॥ |" इत्यादि । तथा अन्तरिक्षम् - | आकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिलक्षणम्, यथा – “कपिलं सस्यघाताय, माञ्जिष्ठं हरणं गवाम् । अव्यक्तवर्णं
१ "अञ्जन- खञ्जन - कर्दमलिप्ते, मूषक भक्षि तेऽग्निविदग्धे । तूर्णित-कुट्टित पर्यवलीढे, भवति विपाकः शुभोऽशुभो वा ॥ १ ॥ देवेषु उत्तमो लाभो, मानुष्येषु च मध्यमः । आसुरेषु च ग्लान्यं, मरणं जानीहि राक्षसे ॥ २ ॥ २ चत्वारो देवताभागा, द्वौ च भागौ च मानुषौ । आसुरीयौ च द्वौ भागौ, मध्ये वस्त्रस्य राक्षसः ॥ १ ॥ " ३" षड्जं रौति मयूरः, कुर्कुट ऋषभं स्वरम् । हंसो रौति गान्धारं, मध्यमं तु गवेलकः ॥ १ ॥ षड्जेन लभते वृत्तिं कृतं च न विनश्यति । गावः पुत्राश्च मित्राणि च नारीणां भवति वल्लभः ॥ १ ॥ ऋषभेण त्वैश्वर्य, सेनापत्यं धनानि च । "
भिक्षोर्गुण
वक्तव्यता ।
Page #445
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ २१६ ॥
कुरुते, बलक्षोभं न संशयः ॥ १ ॥ गान्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राज्ञस्तद्विजयङ्करम् ||२||" इत्यादि । तथा 'स्वप्नं' स्वप्नगतं शुभाशुभकथनम्, यथा - " गायने रोदनं ब्रूयाद्, नर्त्तने वधबन्धनम् । हसने शोचनं ब्रूयात्, पठने कलहं तथा ॥१॥" इत्यादि । तथा 'लक्षणं' स्त्रीपुरुषादीनाम्, यथा – “चंक्खुसिणेहे सुहिओ, दंतसिणेहे य भोयणं मिट्ठे । तयणेहेण य सोक्खं, नहने होइ परमधणं ॥ १||" इत्यादि । तथा "दंड" त्ति 'दण्डः' यष्टिः, तत्स्वरूपकथनम् — “एगेपवं पसंसंती "त्यादि । तथा 'वास्तुविद्या' प्रासादादिलक्षणाभिधायकं शास्त्रम् । तथा 'अङ्गविकारः ' शिरःस्फुरणादिः, तच्छुभाशुभ स्वरूपकथनम्, यथा — "सिरफुरणे किर रज्जमि"त्यादि । तथा स्वरस्य - दुर्गाशिवादिरुतरूपस्य विजय: - तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा – “सामा - सारस- वायस - कोसिय- सियवत्त-रासह - सिवाओ । जंबुय-वसहा वामा, पत्थाणे कज्जसिद्धियरा ॥ १ ॥" इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविकाः प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥ ७ ॥ तथा —
मंतं मूलं विविहं विज्जचिंतं, वमण-विरेयण धूम - नेत्त सिणाणं । आउरे सरणं तिगिच्छ्यिं च तं परिन्नाय परिवए स भिक्खू ॥ ८ ॥ व्याख्या—‘मन्त्रम्’ ॐकारादिस्वाहापर्यन्तम् 'मूल' मूलिका कोशामिहितं शरपुङ्खामूलिकादि 'विविध' नानाप्रकारं | 'वैद्यचिन्तां ' वैद्यसम्बन्धिनीं पथ्यौषधादिव्यापारात्मिकां चिन्ताम्, यथा – “वर्जयेद् द्विदलं शूली, कुष्ठी मांसं ज्वरी
१ “चक्षुः स्नेहे सुखितो, दन्तस्नेहे च भोजनं मिष्टम् । त्वक्स्नेहेन च सौख्यं नखस्ने हे भवति परमधनम् ॥ १ ॥” २ " एकप प्रशंसन्ति” । ३ “शिरःस्फुरणे किल राज्यम्” । ४ “यामा सारस - वायस - कौशिक - शतपत्र - रासभ- शिवाः । जम्बुक-वृषभा वामाः प्रस्थाने कार्यसिद्धिकराः ॥ १ ॥ "
8 XXX
पञ्चदशं
सभिक्षु
नामकम
ध्ययनम् ।
भिक्षोर्गुण
वक्तव्यता ।
॥ २१६ ॥
Page #446
--------------------------------------------------------------------------
________________
भिक्षोर्गुणवक्तव्यता।
।
घृतम् । नवमन्नमतीसारी, नेत्ररोगी च मैथुनम् ।।१।।” इत्यादि। वमनम्-उद्गिरणम् , विरेचनं-कोष्ठशुद्धिरूपम् , धूम-मनः- शिलादिसम्बन्धि, “नेत्तं" ति नेत्रशब्देन नेत्रसंस्कारकमिह समीराञ्जनादि गृह्यते, स्नानम्-अपत्यार्थ मौषधिसंस्कृतजलाभिषेचनम् , वमनादीनां च समाहारद्वन्द्वः । “आउरे सरणं" ति सुव्य ययाद् 'आतुरस्य' रोगपीडितस्य स्मरण 'हा तात! हा मातः!' इत्यादिरूपम् , 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपम् , 'तद्' इति यदनन्तरमुक्त समृदि
"परिन्नाय" त्ति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' संयममार्गे परिगच्छेहयास. Xभिक्षुरिति सूत्रार्थः ॥ ८॥ अपरं च
खत्तिय-गण-उग्ग-रायपुत्ता, माहण भोइय विविहा य सिप्पिणो।
नो तेसिं वयइ सिलोगपूर्य, तं परिन्नाय परिवए स भिक्खू ॥९॥ व्याख्या-क्षत्रियाः-राजानः गणाः-मल्लादिसमूहाः उग्राः-आरक्षिकादयः राजपुत्राः-नृपसुता एतेषां द्वन्द्वः ।। 'माहनाः' ब्राह्मणाः 'भोगिकाः' विशिष्टनेपथ्यादिभोगवन्तोऽमात्यादयः, उभयत्र सुपो लुक् । विविध शिस्किन स्थपत्यादयः इति शेषः। 'नो' नैव तेषां वदति' भाषते श्लोकपूजे, यथा-शोभना एते, पूजयत थैलीनिमिय पापानुमत्यादिदोषसम्भवात् । किन्तु 'तत्' श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रौद् यः स भिक्षुरिति सूत्रार्थः ॥ ९ ॥ अन्यच्च
गिहिणो जे पवइएण दिवा, अप्पवइएण व संथुया हवेजा। तेसिं इहलोइयप्फलहा, जो संथवं न करेइ स भिक्खू ॥१०॥
Page #447
--------------------------------------------------------------------------
________________
X-LOYLLPA
पञ्चदर्श सभिक्षुनामकमध्ययनम्। भिक्षोर्गुणवक्तव्यता।
श्रीउत्तरा- व्याख्या-गृहिणो ये प्रव्रजितेन दृष्टाः 'अप्रत्रजितेन वा गृहस्थावस्थेन सह 'संस्तुताः' परिचिता भवेयुः, "तेर्सि" ति ध्ययनसूत्रेतैः सह 'ऐहलौकिकफलार्थ' वस्त्रादिलाभनिमित्तं यः 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः॥१०॥ तथाश्रीनेमिच
सयणासणपाणभोयणं, विविहं खाइम-साइमं परेसिं। न्द्रीया
अदए पडिसेहिए नियंठे, जे तत्थ ण पउस्सई स भिक्खू ॥११॥ सुखबोधा
व्याख्या-शयनासनपानभोजनं विविधं खादिमस्वादिमं “परेसिं" ति 'परेभ्यः' गृहस्थादिभ्यः "अदए" त्ति ख्या लघु
अददयः 'प्रतिषिद्धः' कचित् कारणान्तरेण याचमानो निराकृतः 'निर्ग्रन्थः' ग्रन्थरहितो यः तत्र' अदाने 'न प्रदुष्यति' वृत्तिः ।
न प्रवेषं याति स भिक्षुरिति सूत्रार्थः ॥ ११ ॥ तथा॥२१७॥XI
जं किंचि आहारपाणं विविहं, खाइम-साइमं परेसिं लड़े।
जो तं तिविहेण णाणुकंपे, मणवयकायसुसंवुडे जे स भिक्खू ॥१२॥ व्याख्या-'यत् किञ्चिद्' अल्पमपि आहारपानं विविधं खादिमस्खादिमं च, चस्य गम्यमानत्वात् परेभ्यो लब्ध्वा | यः "त" ति सुब्ब्यत्ययात् तेनाहारादिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकाररूपेण 'न अनुकम्पते' बालालानादीन् नोपकुरुते न स भिक्षुरिति शेषः। यस्तु सुसंवृतमनोवाकायः सन् बालग्लानादीननुकम्पत इति गम्यते, उक्तश्च
"साहवो तो वि जत्तेण, निमंतेज जहकमं । जइ इत्थ केइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ॥१॥" स भिक्षुरिति |सूत्रार्थः ॥ १२॥ किश्च
१ "साधवस्ततोऽपि यत्नेन निमन्त्रयेयुर्यथाक्रमम् । यद्यत्र केऽपि इच्छेयुः तैः साधं तु भुञ्जीरन् ॥१॥"
॥२१७॥
Page #448
--------------------------------------------------------------------------
________________
भिक्षोर्गुणवक्तव्यता।
आयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च ।
णो हीलए पिंडं णीरसंतु, पंतकुलाई परिवए स भिक्खू ॥१३॥ . व्याख्या सामन्यायामकम् अवश्रावण
व्याख्या-आयाममेव 'आयामकम् अवश्रावणं 'चः' समुच्चये, 'एवः' पूरणे, 'यवोदनं च' यवभक्तं 'शीतं' शीतलं X सौवीरं च-काञ्जिकं यवोदकं च-यवधावनं सौवीरयवोदकम् , तच्च 'नो हीलयेत्' धिगिदं किमनेनानिष्टेन ? इति न
निन्देत् , 'पिण्डम्' आयामकादि एव नीरसमपि, तुशब्दस्य अप्यर्थत्वाद् अत एव प्रान्तकुलानि यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ अन्यच्च
सद्दा विविहा भवंति लोए, दिवा माणुस्सया तहा तिरिच्छा।
भीमा भयभेरवा उराला, जो सोचा ण विहेजई स भिक्खू ॥१४॥ व्याख्या-शब्दाः 'विविधाः' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकारा भवन्ति लोके 'दिव्याः' देवसम्बन्धिनः 'मानुष्यकाः' मनुष्यसम्बन्धिनः, तथा 'तैरश्चाः' तिर्यक्सम्बन्धिनः 'भीमाः' रौद्राः, भयेन भैरवाः-अत्यन्तसाध्वसोत्पादका भयभैरवाः 'उदाराः' महान्तः, यः श्रुत्वा प्रक्रमात् तानेव शब्दान् 'न व्यथते' धर्मध्यानतो न चलति स भिक्षुरिति सूत्रार्थः ॥ १४॥ इत्येतावता सिंहविहारितायां निमित्तमुक्तम् , सम्प्रति समस्तधर्ममूलसम्यक्त्वस्थैर्यमाह
वायं विविहं समिच लोए, सहिए खेयाणुगए य कोवियप्पा।
पन्ने अभिभूय सबदंसी, उवसंते अविहेडए स भिक्खू ॥१५॥ व्याख्या-वाद 'विविधं' "मुण्डस्य भवति धर्मः, तथा जटाभिः सवाससां धर्मः । गृहवासेऽपि च धर्मो, वनेऽपि वसतां भवति धर्मः ॥ १॥” इत्यादिदर्शनान्तराभिप्रायरूपं 'समेत्य' ज्ञात्वा लोके सहितः प्राग्वत्, खेदयत्यनेन कर्मेति
Page #449
--------------------------------------------------------------------------
________________
न्द्रीया
श्रीउत्तरा- खेदः-संयमस्तेनाऽनुगतः 'चः' पूरणे, कोविदः-लब्धशास्त्रपरमार्थ आत्मा यस्य स कोविदात्मा, “पन्ने अनिभूतपञ्चदर्श ध्ययनसूत्रे||सबदंसी उवसंते" त्ति प्राग्वत्, "अविहेठकः" न कस्यचिद् विबाधको यः स भिक्षुरिति सूत्रार्थः ॥ १५ ॥
त
स मिक्षश्रीनेमिचअसिप्पजीवी अगिहे अमित्ते, जिइंदिए सबओ विप्पमुक्के ।
नामकमअणुक्कसाई लहुअप्पभक्खी, चिच्चा गिहं एगयरे स भिक्खू ॥ १६॥ त्ति बेमि ॥ ध्ययनम्। सुखबोधाव्याख्या-'अशिल्पजीवी' चित्रादिविज्ञानजीविकारहितः 'अगृहः' अनगारः "अमित्ते" त्ति उपलक्षणत्वाद्
भिक्षोर्गुणख्या लघुअमित्रशत्रुः जितेन्द्रियः, तथा 'सर्वतः' बाह्याभ्यन्तराच्च ग्रन्थादिति गम्यते विप्रमुक्तः, तथा 'अणुकषायी' स्वल्पकषायः
वक्तव्यता। वृत्तिः ।
| "लहुअप्पभक्खि” त्ति अल्पानि-स्तोकानि लघूनि-निःसाराणि निष्पावादीनि भक्षितुं शीलमस्येत्यल्पलघुभक्षी त्यक्त्वा ॥२१८॥ 'गृह' द्रव्यभावभेदभिन्नम् , एक:-रागद्वेषरहितः चरत्येकचरो यः स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ 'इतिः' परिसमाप्ता,
ब्रवीमीति पूर्ववत् ॥
॥ इति श्रीनेमिचन्द्रसूरिरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां पञ्चदशं सभिक्षुनामकमध्ययनं समाप्तम् ॥
॥२१८॥
Page #450
--------------------------------------------------------------------------
________________
अथ ब्रह्मचर्यसमाधिनामकं षोडशमध्ययनम् ।
दश ब्रझवर्यसमाधिसानानि ।।
व्याख्यातं पञ्चदशमध्ययनम् । अधुना षोडशमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने भिक्षुगुणा उक्ताः, ते च तत्त्वतो ब्रह्मचर्यव्यवस्थितस्य भवन्ति, तदपि च ब्रह्मचर्यगुप्तिपरिज्ञानत इति ता इहाभिधीयन्ते' इत्यनेन सम्बन्धेनायातस्यास्याध्यनस्यादिसूत्रम्
मुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोचा णिसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तभयारी सदा अप्पमत्ते विहरिजा ॥१॥ व्याख्या-श्रुतं मया आयुष्मन् ! तेन भगवता एवं 'आख्यातं' कथितम् , कथम् ? इत्याह-सोपस्कारत्वात् सूत्रस्य यथेति गम्यते, ततो यथा 'इह' प्रवचने 'खलुः' निश्चयेन 'स्थविरैः' गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, फोऽभिप्रायः ?–नैपामियं स्वमनीषिका, किन्तु भगवताऽप्येवमाख्यातं मया श्रुतम् , ततोऽत्र माऽनास्था कृथाः। तान्येव विशिनष्टि-'ये' इति यानि भिक्षुः 'श्रुत्वा' आकर्ण्य 'निशम्य' अर्थतोऽवधार्य “संजमबहुले" त्ति प्राकृतत्वाद् वहुल:-प्रभूत उत्तरोत्तरस्थानाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलसंवरः पञ्चेन्द्रियाणाम् अत एव 'बहुलसमाधिः' चित्तस्वास्थ्यम् 'गुप्तः' मनोवाकायैः अत एव गुप्तेन्द्रियः, तत एव गुप्तं-नवगुप्तिसेवनाद् ब्रह्मेतिब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी 'सदा सर्वदा अप्रमत्तो विहरेदिति सूत्रार्थः ॥१॥
Page #451
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययन सूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः । ॥ २१९ ॥
XOXOXOX -
कयरे खलु ते थेरेहिं भगवंतेहिं दस वंभचेरसमाहिठाणा पन्नत्ता ? जे भिक्खू सोच्चा णिसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा । इमे खलु ते धेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा, तंजहा - विवित्ताइं सयणासणारं सेविज्जा से निग्गंथे, नो इत्थी पसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे । तं कहं ? इति चेद् आचार्य आह- निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिजा, तम्हा नो इत्थिपसुपंडगसंसत्ताइं सयणासणाई सेवित्ता हवइ से निग्गंथे ॥ १ ॥ कतराणीत्यादि प्रश्नसूत्रम्, इमानीत्यादि निर्वचनसूत्रं प्राग्वत् । तान्येवाह – 'तद्यथे' त्युपन्यासे, 'विविक्तानि ' स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्मन्थो भवतीति शेषः । इत्थमन्वयेनाऽभिधायाव्युत्पन्नविनेयानुग्रहायामुमेवार्थं व्यतिरेकत आह— 'नो' नैव स्त्रीपशुपण्ड क संसक्तानि शयनासनानि 'सेविता' उपभोक्ता भवति । 'तदि' ति अनन्तरोक्तं 'कथं' केन प्रकारेण ? ' इति चेद्' एवं यदि मन्यसे अत्रोच्यते - निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य " बंभयारिस्स” त्ति अपेर्गम्यमानत्वाद् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये 'शङ्का वा' इहान्येषामिति गम्यते, ततः शङ्का वाऽन्येषां किमेवंविधशयनास
षोडशं ब्रह्मचर्य -
समाधि
नामकमध्ययनम् ।
दश ब्रह्मचर्य समाधिस्थानानि ।
॥ २१९ ॥
Page #452
--------------------------------------------------------------------------
________________
नसेवी ब्रह्मचारी ? उत नेति ?, अथवा शङ्का - ख्यादिभिरत्यन्ताऽपहृतचित्ततया विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ॥ १ ॥" इत्यादिरागातुरखचः परिभावयतो मिथ्यात्वोदयतः कदाचित् 'तदासेवने यो दोष उक्तस्तीर्थकृद्भिः स दोष एव न भवति' इत्येवंरूपः संशय उत्पद्यते, 'काङ्क्षा वा' ख्याद्यभिलाषरूपा, “प्रियादर्शनमेवाऽस्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणाऽपि चेतसा ? ॥ १ ॥" इत्याद्यभिधायिका नीलपटादिदर्शनाऽऽग्रहरूपा वा, 'विचिकित्सा वा' 'किमेतावतः कष्टानुष्ठानस्य फलं भवि - ष्यति न वा ? तद्वरमेतदासेवनमेवाऽस्तु' इत्येवंरूपा 'समुत्पद्येत' जायेत, 'भेदं वा' विनाशं वा चारित्रस्येति गम्यते लभेत, 'उन्मादं वा' कामग्रहात्मकं प्राप्नुयात्, 'दीर्घकालिकं वा' दीर्घकालभाविनं, रोगश्च - दाहज्वरादिः आतङ्कश्च - आशुघाती शूलादिः रोगातङ्कं भवेत्, सम्भवति हि ख्याद्यभिलाषातिरेकतोऽरोचकत्वं ततञ्च ज्वरादीनि, केवलिप्रज्ञप्ताद् वा 'धर्मात् ' श्रुतचारित्ररूपात् समस्ताद् भ्रश्येत्, कस्यचिदतिक्लिष्टकर्मोदयाद् धर्मपरित्यागसम्भवात् । यत एवं 'तस्मा'दि'त्यादिनिगमनवाक्यं सुगममिति सूत्रार्थः ॥ १ ॥ उक्तं प्रथमं समाधिस्थानम् । द्वितीयमाह -
णो इत्थीणं कथं कहेत्ता हवइ से निग्गंथे । तं कहमिति चेदायरियाऽऽह — निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेज्जा, भेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं रोगायंकं वा हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थीणं कहं कहेजा ॥२॥ व्याख्या -नो स्त्रीणामेकाकिनीनामिति गम्यते, 'कथां' स्त्रीणां वा सम्बन्धिनीं कथां रूपनेपथ्यादिविषयां कथ यिता भवति स निर्ग्रन्थः, य एवंविधः स निर्ग्रन्थो न त्वन्य इत्यभिप्रायः । तत् कथमित्यादि पूर्ववदिति सूत्रार्थः ॥ २ ॥ तृतीयमाह -
xaxaxaxax
दश ब्रह्मचर्यसमाधिस्थानानि ।
Page #453
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२२० ॥
CXOXOXOXOXOXOXOXCXCXCXXX1
rt इत्थीहिं सद्धिं सण्णि सिजागए विरित्ता हवइ से निग्गंथे । तं कहमिति चेद् आचार्य आह - णिग्गंथस्स खलु इत्थीहिं सद्धिं सण्णिसेज्जागयस्स वंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं बा पाउणिज्जा, दीहकालियं वा रोगायकं हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे इत्थीहिं सद्धिं सन्निसिजागए विहरेजा ॥ ३ ॥ व्याख्या -नो स्त्रीभिः सार्द्धं सन्निषद्या - पीठाद्यासनं तद्गतः सन् 'विहर्त्ता' अवस्थाता भवति, कोऽर्थः ? ताभिः सहैकासने नोपविशेत्, उत्थितास्वपि तासु मुहूर्त्त तत्र नोपवेष्टव्यमिति सम्प्रदायः, य एवंविधः स निर्मन्थः । शेषं प्रश्ननिर्वचनाभिधायि पूर्ववदिति सूत्रार्थः ॥ ३ ॥ चतुर्थमाह
जो इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएत्ता णिज्झाइत्ता हवइ से निग्गंथे । तं कहमिति वेद आयरियाऽऽह - णिग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कखा वा वितिमिच्छा वा समुप्पजिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खलु णो णिग्गंथे इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएजा णिज्झाइज्जा ॥ ४ ॥ व्याख्या - नो स्त्रीणाम् 'इन्द्रियाणि' नयनादीनि मनः- चित्तं हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि तथा
षोडशं ब्रह्मचर्य -
समाधि
नामकम
ध्ययनम् ।
दश ब्रह्मचर्यसमाधिस्थानानि ।
Page #454
--------------------------------------------------------------------------
________________
दश ब्रह्मXIचर्यसमाधि
स्थानानि।
मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि 'आलोकिता' ईषद् दृष्टा 'निर्ध्याता' प्रबन्धन निरीक्षिता भवति यः स निम्रन्थः, अन्यत् प्रतीतमेवेति सूत्रार्थः ॥ ४ ॥ पञ्चममाह
णो इत्थीणं कुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कुइयसई वा रुझ्यसई वा गीयसई वा हसियसई वा थणियसई वा कंदियसई वा विलवियसई वा सुणित्ता भवइ से निग्गंथे । तं कहमिति चेदाचार्य आह-इत्थीणं कुडुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसइं वा रुझ्यसई वा गीयसई वा हसियसई वा थणियसई वा कंदियसई वा विलवियसई वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णिग्गंथे णो इत्थीणं कुडुंतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसई वा रुइयसई वा गीयसदं वा हसियसई वा थणियसई वा कंदियसई वा विलवि
यसई वा सुणमाणो विहरेजा ॥५॥ व्याख्या-नो स्त्रीणां कुड्यं-लेष्टुकादिरचितं तेनाऽन्तरं-व्यवधानं कुड्यान्तरं तस्मिन् वा, दूष्य-वस्त्रं यवनिकारूपं | तदन्तरे वा भित्तिः-पकेष्टकादिरचिता तदन्तरे वा स्थित्वेति शेषः, 'कूजितशब्दं वा' रतसमये कोकिलादिविहगभाषारूपं 'रुदितशब्द वा' रतिकलहादिकं गीतशब्दं वा' पञ्चमादिहुकृतिरूपं 'हसितशब्दं वा' कहकहादिकं 'स्तनितशब्दं वा'
Page #455
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे : श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२२१॥
XXXXXXXXXXXX
रतिसमयकृतं 'क्रन्दितशब्दं वा' प्रोषितभर्तृकादिकृतं 'विलपितशब्द वा' प्रलापरूपं श्रोता यो भवति स निर्मन्थः ।
षोडशं शेषं स्पष्टमिति सूत्रार्थः ॥५॥ षष्ठमाह
ब्रह्मचर्यनो निग्गंथे पुवरयं पुचकीलियं अणुसरित्ता भवइ, तं कहमिति चेद् आयरियाऽऽह
समाधिनिग्गंथस्स खलु इत्थीणं पुवरयं पुबकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे
नामकमसंका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिजा, उम्मायं वा
ध्ययनम्। पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु निग्गंथे नो इत्थीणं पुवरयं पुत्वकीलियं अणुसरेजा ॥६॥
दश ब्रह्म
सानाXI व्याख्या-नो निर्ग्रन्थः पूर्वरतं 'पूर्वक्रीडितं वा दुरोदरादिरमणात्मकं वाशब्दस्य गम्यमानत्वाद् अनुस्मा |
चर्यसमाधिभवति । शेषं प्राग्वत् । इति सूत्रार्थः ॥ ६ ॥ सप्तममाह
स्थानानि । णो पणीयं आहारं आहारेत्ता हवइ से निग्गंथे । तं कहमिति चेदाचार्य आहनिग्गंथस्स खलु पणीयं पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा तम्हा खलु णो निग्गंथे पणीयं आहारं आहारेजा ॥७॥
॥२२१॥ व्याख्या-नो 'प्रणीतं' गलद्विन्दु, उपलक्षणत्वाद् अन्यमप्यत्यन्तं धातूदेककारिणम् आहारम् आहारयिता भवति यः स निर्ग्रन्थः । शेषं प्राग्वत् । इति सूत्रार्थः ॥ ७ ॥ अष्टममाह
Page #456
--------------------------------------------------------------------------
________________
नो अइमायाए पाणभोयणं आहारित्ता हवइ से निग्गंथे । तं कहमिति चेदाचार्य आह— अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिजा, उम्मायं वा पाउ णिज्जा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे अइमायाए पाणभोयणं भुंजेज्जा ॥ ८ ॥
व्याख्या–नो 'अतिमात्रया' "बेत्तीस किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, | अट्ठावीसं भवे कवला || १ ||" इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः । शेषं तथैवेति सूत्रार्थः ॥ ८ ॥ नवममाह
णो विभूसाणुवाई हवइ से निग्गंथे । तं कहमिति चेद् आयरियाऽऽह - विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अभिलसणिजे हवइ । तओ णं तस्स इत्थिजणेणं अभिलसिजमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे विभूसाजुवाई सिया ॥ ९ ॥
व्याख्या - नो 'विभूषानुपाती' शरीरोपकरणसंस्कारकर्त्ता भवति यः स निर्मन्थः । शेषं सुगमम् । नवरं “विभूसा"द्वात्रिंशत् किल कवला, आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया, अष्टाविंशतिर्भवेयुः कवलाः ॥ १ ॥”
-CXCX BXXX X
दश ब्रह्मचर्य समाधिस्थानानि ।
Page #457
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
वत्तिए” त्ति विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषावर्ती स एव विभूषावर्तिकः, अत एव 'विभूषितशरीरः'। स्नानाद्यलङ्कततनुरिति सूत्रार्थः ॥ ९ ॥ दशममाह
णो सद्द-रूव-रस-गंध-फासाणुवाई हवइ से निग्गंथे। तं कहं? इति चेद् आयरियाह-निग्गंथस्स खलु सद्द-रूव-रस-गंध-फासाणुवाइयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे सद्द-रूव-रस-गंध-फासाणुवाई भवइ से निग्गंथे, दसमे बंभचेर
समाहिहाणे हवइ ॥१०॥ व्याख्या-नो शब्द-रूप-रस-गन्ध-स्पर्शान् अनुपतति-अनुयाति शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निम्रन्थः । शेषं प्राग्वत् । नवरं शब्दः-मन्मनभाषितादिरिति सूत्रार्थः ॥ १० ॥ . भवंति इत्थ सिलोगा। तंजहाभवन्ति 'अत्र' उक्त एवार्थे 'श्लोकाः' पद्यरूपाः, तद्यथाजं विवित्तमणाइन्नं, रहिअं थीजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए॥१॥ । मणपल्हायजणणिं, कामरागविवड्डणि । बंभचेररओ भिक्खू, थीकहं तु विवजए॥२॥ व्याख्या-"" ति प्राकृतत्वाद् यः 'विविक्तः' रहस्यभूतः प्रक्रमात् तत्रैव वास्तव्यख्याद्यभावात् 'अनाकीर्णः' तत्प्रयोजनागतः रुयाद्यसङ्कलः, रहितः अकालचारिणा वन्दनादिनिमित्तागतेन स्त्रीजनेन, कालाकालचारित्वविभागस्तु
षोडश ब्रह्मचर्यसमाधिनामकमध्ययनम्। दश ब्रह्मचर्यसमाधि| स्थानानि ।
॥२२२॥
॥२२२॥
Page #458
--------------------------------------------------------------------------
________________
उ० अ० ३८
XCX8X8X
श्रमणीराश्रित्याऽयम् — “अट्ठेमी-पक्खिए मोतुं, वायणाकालमेव य । सेसकालमयंतीओ, नेयाओ अकालचारीओ ॥१॥” चशब्दात् पण्डकादिभिर्ब्रह्मचर्यस्य रक्षणार्थमालयं तमिति गम्यते, 'तुः' पूरणे, निषेवते । तथा मनः प्रह्लादजननीं, कामराग:-विषयाभिष्वङ्गः तद्विवर्द्धनीम्, शेषं स्पष्टम् ॥ १-२ ॥
समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, णिचसो परिवज्जए ॥ ३ ॥ व्याख्या – 'समं च' सह 'संस्तवं' परिचयं स्त्रीभिर्निषद्या प्रक्रमाद् एकासनभोगेनेति गम्यते, शेषं स्पष्टम् ॥ ३ ॥ अंग-पच्चंग ठाणं, चाल्लवियपेहियं । वंभचेररओ थीणं, चक्खुगेज्झं विवज्जए ॥ ४ ॥
व्याख्या - अङ्गानां - शिरः प्रभृतीनां प्रत्यङ्गानां - कुचकक्षादीनां संस्थानम् - आकारः अङ्गप्रत्यङ्गसंस्थानं, चारु - शोभनम् उल्लपितं प्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्ग्राह्यं सद् विवर्जयेत् । किमुक्तं भवति ? — चक्षुषि सति रूपग्रहणमवश्यम्भावि, परं तद्दर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशतः पुनः पुनस्तदेव वीक्षणीयम् । उक्तं हि— "असेकं रूपमद्दहुँ, चक्खुगोयरमागयं । रागद्दोसे उ जे तत्थ, ते बुहो परिवज्जए ॥ १ ॥” ॥ ४ ॥
क्रूइयं रुइयं गीयं, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोयगेज्झं विवज्जए ॥ ५ ॥ व्याख्या - सुगममेव, नवरं कूजितादि विवर्जयेत् । कुड्यान्तरादिष्विति शेषः ॥ ५ ॥ हासं खिडुं रतिं दप्पं, सहसाऽवत्तासियाणि य । बंभचेररओ थीणं, नाणुचिंते कयाइ वि ॥ ६ ॥ व्याख्या—हासं प्रतीतम्, 'क्रीडां' द्यूतरमणादिरूपाम्, 'रतिं' कान्ताऽङ्गसञ्जनितां प्रीतिम्, 'दर्पं' मानिनीमानद
१ “अष्टमी - पाक्षिके मुक्त्वा, वाचनाकालमेव च । शेषकालमायान्त्यो, ज्ञेया अकालचार्यः ॥१॥” “अशक्यं रूपमद्र, चक्षुर्गेचरमागतम् । रागद्वेषौ तु यौ तन्त्र, तौ बुधः परिवर्जयेत् ॥ १ ॥”
QX8XQXXXXX
दश ब्रह्मचर्यसमाधिस्थानानि ।
Page #459
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २२३ ॥
FOXCXCXCXCXXXXXXXX8X
लनोत्थं गर्वम्, 'सहसाऽवत्रासितानि च' पराङ्मुखदयितादेः सपदि त्रासोत्पादकानि अक्षिस्थगनादीनि शेषं स्पष्टम् ॥६॥ पणीयं भत्तपाणं तु, खिप्पं मयविवगुणं । वंभचेररओ भिक्खू, णिचसो परिवज्जए ॥ ७ ॥ व्याख्या - सुगमम्, नवरं मदः - कामोद्रेकः ॥ ७ ॥
धम्मल मिअं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ॥ ८ ॥ व्याख्या - धर्मेण हेतुना न तु कुण्टलादिकरणेन लब्धं धर्मलब्धं 'मितम् ' "अद्धमसणस्स सवंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा, छब्भागं ऊणयं कुज्जा ॥ १||" इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते । 'काले' प्रस्तावे 'यात्रार्थं ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थम्, 'प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीतेति सम्बध्यते, 'न तु' नैव तुशब्दस्योत्तरस्यात्र सम्बन्धात् । ' अतिमात्रं' मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्ये रतः 'सदा' सर्वदा, कदाचित् कारणतोऽतिमात्राहारस्याप्यदुष्टत्वात् । उक्तञ्च – “केक्खडखेत्तचुओ वा, दुब्बल अद्धाण पविसमाणो वा । खीराइगहण दीहं, बहुं च उवमा अयकडिले || १ ||" ॥ ८ ॥
विभूसं परिवज्जेज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९ ॥ व्याख्या – 'विभूषाम्' उपकरणगतां परिवर्जयेत्, 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादिकं शृङ्गारार्थं न धारयेदिति सूत्रार्थः ॥ ९ ॥
सद्दे रूवे य गंधे य, रसे फासे तहेव य । पंचविहे कामगुणे, णिच्चसो परिवज्जए ॥ १० ॥
१ “अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रवस्य द्वौ भागौ । वातप्रविचारणार्थं षड्भागमूनं कुर्यात् ॥ १ ॥”
२ " रूक्षादिक्षेत्रच्युतो वा दुर्बलोऽध्वानं प्रविशन् वा । क्षीरादिग्रहणे दीर्घा बहु च उपमा भयःकडिल्लन ॥ १ ॥”
XOXO
षोडशं
ब्रह्मचर्य
समाधि
नामकम
ध्ययनम् ।
दश ब्रह्म
चर्यसमाधिस्थानानि ।
॥२२३॥
Page #460
--------------------------------------------------------------------------
________________
दश ब्रह्मचर्यसमाधि| स्थानानि ।
KXXXXXXXXXXXX
व्याख्या-स्पष्टमेव, नवरं कामस्य गुणाः-उपकारकाः कामगुणा इति सूत्रदशकार्थः ॥ १० ॥ सम्प्रति यत् प्राक् प्रत्येकमुक्तं शङ्का वा भवेदित्यादि तद् दृष्टान्ततः स्पष्टयितुमाह
आलओ थीजणाइन्नो, थीकहाय मणोरमा। संथवो चेव णारीणं, तासिं इंदियदरिसणं ॥११॥ कूइयं रुदियंगीयं, हसियं भुत्तासियाणि यापणीयं भत्तपाणंच, अतिमायं पाणभोयणं ॥१२॥ गत्तभूसणमिटुं च, कामभोगा य दुजया। नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥१३॥ व्याख्या-सूत्रत्रयमपि प्रतीतम् , नवरं भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि-भोगरूपाणि आसितानिख्यादिभिरेव सहाऽवस्थितानि, हास्याद्युपलक्षणमेतत् , गात्रभूषणमिष्टं चेति, चशब्दोऽप्यर्थः, तत इष्टमप्यास्तां विहितम् , विषं तालपुटं 'यथेति यथा तालपुटविषं सद्योघातित्वेन दारुणविपाकं तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकारणतया संयमरूपभावजीवितस्येतरस्य च नाशहेतुत्वादिति सूत्रत्रयार्थः ॥ ११-१२-१३ ॥ सम्प्रति निगमयितुमाहदुजए कामभोगे य, णिचसो परिवजए । संकाठाणाणि सवाणि, वजेज्जा पणिहाणवं ॥१४॥ धम्माराम चरे भिक्खू, धिईमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ॥१५॥ व्याख्या-दुर्जयान् कामभोगान् “निच्चसो" त्ति नित्यं परिवर्जयेत् , 'शङ्कास्थानानि च' अनन्तरोक्तानि, पूर्वत्र चस्य भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेत् 'प्रणिधानवान्' एकाग्रमनाः ॥ एतद्वर्जकश्च किं कुर्याद् ? इत्याह-धर्म आराम इव दुःखसन्तापतप्तानां निर्वृतिहेतुतया धर्मारामस्तस्मिन् चरेद् भिक्षुः धृतिमान , 'धर्मसारथिः' अन्येषामपि धर्मप्रवर्तयिता, धर्मे आरमन्ते धर्मारामाः-सुसाधवस्तेषु रतो न त्वेकाकित्वे धर्मारामरतः, 'दान्तः' उपशान्तो ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः ॥ १५॥ ब्रह्मचर्यविशुद्ध्यर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाह
XXXXXXXXXOXOXOXON
Page #461
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
ब्रह्मचर्य
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
देव-दाणव-गंधवा, जक्ख-रक्खस-किन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति तं ॥१६॥
षोडशं I व्याख्या-देव-दानव-गन्धर्वाः यक्ष-राक्षस-किन्नराः, समस्तदेवजात्युपलक्षणमेतद् , एते सर्वेऽपि ब्रह्मचारिणं यति-II मिति शेषः, नमस्यन्ति 'दुष्करं' दुरनुचरं "जे करेंति" त्ति यः करोति' अनुतिष्ठति 'तदिति प्रक्रमाद् ब्रह्मचर्यमिति समाधिसूत्रार्थः ।। १६ ।। सकलाध्ययनोपसंहारार्थमाह
नामकमएस धम्मे धुवे णियए, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरे ॥१७॥ ध्ययनम्।
त्तिबेमि॥
दश ब्रह्मव्याख्या-'एषः' अनन्तरोक्तः 'धर्मः' ब्रह्मचर्यलक्षणः 'ध्रुवः' स्थिरः परप्रवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित
चर्यसमाधिइत्यर्थः, 'नित्यः' त्रिकालसम्भवात् , 'शाश्वतः' अनवरतभवनात् , एकार्थिकानि वा एतानि, जिनदेशितः। अस्यैव त्रिकालगोचरं
स्थानानि । फलमाह-सिद्धाः' पुरा अनन्तासु उत्सर्पिण्यवसर्पिणीषु, सिद्ध्यन्ति 'चः' समुच्चये विदेहेषु 'अनेन' ब्रह्मचर्यलक्षणेन X धर्मेण, सेत्स्यन्ति तथा 'अपरे' अनन्तायामनागताद्धायामिति सूत्रार्थः ॥ १७ ॥ 'इतिः' परिसामाप्ती, ब्रवीमीति पूर्ववत् ॥
॥२२४॥
॥२२४॥
J॥इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां दशब्रह्मचर्यसमाधिनामकं षोडशमध्ययनं समाप्तम् ॥
Page #462
--------------------------------------------------------------------------
________________
अथ पापश्रमणीयाख्यं सप्तदशमध्ययनम् ।
व्याख्यातं षोडशमध्ययनम् । अधुना पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायममिसम्बन्धः - ' इहाऽनन्तराध्ययने दश ब्रह्मचर्यगुप्तय उक्ताः, ताञ्च पापस्थानवर्जनादेवाऽऽसेवितुं शक्यन्ते इति पापश्रमणस्वरूपाभिधानतस्तदेव का कोच्यते ' इत्यनेन सम्बन्धेनायातस्यास्यादिसूत्रद्वयम् —
XCXCXCXXXX
जे केइ उ पचइए नियंठे, धम्मं सुणेत्ता विणओववन्ने ।
सुदुल्लहं लहिउं बोहिलाभं, विहरेज पच्छा य जहासुहं तु ॥ १ ॥ सेज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भोत्तु तहेव पाउं ।
जाणामि जं वइ आउसु ! त्ति, किं नाम काहामि ? सुएण भंते ! ॥ २ ॥
व्याख्या- 'यः कश्चित्' इत्यविविक्षितविशेषः 'तुः' पूरणे, 'प्रव्रजितः' निष्क्रान्तो निर्मन्थः प्राग्वत् । कथं पुनरयं प्रत्रजितः ? इत्याह – 'धर्म' श्रुतचारित्ररूपं 'श्रुत्वा' निशम्य विनयेन - ज्ञानाद्युपचारात्मकेनोपपन्नः - युक्तो विनयोपपन्नः सन् 'सुदुर्लभम् ' अतिशयदुष्प्रापं "लभिउं" ति लब्ध्वा 'बोधिलाभं' जिनप्रणीतधर्मप्राप्तिरूपम्, अनेन भावप्रतिपत्त्याऽसौ प्रत्रजित इत्युक्तं भवति । स किम् ? इत्याह – 'विहरेत्' चरेत् 'पश्चात्' प्रत्रजितोत्तरकालं 'च' पुनरर्थो विशेषद्योतकः, ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा तथा निद्राविकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्य एवकारार्थत्वाद् यथासुखमेव शृगालवृत्त्यैव विहरेदित्यर्थः । स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति प्रेरितो यद्वक्ति तदाह — 'शय्या' वसतिः 'दृढा' वातातपजलाद्युपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वर्षाकल्पादि 'मे'
पापस्थानवर्जनवक्तव्यता |
Page #463
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २२५ ॥
XCXXXXXXX CXCXCXXX
ममाsस्ति, किन उत्पद्यते' जायते 'भोक्तुं' भोजनाय तथैव 'पातुं' पानाय, यथाक्रममशनं पानं चेति शेषः, तथा 'जानामि' अवगच्छामि 'यद्वर्त्तते' यदिदानीमस्ति 'आयुष्मन् !' इति प्रेरयितुरामन्त्रणम् 'इति' एतस्माद् हेतोः 'किं नाम ?' न किश्चिदित्यर्थः, "काहामि" त्ति करिष्यामि 'श्रुतेन' आगमेनाऽधीतेनेत्यध्याहारः, 'भदन्ते 'ति पूज्यामन्त्रणम्, इह च प्रक्रमादाक्षेपे किंशब्दः । अयं हि किलास्याशयः - 'यथा ये भवन्तोऽधीयन्ते तेऽपि नातीन्द्रियं वस्तु किननाऽवबुध्यन्ते, तत् किं हृदयगलतालुशोपविधायिनाऽधीतेन ?' इत्येवमध्यवसितो यः स पापश्रमण इत्युच्यते इतीहाऽपि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ।। १-२ ।। किच
जे केइ पवईए, णिद्दासीले पगामसो भोच्चा । पेच्चा सुहं सुयइ, पावसमणि त्ति वुच्चई ॥ ३ ॥ व्याख्या - यः कश्चित् प्रत्रजितः 'निद्राशीलः' निद्रावान् 'प्रकामशः ' बहुशः 'भुक्त्वा' दध्यौदनादि 'पीत्वा' तत्रादि 'सुखं' | यथाभवत्येवं सकलक्रियानुष्ठाननिरपेक्ष एव 'स्वपिति' शेते स इत्थम्भूतः पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ ३॥ तथाआयरियउवज्झाएहिं, सुयं विणयं च गाहिए । ते चैव खिंसई बाले, पावसमणि त्ति वुच्चई ॥४॥ आयरियउवज्झायाणं, सम्मं नो पडितप्पई । अप्पडिपूयए थद्धे, पावसमणि त्ति वुचई ॥ ५ ॥ व्याख्या - आचार्योपाध्यायैः श्रुतं विनयं च 'प्राहितः' शिक्षितो यैरिति गम्यते 'तानेव' आचार्यादीन् 'खिंसति' निन्दति 'बाल:' विवेकविकलो यः स पापश्रमण इत्युच्यत इति ॥ आचार्योपाध्यायानां 'सम्यग् ' अवैपरीत्येन 'न प्रतितप्यते' न तत्तप्तिं विधत्ते, तथा 'अप्रतिपूजकः' केनचित् साधुनोपकृतेऽपि न प्रत्युपकारकारी 'स्तब्ध:' गर्वाध्मात आत्मानमेव बहुमन्यते यः स पापश्रमण इति सूत्रद्वयार्थः ॥ ४-५ ॥ चारित्रविषयं तमाह — इत्थं विनयरहितं पापश्रमणमभिधाय चरणकरणविकलं तमेवाह
सप्तदशं पापश्रमणीयाख्य
मध्ययनम् ।
पापस्थान
वर्जनवक्तव्यता ।
॥२२५॥
Page #464
--------------------------------------------------------------------------
________________
है
॥६॥
पापस्थान
वर्जनवक्तव्यता।
==
==
=
सम्महमाणो पाणाणि, बीयाणि हरियाणिय।असंजए संजय मन्नमाणे, पावसमणित्ति वुच्च संथारं फलगं पीढं, णिसिज्जं पायकंबलं । अप्पमजियमारुहई, पावसमणि त्ति वुचई दवदवस्स संचरई, पमत्ते य अभिक्खणं । उल्लंघणे य चंडे य, पावसमणि त्ति वुच्चई पडिलेहेइ पमत्ते, अवउज्झइ पायकंबलं । पडिलेहाअणाउत्तो, पावसमणि त्ति वुच्च पडिलेहेइ पमत्ते, से किंचि हु णिसामिया। गुरुं परिभावए णिचं, पावसमणि त्ति वुच्चई ॥१०॥ बहुमाई पमुहरी, थद्धे लद्धे अणिग्गहे। असंविभागी अचियत्ते, पावसमणि त्ति वुच्चई ॥११ विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । बुग्गहे कलहे रत्ते, पावसमणि त्ति वुचई ॥१२॥ अथिरासणे कुक्कुईए, जत्थ तत्थ णिसीयई। आसणम्मि अणाउत्ते, पावसमणि त्ति वुचई ।। ससरक्खपाओ सुयई, सेजं ण पडिलेहए । संथारए अणाउत्ते, पावसमणि त्ति वुच्चई ॥ १४ ॥ दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए य तवोकम्मे, पावसमणि त्ति वुच्चई ॥१५॥ अत्यंतम्मि य सूरम्मि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणि त्ति वुच्चई ॥ १६ ॥ आयरियपरिचाई, परपासंडसेवए। गाणंगणिए दुब्भूए, पावसमणि त्ति वुच्चई ॥१७॥ सयं गेहं परिचज, परगेहंसि वावडे । णिमित्तेण य ववहरई, पावसमणि त्ति वुच्चई ॥१८॥ सन्नाइपिंडं जेमेइ, णेच्छई सामुयाणियं । गिहिणिसेजं च वाहेइ, पावसमणि त्ति वुच्चई ॥१९॥ व्याख्या-सम्मर्दयन् 'प्राणानिति प्राणिनो द्वीन्द्रियादीन् 'बीजानि' शाल्यादीनि 'हरितानि च' दूर्वादीनि, सकलै
=
Page #465
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ॥ २२६ ॥
XXXXXX
केन्द्रियोपलक्षणं चैतद्, अत एवाऽसंयतः, तथा “संजय मन्त्रमाणे" त्ति कोऽर्थः ? संयतोऽहमिति मन्यमानः, अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तम्, शेषं प्राग्वत् || ६ || तथा 'संस्तारकं' कम्बलादि 'फलकं' दारुमयं 'पीठम् ' आसनं 'निषद्यां' स्वाध्यायभूमिं 'पादकम्बलं' पादपुञ्छनम् 'अप्रमृज्य' रजोहरणादिना, उपलक्षणत्वाद् अप्रत्युपेक्ष्य च 'आरोहति ' उपविशति यः स पापश्रमण इत्युच्यते ॥ ७ ॥ तथा ' दवदवस्स” त्ति 'द्रुतं द्रुतं' तथाविधालम्बनं विनाऽपि त्वरितं त्वरितं 'सञ्चरति' मिक्षाचर्यादिषु पर्यटति 'प्रमत्तश्च' प्रमादवांश्च भवति इति शेषः, 'अभीक्ष्णं' पुनः पुनः 'उल्लङ्घनश्र्च' वत्सडिम्भादीनामधः कर्त्ता, 'चण्ड' आरभटवृत्त्याऽऽश्रणयतः । चरमपादोऽत्रोत्तरत्र च प्राग्वत् ॥ ८ ॥ तथा प्रतिलेखयति प्रमत्तः सन्, 'अपोज्झति' यत्र तत्र निक्षिपति, किं तत् ? 'पादकम्बलं' पादपुञ्छनम्, समस्तोपध्युपलक्षणमेतत् स एवं 'प्रतिलेखनाऽनायुक्तः' प्रत्युपेक्षाऽनुपयुक्तः ॥ ९ ॥ तथा प्रतिलेखयति प्रमत्तः स किञ्चिदपि 'हुः' अप्यर्थे विकथादीति गम्यते, 'निशम्य' आकर्ण्य तत्राक्षिप्तचित्ततयेति भावः । गुरून् परिभावयति गुरुपरिभावको नित्यम्, किमुक्तं भवति ? – असम्यक्प्रत्युपेक्षमाणः अन्यद्वा वितथमाचरन् गुरुभिश्वोदितस्तानेव अभिभवति, यथा - स्वयमेव प्रत्युपेक्षध्वम्, युष्माभिरेव वयमित्थं शिक्षिताः ततो युष्माकमेवैष दोष इत्यादि ॥ १० ॥ किञ्च - 'बहुमायी' प्रभूतवञ्चनाप्रयोगवान् 'प्रमुखरः ' प्रकर्षेण मुखरः स्तब्धः लुब्धः 'अनिग्रहश्च' अविद्यमानेन्द्रियनिग्रहः 'असंविभागी गुरुग्लानादीनामुचितमशनादि न यच्छति, “अचियत्ते" त्ति गुर्वादिष्वप्यप्रीतिमान् शेषं तथैव ॥ ११ ॥ तथा 'विवाद' वाक्कलहं 'चः' पूरणे 'उदीरयति' कथञ्चिदुपशान्तमपि उत्प्रासनादिना प्रवृद्धिं नयति, 'अधर्मः' निर्धर्मः, आप्तां - सद्बोधरूपतया हितां प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः स आप्तप्रज्ञाहा, 'न्युद्धहे' दण्डादिघातजनिते विरोधे 'कलहे' वाचिके 'रक्तः' सक्तः, शेषं प्राग्वत् ॥ १२ ॥ तथा अस्थिरासनः कुकुचः प्राग्वत् । 'यत्र तत्र' संसक्तसरजस्कादावपीत्यर्थः निषीदति
सप्तदशं पापश्रमणीयाख्य
मध्ययनम् ।
पापस्थान
वर्जन
वक्तव्यता ।
॥ २२६ ॥
Page #466
--------------------------------------------------------------------------
________________
1663
'आसने पीठादौ 'अनायुक्तः' अनुपयुक्तः सन् , शेषं प्राग्वत् ॥ १३ ॥ तथा सरजस्कपादः स्वपिति, किमुक्तं भवति ?- पापस्थानअसंयम प्रत्यभीरुतया पादावप्रमृज्यैव शेते, तथा 'शय्यां' वसतिं न प्रतिलेखयति, 'संस्तारके' कम्बलादौ सुप्त इति | वर्जनशेपः, 'अनायुक्तः' "कुकुडिपायपसारण आयामेउं पुणो वि आउंटे" इत्याद्यागमानुपयुक्तः, शेषं तथैव ॥ १४ ॥ तपो- वक्तव्यता। | विषयं पापश्रमणत्वमाह-"दुद्धदहि" ति दधिदुग्धे, विकृतिहेतुत्वाद् विकृती, उपलक्षणत्वाद् घृताद्यशेषविकृतिपरिग्रहः,
आहारयति 'अभीक्ष्णं' वारं वारं तथाविधपुष्टालम्बनं विनेति भावः, अत एव अरतश्च 'तपःकर्मणि' अनशनादौ, शेषन प्राग्वत् ॥ १५ ॥ तथा अस्तमयति 'चः' पूरणे सूर्ये आहारयति 'अभीक्ष्णं' पुनः पुनर्दिने दिने इत्यर्थः, यदि चासौ केनचिद् गीतार्थसाधुना चोद्यते, यथा-आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते ? दुर्लभा खल्वियं मनुजत्वादिचतुरङ्गसामग्री, तत एतामवाप्य तपस्युद्यन्तुमुचितमिति, ततः किम् ? इत्याह-"चोइओ पडिचोएइ" त्ति चोदितः । प्रतिचोदयति, यथा-कुशलस्त्वमुपदेशदाने न बु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान् न विकृष्टतपोऽनु| तिष्ठति ?, शेषं तथैव ॥ १६ ॥ 'आचार्यपरित्यागी' ते हि तपःकर्मणि विषीदन्तमुद्यमयन्ति, आनीतमपि चान्नादि बाल|ग्लानादिभ्यो दापयन्ति, अतोऽतीवाहारलोभेन तत्परित्यजनशीलः । परपाषण्डान्-सौगतादीन "मृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्यभिप्रायवतोऽत्यन्ताहारप्रसक्तान् सेवते तथा तथोपसर्पति इति परपाषण्डसेवकः, तथा स्वेच्छाचारितया गणाद् गणं षण्मासाभ्यन्तर एव सङ्कामतीति गाणङ्गणिक इत्यागमिकी परिभाषा, अत एव दुष्टं भूतं-जातमस्य 'दुर्भूतः' दुराचारतया निन्द्यो भूत इत्यर्थः ॥१७॥ वीर्याचारविषयमाह-स्वकं गृहं परित्यज्य परगेहे "वावडि" त्ति 'व्याप्रियते' पिण्डाद्यर्थी स्वतस्तत्कृत्यानि कुरुते, 'निमित्तेन च' शुभाशुभकथनादिना 'व्यवहरति' द्रव्याद्यर्जनं करोति ॥ १८ ॥
१ "कुकुटीवत्पादप्रसारणं आयम्य पुनरपि भाकुञ्जयेत् ।"
Page #467
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
सप्तदर्श पापश्रम
न्द्रीया
णीयाख्यमध्ययनम्।
सुखबोधाख्या लघुवृत्तिः ।
पापस्थान
वर्जनवक्तव्यता।
॥२२७॥
XUXXXXXXXXXXXX
स्वज्ञातिभिः-निजबन्धुभिर्यः स्नेहाद् दीयते पिण्डः स स्वज्ञातिपिण्डस्तं 'जेमति' भुते, नेच्छति 'सामुदानिक' भैक्षम् , | गृहिणां निषद्यां पर्यङ्कतूल्यादिकां शय्यां 'वाहयति' सुखशीलतया आरोहतीति सूत्रचतुर्दशकार्थः ॥ १९ ॥ सम्प्रति अध्ययनार्थमुपसंहरन् उक्तरूपदोषाऽऽसेवनपरिहारयोः फलमाह
एयारिसे पंचकुसीलऽसंवुडे, रूवंधरे मुणिपवराण हेडिमे । अयंसि लोए विसमेव गरहिए, ण से इहं व परत्थ लोए ॥२०॥ जे वजए एते सदा उ दोसे, से सुबए होइ मुणीण मज्झे।
अयंसि लोए अमयं व पूइए, आराहए लोगमिणं तहा परं ॥ २१॥ ति बेमि॥ व्याख्या-'एतादृशः' ईदृशः पञ्चकुशीला:-पार्श्वस्थादयस्तद्वदसंवृतः 'रूपधरः' रजोहरणादिवेषधरः, प्राकृतत्वाच्च बिन्दुनिर्देशः, 'मुनिप्रवराणां' प्रवरयतीनां "हेट्ठिमो” त्ति 'अधोवी' अतिजघन्यसंयमस्थानवर्तितया निकृष्टः, एतत्फलमाह-"अयंसि लोए विसमेव गरहिए न से इहं नेव परत्थ लोए" त्ति अस्मिन् लोके 'विषमिव गरल इव गर्हितः अत एव स न इह नैव परलोके अर्घतीति शेष इति ॥ यो वर्जयति 'एतान्' उक्तरूपान् “सया उ" त्ति सदैव दोषान् सः 'सुव्रतः' प्रशस्यव्रतो भवति मुनीनां मध्ये तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पूजितः आराधयति लोकमिमं तथा 'परं' परलोकमिति सूत्रद्वयार्थः ॥ २०-२१ ।। 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
RARuaresantasaseaseasesasteoasasasewaresastavaneral ॥इति श्रीनेमिचन्द्रसरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां पापश्रमणीयाख्यं सप्तदशमध्ययनं समाप्तम् ॥ HASREERSRSRSRSRSTERKERERFARERKERS
॥२२७॥
seas
HEREUPS
Page #468
--------------------------------------------------------------------------
________________
अथ संयतीयाख्यमष्टादशमध्ययनम् ।
सञ्जयराजवक्तव्यता।
8XXXXXXXXXXXXX
उक्तं सप्तदशमध्ययनम् । अधुना संयतीयाख्यमष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने पापस्थानवर्जनमुक्तम् , तच्च संयतस्यैव, स च भोगर्द्धित्यागत एवेति स एव सञ्जयोदाहरणत इहोच्यते' इत्यनेन सम्बन्धेनायातस्यास्यादिसूत्रम्
कंपिल्ले नगरे राया, उदिन्नबलवाहणो । णामेणं संजए णाम, मिग, उवणिग्गए ॥१॥ व्याख्या-काम्पिल्ये नगरे राजा, उदीर्णम्-उदयप्राप्तं बलं-चतुरङ्गं वाहनं च-गिल्लिथिल्ल्यादिरूपं यस्य सः, तथा स - च नाम्ना सञ्जयः 'नामे'ति प्राकाश्ये, ततः सञ्जय इति प्रसिद्धः, 'मृगव्यां' मृगयां, पाठान्तरेण मृगवधं वा प्रतीति शेषः, 'उपनिर्गतः' निर्यातः तत एव नगरादिति गम्यते इति सूत्रार्थः॥१॥ स च कीदृग् विनिर्गतः ? किं च कृतवान् ? इत्याह__हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सबओ परिवारिए ॥२॥
मिए छुभित्ता हयगओ, कंपिल्लुज्जाणकेसरे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥
व्याख्या-सुव्यत्ययाद् हयानीकेन गजानीकेन रथानीकेन, तथैव च पदातीनां समूहः पादातं तदनीकेन महता सर्वतः परिवारितः मृगान् ‘क्षित्वा' प्रेरयित्वा हयगतः' अश्वारूढः, "कंपिल्लुजाणकेसरे" त्ति काम्पिल्यस्य सम्बन्धिनि केशरनाम्न्युद्याने 'भीतान् त्रस्तान 'श्रान्तान्' इतस्ततः प्रेरणेन खिन्नान् ‘मितान्' परिमितान् 'तत्र' तेषु मृगेषु मध्ये "वहेइ" त्ति हन्ति रसमूञ्छित इति सूत्रद्वयार्थः ॥२-३ ॥ अत्रान्तरे यदभूत् तदाहअह केसरम्मि उजाणे, अणगारे तवोधणे । सज्झायझाणसंजुत्ते, धम्मज्झाणं झियायइ॥४॥
Page #469
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २२८ ॥
अप्फोवमंडवम्मी झायई झवियासवे । तस्सागए मिगे पासं, वहेइ से णराहिवे ॥ ५ ॥
व्याख्या—‘अथ' अनन्तरं केसरे उद्याने अनगारः तपोधनः स्वाध्यायध्यानसंयुक्तः अत एव धर्मध्यानं ध्यायति ॥ "अप्फोवमंडवम्मि" ति अप्फोव इति-वृक्षाद्याकीर्णः स चासौ मण्डपश्च- नागवहयादिसम्बन्धी अप्फोवमण्डपस्तस्मिन् | ध्यायति धर्मध्यानमिति गम्यते, पुनरभिधानम् अतिशयख्यापकम्, “झविय" त्ति क्षपिता आश्रवाः - हिंसादयो येन स तथा, 'तस्य' अनगारस्य 'आगतान्' मृगान् 'पार्श्व' समीपं हन्ति स नराधिप इति सूत्रद्वयार्थः ॥ ४-५ ॥
अह आसगओ राया, खिप्पमागम्म सो तहिं । हुए मिगे उपासित्ता, अणगारं तत्थ पासई ॥ ६ ॥ व्याख्या – 'अथ' अनन्तरम् अश्वगतो राजा क्षिप्रमाऽऽगत्य सः 'तस्मिन् ' मण्डपे हतान् "मिगे उ" त्ति मृगानेव न पुनरनगारमित्यर्थः दृष्ट्वा अनगारं तत्र पश्यति च इति सूत्रार्थः ॥ ६ ॥ ततः किमकार्षीत् ? इत्याहअह राया तत्थ संभंतो, अणगारो मणाऽऽहओ । मए उ मंदपुन्नेणं, रसगिद्वेण घत्तुणा ॥ ७ ॥ आसं विसज्जइत्ता णं, अणगारस्स सो णिवो। विणएणं वंदई पाए, भगवं । एत्थ मे खमे ॥ ८ ॥ अह मोणेण सो भगवं, अणगारे झाणमस्सिए । रायाणं ण पडिमंतेइ, तओ राया भयहुओ ॥ ९ ॥ संजओ अहमस्सी ति, भगवं ! वाहराहि मे । कुद्धे तेएण अणगारे, डहेज णरकोडिओ ॥ १० ॥
व्याख्या— अथ राजा 'तत्रे'ति तद्दर्शने सति 'सम्भ्रान्तः ' भीतो यथा अनगारो 'मनाक्' स्तोकेनैव आहतः, तदासन्न - मृगहननाद् इत्यभिप्रायः, मया 'तुः' पूरणे, मन्दपुण्येन रसगृद्धेन “घत्तुण" त्ति 'घातुकेन' हननशीलेन ॥ ततश्च अश्वं 'विसृज्य' विमुच्य " " प्राग्वद् अनगारस्य स नृपः विनयेन वन्दते पादौ वक्ति च - यथा भगवन् ! 'अत्र' मृगवघे ममापराधमिति शेषः क्षमस्व ॥ अथ मौनेन स भगवान् अनगारो ध्यानम् 'आश्रितः' स्थितो राजानं 'न प्रतिमन्त्रयते'
अष्टादशं संयती
याख्यम
ध्ययनम् ।
सञ्जयराज
वक्तव्यता ।
॥ २२८ ॥
Page #470
--------------------------------------------------------------------------
________________
सञ्जयराजवक्तव्यता।
AAIकि यथा-अहं क्षमिष्ये न वेति, 'ततः' कारणाद् राजा 'भयद्रुतः' भयत्रस्तः, यथा-न ज्ञायते किं किमेष क्रुद्धः
राति उक्तवांश्च-यथा सञ्जयनामा राजा अहमस्मि न तुनीच इत्यभिप्रायः, 'इति' अस्माद हेतोभगवन् ! Ter सम्भाषय 'मे' इति माम् । स्यात्-किमेवं भवान् भयद्रुतः ? इत्याह-ऋद्धः तेजसा तेजोलेश्यादिना नगारो दहेद नरकोटीः आस्तां शतं सहस्रं वेति, अतो भयद्रुतोऽहमिति सूत्रचतुष्टयार्थः॥ ७-८-९-१०॥ इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाहअभयं पस्थिवा! तुभं, अभयदाया भवाहिय। अणिचे जीवलोगम्मि, किंहिंसाए पसज्जसि?॥१२॥ जया सचं परिचज, गंतवमवसस्स ते। अणिचे जीवलोगम्मि, किं रजम्मि पसज्जसि?॥१२॥ जीवि चेव रूवं च, विजुसंपायचंचलं । जत्थ तं मुज्झसि रायं, पेच्चत्थं णावबुज्झसे ॥१३॥ दाराणिय सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुवयंति य॥१४॥ णीहरंति मयं पुत्ता, पियरं परमदुक्खिया। पियरो वि तहा पुत्ते, बंधू रायं! तवं चरे ॥१५॥ ततो तेणज्जिए दवे, दारे य परिरक्खिए । कीलंतऽन्ने नरा रायं, हहतुट्ठमलंकिया ॥१६॥ तेणावि जं कयं कम्म, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥१७॥
व्याख्या-अभयं पार्थिव! तव । इत्थं समाश्वास्योपदेशमाह-अभयदाता च भव, यथा भवतो मृत्युभयम् एवमन्येपामपीति भावः, चशब्दो योजित एव । अनिये जीवलोके किं हिंसायां प्रसजसि ? नरकहेतुरियं न कर्तुमुचितेति भावः ।।
अन्यच्च-यदा 'सर्व' कोशान्तःपुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः 'अवशस्य' अस्वतन्त्रस्य 'ते' तव, ततोऽउ०म०३९
नित्ये जीवलोके किं राज्ये प्रसजसि ॥ जीवलोकानित्यत्वमेव भावयितुमाह-जीवितं चैव रूपं च विद्युत्सम्पातः-विद्यु-%
Page #471
--------------------------------------------------------------------------
________________
अष्टादशं
संयतीयाख्यमध्ययनम्।
सञ्जयराजवक्तव्यता।
श्रीउत्तरा- चलनं तद्वत् चञ्चलं 'यत्र' जीविते रूपे च त्वं मुह्यसि राजन् ! 'प्रेत्यार्थ' परलोकप्रयोजनं नावबुध्यसे ॥ तथा "दाराणि य" ध्ययनसूत्रे
त्ति दाराश्च सुताश्चैव मित्राणि च तथा बान्धवा जीवन्तम् 'अनुजीवन्ति' तदुपार्जितवित्तायुपभोगत उपजीवन्ति, मृतं श्रीनेमिच
नानुव्रजन्त्यपि, किं पुनः सह यास्यन्ति ?, चशब्दस्य अप्यर्थत्वादिति, अतो दारादिष्वपि कृतघ्नेषु नाऽऽस्था विधेयेति भावः॥ न्द्रीया
पुनस्तत्प्रतिबन्धनिराकरणायाह-"नीहरंति" त्ति निस्सारयन्ति मृतं पुत्राः पितरं 'परमदुःखिताः' अतिशयदुःखिता अपि, सुखबोधा
पितरोऽपि तथा पुत्रान् , “बंधु" त्ति बन्धवश्व बन्धूनिति शेषः, ततो राजन् ! तपः 'चरेः' आसेवस्व ।। अपरञ्च-'ततः ख्या लघु
निःसारणादनन्तरं 'तेन' पित्रादिना अर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन दारैश्चेति गम्यते वृत्तिः ।
अन्ये नरा राजन् ! 'हृष्टतुष्टाऽलङ्कृताः' तत्र हृष्टाः-बहिःपुलकादिमन्तः तुष्टाः-आन्तरप्रीतिभाजः अलङ्कृताः-विभूषिताः, ॥२२९॥॥
| यत ईदृशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति सम्बन्धः। मृतस्य को वृत्तान्तः ? इत्याह तेनाऽपि यत् कृतं कर्म शुभं| वा 'यदि वा' इति अथवा अशुभं कर्मणा तेनैव न तु धनादिना संयुक्तो गच्छति, तुशब्दो योजित एव, “परम्' अन्यं भवम् , यतश्च शुभाशुभयोरनुयायिता ततः शुभहेतुं तपश्चरेरिति भाव इति सूत्रसप्तकार्थः ॥११-१२-१३-१४-१५
१६-१७ ॥ ततस्तद्वचः श्रुत्वा राजा किमचेष्टत ? इत्याहIS| सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगणिवेगं, समावन्नो नराहिवो ॥१८॥ |संजओ चइउं रजं, णिक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥
व्याख्या-सुगममेव । नवरं "महय" त्ति महता आदरेणेति शेषः, सुब्व्यत्ययात् महत् 'संवेगनिर्वेदं तत्र संवेगःमोक्षाऽभिलाषः निर्वेदः-संसारोद्विमता ॥ १८ ॥ १९॥ स चैवंगृहीतप्रव्रज्योऽवगतहेयोपादेयविभागो दशविधचक्रवालसामाचारीरतश्च अनियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यद्भूत् तदाह
OXOXOXOXOXOXOXOXOX
॥२२९॥
Page #472
--------------------------------------------------------------------------
________________
चेचा रटुं पवइओ, खत्तिए परिभासई । जहा ते दीसई रूवं, पसन्नं ते तहा मणो ॥२०॥ सञ्जयकिंणामे? किंगोत्ते?, कस्सऽट्ठाए व माहणे? कहं पडियरसी बुद्धे ?, कहं विणीय त्ति वुच्चसी?॥२२॥ राजर्षे___ व्याख्या-त्यक्त्वा राष्ट्र प्रव्रजितः 'क्षत्रियः' अनिर्दिष्टनामा परिभाषते सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि
शीर्वक्तव्यता। वैमानिक आसीत्, ततश्श्युत्वा क्षत्रियकुलेऽजनि, तत्र च कुतश्चित् तथाविधनिमित्ततः स्मृतपूर्वजन्मा, तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान् , विहरंश्च सञ्जयमुनिं दृष्ट्वा तद्विमर्शार्थमिदमुक्तवान् यथा ते दृश्यते रूपं 'प्रसन्नं' विकाररहितं 'ते' तव 'तथा' तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः 'मनः' चित्तम् , अन्तःकलुषितायां हि बहिरप्येवं प्रसन्नताऽसम्भवः॥ तथा किं नामा? किं गोत्रः ? "कस्सऽढाए व"त्ति कस्मै वा अर्थाय 'माहनः' प्रबजितः ? 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे 'बुद्धान्' आचार्यादीन् ? कथं विनीत इत्युच्यसे ? इति सूत्रद्वयार्थः ॥ २०-२१ ॥ सञ्जयमुनिराहसंजओ नाम नामेणं, तहा गोत्तण गोयमे । गद्दभाली ममायरिया, विजाचरणपारगा॥ २२॥।
व्याख्या-सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति गम्यते । शेषप्रश्नत्रयनिर्वचनमाह-गईभालयो मम आचार्याः 'विद्याचरणपारगाः' श्रुतचारित्रपारगताः । एवं च वदतोऽयमाशयः-यतो गर्दभाल्यमिधानाचार्जीवघातान्निवर्तितोऽहम् , विद्याचरणपारगत्वाच्च तैस्तनिवृत्तौ मुक्तिलक्षणं फलमुक्तम् , ततस्तदर्थं माहनोऽस्मि । यथा च तदुपदेशस्तथा गुरून् प्रतिचरामि, तदुपदेशासेवनाच्च विनीत इति सूत्रार्थः ॥ २२ ॥ इत्थं विमृश्य तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाहकिरियं अकिरियं विणयं, अन्नाणं चमहामुणी।। एतेहिं चउहिं ठाणेहिं, मेयन्ने किं पभासइ?॥२३॥
व्याख्या-'क्रिया' अस्तीत्येवंरूपा, प्राकृतत्वाद् नपुंसकनिर्देशः, 'अक्रिया' तद्विपरीता, 'विनयः नमस्करणादिः,
XXXXXXXXXXXX
Page #473
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२३० ॥
XX
| लिङ्गव्यत्ययः प्राग्वत्, तथा 'अज्ञानं' तत्त्वानवगमः, 'चः' समुचये, महामुने ! 'एतैः ' क्रियादिभिश्चतुर्भिः स्थानैः "मेयन्ने” त्ति मेयं ज्ञेयं जीवादिवस्तु तज्जानन्तीति मेयज्ञाः क्रियादिभिः स्वस्वाभिप्रायकल्पितैर्वस्तुतत्वपरिच्छेदिन इत्यर्थः, ‘किमि’ति कुत्सितं “पहासइ" त्ति प्रभाषन्ते, विचाराक्षमत्वात् । तथा हि-ये तावत् क्रियावादिनस्तेऽस्तिक्रिया| विशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्त्ता अकर्त्ता मूर्खोऽमूर्त्तोऽसौ इत्याद्येकान्तवादमभ्युपगताः, कुत्सितभाषणं चैतत् युक्त्या ऽऽगमबाधितत्वात् । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, एतच्चासङ्गततरम्, प्रत्यक्षादिप्रमाणप्रसिद्धत्वात् तस्य । वैनयिकवादिनस्तु सुर-नृपति-यति-करि तुरग - गो-महिष्य ऽजाऽश्व-शृगाल- काक-बकमकरादिनमस्करणात् क्लेशक्षयमभ्युपगताः, अयुक्तं चैतद्, लोकसमयवेदेषु गुणाधिकस्यैव विनयार्हत्वेन प्रसिद्धत्वात्, | तदितरविनयस्य चाशुभफलत्वात् । अज्ञानवादिनस्तु किमात्मादिस्वरूपज्ञानेन ?, अपवर्गं प्रत्यनुपयोगित्वात् ज्ञानस्य; केवलं कष्टं तप एव कार्यम्, नहि कष्टं विनेष्टसिद्धिरिति प्रतिपन्नाः, इदं च दुर्भाषिततरम्, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात् । अतः सर्वेऽप्यमी कुत्सितं प्रभाषन्त इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत् स्वाभिप्रायेणोच्यते किन्तु —
इइ पाउकरे बुद्धे, नायए परिनिबुडे । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥
व्याख्या -' इतीत्येतत् क्रियादिवादिनः कुत्सितं प्रभाषन्त इत्येवंरूपं " पाउकरे” त्ति 'प्रादुरकार्षीत्' प्रकटितवान्, 'बुद्ध:' अवगततत्त्वः, ज्ञात एव 'ज्ञातकः' क्षत्रियः, स चेह प्रस्तावाद् महावीरः । 'परिनिर्वृतः ' कषायानलविध्यापनात् शीतीभूतः विद्याचरणाभ्यां - क्षायिकज्ञानचारित्राभ्यां सम्पन्नो यः स तथा, अत एव 'सत्यः' सत्यवाकू, तथा 'सत्यपराक्रमः' सत्यवीर्य इति सूत्रार्थः ॥ २४ ॥ तेषां च फलमाह -
पति नरए घोरे, जे गरा पावकारिणो । दिवं च गईं गच्छति, चरित्ता धम्ममारियं ॥ २५ ॥
अष्टादर्श
संगती
याख्यम
ध्ययनम् ।
सञ्जय
राजर्षे
वक्तव्यता ।
॥२३० ॥
Page #474
--------------------------------------------------------------------------
________________
सञ्जयराजर्षेवक्तव्यता।
व्याख्या-पतन्ति नरके घोरे ये नराः पाप-प्रस्तावाद् असत्प्ररूपणारूपं कर्तुं शीलमेषां ते पापकारिणः । ये तु| एवंविधा न भवन्ति ते किम् ? इत्याह-दिव्यां पुनर्गतिं, 'च' पुनरर्थे गच्छन्ति चरित्वा धर्मम् आर्यम् । तदयमभिप्रायःअसत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव भवता भाव्यमिति सूत्रार्थः ॥ २५ ॥ कथं पुनरमी पापकारिणः ? इत्याहमायावुईयमेयं तु, मुसाभासा निरत्थिया । संजममाणो वि अहं, वसामि इरियामि य ॥२६॥
व्याख्या-मायया-शाठ्येन "बुइयं" ति उक्तं मायोक्तम् एतत्' यदनन्तरं क्रियादिवादिभिरुक्तम् , 'तु:' एवकारार्थः, स च मायोक्तमेव इत्यत्र योज्यः, अतश्चैतद् मृषाभाषा निरर्थिका' सम्यगभिधेयशून्या, तत एव च "संजममाणो वि" त्ति अपिरेवकारार्थः, ततः 'संयच्छन्नेव' उपरमन् एव तदुक्त्याकर्णनादिभ्यः 'अहमिति आत्मनिर्देशो विशेषेण तत्स्थिरीकरणार्थम् , उक्तं हि-"ठिओ ठावए परं" ति 'वसामि' तिष्ठामि उपाश्रय इति शेषः, "इरियामि य" त्ति 'ईरे च' गच्छामि गोचरादिष्विति सूत्रार्थः ॥ २६ ॥ कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः संयच्छसि ? इत्याहसच्चे ते विदिता मज्झं, मिच्छादिट्टी अणारिया। विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥२७॥ ___ व्याख्या-सर्वे 'ते' क्रियादिवादिनो विदिता मम, यथाऽमी मिथ्यादृष्टयः तत एव 'अनार्याः' अनार्यकर्मप्रवृत्ताः। कथं पुनस्ते एवंविधास्तव विदिताः ? इत्याह-विद्यमाने सति 'परलोके' अन्यस्मिन् जन्मनि सम्यगू जानामि आत्मानम् , ततः परलोकात्मनः सम्यग्वेदनाद् मम ते विदिताः, ततोऽहं तदुक्त्याकर्णनादिभ्यः संयच्छामीति सूत्रार्थः ॥ २७ ॥ कथं पुनस्त्वं महात्मन् ! आत्मानमन्यजन्मनि जानासि ? इत्याहअहमासी महापाणे, जुइमं वरिससओवमे।जा सा पाली महापाली, दिवावरिससओवमा ॥२८॥ से चुए बंभलोगाओ, माणुस्सं भवमागए। अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥२९॥
Page #475
--------------------------------------------------------------------------
________________
--
न्द्रीया
TA श्रीउत्तराव्याख्या-'अहमासि" त्ति अहमभूवं 'महाप्राणे' ब्रह्मलोकविमाने द्युतिमान् , “वाससयोवमे" त्ति वर्षशतजीविना
अष्टादशं ध्ययनसूत्रे उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपी समासः, अयमर्थः-यथेह वर्षशतजीवी इदानी परिपूर्णायुरुच्यते एवम
संयतीश्रीनेमिचहमपि तत्र परिपूर्णायुरभूवम् । तथाहि-या सा पालिरिव पालि:-जीवितधारणाद् भवस्थितिः सा चोत्तरत्र महाशब्दो-X
याख्यमपादानादिह पल्योपमप्रमाणा 'महापाली' सागरोपमप्रमाणा, तस्या एव महत्त्वात् । दिवि भवा दिव्या वर्षशतैः-केशो
ध्ययनम् । सुखबोधाद्धारहेतुभिरुपमा अर्थात् पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मम महापाली दिव्या भवस्थितिरासीद् इत्युपस्कारः।
सञ्जयख्या लघुअतश्चाहं वर्षशतोपमायुरभूवमिति भावः ॥ 'से' इत्यथ स्थितिपरिपालनानन्तरं च्युतो ब्रह्मलोकाद् मानुष्यं भवमागतः,
राजर्षे वृत्तिः । इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्याय अतिशयान्तरमाह-आत्मनश्च परेषां च आयुर्जाने 'यथा' येन प्रकारेण
वक्तव्यता। ॥२३१॥
स्थितमिति गम्यते 'तथा' तेनैव प्रकारेण न त्वन्यथेत्यभिप्राय इति सूत्रद्वयार्थः ॥ २८-२९॥ इत्थं प्रसङ्गतोऽपृष्टमपि स्ववृत्तान्तमावेद्योपदेष्टुमाहणाणा रुइं च छंदं च, परिवज्जेज संजए। अणट्ठा जे य सवस्था, इति विजामणुसंचरे ॥ ३०॥
व्याख्या-'नाना' अनेकधा 'रुचिंच' प्रक्रमाच्च क्रियावाद्यादिमतविषयमभिलाषं 'छन्दश्च' खमतिविकल्पितमभि-| प्रायम् , इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः, तथा 'अनर्थाः' निःप्रयोजना ये च व्यापारा इति गम्यते, "सवत्था" इति आकारस्यालाक्षणिकत्वात् 'सर्वत्र क्षेत्रादौ तान् परिवर्जयेदिति सम्बन्धः, 'इति' इत्येवंरूपां 'विद्यां । सम्यग्ज्ञानात्मिकां 'अन्विति लक्षीकृत्य 'सञ्चरेः' सम्यक् संयमाध्वनि याया इति सूत्रार्थः ॥ ३०॥ अन्यच्च
|॥२३१॥ पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो। अहो उद्विए अहोरायं, इति विज्जा तवं चरे॥३१॥ व्याख्या-'प्रतिक्रमामि' प्रतिनिवर्ते “पसिणाणं" ति 'प्रश्नेभ्यः' शुभाशुभसूचकेभ्यः अङ्गुष्ठप्रश्नादिभ्यः, तथा परे
Page #476
--------------------------------------------------------------------------
________________
सञ्जयराजर्षेवक्तव्यता।
गृहस्थास्तेषां मनाः-तत्कार्यालोचनरूपास्तेभ्यः, 'वा' समुच्चये, 'पुनः' विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि । सोपस्कारत्वात सूत्रस्य अमुनाऽभिप्रायेण यः संयम प्रत्युत्थानवान् सः 'अहो' इति विस्मये 'उत्थितः' धर्म प्रत्युद्यतः ॥ कश्चिदेव हि महात्मा एवंविधः सम्भवति, 'अहोरात्रम्' अहर्निशम् ‘इति' एतद् अनन्तरोक्तं "विज" त्ति 'विद्वान्' जानन् | "तवं" ति गम्यमानत्वाद् अवधारणस्य तप एव न तु प्रश्नादि 'चरेः' आसेवखेति सूत्रार्थः ॥ ३१॥ अत्रान्तरे "अप्पणो य परेसिं चे"त्यादिना तस्यायुर्विज्ञतामवगम्य सञ्जयमुनिनोक्तम्-कथं भवानायुर्जानातीति पृष्टोऽसावाहजं च मे पुच्छसी काले, सम्मं सुद्धेण चेयसा। ताई पाउकरे बुद्धे, तं णाणं जिणसासणे ॥३२॥ | व्याख्या-यच्च 'मे' इति मां पृच्छसि 'काले' कालविषयं सम्यक् शुद्धेन चेतसा उपलक्षितः, “ताई" ति सूत्रत्वात् तत् 'प्रादुःकृतवान्' प्रकटीकृतवान् , 'बुद्धः' सर्वज्ञः अत एव तद् ज्ञानं जिनशासने, सावधारणत्वाद् वाक्यस्य जिनशासन एव न त्वन्यस्मिन् सुगतादिशासने, अतो जिनशासन एव यत्नो विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीषे । पूर्वोक्तश्च आयुर्विज्ञानविषयः सञ्जयमुनिना कृतः प्रश्नोऽस्मादेव प्रतिवचनात् लक्ष्यत इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टुमाहकिरियं च रोयए धीरे, अकिरियं परिवजए। दिट्ठीए दिद्विसंपन्ने, धम्म चर सुदुच्चरं ॥ ३३ ॥ | व्याख्या-क्रियां च' अस्तिजीव इत्यादिरूपां रोचयेत् 'धीरः' अक्षोभ्यः, तथा 'अक्रियां' नास्त्यात्मेत्यादिकां परिवर्जयेत् , ततश्च 'दृष्ट्या' सम्यग्दर्शनात्मिकया उपलक्षितो दृष्टिः-बुद्धिः सा चेह प्रस्तावात् सम्यग्ज्ञानात्मिका तया सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् 'धर्म' चारित्रधर्म चर सुदुश्वरमिति सूत्रार्थः ॥ ३३ ॥ पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषोदाहरणैः स्थिरीकर्तुमाह
Page #477
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ २३२ ॥
XoXoXoXoxoxoxoxoxoxoxoxox
३४ ॥
३५ ॥
एयं पुन्नपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चेच्चा कामाई पचए ॥ सगरो वि सागरंतं, भरहवासं णराहिवो । इस्सरियं केवलं हेचा, दयाए परिनिबुडे ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । पवज्जमन्भुवगओ, मघवं णाम महाजसो ॥ ३६ ॥ सणकुमारो मणुस्सिदो, चक्कवट्टी महिडिओ । पुत्तं रज्जे ठवेऊणं, सो वि राया तवं चरे ॥ ३७ ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥ ३८ ॥ इक्खागरायवसभो, कुंथू णाम णरेसरो । विक्खायकित्ती भगवं, पत्तो गइमणुत्तरं ॥ ३९ ॥ सागरंतं चइता णं, भरहं णरवरीसरो । अरो य अरयं पत्तो पत्तो गइमणुत्तरं ॥ ४० ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । चइत्ता उत्तमे भोगे, महापउमो तवं चरे ॥ ४१ ॥ एगच्छत्तं पसाहित्ता, महिं माणणिसूरणो । हरिसेणो मणुस्सिंदो, पत्तो गइमणुत्तरं ॥ ४२ ॥ अन्निओ रायसहस्सेहिं, सुपरिच्चाई दमं चरे । जयणामो जिणक्खायं, पत्तो गइमणुत्तरं ॥ ४३ ॥ दसन्नरज्जं मुइयं, चइत्ता णं मुणी चरे । दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥ ४४ ॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामने पज्जुवट्ठिओ ॥ ४५ ॥ करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो । णमी राया विदेहेसु, गंधारेसु य णग्गई ॥ एते परिंदेवसभा, णिक्वंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामने पज्जुवट्टिया ॥ सोवीररायवसभो, चेच्चा रज्जं मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥ तदेव कासीराया वि, सेओसच्चपरक्कमो । कामभोगे परिचज्ज, पहणे कम्ममहावणं ॥ ४९ ॥
४६ ॥
४७ ॥
४८ ॥
अष्टादशं
संयती
याख्यम
ध्ययनम् ।
सञ्जय
राजर्षे
वक्तव्यता ।
॥ २३२ ॥
Page #478
--------------------------------------------------------------------------
________________
तहेव विजओ राया, अणहाकित्तिपवए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥ भरततहेबुग्गंतवं किच्चा, अबक्खित्तेण चेयसा । महाबलोरायरिसी, आदाय सिरसा सिरिं॥५१॥ | चक्रिणो __व्याख्या-'एतद् अनन्तरोक्तं पुण्यहेतुत्वात् पुण्यं पद्यते-गम्यतेऽनेनार्थ इति पदं-क्रियादिवादिस्वरूपं नानारुचि- Xवक्तव्यता। परिवर्जनाद्यावेदकं शब्दसन्दर्भ श्रुत्वा, अर्थः-अर्यमानतया वर्गापवर्गादिः धर्मः-तदुपायभूतः श्रुतधर्मादिः ताभ्यामुपशोभितमर्थधर्मोपशोभितं 'भरतोऽपि' प्रथमचक्रवर्ती, अपिशब्द उत्तरापेक्षया समुच्चये, भारतं वर्ष त्यक्त्वा "कामाई" ति चिस्य गम्यमानत्वात् कामांश्च "पवए" त्ति प्रात्राजीत् ॥ तथाहि___अत्थि अवज्झाए नयरीए सिरिउसहनाहपढमसुओ, पुत्वभवकयमुणिजणवेयावञ्चऽजियचक्किभोओ भरहो नाम | पढमचक्कवट्टी । तस्स य णवण्हं निहीणं चउदसण्हं रयणाणं बत्तीसाए महाणरवइसहस्साणं चउसट्ठीए पवरावरोहजुवईसहस्सीणं बावत्तरिपुरवरसहस्साणं छन्नउईगामकोडीणं चुलसीहयगयरहसयसहस्साणं छक्खंडस्स भरहस्साहेवचं | करेंतस्स वत्थाहारदाणेण साहम्मियवच्छल्लं कुणमाणस्स उसभजिणनिवाणगमणाणंतरं च सयंकारियअद्यावयसिहरसंठियचउमुहजोयणायामतिगबुस्सियएगजिणाययणमज्झपरिट्ठियमणिपीढिओवरिदेवच्छंदयसिरपत्तेयसिंहासणपइहावियाणं नियनियवनपमाणोववेयाणं उसभाइचउवीसजिणपडिमाणं वंदणऽच्चणं समायरंतस्स अइकंता पंच पुवलक्खा । अन्नया महाविभईए उचट्टियमज्जियदेहो सवालंकारविभूसियसरीरो आयरिसभवणमइगओ । तत्थ य सबंगिओ पुरिसो दीसइ । तत्थ - सदेहं पेच्छमाणस्स अंगुलेयगं पडियं, तं च तेण न नायं पडमाणं । पलोयंतस्स जाहे सा अंगुली दिद्विम्मि पडिया ताहे अमोतिया दिवा । तओ कडयं पि अवणेइ, एवमेकेकमवर्णितेण सबमाभरणमवणीयं । ताहे अप्पाणं उज्झियपउमं पउमसरं व असोहंत पेच्छिय संवेगमावन्नो, चिंतिउंच पवत्तो-अहो! आगंतुगदवेहिं भूसियं चेव रेहइ सरीरं न सहावसुंदरमेयं,
Page #479
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
२३३॥
सुंदरं पि वत्युं विणस्सए इमस्स संगेणं । तथाहि - मणुन्नमसणं पाणं, खाइमं साइमं वरं । सरीरसंगमावन्नं, सबं पि असुई भवे ॥ १॥ वरं वत्थं वरं पुप्फं, वरं गंधविलेवणं । विणस्सए सरीरेण, वरं सयणमासणं ॥ २॥ निहाणं सव्वरोगाणं, कयग्घमथिरं इमं । पंचासुहभूयमयं, अथक्कपरिकम्मणं ॥ ३॥ ता सबहा न जुत्तमेयस्स कारणे दुल्लहं मणुस्सजम्मं लद्धं पावकम्मकरणेण हारवित्तए । यत उक्तम्- "लोहाय नावं जलधौ भिनत्ति, सूत्राय वैडूर्यमणिं दृणाति । सञ्चन्दनं फ्लोषति भस्मनेऽसौ, यो मानुषत्वं नयतीन्द्रियार्थे || १ ||” एवमाइ चिंतंतस्स जाओ चरणपरिणामो । पवढमाणसुहज्झवसाणस्स य खवगसेढि - पवन्नस्स उप्पन्नं केवलं नाणं । सक्को देवराया समागओ भणइ — दबलिंगं पडिवज्जह, जेण णिक्खमणमहिमं करेमि । तओ | तेण पंचमुट्ठिओ लोओ कओ । देवयाए रजोहरणपडिग्गहाइयमुवगरणमुवणीयं । दसहिं रायसहस्सेहिं समं पचइओ । सेसा णव चक्किणो सहस्सपरिवारा णिक्खंता । सक्केण वंदिओ । विहरिओ य गामागरनगरेसुं भयवं । भव्वसत्ते पडिबोहंतो पुत्रसयसहस्सं केवलिपरियागं पाउणित्ता परिनिबुडो य । आइच्यजसो य सकेण अहिसित्तो । एवं अंडजुगाणि अहिसित्ताणि ति ॥
“सगरो वि” सूत्रम् । 'सर्गरः' द्वितीयश्चक्रवर्ती सागरान्तं भारतं वर्षं नराधिप ऐश्वर्यं 'केवलं' परिपूर्ण हित्वा 'दयया' संयमेन 'परिनिर्वृतः ' मुक्तः ।
१
राया आइचेजसे, महाजसे अइबले य बैलभद्दे । बलैविरिय कित्तिबीरिय, जळवीरिए दंडविरिए य ॥ १ ॥ राजा आदित्ययशा, महायशा अतिबलश्च बैलभद्रः । बैलवीर्यः कीर्त्तिवीर्यो, जैलवीर्यो दण्डवीर्यश्च ॥ १ ॥ एएहिं अद्धभरहं, सयलं भुत्तं सिसेण धरिओ य । जिणसंतिओ य मउडो, सेसेहिं न चाइओ वोढुं ॥ २ ॥ एतैरर्द्ध भरतं, सकलं भुक्तं शीर्षेण धृतश्च । जिनसत्कश्च मुकुटः, शेषैर्न शक्तः वोढुम् ॥ २ ॥ होही सगरो मैधवं, सैंणकुमारो य रायसद्द्लो । संती कुंथू य अरो, हवइ सुभूमो य कोरवो ॥ १ ॥ भविष्यति सगरो मघवान्, सनत्कुमारश्च राजशार्दूलः । शान्तिः कुन्थुश्च अरो, भवति सुभूमश्च कौरव्यः ॥ १ ॥
अष्टादशं
संयती
याख्यम
ध्ययनम् ।
भरत
चक्रिणो
वक्तव्यता ।
॥२३३॥
Page #480
--------------------------------------------------------------------------
________________
(0XCXCXCXCXCXCXXXX
तथाहि--अत्थि अओज्झा नयरी, तीए इक्खागकुलुब्भवो जियसत्तू राया, तस्स सहोयरो सुमित्तविजओ जुवराया। विजया - जस्समईओ य इमाण भारियाओ । विजयाए चोदससुमिणसूइओ पुत्तो उववन्नो 'अजिओ' त्ति नामं बीयतित्थयरो, जसमईए वि बीओ चक्कवट्टी सगरो उववन्नो । पत्ता ते जोवणं, परिणाविया उत्तमनरिंददुहियाओ । जियसत्तुरन्ना ठविओ नियरज्जे अजियकुमारो, सगरो जुवरज्जे । अप्पणा य ससहोयरेण दिक्खा गहिया । अजियराया वि तित्थपवत्तणसमए ठविऊण रज्जे सगरं निक्खंतो । सगरो वि उप्पन्नचोहसरयणो साहियछक्खंडभरहो पालेइ रज्जं । जाया य तस्स सूराणं वीराणं पुत्ताणं सट्ठीसहस्सा, तेसिं जेट्ठो जण्डुकुमारो । अन्नया तोसिओ जण्डुकुमारेण कहिंचि सगरो । तेण भणिओ जण्डुकुमारो - वरसु वरं । तेण भणियं - ताय ! मम अस्थि अहिलासो जइ तुन्भेहिं अणुन्नाओ चोहसरयणसमेओ भाइबंधुसंजुओ वसुमई परिब्भमामि । पडिवन्नं राइणा । सव्वसहोयरसमेओ सव्वबलेण य पत्थमुत्ते निग्गओ । परिब्भमंतो य अणेगे जणवए पेच्छंतो गाम-नगरा-ऽऽगर- सरि-गिरि-सर-काणणाई पत्तेयं पत्तो अट्ठावयगिरिं । द्देट्ठा सिबिरं निवेसिऊण आरूढो उवरिं, दिडं भरहनरिंदकारियं मणिरयणकणगमयं चउवीसजिणपडिमाहिट्ठियं थूभसयसंगयं जिणाययणं । वंदिऊण य जिनिंदे पुच्छिओ मंती - केणेयं सुकयकम्मुणा अइसयरम
नवमो य महापउमो, हैंरिसेणो चेव रायसद्दूलो । जैयनामो य नरवई, बारसमो बंभेदत्तो य ॥ २ ॥ नवमश्च महापद्मः, हरिषेणश्चैव राजशार्दूलः । जयनामा च नरपतिः, द्वादशो ब्रह्मदत्तश्च ॥ २ ॥ अद्वेव गया मुक्खं, सुहुमो य बंभेदत्त सत्तमिपुढविं । मधैवं सैंणकुमारो, सणकुमारं गया कप्पं ॥ ३ ॥ अष्टावेव गता मोक्षं, सुभूमश्च ब्रह्मदत्तः सप्तमीपृथिवीम् । मघवान् सनत्कुमारः, सनत्कुमारं गतौ कल्पम् ॥ ३ ॥
सगर
चक्रिणो वक्तव्यता ।
Page #481
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ २३४ ॥
णीयं कारियं जिणभवणं ? । कहिओ तेण भरहवइयरो । तं सोऊण भणियं जण्हुकुमारेण – निरूवेह अन्नं अट्ठावयसरिसं सेलं, जेण तत्थ चेइयहरं कारवेमो । निउत्तपुरिसेहि य समंतओ निरूविऊण साहियं - जहा णत्थि देव ! एरिसो अन्नो गिरी । तेण भणियं — जइ एवं ता करेमो एयस्सेव रक्खं, जओ - होहिंति कालेणं लुद्धा य सढा य नरा, अहिणवकारावणाओ य पुल्वकयपरिपालणं वरं । तओ दंडरयणं गेण्हित्ता समंतओ महीहरस्स पासेसु ते लग्गा खणिउं । तं च | दंडरयणं सहस्सं जोयणाणि भिंदिऊण पत्तं नागभवणेसु । भिन्नाई ताई । तं च अच्चन्भुयं पेच्छंता भीया नागकुमारा सरणं मग्गमाणा गया जलणप्पहणागरायस्स समीवं । साहिओ वइयरो । सो वि संभंतो उट्ठओ, ओहिणा आभोत्ता आसुरुत्तो समागओ सगरसुयसगासं, भणियं च – भो ! भो ! किं तुब्भेहिं दंडरयणेण महिं भिंदिऊण कओ भवणभिंदणेण उवद्दवो नायलोयस्स ?, ता अप्पवहाय तुन्भेहिं कयमेयं, जओ - " अप्पवहाए नूणं, होइ बलं उत्तणाण भुवणम्मि । णियपक्खबलेणं चिय, पडइ पयंगो पईवम्मि ॥ १ ॥” तओ तस्स उवसमणनिमित्तं भणियं जण्हुणा - भो नागराय ! करेसु पसायं, उवसंहरसु संरंभ, खमसु अम्ह अवराहमेयं, न अम्हेहिं तुम्होवद्दवनिमित्तमेयं कयं, अट्ठावयचेइयरक्खट्ठा फरिहा कया एस त्ति, न पुणो एवं काहामो । उवसंतकोवो गओ सहाणं जलणप्पभो । तम्मि गए भणियं जण्हुकुमारेण - एसा फरिहा दुल्लंघा वि न सोहए जलविरहिया ता पूरेमो नीरेणं ति । तओ दंडरयणेण गंगं भिंदिऊण आणीयं जलं, भरिया फरिहा । पत्तं तं नायभवणेसु जलं । जलप्पवाहसंतत्थं नायनाइणीजणं पलायंतं पेच्छिय पडत्तोवही कोवानलपलित्तमणो आसुरुतो जलणप्पहो भणिउं पवत्तो – अहो ! महापावाणं जइ तेसिमणुकंपाए खमिओ एक्कसिमवराहो मए, ता तेहिं अहिययरं उवद्दवो काउमाढत्तो अम्हं, अहवा दंडेण चैव नीयाणमुवसमो न सामेणं, ता दंसेमि संपइ अविणयफलं ति । पेसिया तवहणत्थं नयणविसा महाफणिणो । तक्खणं चिय नीहरिऊण तेहिं जलंतणय
अष्टादर्श संयती
याख्यम
ध्ययनम् ।
सगर
चक्रिणो
वक्तव्यता ।
॥ २३४ ॥
Page #482
--------------------------------------------------------------------------
________________
३८ अ ४०
हिं पलोइया समाणा भासरासीभूया सच्चे वि सगरसुया । तं पेच्छिय जाओ हाहारवगब्भिणो महाकंदो । सिबिरे विमुककेसाओ भग्गवलयाओ तोडियहारलयाओ 'हा देव! हा देव !" त्ति पलवंतीओ लोलंति महीवीढे अवरोहजुवईओ । एवं विलवमाणं संठवियं सेन्नं मंतिणा, जहा — ईइसो चेव एस असारो संसारो, अणिवारणिज्जो दिवपरिणामो, किमेत्थ बहुणा विलवणेणं ?, कज्जे मणो दिज्जइ, ण सोयणिज्जा य कुमारा, जओ बहुतित्थवंदणेणं इमस्स जिणालयस्स रक्खाकरणेणं बहुजणोवयारेण य उवज्जियसुहकम्मा, तेण दिज्जड तुरियमेव पयाणयं, गच्छामो महारायसमीवं । अणुमन्नियं च मंतिवयणं सधेहि वि, दिन्नं पयाणयं, कमेण पत्ता णियपुरिसमासन्नं । सामंताऽमच्चेहि य मंतियं तत्थ - कहमिमं रायरायस्स कहिउं पारीयइ – जं कुमारा सबै एकपए पेच्छंताण चेष दड्ढा वयं च अक्खयदेहा समागया, लज्जाकरमेयं, ता पविसामो स चैव जलंतजलणं । एवं तेसिं मंतंताणं समागओ एगो दिओ, भणियं च तेण - किमेवमाउलीहूया ? मुंह विसायं, जओ-न संसारे किंचि सुहं असुहं वा अञ्चन्भुयमत्थि भणियं च - " कालम्मि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नत्थि संविहाणं, जं संसारे न संभवइ ॥ १ ॥" अहं सामि राइणो इमं वइयरं । पडिवन्नं तं तेहिं । ततो सो अणाहमडयं घेत्तूण 'हा ! मुट्ठो मुट्ठो' त्ति कलुणं वाहरंतो गओ रायदुवारं । निसुओ राइणा तस्स विलवणसद्दो, वाहराविओ 'केण मुट्ठो सि?' पुच्छिओ वृत्तंतो । तेण भणियं - देव ! एस एको चेव मे सुओ अहिणा दट्ठो य इमो जाओ निश्चिट्ठो, ता काऊण करुणं जीवावेह इमं । एयम्मि अवसरे पत्ता तत्थ मंतिसामंता, पणमिऊण उबविट्ठा अत्थाणे । नरिंद्रेण य आणत्तो बेजो— कुण निविसमेयं । वेज्जेण मुणियणरिंदसुयमरणेण भणियं — देव ! जम्मि गोत्ते कुले वा कोइ न मओ जइ ताओ भूई आणिज्जइ ता जीवावेमि तीए इमं । मग्गिया दिएण भूई । जाव सहस्तसो घरे घरे जायाइं बंधुमरणाई । साहियं – देव ! णत्थि वेज्जोवइट्ठभूईए लंभो । राइणा भणियं - जइ एवं ता किं नियपुत्तं सोएसि, सवतिहु
Lax ox oxxxxx
सगर
चक्रिणो वक्तव्यता |
Page #483
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २३५ ॥
XCXCXXX X
यणेसाहारणमिमं मरणं, भणियं च " किं अत्थि कोइ भुषणम्मि जस्स जायंति नेय पावाई ? । नियकम्मपरिणईए, जम्म मरणाई संसारे ॥ १ ॥ " ता माहण ! मा रुयसु, मुंच सोयं, कज्जं चिंतेसु, कुणसु अप्पहियं, जाव तुमं पि एवं कवलिज्जसि मसीहेणं । विप्पेण भणियं - देव ! जाणामि अमेयं परं पुत्तमंतरेण संपइ चेव मे कुलक्खओ होइ, दुहियाऽणाहवच्छलो अप्पडियप्पयावो सयलपयापालणनिरओ य देवो, ता देउ पुत्तजीवावणेण माणुसभिक्खं । रन्ना भणियं - भद्द ! असक्कपडियारं विहिविलसियमेयं, भणियं च - "सीयंति सबसत्थाई एत्थ न कर्मति मंततंताई । अद्दिद्वपहरणम्मी, विहिम्मि किं पोरुसं कुणइ ? ॥१॥” ता परिचयसु सोगं, करेसु परलोगहियं, मुक्खो चेव करेइ हिए णट्ठे मए वा सोगं । विप्पेण भणियं - महाराय ! जइ सच्चमेयं ण कायवो एत्थ जाणएण सोगो, ता तुमं पि मा करेज्जसु सोगं, असंभावणिज्जं तुम्ह सोयकारणं जायं । तओ संभंतेण रन्ना पुच्छियं—भो विप्प ! केरिसं सोयकारणं ? । विप्पेण भणियं - देव ! सट्ठि पि तुह सुयसहस्सा कालगया । सोऊण य इमं राया वज्जपहारहउ व नट्ठचेयणो सिंहासणाओ मुच्छाविहलंघलो निवडिओ । मुच्छावसाणे य सोगाऊरियमणो मुक्ककंठं रोविऊण पलावे काउमाढत्तो - हा पुत्ता ! हा हिययदइया ! हा बंधुवल्लहा ! हा सुसहावा ! हा विणीया ! हा सयलगुणनिहाणा ! कत्थ मं अणाहं मोत्तूण तुम्भे गया ?, देह मे तुम्हविरहदुहट्टस्स दंसणं, हा निग्घिणपावविहि ! एक्कपए चेव सधे ते बालए संहरंतेण किं तए अपुन्नं पूरियं ? हा निडुरहियय ! असज्झ| सुयमरणदुक्खसंतत्तं पि किं न वच्चसि सयखंडं ? । एवं च विलवमाणो भणिओ तेण विप्पेण- महाराय ! संपइ चेव ममो| वइससि संसारासारयं, ता किमप्पणा गच्छसि सोयपरवसत्तं ?, अहवा— परवसणम्मि सुहेणं, संसारानिश्चयं कहइ लोओ । णियबंधुयणविणासे, सबस्स वि चलइ धीरतं ॥ १ ॥ दुस्सहं च एगबंधुस्स वि नरिंद ! मरणं किं पुण सट्ठीए | पुत्तसहस्साणं ?, तहा वि – सप्पुरिस च्चिय वसणं, सहंति गरुयं पि साहसेक्करसा । धरणि श्चिय सहइ जए, वज्जनिवायं
3XXCXCXCXCXCXCXCXCXCXCXC
अष्टादशं संयती
याख्यम
ध्ययनम् ।
सगर
चक्रिणो
वक्तव्यता ।
॥ २३५ ॥
Page #484
--------------------------------------------------------------------------
________________
सगरचक्रिणो वक्तव्यता।
XIन उण तंतू ॥ १॥ अओ अवलंबेसु धीरयं, अलमेत्थ विलविएणं, जओ-सोयंताणं पि नो ताणं, कम्मबंधो उ केवलो। | तो पंडिया न सोयंति, जाणता भवरूवयं ॥ १एमाइवयणविन्नासेण संठविओ राया विप्पेण । भणिया य तेण मंति| सामंता-साहेह जहावत्तं राइणो । साहियं च तेहिं पगलंतबाहजलेहिं । समागया पहाणपउरा, धीरविओ सबेहिं वि राया, कयमुचियकरणिजं । एत्थंतरे पत्ता अद्रावयस्स आसन्नवासिणो जणा पणयसिरा विन्नविंति–जहा देव ! तुम्ह सुएहिं अट्ठावयरक्खणट्ठा आणीओ गंगाजलप्पवाहो, सो फरिहं भरेऊण आसन्नगामनगरे उबद्दवितो पसरइ ता तं निवारेउ देवो, न अत्थि अन्नस्स तन्निवारणसत्ती।राइणा भणिओ नियपुत्तजण्हुकुमारपुत्तो भगीरही नियपोत्तो-वच्छ ! दंडरयणेण नागरायमणुनविय नेसु उयहिम्मि गंगं । सो वि गओ अट्ठावयं । अट्ठमभत्तेणाराहिओ नागराया आगओ | कयभीसणभुयंगहारकेऊरो भणइ–कि संपाडेमि । भगीरहिणा भणियं पणामपुवयं-तुम्ह पसाएण नेमि गंगं समुद्दे, उवद्दवो महंतो लोयस्स।नायराएण भणियं-विगयभओ करेसुसमीहियं, निवारिस्सामि अहं भरहनिवासिणो नागि-त्ति भणिऊण गओ नागराया। भगीरहिणा वि कया णागाणं बलिकुसुमाईहिं पूया । तप्पभिई च नागबलिं कुणइ लोओ। रायसुओ वि गंगमागरिसंतो दंडरयणेण भंजंतो य बहवे थलसेलवणे जणाबाहाए पत्तो पुत्वसमुई। तत्थाऽवयारिया गिण्हती | अणेगाइं नइसहस्साइं गंगा। पुणो विहिया तत्थ बली नागाणं । जत्थ य सायरे मिलिया गंगा तं गंगासायरं तित्थं जायं । अज वि तं लोए विक्खायं। गंगा वि 'जण्हुणा आणीय' त्ति जण्हुवी जाया, 'भगीरहिणा विणीय' त्ति तेण भागीरहि त्ति । सो वि नागेहिं मिलिऊण पूइओ गओ अओझं । पूइओ य राइणा तुह्रण ठविओ नियरजे । अप्पणा य णिक्खंतो अजियजिणसयासे सिद्धो य । अन्नया पुच्छिओ भगीरहिराइणा अइसयणाणी-भगवं! किं कारणं जण्हुपमुहा ते सहिं पि कुमारसहस्सा सममरणा संजाया। भयवया भणियं-महाराय ! एगया महंतो संघो चेइयवंदणत्थं
Page #485
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम्।
मघवचक्रिणो वक्तव्यता।
॥२३६॥
सम्मेयपवए पत्थिओ, पत्तो य अरण्णमुल्लंघिऊण अंतिमगामं । तन्निवासिणा सबजणेण अणारिएणं अचंतमुवद्दविओ दुवयणनिंदणेणं वत्थऽन्नधणाऽऽहरणाइआच्छिदणेण य, तप्पच्चयं च बद्धमसुहं महंत कम्ममणेण । कुंभयारेण य एगेण पयइभदएणं 'मा उवद्दवेह इमं तित्थजत्तागयं जणं, इयरजणस्स वि निरवराहस्स परिकिलेसणं महापावहेऊ किं पुण एरिसधम्मियजणस्स, ता जइ सागयपडिवत्तिं इमस्स न सकेह काउं ता उवद्दवं पि ताव रक्खेह' त्ति भणिऊण निवारिओ सो गामजणो । गओ य संघो। अन्नम्मि य दिणे तन्निवासिणा एगेण नरेण रायसन्निवेसे चोरिया कया । तन्निमित्तेण रायनिउत्तेहिं पुरिसेहिं दाराई पिहेऊण सो गामो पलीविओ। तया य सो कुंभयारो सयणेहिं निमंतिओ गाममन्नं गओ आसि । दडा य तत्थ सहि जणसहस्सा उववन्ना चोराडवीए अंतिमग्गामे माइवाहत्ताए । ते सवे 'कोद्दविय' त्ति जाओ लोए भन्नति । कहिंचि तत्थागओ करी, तञ्चलणेण य महिया ते तओ णाणाविहासु दुक्खपउरासु कुजोणीसु परिभमिऊण सुइरं अणंतरभवे किं पि काऊण तहाविहं सुहकम्म उववन्ना सगरसुयत्ताए सहि पि सहस्सा, तकम्मसेसेण य पत्ता इमं मरणवसणं । सो वि कुंभयारो नियआउक्खए मरिऊण जाओ एगम्मि सन्निवेसे धणसमिद्धो वणिओ, तयणंतरं कयसकयकम्मो संजाओ मरिऊण नरवई, सुहाणुबंधसुहकम्मोदएण य पडिवन्नो मुणिधम्म, काऊण कालं गओ य सुरलोयं, ततो चुओ जण्हसुओ जाओ सि तुमं ति । इमं च भगीरही सोऊण संवेगमुवगओ भयवंतं वंदिऊण सभवणम्मि गओ । इदं च भगीरथीपृच्छासंविधानकं प्रसङ्गतः कथितम् ॥ "चइत्ता" सूत्रं सुगमम् । तच्चरितोदेशस्तु
हेव भारहे वासे सावत्थीए नयरीए समुद्दविजयस्स राइणो भद्दाए देवीए चोदसमहासुमिणसूइओ उबवन्नो मघवं नाम तयचकवटी, जोवणत्थो य जणयविइन्नरजो पसाहियभहरवासो जाओ महाणरिंदाहिवई। सुइरं च रजमणुहवंतस्स अन्नया जाओ भवविराओ, परिभाविउं पयत्तो-जे इत्थ पडिबंधहेऊ रमणीया पयत्था ते सबे वि अथिरा अवि
K
॥२३६॥
Page #486
--------------------------------------------------------------------------
________________
XXX0
ता
य - "हियइच्छिया उदारा, सुया विणीया मणोरमा भोगा । विउला लच्छी देहो, निरामओ दीहजी वित्तं ॥ १ ॥ भवपडिबंधनिमित्तं, एमाई वत्थु नवर सवं पि । कइवइदिणावसाणे, सुमिणुवभोगु व न हु किंचि ॥ २ ॥ धम्मकज्जे उज्जमामि, धम्मो चेव भवंतराणुगामी । एमाइ भाविऊण पुत्तनिहित्तरज्जो पवइओ । कालेण य विविहतवे | चरिऊण गओ सणकुमारकप्पं ति || “सणंकुमार” सूत्रं सुगमम् । चरितं चेदम्
अथ इव भार वासे कुरुजंगले जणवए हत्थिणाउरं नयरं, तत्थ य कुरुवंसे आससेणो राया, सहदेवी भारिया, ताण पुत्तो चउदसमहासुमिणसूइओ चउत्थचकवट्टी सणकुमारो नाम । सो सहपंसुकीलिएण सूरकालिंदीतणएण महिंदसीहेण सह गहियकलाकलावो जोवणमणुपत्तो । अन्नया वसंतमासे रायउत्तो नायरसहिओ गओ कीलणत्थमुज्जाणं । कीलिऊण य तत्थ विसिद्धकीलाहिं आसपरिवाहत्थं आरूढा तुरंगमेसु रायकुमारा । सणं कुमारो वि जलहिकल्लोलाभिहाणं तुरंगममारूढो । मुक्का समकालमासा । ततो विवरीयसिक्खत्तणओ पंचमधाराए लग्गो कुमारतुरंगो अहंसणीहूतो खणमित्तेण । लग्गो विन्नायवृत्तंतो राया सपरियणो मग्गतो। एत्थंतरम्मि लग्गो चंडमारुतो, तेण भग्गो तुरयपयमग्गो । महिंदसीहेण विन्नत्तो राया — नियत्त महाराओ, अहं कुमारसुद्धिं लहिऊण वलिस्सं । नियत्तो राया । महिंदसीहो वि लग्गो अणुमग्गेण कुमारस्स पविट्ठो भीसणं महाडई, हिंडतस्स तीए अइगयं वरिसमेगं । एगदिवसम्मि य गतो थेवं भूमिभागं ताव निसुतो सारसरवो, अग्घाइओ अरविंदपरिमलो, पयट्टो तयभिमुहं, दिट्ठं च सरवरं, निसुओ महुरो गीयवेणुरवो, हरिसुप्फुल्ललोयणो जाव गच्छ ताव पेच्छइ तरुणीयणमज्झसंटियं सणकुमारं विन्हियमाणसो चिंतेइ - ' किं मणविभमो एसो ? किं वा सच्चं चैव एस सर्णकुमारो ?' विगप्पंतो जाव चिट्ठइ ताव पढियं बंदिणा - जय
१ अश्वविशेषगतौ ।
सनत्कुमार
चक्रिणो
वक्तव्यता ।
Page #487
--------------------------------------------------------------------------
________________
अष्टादशं संयतीयाख्यमध्ययनम् ।
सनत्कुमार
चक्रिणो वक्तव्यता।
श्रीउत्तरा- आससेणनयलमियंक ! कुरुभवणलग्गणक्खंभ! । जय तिहुयणनाह ! सणंकुमार! जय लद्धमाहप्प!॥१॥ ततो 'सणंध्ययनसूत्रे कुमारो' त्ति कयनिच्छतो महिंदसीहो पमोयाऊरियमाणसो अउधरसंतरमणुहवंतो गओ सणकुमारदसणपहं । दूराओ श्रीनेमिच- चेव सणंकुमारेण परियाणिऊण अब्भुट्टितो, पायपडणुडिओ य अवगूढो गाढं । दुवे वि पमोयाऊरियमाणसा उवविट्ठा
न्द्रीया | दिन्नासणेसु । विज्जाहरलोगो य उवसंतगेयाइकलयलो पासेसु अल्लीणो । तयणतरं च फुसिऊण आणंदजलभरियं नयणसुखबोधा-XIजुयलं भणियं सणंकुमारेण-वयंस ! कहं तुममेगागी एत्थ भीसणारत्ने आगतो ? कहं एत्थ द्वितो वियाणिओ हं ? ख्या लघु- किं वा करेइ मम विरहे महाराओ अंबा य ? । कहियं च जहावत्तं महिंदसीहेण । ततो मजावितो वरविलासिणीहिं वृतिः । महिंदसीहो। कयमुचियकरणिज । भोयणावसाणे य पुट्ठोऽणेण सणंकुमारो-जया कुमार! तुरंगमेणावहरितो तुम
तया कहिं गतो? कहिं ठिओ ? कत्तो वा एरिसी रिद्धी ? । सणंकुमारेण चिंतियं-न जुत्तं नियचरियकहणं नियमुहेण ॥२३७॥
सप्पुरिसाणं ता कहावेमि परमुहेण । ततो भणिया कन्नासयमझपरिणीया खयरिंदधूया नियदइया विउलमई-पिए ! नीसेसं मह वइयरं विजाए आभोएऊण साहेसु महिंदसीहस्स, मम पुण निदाए घुम्मंति लोयणाई' ति भणिऊण निवन्नो रइहरे । विउलमई वि साहिउमाढत्ता कुमारचरियं-अत्थि तया तुम्ह नियंताण चेव अस्सेणावहरिओ कुमारो, पवेसितो तेण घोराए अडवीए, बीयदियहे वि वच्चंतस्स आसस्स जातो मज्झन्हसमओ। खुहा-पिवासाउलेण य आसेण निल्लालिया जीहा । उद्धढिओ चेव सासाऊरियगल्लो थक्को उत्तरितो कुमारो। छोडिया पट्टाढा । ऊसारियं पल्लाणं । जाव घुम्मिऊण निवडितो आसो मुको 'अकजकारि' त्ति कलिऊणं च पाणेहिं । तं चुकपेसणं व मोत्तूण गतो कुमारो, उदयन्नेसणपरायणो य हिंडिउमाढत्तो, न कहिं पि आसाइयमुदयं । ततो दीहद्धाणयाए सुकुमारयाए मज्झण्हकालत्तणतो
घोडेकी पेटी।
॥२३७॥
Page #488
--------------------------------------------------------------------------
________________
सनत्कुमारचक्रिणो वक्तव्यत
य दवदद्धयाए य रणस्स अईव हल्लोहलीहूतो दूरदेसम्मि दद्दूण सत्तच्छयं पहावितो तयभिमुहं । पत्तो य तस्स च्छायाए उवविट्ठो पडितो लोयणे भंजिऊण धरणीए । एत्थंतरम्मि तप्पुन्नाणुभावेणं तन्निवासिणा जक्खेण आणिऊण सिसिरसीयलं जलं सित्तो सवंगेसु, आसासितो । लद्धचेयणेण य पीयं सलिलं, पुच्छिओ तेण-को तुम ? कत्तो वा एयमाणियं सलिलं ? ति । तेण भणियं-अहं जक्खो एत्थ निवासी, सलिलं च माणससरवरातो तुह निमित्तमाणियं । तओ कुमारेण भणियं-एस मह संतावो परं माणससरमजणेण जइ अवगच्छइ ति। तं सोऊण भणियं-'अहं संपाडेमि भवतो मणोरहो' त्ति भणिऊण काऊण करयलसंपुडे नीतो माणससरं । मजितो विहिणा । तत्थ य 'वसणावडियं' ति काऊण कुद्धेण वेयड्डवासिणा असियक्खजक्खेण सह जुद्धं संवुत्तं । तेण य पढमं गुरुसकरोहनिब्भरो मोडियतरुवरो पवणो मुक्को । ततो नहयलं बहलधूलीए अंधारियं । तओ विमुक्कऽट्टहासा जलियजलणपिंगलकेसा मुहणिंतजालाकराला पिसाया मुक्का । जाहे तेहिं न भीतो तओ नयणमुक्कजालाफुलिंगेहिं नागपासेहिं बद्धो। तओ जुन्नरज्जू इव तेण ते तोडिया । तओ दढकरघाएहिं लग्गो, ततो मुट्ठिप्पहारेण कुमारेण खंडाखंडि कतो । पुणो वि रक्खसेण गुरुमच्छरेण घणलोहज|डियमोग्गरेण हओ वच्छत्थले कुमारो । तेणावि महाकाय चंदणतरूं उम्मूलिऊण अच्छोडितो उ8 वड्डतो ऊरुएसु च्छिन्नदुमो व पडितो भूमीए। ततो रक्खसेण दूरमुक्खिविऊण गिरिवरो कुमारस्सोवरिं मुको । तेण दढपीडियंगो निच्चेयणो जातो कुमारो, लद्धसन्नो य तेण समं बाहुजुद्धेण लग्गो । कुमारेण करमोग्गराहतो सयसिक्करो विव कओ | 'अमरो' त्ति काउं न मतो, विरसमारडिऊण नहो। कोउगदंसणत्थमागएहिं देवविजाहरेहिं पुष्फबुट्ठी मुक्का 'अहो ! जितो जक्खो कुमारेणं' ति । ततो जिणिऊण रक्खसं पच्छिमदिसागए सूरे उच्चलिओ सरवराओ अजउत्तो। गतो थोवभूमिभाग, दिहातो तत्थ नंदणवणस्स मज्झगयातो मणोरमाओ अट्ट दिसाकुमारीतो व दिवातो भाणुवेगविजाहरधूयातो । पलोइतो
Page #489
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
अष्टादर्श संयतीयाख्यम| ध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
सनत्कुमार
चक्रिणो वक्तव्यता।
*
॥२३८॥
ताहिं ससिणिद्धाए दिट्ठीए सो। तेण वि चिंतियं-कातो पुण इमातो त्ति पुच्छामि । उवसप्पिऊणं गतो तासिं समीवं, पुच्छियं महुरवाणीए एग कन्नगमुद्दिसिऊण-कातो तुम्मे ?, किं निमित्तमिमं सुन्नरन्नमलंकियं तुभेहिं ? । ताहिं भणियं-'महाभाग ! इओ नाइदृरम्मि पियसंगमाऽभिहाणा अम्हपुरी अस्थि, ता तुम पि तत्थेव ताव वीसमसु' त्ति भणिऊण किंकरदरिसियमग्गो पयट्टावितो अजउत्तो । अत्थमितो य रखी। पत्तो य नयरिं । नेयाविओ य ताहिं कंचुइणा | रायभवणं । दिहो य राइणा अन्मुहितो य । कयमुचियकरणीयं । भणितो य भाणुवेगराइणा-जहा महाभाग ! मह इमातो अट्ठ कन्नगातो, एयासिं च तुमं पुविं चेवाऽच्चिमालिणा मुणिणा वरो आइट्ठो, जहा-'जो असियक्खं जक्खं जिणिस्सइ सो एयासिं भत्त' त्ति, ता परिणेसु इमीतो । अजउत्तेणावि तह' त्ति पडिवजिऊण सवमणुट्ठियं । ततो वत्तो वीवाहो । बद्धं कंकणं । सुत्तो य रइभवणं ताहिं सद्धिं वरपल्लंके, जाव निद्दाविरमम्मि भूमीए अप्पाणं पेच्छइ, चिंतियं च तेण-किमेयं ? ति । पेच्छइ य करे 'कंकणं' ति, तओ अविसन्नमणो गंतु पयत्तो। दिटुं च रन्नमज्झम्मि गिरिवरसिहरे मणिमयखंभपइट्ठियं दिवं भवणं । तेण चिंतयं-इमं पि इंदयालप्पायं भविस्सइ त्ति । गओ य तयासन्ने इत्थीए करुणसरेणं रुयंतीए सह निसामेइ । पविट्ठोय भवणं गयभओ, दिट्ठाय सत्तमभूमियाए दिवा कन्नगा करुणेण सरेणं रुयंती भणंती य ।
'कुरुकुलनहयलमियलंछण ! सणंकुमार ! अन्नजम्मम्मि वि महं तुम चेव नाहो होजसु' त्ति भणंती पुणो पुणो रोविउalमारद्धा । ततो दिन्नासणेण नियनामासंकिएण पुच्छिया अजउत्तेण–किं तुमं तस्स सणंकुमारस्स होसि जेण तए तस्स
सरणं पडिवनं? । तीए भणियं-सो भत्ता मणोरहमेत्तेणं ति, जेण अहं साकेयपुरनरिंदेण सुरप्पहेण चंदजसाजणणीए य इट्ठा धूय त्ति काऊण दूयाणीयतदीयचित्तफलयरूवविमोहिया तस्स पुत्वं उदयदाणेण दिन्ना, न य वत्तो विवाहो त्ति, ताव य अहमेगेण विजाहरकुमारेण कुट्टिमतलातो इहमाणिया, गतो य सो इमम्मि विज्जाविउविए धवलहरे में मोत्तूणं|
XXXXXXXXXXXX
॥२३८॥
Page #490
--------------------------------------------------------------------------
________________
कहिं पि । जाव एवं जंपइ सा कन्नगा ताव य तेण असणिवेगसुयवजवेगेण विजाहराहमेण आगंतूण उक्खित्तो गयण
सनत्कुमारमंडलं अजउत्तो । तो सा हाहारवं कुणमाणी मुच्छापराहीणा निवडिया धरणिवट्टे । ताव य मुट्ठिपहारेण वावाइऊण तं चक्रिणो दुहृविजाहरं समागतो अक्खयसरीरो तीसे समीवमज उत्तो, समासासिया, साहितो निययवुत्तंतो, तेण वीवाहिया य । सा वक्तव्यता। य सुणंदाभिहाणा इत्थीरयणं भविस्सइ। थेववेलाए य समागया वजवेगभगिणी संझावली नाम, वावाइयं च दद्दूण
भाउयं कोवमुवगया, पुणो वि सुमरियं नेमित्तियवयणं जहा-'भाइवहगस्स भज्जा होही' अजउत्तं विवाहत्थमुवट्ठिया। *सा वि तस्साणुमईए तहेव विवाहिया। एत्थंतरे समागया अजउत्तसमीवं दुवे विजाहरा, पणामपुवं भणियं तेहिं-x
देव ! असणिवेगो विजाहरबलेण जाणियपुत्तमरणवुत्तंतो तुम्होवरि समागच्छइ, अतो चंडवेग-भाणुवेगेहिं पेसिया | अम्हे हरिचंद-चंदसेणाभिहाणा नियपुत्ता, रहो सन्नाहो य पेसिओ, अम्ह पियरो वि तुम्ह चलणसेवानिमित्तं एए संपत्ता चेव त्ति । तयणंतरं च समागया चंडवेग-भाणुवेगा अजउत्तसाहेजनिमित्तं । संझावलीए दिन्ना पन्नत्ती विज्जा । ततो अजउत्तो चंडवेग-भाणुवेगा य नियविजाहरबलसमेया असणिवेगबलेण य समं जुज्झिउं पवत्ता । ततो
भग्गेसु दोसु वि बलेसु अजउत्तस्स असणिवेगेण समं महाजुझे समावडिए तेण मुक्कं महोरगत्थं, तं च कुमारेण गरुalलत्थेण विणियं । पुणो मुकं तेण अग्गेयत्थं, तं पि कुमारेण वारुणत्थेण पडिहयं । पुणो वि मुकं वायचं, तं पि सेल-la
त्थेण पडिपेल्लियं । ततो गहियगंडीवो नाराए मुच्चतो पहावितो सो। कुमारेण निजीवं कयं तस्स चावं । पुणो कड्डियमंडलग्गो उढिओ, कुमारेण तस्स करो छिन्नो। ततो बाहुजुद्धमिच्छंतो आगतो । कुमारेणावि चक्केण मुद्धविगलं सीसं कयं । ततो तक्खणमेवासणिवेगविजाहररायलच्छी सयलविजाहरसमेया सणंकुमारं संकेता । ततो हंतूण असणिवेगं थुवंतो चंडवेगपमुहेहिं नभातो रहेण विजाहरसहितो ओयरिओ पासायवडिसए । दिट्ठो य तत्थ हरिसियाहिं सुनंदा-संझाव-IX
Page #491
--------------------------------------------------------------------------
________________
X
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ON
॥२३९॥
XOXOXOXOXXX
लीहिं । वुत्तो य ताहिं-जहा अजउत्त ! सागयं ? ति । ततो लद्धजया गया वेय९, अणेगविज्जाहरविजाहरीलोगपरि-lal अष्टादशं गया मंगलतूररवाऊरिजमाणदियंता पविट्ठा निययमंदिरेसुं। कओ य सणंकुमारस्स सयलविज्जाहरेहिं विज्जाहरमहा- संयतीरायाभिसेतो । ततो सुहंसुहेणं अच्छंति । अन्नया य चंडवेगेण विन्नत्तो चक्की-जहा देव ! मझं मुणिणा अच्चिमालिणा याख्यमसिटुं, जहा-तुह एयं कन्नासयं भाणुवेगस्स य अट्ठ कन्नाओ चक्की परिणेही, सो य सणंकुमारनामो चउत्थो चक्कवट्टी ध्ययनम्। जिणेहिं समाइट्ठो, सो य इतो मासमेत्तेणं एही माणससरवरं ति, तत्थ 'मजणुत्तिन्नं वसणावडियं' ति नाऊण असि
सनत्कुमारयक्खो नाम जक्खो पुवभववेरी दुच्छिही । कहं पुण सो पुत्वभववेरी ?। भन्नइ
चक्रिणो __ अत्थि कंचणउरं नाम नयरं, तत्थ विक्कमजसो नाम राया, तस्स पंच अंतेउरसयाई । तत्थ नागदत्तो नाम सत्थ
वक्तव्यता। वाहो, तस्स रूवलावण्णजोवणसोहग्गगुणेहिं सुरसुंदरीण वि अब्भहिया विण्हुसिरी नाम भज्जा । सा विक्कमजसेण कह वि | दिहा मयणाउरेण अंतेउरे छूढा । ततो नागदत्तो तबिओए 'हा पिए! चंदाणणे ! कत्थ गया ? देहि मे दंसणं' ति एवं विलवंतो डिंभपरिगतो उम्मत्तीभूतो कालं गमेइ । इतो य सो विकमजसो राया अवहत्थियरजकजो अगणियजणाववातो अवमन्नियवरतरुणिपंचसयावरोहो तीए विण्हसिरीए समं अञ्चंतरइपसत्तो कालं नेइ । अन्नया ताहिं अंतेउरियाहिं रना परिभूयाहिं ईसापरवसाहिं कम्मणजोगेण विणिवाइया विण्हुसिरी । ततो राया तीए मरणेण अञ्चंतसोगाउरो अंसुजलभरियनयणो जहा नागदत्तो तहा उम्मत्तीभूतो विण्हसिरीकलेवरं न दहिउं देइ । ततो मंतीहिं मंतिऊण रायाणं वंचिय रन्ने कलेवर नेऊण छड्डियं । राया तमपेच्छंतो परिहरियपाणभोयणो ठितो तिन्नि दिणे । मंतीहिं 'अदिहे तम्मि
॥२३९॥ मरिइ' त्ति कलिऊण नीतो रन्नं । दिटुं च तं राइणा गलंतपूइनिवहं सुलसुलंतकिमिजालं वायसायड्डियनयणजुयलं खगचंडतुंडखंडियं दुरभिगंधं । तं पेच्छिय कलेवरं राया तक्खणेण सज्झसपरवसो अप्पाणं निंदिउमाढत्तो। कई ?-जस्स कए
Page #492
--------------------------------------------------------------------------
________________
सनत्कुमार
चक्रिणो वक्तव्यता।
FokeXOXOXOXOXOXOXOXOXOXOXOX
सारे जीव ! कुलं सीलं जाई जसो लज्जा य परिचत्ता तस्स एरिसी अवत्था जाया। ततो वेरग्गमग्गवडिओ रजं रहूंपुर-19
मंतेउरं च सयणबग्गाइयं परिचइय तणमिव सुवयायरियसमीवे निक्खंतो। ततो चउत्थ-छट्ठ-ऽट्ठमाईहिं विचित्ततवोकम्मेहिं| अप्पाणं भाविय संलेहणापुवं गतो सणंकुमारं कप्पं । आउयक्खए रयणपुरे सेट्ठिसुतो जिणधम्मो नाम जातो । सो य| | जिणवयणभावियमई सम्मत्तमूलं दुवालसविहं सावगधम्मं पालितो जिणिंदपूयारतो कालं गमेइ । इतो य सो नागदत्तो | पियाविरहदुक्खिओ नट्ठचित्तो गुरुअट्टज्झाणेण परिखवियसरीरो मरिउं बहुतिरियजोणीसु भमिऊण ततो सीहउरे नयरे
अग्गिसम्मो नाम बंभणसुओ जातो । कालेण य तिदंडिवयं घेत्तुं दोमासखमणाइतवोरत्तो रयणपुरमागओ। तत्थ य हरिवाहणो नाम राया भगवभत्तो, सो तेण तत्थागओ नाओ, जहा-एत्थ को वि महातवस्सी आगतो। पारणयदिणे राइणा
निमंतितो घरमागतो । एत्थंतरे जिणधम्मो सावगो तत्थ देवजोगेण आगतो । तं दटुं पुवजायवेरेण मुणिणा रोसारुणलोय-lo लणेण राया भणितो-जइ ममं भुंजावेसि तो इमस्स सेहिस्स पट्ठीए उण्हपायसपत्तीए भुंजावेह । रन्ना भणितो-अन्नपुरिXसपट्ठीए भुंजावेमि । ततो मुणिणा वि जम्मंतरजणियवेराणुबंधेण वुत्तो राया-न अन्नहा जेमेमि । ततो रन्ना अणुरागेण -
पडिवन्नं । सिट्ठी वि 'पुट्ठिट्ठियपत्तिदाहं पुवदुकयकम्मफलमेयमुवट्ठियं' ति मन्नमाणो सम्मं सहइ। ततो भुत्ते ससोणियण्हारुमंस-वसा पट्टीतो उक्खया पत्ती । ततो घरं गतो सम्माणिऊण सयणवग्गं खामेऊण य चेइयपूर्य काऊण घेत्तूण समणदिक्खं । निग्गतो नयरातो। गतो गिरिसिहरे, तत्थ अणसणं काऊण पुबदिसमद्धमासं काउस्सग्गेण ठितो, एवं सेसासु वि दिसासु अद्धमासं अद्धमासं । ततो पट्ठीए गिद्ध-काग-सिवाईहिं खजंतो तं पीडं सम्मं सहिय नमोकारपरो मरिउ सोहम्मे कप्पे इंदो जातो । भगवो वि तस्सेव वाहणं एरावणो जाओ तेण आमिओगिककम्मुणा । ततो एरावणो चुतो नरतिरिएसु हिंडिय असियक्खो जक्खो जातो । सक्को वि तओ चुतो हत्थिणाउरे नयरे सणंकुमारचक्की जातो । एयं वेरकारणं ति ।
XXXXXXXXXXoka
Page #493
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिच
ततो मुणिणा एवं सिट्टे मंए तुह अंतरवासनिमित्तं भाणुवेगं विसज्जिय पियसंगमपुरिनिवेसपुत्रं तुमं अट्ठ भाणुवेगकन्नातो विवाहावितो । मुक्को य कारणेणं तत्थेव ' कज्जसमत्तीए सेवं करेहामो' ति । मरिसेज्जह अवराहं जं मुक्को वणम्मि, ता विन्नवेमि — मन्नह मे कन्नासयस्स पाणिग्गहणं ति । ताओ वि तुम्हऽट्ठवहूतो पेच्छंतु सामिणो मुहकमलं न्द्रीया ति । ' एवं होउ ' त्ति मन्निए समागयाओ ताओ । महया विभूईए विवाहियं अज्जउत्तेण कन्नासयं । दसुत्तरेण देवीसुखबोधा- सएण सहितो भुंजए भोए । एवं च वच्चए कालो । अज्ज पुण अज्जउत्तेण एवं समाणत्तं - जहा गंतवमज्ज जत्थ जक्खेण सह जुज्झियं तं सरं ति । ततो एत्थागयाणमज्ज तुम्हेहिं सह पेच्छणयावसरे दंसणं जायं ति । एत्थंतरम्मि उट्ठितो सुहसुत्तो रहहरातो सणकुमारो । गया य महया चडयरेण वेयङ्कं । विन्नत्तो अवसरं लहिऊण | महिंदसीहेण - जहा कुमार ! दुक्खेण तुह जणणिजणया कालं गर्मिति, ता तद्दंसणेणं कीरउ पसातो अम्हारिसजणस्स त्ति । विन्नत्ताणंतरमेव गया महया गयणट्ठियणाणाविहविमाणहयगयाइवाहणारूढविचित्तवेसाहरणभूखियविज्जाहरवंदसम्मद्देणं हत्थिणाउरं ति । आनंदिया जणणिजणया नायरजणा य । ततो महया विभूईए रन्ना अस्ससेणेण सणंकुमारं पयइसमग्गेण रज्जम्मि अहिसिंचिऊण महिंदसीहं सेणावई निउंजिय धम्मतित्थयरतित्थे तहविहाणं थेराणं अंतिए पवज्जाविहाणेणं सकज्जमणुट्ठियं ति । सणकुमारो वि परिवढमाणको सबलसारो विकंतो रज्जमणुपालेइ । उप्पन्नाणि य चक्करयणपमुहाणि चोद्दस वि रयणाणि नव निहीतो य, कया य तेसिं पूया । तयणंतरं चक्करयणदंसियमग्गो मागह वरदाम-प्रभास-सिंधु-खंडप्पवायाइकमेण भरहं ओयविय वाससहस्सेणागतो गयपुरं । दिट्ठो ओहीए सक्केण 'पुत्रिं सुहम्मवई | महसरिसो आसि' त्ति बंधुनेद्देण आणत्तो वेसमणो- करेह सणकुमारस्स रज्जाभिसेयं, इमं च हारं वणमालं छत्तं मउडं १ 'मये 'ति चण्डवेगेन विद्याधरेण ।
ख्या लघुवृत्तिः ।
CXCXCXCX X
॥ २४० ॥
8X8X8X8X8X8X8X1
अष्टादश संयती
याख्यम
ध्ययनम् ।
सनत्कुमारचक्रिणो वक्तव्यता ।
॥ २४० ॥
Page #494
--------------------------------------------------------------------------
________________
सनत्कुमारचक्रिणो वक्तव्यता।
चामरजुयं दूसजुयं कुंडलजुयं सीहासणं पाउयाजुयं पायपीढं च पाहुडं ढोएजह । वत्तवं च तए-जहा महाराय! सक्को तुम्ह वत्तं पुच्छइ । वेसमणो वि एवं होउ' त्ति पाहुडं सक्कविइन्नं घेत्तूण गतो गयपुरं । रंभ-तिलोत्तमातो पेसियातो सक्केण | अभिसेयमहूसवकरणत्थं । समप्पिय पाहुडं विन्नत्तो वेसमणेण चक्की-तुम्हाभिसेयनिमित्तमम्हे सक्केण पेसियातो, तं
अणुमन्नह तुब्भे। 'एवं' ति पडिवन्ने चक्किणा विउवियं जोयणपमाणं मणिपेढं, तस्सोवरि रयणमयमहिसेयमंडवं, तस्स मज्झे alमणिपीढिया, तीए उवरि सिंहासणं, तत्थ निवेसिय खीरोयजलेण रयणकणयकलसावजिएणं जयजयसहसम्मिस्सगीयरवमुहलं अहिसित्तो सुरेहिं । पणच्चियातो रंभातिलोत्तमातो। सवालंकारविभूसियं करेत्ता पवेसिऊण महाविच्छड्डेण गयउरं गतो सुरलोयं धणयाइसुरजणो। चक्की वि भोए मुंजतो गमेइ कालं । अन्नया य सोहम्मसभाए सिंहासणमत्थयत्थो सोहम्मिदो सोयामणिनाडयं पेच्छंतो अच्छइ । एयम्मि अंतरे एगो ईसाणकप्पातो संगमाभिहाणो देवो सोहम्मिदपासे आगतो, तस्स य देहप्पहाए सभाठियसबदेवाण तेओ गट्ठो, आइच्चोदए चंदगहा इव निप्पमा जाया सुरा। गए य तम्मि सुरेहिं विम्हिएहिं सोहम्मिदो पुच्छितो-जहा केण कारणेणं सामि! इमस्स संगमदेवस्स बारसाइचोदयाहिओ तेउ ? ति । इंदेण भणियं-इमेण पुवभवे आयंबिलं वद्धमाणो नाम तवो कतो त्ति । ततो देवेहिं इंदो पुणो वि पुच्छितो-जहा अन्नो वि कोइ एरिसतेयरूवसंपन्नो किं अत्थि ? ति भणिए इंदेण भणियं-जहा हत्थिणाउरे कुरुवंसे अत्थि सणंकुमारो नाम चकवट्टी, जस्स तेओ रूवं च देवाणं पि अहियमिति । ततो विजय-वेजयंतदेवा असइहंता बंभणरूवेण आगया। ततो पडिहारेण मुक्कदारा पइहा रायसमीव, दिट्ठो य तेहिं राया गंधतेल्लब्भंगणकिच्चं कुणतो, विम्हिया सकवन्नियरूवसिरीओ अहिययरं रूवाइसंपयं दटुं । पुच्छिया य रन्ना-किमेत्थमागया ? । ते भणंति-जहा तुम्ह रूवं तिहुयणे वि वन्निजइ तइंसणकोऊगेणं ति । पुणो वि रन्ना अइरूवगविएण वुत्ता-भो भो विप्पा! किं मज्झ रूवं
उ०अ.४१
Page #495
--------------------------------------------------------------------------
________________
अष्टादशं
Iros
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
संयतीयाख्यमध्ययनम्।
सनत्कुमारचक्रिणो वक्तव्यता।
॥२४१॥
तुम्हेहिं दिढ ?, थेवकालं पडिच्छह जाव अत्थाणमुवविसामि । 'एवं' ति जंपिय निग्गया दिया। चकी वि लहुं मजिऊण मंडणविभूसणं सिंगारं च काऊण उवविठ्ठो सिंहासणे। वाहरिया दिया।ते सरीरं दट्ठण विसन्ना, भणियं च तेहिं-अहो! मणुयाणं | रूवलावन्नजोधणाणि खणदिट्ठनहाणि । तं सोऊण भणियं चक्किणा-भो ! किमेवं तुम्हे विसायपरा मम सरीरं निंदह ?। तेहिं भणियं-महाराय ! देवाणं रूवजोवणतेया पढमसमयातो जाव छम्मासाउगसेसं ताव अवट्ठिया भवंति ततो हीयंति, मणुयाणं पुण ते य वड्डमाणा भवंति जाव जीवियमझो ततो परेण हीयंति, तुम्ह पुणो रूवजोवणसिरीए अच्छेरयं दीसइ, जओ संपइ चेवेसा खलमेत्ति व नट्ठा खणेण । रन्ना भणियं-कहं तुम्हे जाणह ? । तेहिं परमत्थो सकपसंसाइतो सिट्ठो। विम्हिएण य केऊरभूसियं बाहुजुयलं पलोयंतेण विच्छायं दिडं, वच्छत्थलं पि हाराइविभूसियं विवन्नमुवलक्खियं । तं पेच्छिऊण चिंतियं-'अहो ! अणिञ्चया संसारस्स, असारया सरीरस्स, एत्तियमेत्तेण वि कालेण रूवजोवणतेया पणट्ठा, ता अजुत्तो भवे पडिबंधो, अन्नाणं सरीरमोहो, मुक्खत्तणं रूवजोधणाभिमाणो, उम्माओ भोगासेवणं, गहो चेव परिग्गहम्गहो, ता उज्झिऊणमेयं करेमि परलोयहियं' ति चिंतिऊणमहिसित्तो रजे पुत्तो। "अणुयरियं धीर! तुमे, चरियं निययस्स पुवपुरिसस्स । भरहमहानरवइणो, तिहुयणविक्खायकित्तिस्स ॥१॥" इञ्चाइ उवहिऊण य गया देवा । चक्की वि तक्खणमेव तणं व पडलग्गं उज्झिऊण सवं परिग्गहं राहायरियसमीवे पवइओ। ततो इत्थिरयणप्पमुहाणि सबरयणाणि |* सेसरमणीओ य आभितोगियसुरा महानरिंदा निहीतो सबहा कि बहुणा ? समत्थखंधावारवासिणो वि जणा छम्मासे जाव मग्गाणुलग्गा भमिया । न सीहावलोइएणावि तेण सञ्चविय त्ति । ततो छहभत्तेण भिक्खानिमित्तं गोयरं पविट्ठस्स पढममेव चीणाकरं छेलियातकण दिन्नं । तं भोत्तूण पुणो वि छट्टोववासो कतो । तत्कालप्पभिई तेणेव दोसेण कच्छू जरो खासो सासो भत्तच्छंदो अक्खिदुक्खं पोट्टदुक्खं एयातो सत्तवाहीतो दारुणातो समं वाससए सत्त अहियासिय उन्गतवे |
XOXOXOXOXOXOXOX
॥२४॥
Page #496
--------------------------------------------------------------------------
________________
तचतवे महातवे करेमाणस्स आमोसहि-खेलोस हि - विप्पो सहि जल्लो सहि - सबो सहिप भिईतो सत्त लद्धीतो उप्पन्नातो तो वि | सरीरपडियारं न करेइ । पुणो य सक्केण पसंसितो – अहो ! सणकुमारस्स मुणिणो धीरया, वाहिकयत्थितो वि न करेइ | तप्पडियारं । तमसद्दहंता ते चेव देवा सवरवेज्जरुवेण आगया, भणियं - भयवं ! तुह वा हिपसमं करेमो । भयवं तुण्डिको अच्छइ । जाहे पुणो पुणो भणति ताहे मुणिणा भणियं - तुम्हे किं सरीरवाहिं फेडह ? उयाहु कम्मवाहिं ? । तेहिं भणियं – सरीरवाहिं । तओ भयवया निहुहणेण घसिऊण कणयवन्ना कया अंगुली दंसिया, भणियं च – अहं सयमेव इयरवाहिं फेडेमि, तुम्हे जइ संसारवाहिस्स फेडणे समत्था तो फेडेह । देवा वि विम्हियमणा 'तुम्हे चेव संसारवाहि फेडणपरमवेज्ज' त्ति पसंसिय सक्कसंतियवइयरमावेइऊण देवरूवेण पणमिऊण गया सट्ठाणं । भयवं पि कुमारतं मंडलियत्तं च पन्नासं पन्नासं वाससहस्साइं वासलक्खं चक्कवहिं वासलक्खं च सामन्नमणुपालेऊण गतो सम्मेयसेलसिहरं, तत्थ सिलायले आलोयणाविहाणेण मासिएण भत्तेण कालगतो सणकुमारे कप्पे उववन्नो । ततो चुतो महाविदेद्दे सिज्झिहित्ति ॥ " चइत्ता" सूत्रं सुगमम् । चरितं चेदम् —
अस्थि इहेव जंबूदीवे वेयड्ढे पत्रयवरे उत्तराए सेढीए रहनेउरचक्कवालं नाम नयरं, तत्थ राया अमियतेओ परिवसइ, तस्स य सुतारा नाम भगिणी, साय पोयणाहिवइणो सिरिविजयस्स दिन्ना । अन्नयाय अमियतेओ पोयणपुरं सिरिविजय सुतारादंसणत्थं गतो । पेच्छइ य पमुइयं ऊसियधयवडायं सवं पि पुरं, विसेसेण राउलं ति ततो विम्हियउप्फुल्ललोयणो उन्नो गयणयलाओ रायभवणंगणे । अब्भुट्ठिओ य सिरिविजएणं, कयमुचियकर णिज्जं । उवविट्ठो सिंहासने । पुच्छियं अमियतेएणं उच्छवकारणं । ततो सिरिविजओ साहिउमाढत्तो - जहा इओ य अट्ठमे दिवसे पडिहारनिवेइओ समागतो एगो नेमित्तितो, दिन्नासणो उवविट्ठो । पुच्छिओ य मए- किमागमणपतोयणं ? । ततो
श्रीशान्तिनाथचक्रिणो वक्तव्यता ।
Page #497
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ २४२ ॥
तेण भणियं— महाराय ! मए निमित्तमवलोइयं - जहा पोयणाहिबइणो इओ सत्तमे दिवसे मज्झण्हसमए इंदासणी डिस्सइ । तं च कन्नकडुयं सोऊण मंतिणा भणियं तुज्झ पुण उवरिं किं पडिस्सइ ? । तेण भणियं -मा कुप्पह, मए जहा उवलद्धं निमित्तं तहा साहियं, न य मह् एत्थ कोइ भावदोसो, मज्झं च तम्मि दिवसे हिरन्नवुट्ठी पडिस्सइ । एवं च तेण भणिए मए भणियं — कहिं तए एवंविधं निमित्तमागमियं ? । तेण भणियं - अहमयलसामिनिक्खमणकाले सह पिउणा पवइओ, तत्थ मए अहिज्जियं अड़ंग पि निमित्तं, ततो अहं पत्तजोवगो पुवदत्तकन्नाभाउगेहिं उप्पवाविओ, कम्मपरिणइवसेण मए सा परिणीया, तओ मए सबन्नुप्पणीयनिमित्ताणुसारेण पलोइयं - जहा पोयणाहिवइणो विज्जुनिवायडबद्दवो ति । एवं च तेण सिट्ठे एगेण मंतिणा भणियं - जहा राया समुह मज्झम्मि पवहणे कीरड, तत्थ किल विज्जू न पहवइ । अन्त्रेण भणियं न देवनिओगो अन्नहा काउं तीरइ चि, जतो – “धारिज्जइ इंतो सायरो वि कल्लोलभिन्नकुलसेलो । न हु अन्नजम्मनिम्मियसुहासुहो कम्मपरिणामो ॥ १ ॥” अवरेण मंतिणा भणियं - 'पोयणाहिवइणो वहो समाइट्ठो न उण सिरिविजय महाराइणो, ता सत्तमदिवसे अवरो कोइ पोयणाहिवई परिकप्पिज्जड' त्ति मंतिऊण वेसमणजक्खो पडिमारूवो मिलिऊण रज्जे अहिसित्तो । सत्तमे दिवसे मज्झण्हसमयम्मि समुप्पन्नो मेहो, फुरियं विज्जुलयाए, गज्जियं जलहरेण । ततो समंततो फुरिऊण विज्जुलयाए पडिऊण जक्खहरे जक्खपडिमा विणासिया । अहं च पोसहसालाए सत्तरत्तोसिओ आगतो सभवणं, अहिनंदिओ य पउरेहिं पुणो वि अहिसित्तो रज्जे, पूइतो निमित्तितो । ता एयं वद्धावणयकारणं ति । एवं च सोऊण भणियं अमियतेएणं - अविसंवाद निमित्तं, सोहणो रक्खणोवातो । तयणंतरं च सिरिविजतो सुताराए सद्धिं गओ बाहिरुज्जाणं । तत्थ य कणयछविं पासिऊण मिअं भणियं सुताराए - जहा पिययम ! सोहणी एस मिओ, ता आणेहि एयं मे खेलणयनिमित्तं । ततो सयमेव पहाविओ राया । पठाणो य मतो थेबं
अष्टादर्श संगती
याख्यम
ध्ययनम् ।
श्रीशान्ति
नाथचक्रिणो
वक्तव्यता !
॥ २४२ ॥
Page #498
--------------------------------------------------------------------------
________________
XXXOXOX CXCXX CXCX
I
भूमिं तयणंतरमुप्पइतो । ताव य कूइयं महादेवीए – जहाऽहं देव ! कुक्कुडसप्पेणं खइया ता परित्तायउ मं देवो त्ति । एवं सोऊण तुरियं समागतो । ताव य सा पंचत्तमुवगया । राया य सोगपरवसो तीए सद्धिं चियाए पविट्ठो । जलिउमादत्तो जलणो । ताव य थेववेलाए समागया दुवे विज्जाहरा । तत्थ एगेण अभिमंतिऊण सलिलं सित्ता चिया । नट्ठा वेयालिणी विजा अट्टहास काऊण । समासत्यो राया जातो, भणियं च तेण -- किमेयं ? ति । भणियं च विज्जाहरेहिं — जहा अम्हे पिया उत्ता अमियतेयस्स परिग्गहे वट्टामो, जिणवंदणनिमित्तं गया आसि, आगच्छंतेहि य निसुतो सुताराए असणिघोसेण निज्जंतीए अकंदसद्दो, अम्हे य तम्मोयावणत्थं जुज्झसज्जा जाया । ततो सुताराए भणिया - अलं जुज्झेण, जहा महाराओ वेयालिणीए विज्जाए वेलवितो जीवियं न परिचयइ तहा गंतूण उज्जाणे सिग्धं करेह । ततो अम्हे इहं आगय त्ति, दिट्ठो य तुमं वेयालिणीविज्जाए समं चियारूढो, अहिमंतियजलेण सित्ता चिया, नट्ठा य सा दुट्ठबिज्जा, ततो उट्ठतो तुमं ति । अवहरियं सुतारं नाऊण विसन्नो राया । भणिओ य तेहिं – 'वीसत्थो होहि, कहिं जाइ सो पावो ?' त्ति संठविऊण गया विज्जाहरा । विन्नातो एस वइयरो अमिअतेएणं । गया य चमरचंचं नयरिं अमियतेय - सिरिविजया असणिघोसंतियं । पट्ठवितो बाहिं ठिएहिं चेव असणिघोसस्स दूतो, पलाणो य सो, पहाविया पितो । दिट्ठो य अयलस्स उत्पन्न केवलस्स समीवे असणिघोसो । आणिया सुतारा तत्थेव एगेण अमियतेय विज्जाहरेण । ततो उवसंतवेरा केवलिसमीवे धम्मं सुणंति । लद्धावसरेण य भणियं असणिघोसेण - जहा न मए दुट्ठभावेण अवरिया सुतारा, किंतु विज्जं साहिऊण आगच्छंतेण मया दिट्ठा इयं, न सक्केमि य परिचइउं पुवसिणेहेण, ततो छलेण | वामोहिऊण सिरिविजयं वेयालिणीए विज्जाए घेत्तूर्ण सुतारं समागतो अहं, ता खमियवं तुम्हेहिं अदुट्ठभावस्स महं
१ प्रथमबलदेवस्य ।
श्रीशान्तिनाथचक्रिणो
वक्तव्यता ।
Page #499
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२४३॥
ति । ततो यमायन्निऊण अमियतेएण भणियं - भयवं ! किं पुण कारणं एयस्स इमीए सिणेहो ? त्ति । ततो केवली कहित्तुमाढत्तो—
इव भारहे मगहाजणवए अचलग्गामे धरणिजढो नाम विप्पो, तस्स कविलामिहाणा दासचेडी, तीए पुत्तो कविलो नाम दासचेडओ । तेण य कन्नाहेडएण वेया सिक्खिया । गतो य संतरे रयणउरं नाम नयरं । तत्थ अज्झावयस्स अल्लीणो । पुच्छितो उवज्झाएण — कत्तो आगतो सि ? । कविलेण भणियं — अचलग्गामातो धरणिजढविप्पसुतो कविलनामोऽहं विज्जस्थी समागओ तुम्ह सयासं । तेण वि धरितो सबहुमाणं, नियधूया दिन्ना सञ्चभामा । अन्नया सो कविलो वासारते पत्ते पओसे मंदप्पयासे वरिसंते य मेहे वत्थाणि कक्खाए काऊण समागतो। सच्चभामा य 'तीमियवत्थो' त्ति अवराणि वत्थाणि घेत्तूण उट्टिया । तेण भणियं - अस्थि मह प्पभावो जेण न वत्थाणि तिम्मंति । तीए नायं - नूणमवसणो एस आगतो । निउणं च निरूवितो जाव तहेव जायं । ततो 'न कुलीणाणमेयं जुज्जइ ता नूणमकुलीणो एसो त्ति | मंदसिणेहा जाया । अन्नया धरणिजढो तत्थागतो कविलस्स समीवं । सच्चभामाए पियपुत्ताणं विरुद्धमायारं पेच्छिऊण परमत्थं पुच्छितो धरणिजढो । तेण जहट्ठियमेव कहियं । तं च सोऊण उधिग्गा सच्चभामा निविण्णा कामभोगाणं, पवज्जागरण निमित्तं पुच्छितो कविलो न मुयइ एसो । ततो गया तन्निवासिसिरिसेणरन्नो समीवं, भणियं च - मोयावेह मं कविलसगासातो जेण दिक्खं गिण्हामि । भणितो सो रन्ना न मुयइ । ततो सा राइणा भणिया- चिट्ठसु जाव कविलं मन्नावेमि । अन्नया सो राया नियपुत्ते गणियानिमित्तं जुज्यंते पासिऊण वेरग्गेण विसं खाइऊण मतो । ततो सिहि नंदिया- अभिनंदियानामाओ तब्भज्जातो सच्चभामा य विसप्पओगेण कालगयातो । चत्तारि वि जणाई देवकुराए जुगलत्तेण समुप्पन्नाई । ततो सोहम्मे कप्पे गयाणि । चइऊण सिरिसेणजीवो अमियते तो अहिनंदियाजीवो सिरिवि
1
अष्टादशं
संयती -
याख्यम
ध्ययनम् ।
श्री शान्तिनाथचक्रिणो
वक्तव्यता ।
॥२४३॥
Page #500
--------------------------------------------------------------------------
________________
| श्रीशान्तिनाथचक्रिणो वक्तव्यता।
जतो सच्चभामा सुतारा समुप्पन्ना । सो य कविलो तिरिएसु आहिंडिय तहाविहं किंचि का ऊणमणुट्ठाणं असणिघोसो समुप्पन्नो । तओ सुतारं च सच्चभामामाहणीजीवं पासिऊण पुवसिणेहेणं अवहरिऊण गतो त्ति । पुणो वि अमिअण्ण पुच्छियं-भयवं! किमहं भवितो न व? त्ति । केवलिणा भणियं-भवितो तुमं, इओ य नवमे भवे तित्थयरो भविस्ससि, एसो वि सिरिविजतो तुह पढमगणहरो भविस्सइ त्ति । ततो एयमायनिय अमियतेय-सिरिविजया हरिसाऊरियसरीरा वंदिऊण भयवंतं गया नियनियनयरं भुंजंति भोए। अन्नया य दोहिं वि जणेहिं उज्जाणगएहिं विउलमइ-महामइणो चारणसमणा दिट्ठा । तयंतिए धम्म सोऊण आउयं परिपुच्छियं । चारणसमणेहिं ओहिणा आभोएऊण साहियंजहा छवीसइं दियहे आउयं ति । ततो तेहिं समागंतूण कया अट्ठाहिया महिमा । अप्पप्पणो पुत्तेसु रज्जधुरं संकामेऊण अभिनंदण-जगनंदणसमीवे पातोवगमणविहिणा कालं काऊण पाणए कप्पे वीससागरोवमाऊ देवत्तेण उववन्ना। तत्थ य अणुहविऊण रइसागरावगाढा सवाउयं इहेव जंबुद्दीवे दीवे पुवविदेहे रमणिज्जे विजए सीयाए महानईए दाहिणकूले सुभगाए नयरीए थिमियसागरस्स राइणो वसुंधरी-अणंगसुंदरीणं महादेवीणं गब्भे कमेण कुमारत्तणेण समुववन्ना । अमियतेतो अपराजितो सिरिविजतो अणंतविरितो। तत्थ वि दमियारी विज्जाहरं पडिसत्तुं वावाइऊण कमेण बलदेव-वासुदेवत्तं पत्ता । तेसिं च पिया पवजाविहाणेण मरिऊण असुरत्तणेण चमरो समुप्पन्नो। अणंतविरितो य आउयमणुपालिऊण निबद्धनिरयाउतो कालं काऊण गतो पढमपुढविं। बायालीसं वाससहस्सा ठिती। तत्थ वि तिवातो |वेयणाओ सहइ । तस्स य पुत्तसिणेहेण चमरो गंतूण वेयणोवसमं करइ । सो संविग्गो सम्म अहियासेइ। अपराजितो य बलदेवो भाउयविओए दुक्खिओ निक्खित्तपुत्तरजभरो जयहरगणहरसमीवे निक्खंतो, गमिऊण पञ्चज्जाविहाणेण आउयं अचुए इंदत्तणेण उववन्नो । इतो य अणंतविरितो उचट्टिऊण नरगातो वेयड़े विजाहरत्तणेण उववन्नो । तत्थ
Page #501
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः ।
॥ २४४ ॥
य अच्चुयसुरिंदेणं बोहितो पवज्जं काऊण अच्चुयदेवत्तणेण उववन्नो । अपराजितो देविंदाउयमणुपालिऊण चुतो समाणो इहेव जंबुद्दीवे दीवे पुबविदेहे सीयाए महामईए दाहिणे कूले मंगलावईविजए रयणसंचयपुरीए खेमंकरो राया, तस्स भज्जा रयणमाला, तेसिं पुत्तो वज्जाउ हामिहाणो जाओ त्ति । इओ य सिरिविजयजीवो देवाउयमणुपालिऊण तस्सेव य पुत्तत्तणेण उववन्नो । पइट्ठावियं च से नामं 'सहस्सा उहो' त्ति । अन्नया य पोसहसालाए ठिओ वज्जाउहो देविंद्रेण पसंसितो, जहा धम्मातो न सको देवेहिं पि चालेडं वज्जाउहकुमारो त्ति । तओ एगो देवो तम| सद्दहंतो समागतो । आगंतूण य विउरुवितो पारेवतो । सो य भयसंभंतो वज्जाउ हमल्लीणो माणुसभासाए 'सरणमागतो' त्ति भणमाणो । वज्जाउहेण दिन्ने सरणे तयासन्ने ठितो । तयणंतरं च समागतो उलावगो, तेणावि भणियं - जहा महासत्त ! एस मए छुहाकिलंतेण पावितो ता मुंच एयं, अन्नहा नत्थि मम जीवियं ति । ततो तमायन्निऊण वज्जाउहेण भणियं - न जुत्तं सरणागयसमप्पणं, तुज्झ वि न जुत्तमेयं, जतो — “हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, करण नासेइ अप्पाणं ॥ १ ॥ जह जीवियं तुह पियं, निययं तह होइ सवजीवाणं । पियजीवियाण जीवाण रक्ख जीवं सजीवं व ॥ २ ॥ खणमेत्तं तुह तित्ती, इमस्स पुण चयइ जीवियं जीवो। तम्हा उ न जुत्तमिणं, चडफडतं विवाएउं ॥ ३ ॥ इय एवमणुसिद्धो, रन्ना महुरक्खरेहिं सो सउणो । पडिभणइ भुक्खितोऽहं, न महं धम्मो मणे ठाइ ॥ ४ ॥” ततो पुणरवि भणियं राइणा – भो महासत्त ! जइ भुक्खितो तुमं ता अन्नं देमि तुह मंसं । |पडिभणइ सउणो— नियवावाइयमंस दुल्ललितोऽहं, न य रोयए मज्झ परवावाइयं मंसं ति । राइणा भणियं - जेत्तियमेत्तं पारावतो तुलेइ तेत्तियं देमि निययदेहातो उक्कत्तिऊण मंसं, तुमं खाहि । ततो तुट्ठो उलावओ, पडिवन्नं च राइणो वयणं । आणितो नाराओ, पक्खित्तो एकम्मि पासम्मि पारावतो, बीयपासे – “उक्कत्तिऊण देहं, राया जह जह
अष्टादर्श
संयती -
याख्यम
ध्ययनम् ।
श्रीशान्तिनाथचक्रिणो वक्तव्यता ।
॥ २४४ ॥
Page #502
--------------------------------------------------------------------------
________________
CXCXCXXX
परिक्खिव मंसं । तह तह य होइ सउणो, गरुययरो देवमायाए ॥१॥ दहूण तयं राया, हाहारवमुहलपरियणसमक्खं । आरुहइ सयं चिय वरतुलाए नियजीयनिरवेक्खो ॥२॥ इय तुलियदेवमायं, रायं दृट्टूण विहितो देवो । दंसेइ नियं रूवं, मणिकुंडल|भूसियसरीरं ||३|| अणुसासिऊण रायं, देवो तह संसिऊण नियभावं । हरिसाऊरियहियतो, विम्हियमणसो गतो सहसा ॥४॥ अन्नया य वज्जाउह सहस्साउहा पियापुत्ता खेमंकर तित्थयरगणहरसमीवे जायवेरग्गा सहसाउहसुयं बलिं रज्जे अहिसिंचिऊण पवइया । पवज्जापरियागं परिवालिऊण पायवोवगमणविहिणा काऊण अणसणं ईसिप भारसिहरम्मि दो वि - जणा उवरिमउवरिमगेवेज्जे एगत्तीससागरोवमट्ठिइया अहर्मिंदा देवा जाया । तो तं अहमिंदसोक्खमणुहविऊण चुया | समाणा इहेव जंबुद्दीवे दीवे पुवविदेहे पुक्खलावईविजए पुंडरिगिणीए नयरीए घणरहो नाम राया, तस्स दुवे महादेवीओ परमावई मणोरममई य, तासिं गब्भे जाया वज्जाउहो मेहरहो, सहस्सा उहो दढरहो ति । वड्डिया देद्देणं, कयं कलागहणं । मेहरह- दढरहाण य पुवभवब्भासतो परिणओ जिणदेसितो धम्मो, जाया अहिगयजीवाइपयत्था सुसावगा । अन्नया य पिउतित्थयरसमीवे दो वि जणा नियपुत्तं रज्जे अहिसिंचिऊण दाऊण य उरं परीसहाणं पवइया । तत्थ मेहरहेणं अहिज्जियसुत्तत्येणं वीसाए अन्नयरएहिं ठाणेहिं समज्जियं तित्थयरनामगोत्तं कम्मं । ततो संलेहणा| संलिहियदेहा विहिणा कालं काऊण अणुत्तरोववाइएसु देवेसु उववन्ना । तत्थ य अणुहविऊण सुरलोयसुहं मेहरहकुमारो चइऊण सबट्ठविमाणातो इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे नयरे वीससेणस्स राइणो अइरादेवीए कुच्छिसि भद्दवयकिण्ड्सत्तमीए चउद्दसमहासुमिणसूइतो पुत्तत्ताए उबवन्नो । नवमासे साहिए उयरे धरिऊण तियसिंदनमंसियं तिहिं नाणेहिं समग्गं भयवंतं तित्थयरं जेट्टकिण्हतेरसीए अद्धरत्ते सुहंसुहेण पसूया देवी । कयं छप्पन्नदिसाकुमारीहिं जायकम्मं । अवि य - अहलोग - उडलोगा, पुबाईरुयगवासिणीतो य । अट्ठऽट्ठ विदिसिमज्झिमरुयगातो ऐति
श्रीशान्तिनाथचक्रिणो
वक्तव्यता !
Page #503
--------------------------------------------------------------------------
________________
ख्या लघुवृत्तिः ।
श्रीउत्तरा
चंडचउरो ॥ १ ॥ तासिं पुण कमेण किश्चं— संवट्ट - मेह-आयंसया य भिंगार तालियंटा य । चामर जोई- रक्खं, करेंति ध्ययनसूत्रे एयं कुमारीतो ॥ २ ॥ “संवट्टो" त्ति संवट्टगवाऊ । कप्पिति नालमुचियं, जिणं च जणणिं च परमसद्धाए । मज्जिय श्रीनेमिच- अलंकरेंति, मज्झिमरुयगस्स कुमरीतो ॥ ३ ॥ मेरुम्मि य अहिसेतो सुरासुरिंदेहि कतो । अवि य – “चलियासणन्द्रीया सक्कागम, मंदरनयणं सुरिंदसमवातो । सघोदगाइमज्जण-माणयणं जणणिपासम्मि ॥ १ ॥ " कथं च बद्धावणयं राइणा । सुखबोधा- 'उचियसमए य गन्भत्थेण य भयवया सवदेसेसु संती जाय' त्ति काऊण 'संति' त्ति नामं पइट्ठियं अम्मापिईहिं । श्री कुन्थु| कमेण य सबकलाकुसलो पत्तो जोवणं विवाहितो पवरातो रायकन्नगातो । कालेण य रज्जे ठविऊण संतिं गहियं सामन्नं राइणा । संतिस्स चउद्दस रयणाई समुप्पन्नाई, साहियं भरहं, जातो चक्कवट्टी । उचियावसरे य सयंबुद्धो वि पडिबोहितो लोगंतियसुरेहिं दाऊण य संवच्छरमहादाणं जेडुकिण्हचउद्दसीए तुसमुट्ठि व चइऊण चक्किभोगसमुदयं निक्खंतो । उज्जयविहारेण विहरमाणस्स चउनाणसमग्गस्स पोसस्स सुद्धनवमीप उप्पन्नं केवलं नाणं । कयं देवेहिं समोसरणं । कया धम्मदेसणा भगवया । पचाविया गणहरा । पडिबुद्धा पाणिणो बहवे । कमेण य विहरिऊण गामागरनगरमंडियं मेइणि पडिबोहिऊण भव्वसत्ते सम्मेयसेलसिहरे खीणसवकम्मंसो जेटुस्स किण्हएगारसीए मोक्खं गतो त्ति । कुमारत्ते मंडिलयत्ते चक्कित्ते परियाए य पणवीसं पणवीसं वाससहस्साइं, सघाउयं वासलक्खं एयस्स भगवतो जायं ति ॥
॥ २४५ ॥
ox ox ox-ax
XXXX CXCXCX
•CXCXCXCXX CXCXXXXXXX
" इक्खाग" सूत्रं सुगमम् । तच्चरितोद्देशस्तु —
हस्तिनागपुरे सूरराज्ञः श्रीदेव्याश्च भगवान् पुत्रत्वेनाऽजनि । जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः कुस्थो दृष्टः । शत्रवश्च गर्भस्थे भगवति लघुतया कुन्थुवद् दृष्टाः, ततः 'कुन्थुरि'ति नाम कृतं पित्रा । प्राप्तयौवनश्च विवाहितो राजकुमारिकाः । कालेन च राज्ये व्यवस्थाप्य भगवन्तं दीक्षां जग्राह सूरराजा । भगवांश्चोत्पन्नचक्रादिरत्नः प्रसाधित
अष्टादशं
संयती
याख्यम
ध्ययनम् ।
नाथचक्रिणो
वक्तव्यता ।
॥ २४५ ॥
Page #504
--------------------------------------------------------------------------
________________
| श्रीअरनाथ
चक्रिणो | वक्तव्यता।
भरतः चक्रवर्तिभोगानुत्तमान् बुभुजे, तीर्थप्रवर्तनसमये च निष्क्रम्य षोडश वर्षाणि च विहृ त्योपविहारेण केवलज्ञानमुदपादयत् । देवाश्च समवसरणमकार्षुः । प्रत्राजिताश्च भगवता गणधराः। केवलिपर्यायेण च विहृत्य प्रभूतकालं सम्मतगिरिशिखरे मोक्षमगमत् । कुमारत्वे मण्डलिकत्वे चक्रवर्तित्वे श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि च सप्तशतानि वर्षाणां प्रत्येकमभवत्तस्य तीर्थकृतः ॥ - “सागर" सूत्रं सुगमम् । नवरं "अरयं पत्तो" त्ति रजसः-कर्मणोऽभावोऽरजः तत्प्राप्तः प्राप्तो गतिमनुतराम् । तथाहि
गजपुरे नगरे सुदर्शनस्य राज्ञो देव्याश्च राज्याः पुत्रत्वेनोत्पद्य सुरपतिनिर्वर्तितजननमहोत्सवो जननी स्वप्ने रत्नारमपश्यदिति प्रतिष्ठितअरनामा क्रमेणासादिततारुण्यो वितीर्णपितृराज्यः सम्प्राप्तचक्रवर्तिलक्ष्मीकः प्रभूतकालोपमुक्ताऽनुत्तरकामभोगो धर्मचक्रवर्तित्वं चिकीर्षुर्जरत्तृणमिव 'महापरिग्रहारम्भहेतुर्भवाम्भोधिभ्रमणनिबन्धनं चेदमिति बुद्ध्या परि| त्यज्य राज्यमङ्गीकृत्य श्रामण्यं वर्षत्रयेण चोत्पाद्य केवलज्ञानं प्रवर्त्तिततीर्थो भव्यसत्त्वप्रतिबोधननिरतः प्रतिपालितकेवलिपर्यायः सम्मेतगिरौ मोक्षमगच्छत् । कुमारत्वे मण्डलिकत्वे चक्रवर्तित्वे श्रामण्ये चैकविंशतिवर्षसहस्राण्यतिगतानि अस्य भगवत इति ॥
"चइत्ता" सूत्रं सुगमम् । चरितं चेदम्
इहेव जंबुद्दीवे दीवे भारहे वासे कुरुखेत्ते हत्थिणाउरं नयरं । तत्थ य रिसहसामिवंसप्पसूतो पउमुत्तरो नाम |राया, तस्स जाला नाम महादेवी साविया, तीए सीहसुमिणसूइतो विण्हुकुमारो नाम पुत्तो, तहा चोद्दसमहासुमिण-I सूइतो बीओ महापउमो नाम । वडिया ते दो वि देहोवचएणं कलाकलावेण य । स 'जिगीसो' त्ति पउमोत्तरेण कओ
Page #505
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ २४६ ॥
जुवराओ महापउमो । इतो य अस्थि उज्जेणीए नयरीए सिरिधम्मो नाम राया, तस्स नमुई नाम मंती | अन्नया तत्थ समोसरितो मुणि सुबयसामिसीसो सुवतो नाम सूरी । तस्स य लोओ नियनियविभूईए बंदणत्थं गच्छमाणो पासाओवरिट्ठिएण दिट्ठो रन्ना, भणियं च तेण - जहा लोगो अकालजत्ताए कहिं गच्छइ ? । ततो नमुइमंतिणा 'देव ! इत्थुज्जाणे समणा आगया, तेसिं च जो भत्तो सो गच्छइ' त्ति वृत्ते राया भणइ — अम्हे वि गच्छामो । नमुई भणइ| जइ एवं ता तए मज्झत्थेण अच्छियवं जेणाहं ते वायं काऊण निरुत्तरे करेमि । गतो तत्थ राया । नमुई वि भणइ — भो पवइयगा ! जइ किंचि धम्मतत्तं जाणेह तुम्भे ता साहह अम्हं । मुणिणो वि सवे 'खुद्दो' त्ति नाऊण मोणेण द्विया । ततो नमुई रुट्ठो सूरिं भणइ — किमेस बइल्लो जाणइ ? । ततो सूरिहिं भणियं -भणामो किंपि जइ ते मुहं खज्जइ । इमं च सोऊण एगेण वियक्खणचेल्लएण 'भयवं ! अहमेव इमं निरागरिस्सामि' त्ति वोत्तूण कओ सो निरुत्तरो वितंडावायं कुणंतो । गतो साहूणमुवरिमईवपतोसं । ततो रत्तीए वेरमुल्वहंतो मुणीणं वहत्थमागओ देवयाए थंभितो । पहाए य तमच्छरियं दहूण राया लोगो य सुयधम्मो बहुतो समुवसंतो । नमुई य तहावमाणितो विलक्खीहूतो गतो हत्थिणारं, | महापउमस्स जुवरन्नो मंती जातो । इतो य पञ्चंतवासी सिंहबलो नाम राया, सो य 'कोट्टाहिवई' त्ति महापउमस्स | देसविणासं काउं पुणो दुग्गं पविसइ । ततो रन्ना रुट्ठेण पुच्छितो नमुई – जाणासि किंचि उवायं सिंहबलगहणे ? | नमुई वि 'सुहु जाणामि' त्ति वोत्तुं गतो, निउणोवाएण दुग्गं भंजित्ता सिंहवलं च घेत्तूणागतो । ततो तुट्ठेण रन्ना 'वरं वरेहि' त्ति भणिए नमुई भणइ – जया मग्गामि तया दिज्जसु । एवं च जुवरज्जमणुपालयंतम्मि महापउमे जाला मायाए कारावितो जिणभवणे रहो। तहा अवरा वि मिच्छादिट्टिणी जिणधम्मपडिणीया सावकिया लच्छी नाम महापउममाया, तीए वि कारावितो बंभरहो । भणिओ य पउमुत्तरो राया - जहा एस बंभरहो पढमं परिभमड नयरमज्झे, पच्छा
अष्टादश संयती
याख्यम
ध्ययनम् ।
महापद्म
चक्रिणो
वक्तव्यता ।
॥२४६ ॥
Page #506
--------------------------------------------------------------------------
________________
महापद्मचक्रिणो वक्तव्यता।
AN
KO
*
| जिणरहो । इमं च निसामिऊण जालाए गहिया पइन्ना नरवरसमक्खं-जहा जइ पढमं जिणरहो न भमिही तो अवरजम्मो आहारस्स मम । ततो राइणा निरुद्धा दो वि रहा। ततो महापउमो इमं पेच्छिय अईव अधिईए जणणिसोएण य सोयगहियचित्तो नीहरितो देसजत्ताए । पसुत्ते य जणे रयणीए न केणावि नातो। गच्छमाणो य महाडइं पविट्ठो। तत्थ य परिभममाणो पत्तो तावसालय, कयसम्माणो य तेहिं अच्छिउं पयत्तो। इत्तों य चपाए नयरीए जणमेजतो राया परिवसइ । सो य कालनरिंदेणं पडिरुद्धो । जायमाओहणं । पलाणो य नायरजणो। अप्पपरीहूतो सयललोतो । नह अंतेउरं । एवं च संजाए महाविन्भमे जणमेजयस्स राइणो भजा नागवई नाम सह मयणावलीए दुहियाए पलायमाणा आगया तं तावसासमं। समासासिया कुलवइणा ठिया तत्थेव । जातो कुमारमयणावलीण परोप्परमणुरातो।
लक्खियाई कुलवइ-नागवईहिं । भणिया य नागवईए मयणावली-जहा पुत्ति! किं न सरेसि निमित्तियवयणं?, Xजहा 'चकवट्टिस्स पढमपत्ती भविस्ससि' ता किं जत्थ तत्थाणुरागं करेसि?। कुलवइणावि विसजिउकामेण कुमारो भणितो
कुमार! गच्छ तुम जत्थ पयट्टो । कुमारो वि 'नूणमिमीए समागमेणाहं समत्तभरहाहिवो होऊण गामनगराईसु सवत्थ जिणभवणाई कराविस्सामि' त्ति मणोरहमालाउलो निग्गतो, भमंतो य पत्तो सिंधुनंदणं नाम नयरं । तत्थ य उजाणियामहूसवे निग्गयाओ नयरनारीओ कीलंति मत्तातो विविहपयारेहिं । इतो य ताण सुणिऊण केलिकलयलं उम्मूलियालाणखंभो महसेणनरवइणो पहाणहत्थी वावाइऊण मिठं वेएण संपत्तो तम्मि नारीजणसमूहासन्ने। ताओ य तं दद्दूण भयभीयाओ पलाइउं असमत्थातो तत्थेव ठियातो धाहाविउं पयत्ताओ । ततो अदूरदेसट्ठिएण महापउमकुमारेण तमित्थियावग्गं तेण करिणा कयत्थिजंतं दद्दूण करुणोववन्नहियएण पहाविऊण अभिमुहं हक्कितो सो करी । सो वि वेगेण वलितो। कुमाराभिमुहं धावतं दह्ण भणिउं पयत्तातो ताओ-हाहा ! अहो ! अम्ह रक्खणथमिमो महाणुभावो समुजता।
*
*
*
*
उ० अ०४२
*
Page #507
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
अष्टादशं संयतीयाख्यमध्ययनम्।
BY-OL
महापद्मचक्रिणो वक्तव्यता।
॥२४७॥
करिणा विणासिज्जइ लग्गो' । "एवं च भणंतीणं, पेच्छंताणं च ताण जुवईणं । करिणा दिनो विज्झो, कुमारखेत्तम्मि उवरिल्ले ॥१॥ एयम्मि अंतरम्मी, मिलितो सवो विनायरजणोहो। सामंतभिच्चकलितो, सहितो महसेणराएणं ॥२॥ भणियंच | नरिदेणं, मा मा मा कुमर! दुकसु इमस्स। दुट्ठस्स महाकरिणो, रुट्ठस्स व हयकयंतस्स ॥३॥" कुमारेण भणियं-महाराय ! पेच्छ वीसत्थो,खणेण चेव वसीकरेमि इमं मत्तकरि ति। ततो लग्गो कीलाविउ, सत्थभणिएहिं करणेहिं नीतो समं, आरूढो विज्जुखित्तकरणेण तम्मि मत्तगयवरे । “एवं च महापउमो, काऊण वसम्मि तं वरगइंदं। हत्थारोहस्स पुणो, समप्पिउं झत्ति अवयरइ॥४॥ इय सो साहुक्कारेण पूइओ रायपमुहलोएण । देवोवमो कुमारो, जयउ इमो इय भणंतेहिं ॥५॥" ततो नरवइणा विन्नायं-जहा एस कोइ महापुरिसो पहाणकुलसमुद्भवो य, अन्नहा कहं एरिसं रूवं विन्नाणं च ?।ततो नेऊण सगिह कयोवयारस्स दिन्नं कन्नाण सयमेगं । ताहि य समं विसयसुहमणुवंतस्स महापउमकुमारस्स वञ्चंति दियहा, किंतु तहावि तं मयणावलिं सरइ हियएण । अन्नया सयणीयातो रयणीए पसुत्तो अवहरिओ वेगवईए विजाहरीए । | दिवा य निदाखएण सा तेण, भणिया य दरिसिऊण मुट्ठिबंधं-किं मं तुममवहरसि ? । तीए भणियं-निसुणसु कुमार!, वेयड्ढे सूरोदयं नामऽथि नयरं, इंदधणू नाम तम्मि विज्जाहराहिवई परिवसइ, भजा य सिरिकता, धूया य जयचंदा, सा य पुरिसवेसिणी न इच्छइ किं पि पवरं पि वरं, ततो नरवइभणियाए मए पट्टियालिहिया दंसिया तीए सच्चे वि भरहनरवरिंदा, न य तेसिं कोई अभिरुइओ। अन्नया तुम्ह रूवं दंसियं, ततो तुम्ह रूवदसणाणंतरमेव गहिया कामावत्थाए, भणिया य अहं तीए-जइ मम एस भत्तारो न संपज्जइ ता अवस्स मए मरियवं, अन्नस्स जावजीवं निवित्ती पुरिसस्स । इमो य वइयरो मए साहितो तीए जणणिजणयाणं । तेहिं अहं तुम्ह आणणनिमित्तं पउत्ता। ततो तीए अवीससंतीए पुरतो इमा पइन्ना मए गहिया-"जइ तं नाणेमि अहं, रायकुमारं अइप्पियं तुझं । ता जालिंधणजलिए, जलणम्मि
॥२४७॥
Page #508
--------------------------------------------------------------------------
________________
1
धुवं पविस्सामि ॥ १ ॥” संपयं च जइ तुम्ह पसाएण न मे मरणं संपज्जइ पइन्ना य निवहइ ता कुमार! सवं सोहणं, न अन्ना । तओ अणुष्णायाए तीए नीओ महापउमो सूरोदए नयरे, निवेइओ य खयराहिवस्स । तेण य सम्माणिऊण पवरदिवसे कराविओ पाणिग्गहणं समं तीए कन्नगाए । पूइया य वेगवई जयचंदाए । इओ य जयचंदाए माडलगभाउगा | गंगाहर-महिहरा नाम विज्जाहरकुमारा अइपयंडा सुणिऊण इमं वइयरं भडचडयरसमेया समागया अन्नम्म दिणे | संगामनिमित्तं सूरोदयपुरवरे । सोऊण महापउमकुमारो तेसिं आगमणं सह विज्जाहर भडेहिं नीहरिओ तेसिमभिहो । संपलग्गं रणं । अवि य - जुज्झम्मि समावडिए, न संदृणो कुंजरो तुरंगो वा । सुहडो व परबलम्मी, महपउमेणं न जो विद्धो ॥ १ ॥ एवं च भयविहलं जाणिऊण निययबलं भग्गा गंगाहर- महिहरा । महापउमो वि संपत्तजतो समुप्पन्नइत्थिरयणवज्जसव्वरयणो लद्धनवनिही बत्तीसनरीसरसहस्ससेविज्जमाणो परिणीएगूणचउसद्विसहस्तेउरो हय-गय| रह पाइक- कोससंपन्नो पसरियपयावो जाओ नवमचक्कवट्टि त्ति । तहा वि – “छक्खंडभरहरज्जं, मन्नइ सो नीरसं समिद्धं पि । मयणावलीए रहियं, जणमेजयरायदुहियाए ॥१॥" अन्नया य आसमपयम्मि गयस्स तावसेहिं विहियसम्माणस्स पवरपुप्फफलाइएहिं सयधणुपुत्त्रेण दिन्ना जणमेजएण महापउमचक्कवट्टिणो मयणावली इत्थिरयणं । परिणीया य महापउमेणं । ततो य महाविभूईए चक्कवट्टिरिद्धिसमेओ गतो हत्थिणाउरं नयरं, पविट्ठो य थुनमाणो बंदियणेण । पणमिया य तेण जणणिजणया । तेहि य समाइत्थिओ गुरुनेहेणं ति । इत्थंतरम्मि य तत्थेव समोसरितो मुणिसुवयसामिसीसो सुबओ नाम सूरी। ततो निग्गतो सपरिवारो पउमोत्तरो राया, वंदिऊण य तं निसन्नो । भयवया वि कया रन्नो भवनिधेयजणणी धम्मदेसणा । राया वि तं सोऊण भणइ – भगवं ! जाव रज्जसुत्थं करेमि ताव तुब्भंतिए पवइस्सामि । ततो 'मा विलंब कुणसु' त्ति भणितो सूरिणा । पुणो वि पणमिऊण गुरुं पविट्ठो राया नयरिं । ततो वाहरिआ मंतिणो सह
XCXCXB
*30636371
महापद्मचक्रिणो
वक्तव्यता ।
Page #509
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२४८ ॥
पहाणपरियणेण विण्हुकुमारो य । रन्ना भणियं च - भो ! भो ! निसुयं चिय तुम्भेहिं संसारासारत्तणं ? वंचितो एत्तियं कालमहं जं सामन्नं नाऽणुट्ठियं, ता संपयं पि विण्हुकुमारं नियम्मि रज्जे अहिसिंचिऊण गेण्हामि पवज्जं । ततो विण्हुकुमारेण विन्नत्तं - ताय ! अलमिमेहिं किंपागफलोवमेहिं भोगेहिं, तुह चरियमेवाणुचरिस्सामो । ततो जाणिऊण विण्हुकुमार निच्छयं बाहरितो महापउमो, भणितो य-पुत्त ! पडिवज्जसु मम रज्जमिमं जेण पचयामो । महाप उमेणावि अइविणीयत्तणतो भणियं - ताय ! अहिसिंचसु नियरज्जम्मि विण्हुकुमारं अहं पुण एयस्सेव आणापडिच्छगो भविस्सामि । राइणा भणियं वच्छ ! पुणरुत्तं भणितो वि न पडिवज्जइ इमो जं मए सह पवइस्सइ । ततो सोहणम्मि दिणे महाविभूईए य कतो महापउमस्त रज्याभिसेतो, पचइतो य सुबयसूरिसमी वे पउमुत्तरो सविण्हुकुमारो । जातो महापउमो चिरकालसासणो चक्कवट्टि त्ति । ते य रहा इत्तियं कालं तहा ठिया । ततो महापउमचकवट्टिणा भमाडितो नयरीए जणणीसंतितो जिणिंदरहो, कया उन्नई जिणपवयणस्स । तप्पमितिं च धम्मुज्जयमई बहुगो लोगो पवन्नो जिणसासणं । तेण य महापउमेण चक्कवट्टिणा सम्मि भरहखेत्ते गामागरनगरनगुज्जाणाईसु कारावियाई अणेगकोडिलक्खप्पमाणाई जिणभवणाई |
मुत्तरमुणी व पालयनिक्कलंकसामन्नो विसुज्झमाणेणऽज्झवसाएणं खविऊण कम्मजालं समुप्पन्नकेवलनाणो संपत्तो निवाणं ति । विण्डुकुमारसाडुणो वि उग्गतवोविहारनिरयस्स नाणदंसणचरणेहिं वड्ढमाणस्स उप्पन्नातो आगासगमण - वेडन्धियाइयातो नाणाविहातो लद्धीतो । अवि य - मेरु व तुंगदेहो, वञ्चइ गयणम्मि पक्खिनाहो छ । मयणो व रूववंतो, बहुरूवो होइ तियसो च ॥ १॥ इतो य ते वि सुधयायरिया बहुसी सपरिवारा वरिसारत विहारत्थमागया हत्थिणारं, ठिया उज्जाणे । उवलद्धा य ते पुत्रविरुद्वेणं नमुइणा, तओ तेण अवसरं नाऊण विन्नत्तो राया - जहा पुत्रपडिवन्नं वरं मे देहि । राइणा वृत्तं - वरेसु । तेण भणियं - वेयभणिएण विहिणा जन्नं काउमिच्छामि अतो रज्जं देहि । रन्ना वृत्तं – एवं होउ, अहिसितो सो
ך
अष्टादर्श संयंती
याख्यम
ध्ययनम् ।
महापद्म
चक्रिणो
वक्तव्यता ।
॥ २४८ ॥
Page #510
--------------------------------------------------------------------------
________________
महापद्मचक्रिणो वक्तव्यता।
रज्जे । राया वि अंतेउरं पविसिय ठितो। तओ नमुई नगराओ निग्गच्छिय जागकम्मनिमित्तं जन्नवाडमागम्म दिक्खितो जातो कवडेण । तस्स य रजे अहिसित्तस्स सबाओ पयईतो बंभणजाईतो य सेयभिक्खुवज्जियाओ वद्धावणयत्थमागयातो। ततो नमुइणा 'सत्वे लोगा लिंगिणो य वद्धावया समागया न उण सेवडय' त्ति वोत्तुं पयासित्ता य तमेव छिदं सद्दाविया सुबयायरिया, भणिया य ते नमुइणा-'जो जया रजं पावइ खत्तिओ बंभणो वा सो पासंडिएहिं आगंतुं दट्ठवो' त्ति लोगट्टिई, जम्हा रायरक्खियाई तबोवणाई हवंति, तुम्हे पुण थद्धा सबपासंडदूसगा निम्मज्जाया ममं च निंदह अतो मईयं रजं मोत्तण अन्नत्थ जहासुहं विहरह, जो य तुम्ह मज्झे नयरे भमंतो दीसिहिइ स मे वज्झो होही। “गुरुणा सो संलत्तो, न अम्हं कप्पो त्ति तेण नोम्मत्ता। न य निंदामो किं पि वि, समभावा हुंति जं मुणिणो ॥१॥ तो सो रुट्ठो पभणइ, जइ समणं सत्तदिणुवरि पेच्छं। तो बंधवं पि तमहं, माराविस्सं न संदेहो ॥२॥" सोउंचेवमागया उजाणं, साहवो पुच्छिया य सूरिणा-किमेत्थ काय ? । ततो भणियमेक्केण-जहा सहिवाससयासेवियतवोविसेसो संपयं गंगामंदिरपबए चिट्ठइ विण्हुकुमारो महामुणी, सो य महापउमभाय त्ति उवसमिस्सइ. तबयणातो नमुई, जो य विजालद्धिसंपन्नो साहू सो X वच्चउ तस्साणयणत्यं । ततो भणियमेक्केण साहुणा-गगणेणाहं गंतुं समत्थो परमागंतुं ण सक्केमि । गुरुणा भणियं--
विण्हुकुमारो चिय आणेस्सइ । 'एवं' ति पडिवज्जिऊण उप्पइओ आगासं, खणमेत्तेण य पत्तो । तं च दद्दूण चिंतियं विण्हुकुमारेण-अवो! किंचि गुरुयं संघकजं, तेणेस वासारत्तम्मि आगओ । ततो पणमिऊण विण्हुसाहुं सिहमागमणपओयणं । थेववेलाए तं घेत्तूण साहुं पयट्टो आगासजाणेण मुणी पत्तो गयपुरे। वंदिया मुणिणो । ततो साहुसमेओ गतो विण्हुसाहू नमुइसणत्थं । तं च मोत्तूण वंदितो सवेहिं पि सो महानरिंदाईहिं । सुहासणत्थेण य धम्मकहणाइपुवयं भणियं विण्हणा-वासारत्तं जाव चिटुंतु मुणिणो । मंतिणाभणियं-किमेत्थ पुणरुत्तोवन्नासेण ? पंचदिवसा चिटुंतु ।
Page #511
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
अष्टादशं संयतीयाख्यमध्ययनम् ।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
महापद्मचक्रिणो वक्तव्यता।
॥२४९॥
मुणिणा भणियं-जइ एवं ता पट्टणबाहिरुजाणे च्चिय हायंतु । ततो संजायामरिसेण भणियं नमुइणा-चिट्ठउ ताव नगरमुज्जाणं वा, मम रजे वि तुम्हेहिं सवपासंडाहमेहिं गयलज्जेहिं पिइमाइदूसरोहिं न ठाइयचं, ता तुरियं मम रजं मुयह जइ जीविएण कजं । ततो समुप्पन्नकोवानलेण भणियं विण्हुसाहुणा-तहा वि तिण्हं पयाणं थामं देसु । ततो भणियं मंतिणा-दिन्नं, परं जं तिण्डं पयाणं बाहिं पेच्छिस्सामि तमवस्सं लुयसीसं करिस्सामो। तओ समुप्पन्नदारुणकोवानलो वड्डिउं पयत्तो। अवि य-"कयनाणाविहरूवो, बढतो सो कमेण मेरुसमो। जातो जोयणलक्खो, अप्फालियफारफुकारो ॥१॥ कमदहरं कुणतो, गामागरनयरसायराइन्नं । कंपावइ महिवीढं, ढालइ सिहरीण सिहराई ॥२॥ उच्छालइ जलनिहिणो, जोइसचक्कं पि दूरमोसारे। खोभेइ देवदाणवगणमेवं पलयकालो व ॥३॥" तिहुयणसंखोभातो सक्केण |नाऊण मुणिवरं कुवियं पेसियातो गायणसुरसुंदरीतो गायति ताओ-"सपरसंतावओ, धम्मवणविहावसू । दुग्गइगमणहेऊ कोवो, ता उवसमं करेसु भयवं! ॥१॥" ति एवमाई कोहोवसमणाइं गेयाई। एवं च सो भयवं पवड्डमाणदेहो नमुइमंतिं धरणीए छोढुं दिन्नपुवावरसमुद्दपाओ विनायवुत्तंतेण महापउमचक्कवट्टिणा भयवेविरंगेण मन्नाविनंतो थुणिजंतो य तहा संतिनिमित्तं सुरासुरनरेहिं संघेण य बहुविहमुवसामिजंतो कह कहवि किवं काऊण नियत्तो। तप्पमितिं च विण्हुकुमारमुणी 'तिविक्कमो' त्ति नामेण लोगे पसिद्धिमुवगतो त्ति । समुवसंतकोवो य भयवं आलोइयपडिकंतमेत्ते चेव सुद्धप्पा विहरइ । भणियं च-"आयरिए गच्छम्मि य, कुल गण संघे य चेइयविणासे । आलोइयपडिक्कतो, सुद्धो जं निजरा विउला ॥१॥" निक्कलंकं सामन्नमणुपालिऊणं समुप्पन्नकेवलो सिद्धिं गतो। महापउमचक्कवट्टी वि कालेण संसारवासविरत्तो रजसुत्थं काऊण निक्खंतो। अहीयपभूयसुत्तत्थो दुक्करतवचरणरतो निरइयारजइधम्मपरिपालणुजतो होऊण उपाडियकेवलनाणो सिद्धिं गतो। वीसधणूसियदेहो तीसइवाससहस्साऊ य एस भयवं आसि त्ति। विण्हुकुमारचरियं
॥२४९॥
Page #512
--------------------------------------------------------------------------
________________
हरिषेणजयनानोः चक्रिणोर्वक्तव्यता।
च पसंगतो भणियं । आसी य बिइतो रिसिमंडलत्थयभणितो विण्हुकुमारमुणी, सो वि एयारिसवत्तवओ चेव, नवरं चक्वट्टिहिंडिरहियमहापउमरायभाया संतिसामिसीसो तवं च काउं सबट्ठसिद्धिं गतो ति। | "एगच्छत्त" सूत्रं सुगमम् । नवरं "माणनिसूरणो" त्ति दृप्ताऽऽरात्यहङ्कारदलनो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तथाहि। कंपिल्ले नयरे महाहरिस्स राइणो मेराए देवीए चोइसमहासुमिणसूइओ उववन्नो हरिसेणो नाम दसमचक्कवट्टी। जोवणं पत्तो ठाविओ पिउणा रजे । उप्पन्नाई चउद्दस रयणाई। पसाहियं भरहं । कयरजामिसेतो उदारे भोए भुंजतो गमेइ कालं । अन्नया लहुकम्मयाए विरत्तो भववासातो चिंतिउं च पयत्तो-पुवकयसुहकम्मेण मए एरिसा रिद्धी पत्ता, ता पुणो वि परलोगहियं करेमि । भणियं च-“मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण, यस्यान्ते सुखमेधते ॥१॥" एवमाइ परिभाविय पुत्तं च रज्जे निवेसिय निक्खंतो, उप्पन्नकेवलो य सिद्धो । पनरस धणूणि उच्चत्तं, बरिससहस्सा दस आउयमेयस्स संजायं ति ॥ | "अन्नितो” सूत्रम् । 'अन्वितः' युक्तः राजसहस्रैः, "सुपरिच्चाइ" त्ति सुष्ठ-शोभनप्रकारेण राज्यादि त्यजतीत्येवं शीलः सुपरित्यागी दमं "चरे" त्ति अचरीत् 'जयनामा' एकादशचक्री जिनाख्यातं दममिति योज्यम् , चरित्वा च प्राप्तो गतिमनुत्तराम् । तथाहि
रायगिहे नयरे समुद्दविजयस्स राइणो वप्पगाए देवीए चोदसमहासुमिणसूइओ जातो जतो नाम पुत्तो। Hal कमेण य सिद्धभरहो जाओ चक्की । रजसिरिमणुवंतो अन्नया विरत्तो भोगाणं, चिंतियं च-"सुचिरमपि |
उषित्वा स्यात् प्रियैर्विप्रयोगः, सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि
Page #513
--------------------------------------------------------------------------
________________
FOX
अष्टादशं संयतीयाख्यमध्ययनम् । दशार्णभद्र
राजस्य वकव्यता।
श्रीउत्तरा- विचिन्त्य त्राणमेको हि धर्मः॥१॥" एवं संवेगमुवगतो अहिनिक्खंतो जाव सिद्धो, बारसधणू देहमाणो तिवरिसध्ययनसूत्रे सहस्साऊ य एस आसि त्ति ॥ श्रीनेमिच- P | "दसन्न" सूत्रम् । 'दशार्णराज्यं दशार्णजनपदसम्बन्धि राज्यं 'मुदितं' प्रमोदवत् त्यक्त्वा "गं" वाक्यालङ्कारे,
न्द्रीया या मुनिः “चरे" त्ति अचारीत् अप्रतिबद्धविहारितया विहृतवानित्यर्थः, दशार्णभद्रो निष्क्रान्तः साक्षात् शक्रेण 'चोदितः' सुखबोधा-1 अधिकविभूतिदर्शनेन धर्म प्रति प्रेरित इति । तथाहिख्या लघु- ___ अस्थि विराडविसए धन्नउरं नाम सन्निवेसो । तत्थेगो मयहरपुत्तो, तस्स भज्जा दुस्सीला पइम्मि परोक्खे दंडियवृत्तिः । ससरक्खेण समं चोरियरमियं करेइ । अन्नया तत्थ नडपेक्खणं जायं। तम्मि य पणच्चितो एगो तरुणनडो इत्थि
रूवेण । तीए य छिछईए 'पुरिसो एसो' त्ति जातो नडे अणुराओ, पच्छन्नं च भणितो नडपेडयमयहरो-जइ इमिणा ॥२५०॥
वेसेण मए समं कीलइ इमो ततो अहं अट्ठ सयं देमि । पडिवन्नं च तेण, भणिया य एसा-च्छ तुम, संपयं चेवा|ssगतो एस । पुच्छियं च घरं । साहियमिमीए । गया एसा । रद्धा नडनिमित्तं खीरी । आगतो नियमहरपेसितो नडो। शकयं चलणसोयं । उवविट्ठो भुंजिउं । भरिउ खीरीए भायणं दिन्नं गुलहियं । जाव न भुंजइ तावाऽऽगतो ससरक्खो । तीए
भणिओ य नडो-उठेहि, तिलोयरए पविस जावेयं वोलावेमि । पविठ्ठो नडो। आगतो ससरक्खो। 'किमेसा खीरि ?? त्ति पुच्छियमणेण । 'जेमेमि' त्ति साहियमिमीए । तेण भणियं-चिट्ठ ताव तुम अहं जेमेमि त्ति । इयरीए भणियं-नेवं, भुक्खिया अहं ति। बला उवविठ्ठो ससरक्खो । जाव न चेव मुंजइ तावाऽऽगतो से पई। तीए भणियं-लहुँ उठेहि, पविस |एत्थ तिलोयरए, न गंतवं दूर, सप्पो चिट्ठा त्ति । पविट्ठो ससरक्खो। आगतो से पई । भणियं च णेण-किमेयं ? ति । तीए भणियं-भुक्खिय त्ति जेमेमि । इयरेण भणियं-चिट्ट ताव तुमं अहं जेमेमि । इयरीए भणियं-अज्ज अहमी,
JN
N
॥२५॥
Page #514
--------------------------------------------------------------------------
________________
कहमण्हातो जेमेसि ? । तेण भणियं —तुमं ण्हाय ? ति । इयरीए भणियं मा एवं करेहि, न एस धम्मो सयाणं । बला य भुत्तो एसो । इतो य 'भुक्खितो' त्ति भक्खणनिमित्तं फूंमिया तिला नडेण, 'सप्पो' त्ति पलाणो ससरक्खो, 'अवसरो' त्ति पिट्ठतो नडो । दिट्ठा निम्गच्छमाणा मयहरपुत्तेण, 'किमेयं ?' ति पुच्छिया घरिणी । सनिवेयं जंपियमिमीए – भणिओ मए, तुमं मा एवं करेहि, न एस धम्मो सयाणं ति, वसंतं तुह घरे एवं उमा-महेसरं अज्ज अण्हाणभोयणधम्मभंगेण निग्गयं । 'हा ! दुहु कयं' विसन्नो मयहरउत्तो । भणियं चाणेण — कोऽवेत्थुवाओ ? । तीए भणियं -नाएण दवमज्जिणिय सविडीए पूयं करेहि, ततो पविसइ एयं ति । गतो मयहरउत्तो दसन्नविसए । लग्गो वाडकम्मे । निष्पत्तीए विढत्ता दस गद्दियाणगा । 'अप्प' त्ति न तुट्ठो चित्तेण, तह वि पयट्टो नियदेसं, अडवीए पिप्पलमूले वीसमइ । इत्थंतरे अवहरितो आसेण समागतो तमुद्देसं दसन्नभद्दो राया, दिट्ठो मयहरपुत्त्रेण, दंसियमुदगं, उप्पल्लाणितो आसो, विस्सामितो राया, थेववेलाए समागओ परियणो । ततो 'उवगारि' त्ति पुच्छितो मयहरउत्तो रन्ना — को तुमं ? किं वा ते कीरउ ? । जहट्ठियमेव साहियं मयहरउत्तेण भणितो य राया-ता सबिडीए पूआसंपायणत्थं करेउ किंचि देवो त्ति । राइणा चिंतियं'उज्जुगो वरागो घत्तितो महिलाए, ता इममेत्थ पत्तयालं नेमि पट्टगं ततो जहाजुत्तमणुचिट्ठिस्सामि' त्ति नीतो सनयरं, | संपाडियं भोइणाइयं, चिंतियं च राइणा – अहो ! से ववसाओ, असंतगं पि विढविय सबिडीए पूयं संपाडेइ | धम्मपुरिसो खु एसो ता किं इमस्स कीरउ ? । इत्थंतरे निवेइयं राइणो पउत्तिकहगेहिं-जहा देव! भगवं महावीरो समागओ । परितुट्ठो राया, वंदितो तत्थेव भावेण, दिन्नं पारितोसियं, चिंतियं चाणेण - जइ नाम एस मयहरपुत्तो विसिद्धविवेयरहिओ वि नियदेवयाण सविडिपूयासंपायणत्थमेवं परिकिलिस्सइ, ता अम्हारिसेहिं सारासारविभागवियाएहिं समग्गसामग्गिएहिं तिहुयणचिंतामणिस्स समणस्स भगवतो महावीरस्स विसेसेण सधिडिपूया काउं जुज्जइत्ति,
दशार्णभद्र
राजस्य वक्तव्यता !
Page #515
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२५१॥
XOXOXOX
ता कलं सबिडीए तहा वंदिस्सं भयवं जहा न केणइ वंदियपुवो। बीयदिवसे पहायसमए य कयगोसकिन्चो, व्हायविलित्ता- अष्टादशं लंकियदेहो उदाररूबजोवणलायन्ननेवत्थेण पंचसइकेणाऽवरोहेण साद्धं, मंडियालंकियाए चाउरंगिणीए सेणाए परिगओ, XI संयतीपवरजाणारूढेहिं बहुहिं सामंत-मंति-सेट्ठि-सत्थवाह-पउरजणसहस्सेहिं अण्णिजमाणो, भंभाभेरिमाइआउज्जरवबहिरिय- याख्यमदिगंतरो, पढंतेहिं मागहेहिं गायंतेहिं गंधविपहिं नच्चंतीहिं विलासिणीहिं गओ भगवतो वंदणत्थं। विसुज्झमाणभावेण वंदितो
ध्ययनम् । भयवं, 'कयत्थो म्हि'त्ति हरिसिओ राया मयहरउत्तो य । इत्थंतरे सक्केण चिंतियं-महापुरिसो दसण्णभद्दो पडिबुझिस्सइ
दशार्णभद्रइमिणा वइयरेण, अतो महाविभूईए वंदामि भयवंतं । विउरुविया एरावए अट्ठ दंता, दंते दंते अट्ठ पोक्खरणीतो, पुक्खरणीए
राजस्य पुक्खरणीए अट्ठ पउमा, पउमे पउमे अट्ठ पत्ता, पत्ते पत्ते अट्ठ बत्तीसबद्धा रासपेक्खणा । एवं विभूईए एरावणं पयाहि
वक्तव्यता। णेऊण वंदितो भयवं देविदेण । तं दहण चिंतियं दसण्णभद्देणं-अहो! खलु तुच्छोऽहं जेण इमीए वि तुच्छाए सिरीए गवो कओ, "अहवा अदिट्ठभद्दा, थेवेण वि डंति उत्तुणाणीया। णच्चइ उत्तालकरो, हु मूसगो वीहिमासज्ज ॥१॥" कओ अणेण सुद्धधम्मो तेण एरिसा रिद्धी, ता अहं पि तं चेव करेमि, किमेत्थ विसाएणं ? । उक्तञ्च-"समसंख्यावयवः सन् , पुरुषः पुरुष किमन्यमभ्येति ? । पुण्यैरधिकतरश्चन्ननु सोऽपि करोतु तान्येव ॥१॥" इच्चाइसंवेगमावणाए पडिबुद्धो, खओवसममुवगयं चारित्तमोहणीयं, भणियं च तेण-भयवं! निविण्णोऽहं भवचारगातो, ता करेह मे वयप्पयाणेणाऽणुग्गहं ति ।। दिक्खितो य मयहरपुत्तेण समं भयवया । वंदितो सकेण, पसंसितो य–'धन्नो कयत्थो तुम जेणेरिसा रिद्धी सहस श्चिय
॥२५१॥ परिचत्ता, सथविया य नियपइन्ना तुमे, जतो दववंदणाए य भाववंदणा पहाण' त्ति पसंसिऊण गतो सुरलोगं सको ति ॥
"नमी नमेइ" सूत्रत्रयं सुगमम् । नवरं 'निष्क्रान्ताः' प्रव्रजिताः, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः श्रमणानुष्ठानं प्रत्युद्यताः अभूवन्निति शेषः । एतच्चरितानि प्राक् कथितानि ॥
Page #516
--------------------------------------------------------------------------
________________
उदायनराजस्य
वक्तव्यता।
"सोबीरराय" सूत्रम् । सौवीरराजवृषभः त्यक्त्वा राज्यमिति शेषः मुनिः "चरे" त्ति अचारीत् "उदायणो” त्ति उदायननामा प्रत्रजितः,चरित्वा च किम् ? इत्याह-प्राप्तो गतिमनुत्तराम् । कथम् ?।
तेणं कालेणं तेणं समएणं सिंधुसोवीरेसु जणवएसु वीइभए नाम नगरे होत्था, उदायणो नाम राया, पभावती से देवी, तीसे जेटे पुत्ते अभिती नाम जुवराया होत्था । नियए भायणिजे केसी नाम होत्था । से णं उहायणे राया सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं वीइभयपामोक्खाणं तिण्हं तेवट्ठाणं नगरसयाणं महासेणपामोक्खाणं दसण्हं रायाणं बद्धमउडाणं वितिण्णसेयछत्तचामरवायवीयणाणं अन्नेसिं च राईसरत लवरपभितीणं आहेवच्चं कुणमाणो विहरइ । एवं च ताव एयं । इतो य
तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी नाम सुवन्नकारो इथिलोलो परिवसइ । सो जत्थ सुरूवं दारियं पासइ सुणेइ वा तत्थ पंचसया सुवण्णस्स दाऊणं तं परिणेइ । एवं च तेण पंचसया पिंडिया। ताहे सो ईसालुतो एकखंभपासायं करेत्ता ताहिं समं ललइ। तस्स य मित्तो नायल्लो नाम समणोवासगो। अन्नया य पंचसेलदीववत्थ वातो वाणमंतरीतो सुरवइणियोएणं नंदीसरवरदीवं जत्ताए पत्थियाओ । ताणं च भत्ता विजुमाली नाम पंचसेलाहिवई सो चुतो । तातो चिंतति-कं पि वुग्गाहेमोजो अम्हं भत्ता भवइ । नवरं वच्चंतीहिं चंपाए कुमारनंदी पंचमहिलासयपरिवारो उवललंतो दिट्ठो। ताहिं चिंतियं-एस इत्थिलोलो, एयं वुग्गाहोमो। पच्चक्खीभूया । ताहे सो भणइ-कातो तुम्हे ? । तातो भणंतिअम्हे हासप्पहासाभिहाणातो देवयातो । सो मुच्छितो तातो पेच्छइ । तातो भणंति-'जइ अम्हेहिं कजं तो पंचसेलगं दीवं एज्जाहि' त्ति भणिऊण उप्पइऊण गयातो। सो तासु मुच्छितो राउले सुवन्नं दाऊण पडहगं नीणेइ-कुमारनंदी जो पंचसेलगं नेइ तस्स धणकोडिं सो देइ । थेरेण पडहतो वारितो, वहणं कारियं, पत्थयणस्स भरियं । थेरो तं दवं पुत्ताण
KOXOXOXOXOS
Page #517
--------------------------------------------------------------------------
________________
श्रीउत्तरा- दाऊण कुमारनंदिणा सह जाणवत्तेण पत्थितो । जाहे दूरं समुद्दे गओताहे थेरेण भण्णइ-किंचि पेच्छसि । सो भणइ- अष्टादर्श ध्ययनसूत्रे किं पि कालयं दीसइ । थेरो भणइ-एस वडो समुद्दकूले पबयपाए जातो, एयस्स हेतुणं एवं वर्ण जाहिति तो संयतीश्रीनेमिच- तुमं अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलयातो भारुडपक्खी एहिंति तेसिं जुगलस्स तिण्णि पाया, ततो तेसु सुत्तेसुयाख्यम
न्द्रीया मज्झिल्ले पाए सुलग्गो होजासि पडेणं अप्पाणं बंधिउं, ता ते पंचसेलयं नेहिंति । अह तं वडं न विलग्गसि तो एयं वहणंध्य यनम्। सुखबोधा-IX| वलयामुहे पविसिहि त्ति तत्थ विणस्सिहिसि । एवं सो विलग्गो नीतो पक्खीहिं । ताहे ताहिं वाणमंतरीहिं दिट्ठो, रिद्धी ख्या लघु-यय से दाइया, सो पगहितो । ताहे ताहिं भणितो-न एएण सरीरेण भुंजामो, किंचि जलणपवेसाइ करेहि जहा पंचसे
उदायनवृत्तिः । लाहिवई होजासि त्ति । ता भणइ-किह जामि ? । ताहे करयलपुडेण नीतो स उजाणे छड्डितो। ताहे लोगो आगंतूण
राजस्व
वक्तव्यता। ॥२५२॥
पुच्छइ-किं तुमे तत्थ अच्छेरं दिटुं ? । सो भणइ-दिलु सुयमणुभूयं, जं चित्तं पंचसेलए दीवे । पसयच्छि ! चंदवयणे!, हा हासे! हा पहासे! य ॥१॥' आढत्तं च तेण तयभिसंधिणा जलणासेवणं । वारितो य मित्तेण-भो मित्त ! न जुत्तं तुह काउरिसजणोचियमेयं चेट्ठियं, ता महाणुभाव!-'दुलहं माणुसजम्मं, मा हारसु तुच्छभोगसुहहेउं । वेरुलियमणीमुल्लेण कोइ किं किणइ कायमणिं ? ॥१॥' अन्नं च-जइ वि तुम भोगत्थी तहा वि सद्धम्माणुहाणं चेव करेसु । जतो-"धणतो धणत्थियाणं, कामत्थीणं च सबकामकरो। सग्गापवग्गसंगमहेऊ जिणदेसिओ धम्मो ॥१॥" एवमाइअणुसासणेण वारिजंतो वि मित्तेण इंगिणीमरणेण मतो पंचसेलाहिवई जातो । सस्स निवेतो जातो-भोगाण कजे किं किलिस्सइ ? त्ति अम्हे जाणंता कीस अच्छामो? त्ति पवइतो, कालं काऊण अच्चुए उववन्नो, ओहिणा तं ॥२५२॥ पेच्छइ । अन्नया नंदीसरवरजत्ताए पलायंतस्स पडहतो गलए ओलइतो, ताहे वाइंतो नंदीसरं गतो। सड्ढो आगतो तं पेच्छह । सो तस्स तेयं असहमाणो पलायइ । सो तेयं साहरेता भणइ-भो! ममं जाणसि । सो भणइ-को सका
Page #518
--------------------------------------------------------------------------
________________
उ० प्र० ४३
इए देवे न याणइ । ताहे तं सावगरूवं दंसेइ, जाणावितो य । ताहे संवेगमावन्नो भणइ — संदिसह किमियाणि | करेमि ? | भइ – वद्धमाणसामिस्स पडिमं करेहिं ततो ते सम्मत्तवीयं होहि त्ति । भणियं च – “जो कारवेइ पडिमं, जिणाण जियराग दोसमोहाणं । सो पावइ अन्नभवे, सुहजणणं धम्मवररयणं ॥ | १ ||" अन्नं च - दारिद्द दोहग्गं, कुजाइ-कुसरीर-कुमइ-कुगईओ । अवमाण-रोय-सोया, न हुंति जिणबिंबकारीणं || १||" | ताहे महाहिमवंतातो गोसीसचंदणदारुं घेत्तृण तत्थ पडिमं निवत्तेऊण कट्ठसंपुडे लुभइ, पवहणं च पासइ समुहमज्झे उप्पाएण छम्मासे भमंत, ताहे अणेण तं उप्पायं उवसामिउं संजत्तियाण सा खोडी दिन्ना, भणिया य-देवाहिदेवस्स एत्थ पडिमा चिट्ठइ ता तस्स नामेण विहाडेयवा खोडी । ' एवं ' ति पडिवज्जिय गया वाणिया । उत्चिन्ना समुहं । पत्ता वीरभयं । तत्थ उदायणो राया तावसभत्तो । दंसिया खोडी तस्स । साहियं सुरवयणं । मिलितो सस रक्खमाहणाई पभूतो लोगो । रुद्द गोविंदाइनामेण वाहिंति परसुं । तथाहि केई भांति — बंभो चैव देवाहिदेवो, जतो सो चेव चउम्मुहो सवजयसिद्धिकारओ, | वेयाणं च पणेया । अन्ने — 'विण्डू पहाणो' त्ति भणंति, जओ सो चैव सव्वगतो लोगोवद्दवकारए य दाणवे विणासेइ, संहारकाले य उयरगयं जयं धारेइ । अवरे - 'महेसरो उत्तमदेवो' ति भणति, जतो सो चैव सिट्टिसंहारकारतो अजोणिसंभवो, तस्स चैव भागा बंभ विण्हू । एमाइविगप्पणाहिं वाहिज्ज माणो उप्फिडइ परसू । एत्थंतरे आगया एत्थ उदायणस्स रन्नो महादेवी चेडगरायधूया समणोवासिया पभावई । तीए काऊण पूयं भणियं — गयरागदोसमोहो, सधन्नू अट्ठपाडिद्देरसंजुत्तो । देवाहिदेवरूवो, अरिहा मे दंसणं देहिं ॥१॥ वाहावितो परसू पडतस्स विघायस्स विहडिया खोडी, जाव दिट्ठा सवंगपडिपुन्ना अमिलाणमलदामालंकिया बद्ध माणसामिपडिमा । अईव आनंदिया | पभावती । जाया जिणधम्मपहावणा । पढियं च तीए - सबन्नु ! सोमदंसण !, अपुणुब्भव ! भवियजणमगाणंद ! |
• XoXo X X X X X X XXXX
उदायन
राजस्य
वक्तव्यता ।
Page #519
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः ।
अष्टादशं संयतीयाख्यमध्ययनम्।
उदायनराजस्य वक्तव्यता।
॥२५३॥
*OXOXOXOXOXOXOXOXOXOXOXOXO
जयचिंतामणि| जयगुरु!, जय जय जिणवीर ! अकलंक ! ॥१॥ अंते उरे य चेश्यघर कारियं। पभावई हाया तिसंझं पूएइ । अन्नया देवी नच्चइ, राया वीणं वाएइ, सो देवीए सीसं न पेच्छइ, अद्धिई से जाया, वीणावायणयं हत्थाओ से भट्ठ । देवी रुट्ठा भणइ-किं दुटु नच्चियं? । निबंधे से सिहं । सा भणइ-किं मम जी विएण? निक्कलंको सुचिरं सावयधम्मो पालितो। अन्नया देवी न्हाया चेडिं भणइ-पोत्ताई आणेहिं । ताए रत्तगाणि आणियाणि । रुहा अद्दाएणं आया 'जिणघरं पविसंतीए रत्तगाणि देसि' त्ति । मया चेडी । ताहे चिंतेइ-मए वयं खंडियं, ता किं जीविएणं ? ति रायाणं पुच्छइ-भत्तं पञ्चक्खामि । निब्बंधे 'जइ परं बोहेसि' । पडिरसुयं । भत्तपञ्चक्खाणेण मया देवी देवलोगं गया । जिणपडिमं देवदत्ता दासचेडी खुज्जा सुस्सूसइ । दे वो उदायणं संबोहेइ । न संबुज्झइ । सो तावसभत्तो । ताहे देवो तावसरूवं करेइ । अमियफलाणि गहाय आगतो। रन्ना आसाइयाणि, पुच्छितो-कहिं एयाणि फलाणि ? । भणइनगरअदूरसामंते आसमो तहिं । तेण समं गतो। भीमायारेहिं तावसेहिं हंतुं पारद्धो । नासंतो वणसंडे साहवो पेच्छइ, तेसिं सरणमल्लीणो । 'मा भीयसु' त्ति समासासितो तेहिं । नियत्ता ते तावसा । अणुसासितो सो साहूहिं-'धम्मो |चेवेत्थ सत्ताणं, सरणं भवसायरे । देवं धर्म गुरुं चेव, धम्मत्थी य परिक्खए ॥१॥ दसऽहदोसरहितो, देवो धम्मो उ| निउणदयसहितो । सुगुरू य बंभयारी, आरंभपरिग्गहे विरतो ॥२॥ एवमाइउवएसेण पडिबुद्धो, पडिवन्नो जिणधम्म । देवो अत्ताणं दरिसेइ । धम्मे य थिरीकाऊण गतो सुरो । जाव अत्थाणीए चेव अप्पाणं पेच्छइ । एवं सड़ो जातो।। ___ इओ य गंधारातो सावतो सबातो जिणजम्माइभूमीतो वंदित्ता वेयड्ढे कणगपडिमातो सुणित्ता उववासेण ठितो. 'जइ | वा मतो दिट्ठातो वा देवयाए दंसियातो'। तुट्ठा य सबकामियाण गुलियाण सयं देइ । ततो नियत्तो सुणेइ वीइभए नयरे जिणपडिमं गोसीसचंदणमइयं, तवंदतो एइ, वंदइ । तत्थ पडिलग्गो देवदत्ताए पडियरितो । तुद्वेण य से तातो गुलि
॥२५३॥
Page #520
--------------------------------------------------------------------------
________________
(05
उदायनराजस्थ वक्तव्यता।
यातो दिन्नातो, सो पवइतो । अन्नया गुलियमेगं खाइ 'मे कणगसरिसो वन्नो होउ' त्ति । ततो जायपरमरूवा धंतकणगसरिसवन्ना जाया, 'सुवनगुलिय' त्ति नामं तीए जायं । पुणो सा चिंतेइ-भोगे मुंजामि, एस राया ताव मम पिआ | अण्णे य गोहा । ताहे पज्जोयं रोएइ, तं मणसीकाउं गुलियं खाइ । तस्स देवयाए कहियं 'एरिसी रूववई' त्ति । तेण X सुवनगुलियाए दूतो पेसितो। तीए भणियं-पेच्छामि ताव तुमं । सो नलगिरिणा रातं आगतो । दिट्ठो ताए
अमिरुइतो य । सा भणइ-जइ पडिमं नेसि तो जामि । ताहे 'पडिमा नत्थि तट्ठाणट्ठावण जोग' त्ति रात्तं वसिऊण पडिगतो । अन्नं जिणपडिमरूवं काऊण आगतो, तत्थ हाणे ठवित्ता जियंतसामि सुवनगुलियं च गहाय उज्जेणिं गतो। तत्थ नलगिरिणा मुत्सपुरीसाणि मुक्काणि । तेण गंधेण हत्थी उम्मत्ता । तं च दिसं गंधो एइ, जाव पलोइयं नलगिरिस्स पयं दि। 'किं निमित्तमागतो?त्ति जाव चेडी न दीसइ । राया भणइ-चेडी नीया नाम, पडिम पलोएह । 'नवरमच्छइ' त्ति निवेइयं । ततो राया अच्चणवेलाए आगतो, पेच्छइ पडिमापुप्फाणि मिलाणाणि । ततो निषण्णतेण नायं 'पडिरूवर्ग' ति हरिया पडिमा । ततो तेण पज्जोयस्स दूओ विसजिओ-न मम चेडीए कजं, पडिमं विसज्जेहि । सो न देइ । ताहे पहावितो जेट्टमासे दसहिं राईहिं समं । उत्तरंताण य मरूं खंधावारो तिसाए मरिउमारद्धो। रन्नो निवेइयं । ततो गेण पभावई चिंतिया आगया। तीए तिन्नि पुक्कराणि कयाणि अग्गिमस्स पच्छिमस्स मज्झिमस्स । ताहे आसत्थो गओ उज्जेणिं । भणितो रन्ना-किं लोएण मारिएणं ? तुज्झ य मज्झ य जुझं भवउ आसेहिं रह-हत्थिपाएहिं वा जेण रुच्चइ तव । पज्जोतो भणइ-रहेहिं जुज्झामो । ताहे नलगिरिणा पडिकप्पिएणाऽऽगओ, राया रहेण ।। तओ रन्ना भणितो-असञ्चसंधो सि, तहावि ते नत्थि मोक्खो। ततो णेण रहो मंडलीए दिनो, हत्थी वेगेण पच्छतो लग्गो।सो य करी जं जं पायं उक्खिवइ तत्थ तत्थ उदायणो सरे छुभइ, जाव हत्थी पडितो । उयरंतो बद्धो पज्जोतो,
Page #521
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम्।
उदायनराजस्य वक्तव्यता।
॥२५४॥
निडाले य से अंको कतो 'दासीपई'त्ति । उदायणराया य पच्छा निययनयरं पहावितो । पडिमा नेच्छइ । अंतरा वासेण ओरुद्धो ठितो । ताहे ओखंदयभएण दस वि रायाणो धूलीपायारे करेत्ता ठिया। जं च राया जिमेइ तं च पज्जोयस्स वि दिज्जइ । नवरं पजोसवणाए सूएण पुच्छितो-किं अज जेमिसि ?।सो चिंतइ-मारिजामि, ताहे पुच्छइकिं अज पुच्छिज्जामि ? । सो भणइ-अज पजोसवणा, राया उववासितो। सो भणइ-अहं पि उववासितो, मम वि मायावित्ताणि संजयाणि, न याणियं मया जहा-अज्ज पञ्जोसवणं ति। रन्नो कहियं । जाणामि जहा-सोधुत्तो, किं पुण मम एयम्मि बद्धेल्लए पज्जोसवणा चेव न सुज्झइ । ताहे मुक्को खामितो य । पट्टो य सोवन्नो ताणऽक्खराण छायणनिमित्तं बद्धो। सो य से विसतो दिनो। तप्पभिई पट्टबद्धया रायाणो जाया । पुत्वं मउडबद्धा आसि । वित्ते वासारते गतो राया। तत्थ जो वणियवग्गो आगतो सो तहिं चेव द्वितो, ताहे तं दसपुरं जायं । तए णं से उहायणे राया अन्नया कयाइ पोसहसालाए पोसहिए एगे अबीए पक्खियं पोसहं सम्म पडिजागरमाणे विहरइ । ततो तस्स पुवरत्तावरत्तकाले जागरियं करेमाणस्स एयारूवे अज्झथिए समुप्पज्जित्था-धण्णा णं ते गामनगरा जत्थ णं समणे भगवं महावीरे विहरइ धम्म कहेइ, धन्ना णं ते राईसरपभिईतो जे णं समणस्स महावीरस्स अंतिए केवलिपन्नत्तं धम्म निसामेंति, एवं पंचाणुवइयं सत्तसिक्खावइयं सावगधम्म दुवालसविहं पडिवजंति, एवं मुंडे भवित्ता आगारातो अणगारियं पवयंति, तं जाणं समणे भगवं महावीरे पुवाणुपुत्विं दूइज्जमाणे इहेव वीईभए आगच्छेज्जा ताणं अहमवि भग|वतो अंतिए मुंडे भवित्ता जाव पवएज्जा । तए णं भगवंतो उदायणस्स एयारूवं अज्झत्थियं जाणित्ता चंपातो पडिणिक्खमित्ता जेणेव वीईभए नगरे जेणेव मियवणे उज्जाणे तेणेव विहरइ । ततो परिसा निग्गया उदायणो य । तए णं उहायणे महावीरस्स अंतिए धम्मं सोचा हट्ठतुढे एवं वयासी-जं नवरं जेट्टपुत्तं रज्जे अहिसिंचामि, वतो
॥२५४॥
Page #522
--------------------------------------------------------------------------
________________
उदायन
राजस्य वक्तव्यता।
तुम्हं अंतिए पश्चयामि । सामी भणइ-अहासुहं, मा पडिबंधं करेहि । ततो उद्दायणे अभिसेगं हत्थिरय णं दुरुहित्ता |सए गिहे आगते । तओ उदायणस्स एयारूवे अज्झथिए जाए-जइ णं अहं अमिई कुमार रजे ठवित्ता पचयामि तो अभिई रजे य रहे य जाव जणवए य माणुस्सएसु य कामभागेसु मुच्छिए अणाइयं अणवयग्गं संसारकतारं अणुपरियट्टिस्सइ, तं सेयं खलु मे नियगं भाइणेजं केसि कुमारं रजे ठावित्ता पवइत्तए । एवं संपेहित्ता सोहणे तिहिकरणमुहुत्ते कोडुंबियपुरिसे सद्दावेत्ता एवं वयासी-खिप्पामेव केसिस्स कुमारस्स रायामिसेयं उबट्ठवेह । | ततो महिडीए अभिसित्ते केसीकुमारे राया जाए, जाव पसासेमाणे विहरर । तओ उद्दायणराया केसिं रायं | आपुच्छह-अहं णं देवाणुप्पिया! संसारभउबिग्गे पव्वयामि । तओ केसी राया कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता
एवं वयासी-खिप्पामेव उद्दायणस्स रणो महत्थं महरिहं निक्खमणामिसेयं उवहवेह । ततो महाविभूईए |अहिसित्ते सिबियारूढे भगवतो समीवे गंतूण पवइए, जाव बहूणि चउत्थ-छह-ऽहम-दसम-दुवालस-मासद्ध-मासाईणि तवोकम्माणि कुबमाणे विहरइ । अन्नया तस्स अंतपंताहारस्स वाही जातो। सो वेजेहिं भणितो-दहिणा मुंजाहिं । सो किर भट्टारओ वइयाए अच्छितो । अन्नया वीईभयं गतो। तत्थ तस्स भागिणिजो केसी राया तेणं चेव रजे ठावितो । केसीकुमारो अमञ्चेहिं भणितो-एस परीसहपराइतो रजं मग्गइ । सो भणइ–देमि । ते भणंति|'न एस रायधम्मों' वुग्गाहिंति । चिरेण पडिसुयं-किं कजउ ? । विसं से दिज्जउ । एगाए पसुवालीए घरे पउत्तं-दहिणा | सह देजाहि त्ति । सा पदिन्ना। देवयाए अवहियं, भणितो य-महरिसि! तुज्म विसं दिन्नं, परिहराहि दहिं । सो परिहरितो । रोगो वडिउमारद्धो। पुणो पगहितो। पुणो वि देवयाए अवहरियं । तइयवारं दिनं, तं पि अवहरियं । सा तस्स |पच्छतो पहिंडिया । अनया पमत्ताए देवयाए दिनं । पुणो उवउजिऊग भुंजतो निवारिओ देवयाए । ततो से उदायणे
Page #523
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादशं संयतीयाख्यमध्ययनम्।
अणगारे बहूणि वासाणि सामनपरियागं पाउणित्ता सहि भत्ताई अणसणाए छेएत्ता जस्सऽहाए कीरइ नग्गभाव मुंडभावे S तमढे पत्ते जाव दुक्खपहीणे त्ति । तस्स य सेज्जायरो कुंभयारो । तम्मि कालगते देवयाए पंसुवरिसं पाडियं । सो य अवहरितो 'अणवराहि' त्ति काउं सिणवल्लीए । कुंभकारवेक्खो नाम पट्टणं तस्स नामेण कयं । तत्थ सो अवहरिऊण ठवितो। वीईभयं च सवं पंसुणा पेल्लिय, अन्ज वि पंसूतो अच्छंति । तए णं अभीइकुमारस्स पुत्वरत्तावरत्तकालंसि एवं अज्झथिए जाए-अहं उद्दायणस्स रन्नो जेट्टे पुत्ते पभावइअत्तए, मं रजे अट्ठावेत्ता केसिं रजे ठावित्ता पवइए । इमेणं माणसेण दुक्खेण अभिभूए समाणे वीइभयातो निग्गच्छित्ता चपाए कोणियं उवसंपजित्ता णं विपुलभोगसमण्णागए यावि होत्था । से णं अभिइकुमारे समणोवासए अहिगयजीवाजीवे उद्दायणेणं रन्ना समणुबद्धवेरे यावि होत्था । ततो अभिइकुमारे बहूई वासाइं समणोवासगपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई छेइत्ता तस्स हाणस्साऽणालोइयपडिकते कालं किच्चा असुरकुमारत्ताए उववण्णे, एग पलितोवमं ठिती तरस, महाविदेहे सिज्झिहि त्ति ॥ | "तहेव" सूत्रम् । 'तथैव' तेनैव प्रकारेण 'काशिराजः काशिमण्डलाधिपतिः नन्दनाभिधानः सप्तमबलदेवः, श्रेयसि-प्रशस्ये सत्ये-संयमे पराक्रमः-सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य “पहणे" त्ति प्रहतवान् , कर्म महावनमिवाऽतिगहनतया कर्ममहावनम् । तथाहि
वाराणस्यां नगर्यामग्निशिखो राजा, तस्य जयन्त्यभिधानादेवीकुक्षिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम पुत्रः, तस्यानुजो भ्राता शेषवतीसुतः दत्ताख्यो वासुदेवः, स च दत्तः पितृवितीर्णराज्यः साधितभरतार्दो नन्दनानुगतो राज्यश्रियं स्फीतामनुबभूव । कालेन च षट्पञ्चाशद्वर्षसहस्राण्यायुरतिवाह्य मृत्वा दत्तः पञ्चमनरकपृथिव्यामुत्पन्नः ।।
सप्तमबल
देवस्य नन्दननानो वक्तव्यता।
॥२५५॥
॥२५५॥
Page #524
--------------------------------------------------------------------------
________________
नन्दनोऽपि च गृहीतश्रामण्यः समुत्पादित केवलज्ञानः पञ्चषष्टिवर्षसहस्राणि जीवितमनुपाल्य मोक्षं गतः । षर्द्देिशतिर्धनूंषि | चानयोर्देहप्रमाणमासीदिति ॥
“ तहेव" सूत्रम् । तथैव 'विजयः' द्वितीयबलदेवः " आणट्ठाकित्ति” त्ति आनष्टा - समस्तकलङ्कविकलतया सामस्त्येनाऽपगता अकीर्त्तिः - अश्लाघा यस्य स आनष्टाकीर्त्तिः, प्राकृतत्वात् सिलोपः । “पवइ" त्ति प्रात्राजीत्, र राज्यं गुणैः समृद्धं सम्पन्नं गुणसमृद्धम्, तुशब्दस्याऽपिशब्दार्थत्वाद् व्यवहितसम्बन्धाच्च गुणसमृद्धमपि, “पयहित्तु" प्रहाय महायशाः । तथाहि —
असौ द्वारकावत्यां ब्रह्मराजस्य सुभद्रायाश्च राज्ञ्याः पुत्रत्वेनोत्पद्यौमापत्य द्विपिष्टवासुदेवज्येष्ठसो दर्यत्वेन सम्भूय द्विसप्ततिवर्षशतसहस्रायुष्कवासुदेवमरणानन्तरमङ्गीकृत्य श्रामण्यमुत्पादितकेवलज्ञानः पञ्चसप्ततिवर्षशतसहस्राणि सर्वायुरतिवाह्य निर्वृतः । सप्ततिर्धनूंषि देहमानमस्याऽजनीति । एतौ चावश्यकनिर्युक्त्यभिहित नामो लेखेनोत्प्रेक्ष्य व्याख्यातौ । अथाऽन्यौ कौचितौ प्रतीतावागमज्ञानाम्, ततस्तावेव व्याख्येयौ ॥
“ तहेवुग्गं" सूत्रम् । तथैवोप्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिः 'आदाय' गृहीत्वा शिरसेव शिरसा शिरःप्रदानेनैव जीवितनिरपेक्षमित्यर्थः, 'श्रियं' भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तथाहि— ते काणं तेणं समएणं हत्थिणाउरे नयरे होत्था । तत्थ णं बले नामं राया । तस्स णं पभावती नाम महा देवी । | अन्नया णं सा अद्धरत्तसमयंसि पवरसयणिज्जंसि उवगया ससिसंखसेयं उरालागिइं सीहं सुमिणे पासित्ता णं पडिबुद्धा तए णं सा हट्ठतुट्ठा जेणेव बलस्स रन्नो सयणिज्जे तेणेव उवागच्छइ । तं सुमिणगं साहेइ । तए णं से बले राया तं सुमिणं सोचा हट्टतुट्ठे एवं वयासी — कल्लाणे णं तुमे देवी ! सुमिणे दिट्ठे, अत्थलाभो रज्जलाभो भोगलाभो देवाणु
XXXXXX
द्वितीयबल
देवस्य विजयनाम्नो वक्तव्यता ।
महाबल
राजस्य वक्तव्यता ।
Page #525
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम् ।
महाबल
राजस्य वक्तव्यता।
॥२५६॥
पिए !, तुम नवण्हं मासाणं अट्ठमाण य राइंदियाणं कुलपईवं कुलतिलयं सवलक्खणसंपुन्नं दारयं पयाहिसि । से वि |य णं जोवणमणुपत्ते सूरे वीरे विउलबलवाहणे राया भविस्सइ । तए णं सा पभावई एयमहूँ सोचा हट्ठतुट्ठा तं बलस्स रन्नो वयणं अहिणंदइ, जेणेव सए सयणिजे तेणेव उवागच्छइ, तप्पभितिं च णं सा सुहंसुहेणं गन्भमुबहमाणी पसत्थडोहला पडिपुन्नडोहला साहियाणं नवण्हं मासाणं सुकुमालपाणिपायं सवंगलक्षणोववेयं सुरूवं देवकुमारोवमं दारयं पयाया । तए णं पभावईए देवीए पडिचारियातो बलं रायाणं जएणं विजएणं पुत्तजम्मेणं वद्धावेंति । तए णं बले राया एयमलु सोचा हद्वतुढे जाव कलंबुयपुप्फमिव समूससियरोमकूवे तासिं अंगपडियारियाणं मउडवजं सरीरालंकारं दलेइ, मत्थए धोवइ, विउलं पीईदाणं दलेइ। तए णं से बले राया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया! हथिणाउरे नयरे चारगसोहणं माणुम्माणवणं करेह, बद्धावणयं च घोसेह । जाव ते तहेव करेंति । जाव बारसाहे तस्स णं दारयस्स अम्मापियरो 'महाबले' त्ति नाम करेंति । तए णं से महाबले पंचधाईपरिग्गहिए वडइ । जाव कलियकलाकलावे जोवणमणुपत्ते असरिसरूवलावन्नजोधणगुणोववेयाणं अट्ठण्हं रायवर-| कन्नगाणं एगदिवसेणं पाणिं गाहिंसु । तए णं तस्स महाबलस्स कुमारस्स अम्मापियरो महइमहालयं अट्ठपासाओवसोहियं भवणं करेंति, एयारूवं च पीईदाणं दलयंति-अट्ठ हिरनकोडीओ, अट्ठ सुवन्नकोडीओ, अट्ठ मउडे, अट्ट कुंडल-1 जुयले, अट्ट हारे, अट्ठऽद्धहारे, जाव अट्ठ कडगजोए; अट्ठ वए दसगोसाहस्सिएणं वएणं, अट्ठ हत्थी, जाव अट्ठ जाणाई; अट्ठ नाडगाई बत्तीसइं बद्धाई, अट्ठ गामे दसकुलसाहस्सिएणं गामेणं, अट्ठ दासे, जाव अट्ठ मयहरे; अट्ट सोवन्नियथाले, जहा विवाहपन्नत्तीए जाव अन्नं वा सुबहुं हिरनं वा जाव सावएजं अलाहि आसत्तमाओ कुलवंसाओ पकामं दाउं परिभोतुं । तए णं से महबले पासायवरगए उदारे भोगे भुंजमाणे चिहरइ । तेणं कालेणं तेणं समएणं विमलस्स अरहती
॥२५६॥
Page #526
--------------------------------------------------------------------------
________________
महाबल
राजस्य वक्तव्यता।
पउप्पए धम्मघोसे नाम अणगारे पंचहिं अणगारसएहिं परिवुडे गामाणुगामं दूइज्जमाणे हथिणाउरमागए, जाव परिसा निग्गया, महाबले वि कंचुइयसयासातो विनायवइयरे तस्स भयवतो वंदणत्थं निग्गए, जाब धम्मघोसस्स | अणगारस्स अंतिए धम्म सुणेइ। तए णं से महब्बले कुमारे धम्मघोसस्स अंतिए धम्मं सोचा हट्ठतुढे तिक्खुत्तो नमंसित्ता एवं वयासी-सहामि णं भंते ! निग्गंथं पावयणं, जाव अब्भुटेमि णं भंते ! निग्गंथं पावयणं, एवमेयं भंते ! से जहेयं तुब्भे वयह जं णवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तए णं तुम्हें अंतिए पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तए णं से महब्बले धम्मघोसं अणगारं वंदित्ता हट्ठतुढे रहं आरुहित्ता हत्थिणारं नयरं मज्झंमज्झेणं जेणेव सए घरे तेणेव उवागच्छइ, रहातो पञ्चोरुहइ, पञ्चोरुहिता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवाग - किछत्ता एवं वयासी-अंबताय! मए धम्मघोसस्स अणगारस्स अंतिए धम्मे निसंते, से वि य मे अभिरुइए । तए णं तं महाबलं कुमारं अम्मापियरो एवं वयासी-धन्ने सिणं तुमंजाया !, कयत्थे सिणं तुमं जाया!। तए णं से महबले कुमारे एवं वयासी-इच्छामि णं अम्मयातो! तुम्हेहिं अब्भणुनाए समाणे संसारभउबिग्गे मीए जम्मणमरणाणं धम्मघोसस्स अंतिए अहं पवइत्तए । तए णं सा पहावई अणिटुं अकंतं असुयपुत्वं गिरं सोचा रोमकूवपगलंतसेयकिलिण्णगत्ता सोगभरवेवियंगी नित्तेया दीणवयणा करयलमलिय व कमलमाला खुण्णियवलया पहढउत्तरिजा विकिन्नकेसहत्था परसुनिकित्त व चंपगलया कुट्टिमतलंसि धस त्ति सवंगेहिं निवडिया। ततेणं सा ससंभमखित्ताए कंचणभिंगारवारिधाराए उक्खेवगवाएण य समासासिया समाणी रोयमाणी कंदमाणी महबलं एवं वयासी-नुमं सिणे जाया! अम्हं एगे पुत्ते इढे कंते रयणभूए | निहिभूए जीवियभूए उंबरपुप्फ ब दुल्लभे, तन्नो खलु जाया ! अम्हे इच्छामो तुज्झ खणमवि विप्पतोगं, अच्छाहि ताव जाया! जाव अम्हे जीवामो, पच्छा अम्हेहिं कालगएहिं परिणयवए वड़ियकुलसंताणे पवइहिसि । तए णं से महब्बले
Page #527
--------------------------------------------------------------------------
________________
XOXOXOXOXOX CXCXCXCXCXCXX
श्रीउत्तरा- एवं वयासी - तहा णं तं अम्मयातो ! जं णं तुब्भे वयह 'तुमं एगे पुत्ते जाव पवइहिसि' परं माणुस्सए भवे जाइजर रामध्ययनसूत्रे रणरोगसोगवसणस याभिभूए अधुवे संझब्भरायसरिसे सुविणगदंसणोवमे विद्धंसणधम्मे, एवं खलु केस णं जाणइ अम्मश्रीनेमिचयातो ! के पुत्रिं गच्छति ? के पच्छा गच्छति ?, तं इच्छामि णं लहुं चैव पवइत्तए । तए णं सा पहावती एवं वयासी— इमं न्द्रीया | ते जाया ! सरीरगं विसिहरूवलक्खणोववेयं विन्नाणवियक्खणं रोयरहियं सुहोइयं पढमजोवणत्थं, तं अणुहोहि ताव जाया ! सुखबोधा| सरीरजोबणगुणे पच्छा पवइहिसि । तए णं से महबले एवं वयासी — एवं खलु अम्मयातो ! माणुस्सगं सरीरं दुक्खाया लघु-ययणं विविवाहिघत्थं अट्ठियकडुट्ठियं सिराण्हारुसंपिणद्धं असुइनिहाणं मट्टियभंड व दुब्बलं अणिट्ठियसंठप्पं जराघुणियं, वृत्तिः । तं इच्छामि णं पवइत्तए । तए णं सा पहावती एवं वयासी — इमाओ ते जाया ! सबकला कुसलाओ मद्दव ऽज्जव-खमाविणयगुणजुत्तातो मियमहुरभासिणीओ हावभाववियक्खणातो विसुद्धकुल सीलसालिणीतो पगब्भवयाओ मणाणुकूलातो भावाणुरत्ताओ तुज्झ अट्ठ भारियाओ, तं भुंजाहि ताव जाया ! एताहिं सद्धिं विउले कामभोगे पच्छा पवइहिसि । तए णं से महबले एवं वयासी — इमे खलु माणुस्सगा कामभोगा उच्चार पासवण - खेल - सिंघाण-वंत- पित्ताssसवा सुक्क-सोणि|यसमुब्भवा अप्पकालिया लहुसगा परिकिलेससज्झा कडुयविवागा दुक्खाणुबंधिणो अबुहजण सेविया सिद्धिगमणविग्घा, तं इच्छामि णं पवइत्तए । तए णं तं अम्मापियरो एवं वयासी — इमे ते जाया ! अज्जय-पज्जय-पिइपज्जागए सुबहू हिरन्ने सुवण्णे विडले धणधने जाव सावएज्जे, तं अणुहोहि ताव जाया ! विउले माणुस्सए इडिस कारे समुदए पच्छा पवइहिसि । तए णं से महबले एवं वयासी— इमे खलु हिरने जाव सावएजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मधुसाहिए अधुवे विज्जुलयाचंचले, तं इच्छामि पवइत्तए । तए णं अम्मापियरो जाहे नो संचाएंति विसयपवत्तणीहिं पनवणाहिं पन्नवित्तए ताहे संजमुबेयजणणीहिं पन्नवणाहिं पन्नवेमाणा एवं वयासी— इमे खलु जाया ! निग्गंथे पावयणे
॥ २५७ ॥
xoxoxoxaxax
अष्टादशं संयतयाख्यम
ध्ययनम् ।
महाबल
राजस्य
वक्तव्यता ।
॥ २५७ ॥
Page #528
--------------------------------------------------------------------------
________________
महाबलराजस्य
वक्तव्यता।
दरणचरे, एत्थ णं जहा सुदुकरं जवा लोहमया चावेत्तए, गंगामहानईए पडिसोय गमित्तए, महासमुदं भुयाहिं तरित्तए, | दित्तं वा अग्गिसिहं पिवित्तए, तहा दुरणुचरं एयं असिधारासंचरणं व वयं चरित्तए; नो खलु कप्पइ जाया! निग्ग
थाणं आहाकम्मिए वा जाव बीयभोयणे वा भुत्तए वा, तुमं सि णं जाया ! सुकुमाले सुहोइए नालं खुहा-पिवासा-सी| उण्हाइपरीसहोवसग्गे य उइण्णे भूमिसयणे केसलोचे अण्हाणे बंभचेरे भिक्खायरियं च अहियासित्तए, तं अच्छाहि ताव जाया ! जावऽम्हे जीवामो । तए णं से महबले एवं वयासी-इमे खलु निग्गंथे पावयणे दुरणुचरे कीवाणं कायराणं इहलोयपडिबद्धाणं परलोयपरम्मुहाणं, धीरस्स निच्छियमइस्स नो खलु एत्थ किंचि दुकरं, तं अणुजाणह ममं पञ्चइत्तए । तए णं महाबलं कुमारं अम्मापियरो जाहे नो संचाएंति पन्नवित्तए ताहे अकामाई चेव अणुमण्णित्था । तए णं बले राया कोडुंबियपुरिसेहिं हथिणारं नयरं सभितरबाहिरियं आसियसम्मज्जितोवलितं कारवेइ जहा उवाइए। |तए णं ते अम्मापियरो महाबलं कुमारं सीहासणवरंसि पुरत्थाभिमुहं निसीयाविति । अट्ठसएणं सोवन्नियाणं कलसाणं जाव अट्ठसएणं भोमेज्जाणं सबिडीए जाव रवेणं महया निक्खमणाभिसेएणं अभिसिंचंति, करंजलिं सिरसि कटु एवं वयासी-भण जाया ! किं देमो ? किं पियं करेमो? के णं ते अट्ठो'। तते णं से महबले एवं वयासी-इच्छामि | णं अम्मतातो ! कुत्तियावणाओ सयसहस्सेण एगेणं पडिग्गहं एगेणं रयहरणं एगेणं कासवयं च सद्दावेउं । तए णं बले | राया कोडुंबियपुरिसेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च सयसहस्सेणं पत्तेयमाणावेइ, कासवगं च सयसहस्सेणं | सद्दावेइ । तए णं से कासवे सुइभूए बलेण रन्ना अब्भणुनाए समाणे अट्ठगुणाए पोत्तीए पिणद्धमुहे चउरंगुलवजे केसे कप्पेइ । तए णं सा पभावती छिन्नमुत्तावलिप्पगासाई अंसुयाइं विणिम्मुयमाणी हंसलक्खणेणं पडसाडएणं ते पडिच्छइ ।
नापितम् ।
Page #529
--------------------------------------------------------------------------
________________
श्रीउत्तरा
जाव उसीसगमूले ठवेइ । तए णं महब्बले सरसगोसीसचंदणाणुलित्ते सवालंकारविभूसिए पुरिससहस्सवाहिणीय सिबियं अष्टादशं ध्ययनसूत्रे * दुरूढे, एगाए वरतरुणीए धरियायवत्ते, दोहिं वरतरुणीहिं चालिजमाणवरचामरे, अम्मापिईहिं सहिए, महया भडचडयरेणं XI संयतीश्रीनेमिच-1 'धन्ने णं कयत्थे णं सुलद्धजम्मे णं महब्बले कुमारे, जणं संसारभउविग्गे विसं व अवहाय कामभोगे पढमवयत्थे चेव याख्यम
न्द्रीया पञ्चयइ' त्ति पसंसिजमाणे पलोइजमाणे अंगुलीहिं दाइजमाणे पुप्फफलाई अंजलीहिं अवकिरिजमाणे पोत्तंतेहिं वीइजमाणे ध्ययनम्। सुखबोधा- दाणं दलमाणे हस्थिणाउरं नयरं मझमझेणं निग्गच्छित्ता जेणेव धम्मघोसे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता
महाबलख्या लघु- सीयातो पच्चोरुहइ । तए णं महाबलकुमारं पुरतो काउं अम्मापियरो धम्मघोसमणगारं वंदित्ता नमंसित्ता एवं वयासी
राजस्य वृत्तिः । |एस णं देवाणुप्पिया! महबले कुमारे संसारभउबिग्गे कामभोगविरत्ते तुम्हमंतिए पचयइ, तं एयन्नं देवाणुप्पियाणं सीस
भिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया!। तए णं धम्मघोसे अणगारे एवं वयासी-अहासुहं देवाणुप्पिया ! मा | ॥२५८॥
|पडिबंधं करेहिं । तए णं से महब्बले धम्मघोससूरिणा एवं बुत्ते समाणे हद्दतुढे धम्मघोसं अणगारं वंदित्ता नमसित्ता
उत्तरपुरस्थिमं दिसीभागमवकमइ, अलंकार ओमुयइ । पभावती देवी थूलमुत्तावलिपगासाइं अंसूणि विणिम्मुयमाणी | उत्तरिजेणं तमलंकारं पडिच्छइ, एवं वयासी-घडियवं जाया !, जइयचं जाया!, अस्सि अढे नो पमाइयवं । तए णं X तस्सऽम्मापियरो धम्मघोसमणगारं वंदित्ता नमंसित्ता जामेव दिसि पाउब्भूया तामेव दिसि पडिगया । तते णं से मह
बले सयमेव पंचमुट्टियं लोयं करेइ, जेणेव धम्मघोसे तेणेव उवागच्छइ, वंदइ, नमसइ, एवं वयासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते ! लोए जराए मरणेण य, तं तुम्हे देवाणुप्पिया ! सयमेव संपवावेह, मुंडावेह, सिक्खा- ॥२५८॥ वेह । तए णं धम्मघोसे सूरी सयमेव पवावेइ जाव सिक्खावेइ । तए णं महत्बले अणगारे जाए पंचसमिए तिगुत्ते चोद्दसपुषधरे यावि होत्था । तए णं बहूहिं चउत्थ-छ?-ऽट्ठमाईहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे दुवालस
सुद दवाणुप्पिया! माता वक्तव्यता।
XXXXXXXX
Page #530
--------------------------------------------------------------------------
________________
महाबल
राजस्थ वक्तव्यता।
वासाइं सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा बंभलोए X कप्पे दससागरोवमठिइए देवे उववन्ने । ततो चुए सेट्टिकुलंसि वाणियगामे नगरे पुत्तत्ताए उववन्ने । तए णं से X
'सुदंसण' त्ति कयनामे उम्मुक्कबालभावे समणस्स भगवतो महावीरस्स अंतिए पवइऊण सिद्धे। एष व्याख्याप्रज्ञप्तिभणितो महाबलः परिकथितः । यदि वाऽन्यः कोऽपि विदितः समयज्ञानां ततः स एवात्र वाच्य इति सप्तदशसूत्रार्थः ।। ३५-३६-३७-३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१ ॥ इत्थं महापुरुषोदाहरणैर्ज्ञानपूर्वक-1 क्रियामाहात्म्यमभिधायोपदेषुमाह
कहं धीरो अहेऊहिं, उम्मत्तु व महिं चरे?। एए विसेसमादाय, सूरा दढपरकमा ॥५२॥ व्याख्या-'कथं' केन प्रकारेण धीरः 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनाऽऽलजालभाषितया 'महीं' पृथिवीं 'चरेत्' भ्रमेद् ? नैव चरेदित्यर्थः । किमिति ? यतः 'एते' अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वाद् मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा शूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः । अतो भवताऽपि विशेषज्ञेन धीरेण च सता अस्मिन्नेव निश्चितं चेतो विधेयमिति सूत्रार्थः ॥ ५२ ॥ किश्च
अचंतनियाणखमा, सच्चा मे भासिया वई । अतरिंसु तरितेगे, तरिस्संति अणागया ॥५३॥ व्याख्या-अत्यन्तम्-अतिशयेन निदानक्षमा-कर्ममलशोधनसमर्था, 'दैप् शोधने' इत्यस्य च निदानशब्दः सिद्धः, सत्या 'मे' मया भाषिता 'वाक्' जिनशासनमेवाश्रयणीयमित्येवंरूपा, अनयाऽङ्गीकृतया 'अतार्युः' तीर्णवन्तः, सरन्ति
उ०अ०४४
Page #531
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
| 'एके' परे सम्प्रत्यपि, क्षेत्रान्तराऽपेक्षया इत्थमभिधानम् , तथा तरिष्यन्ति 'अनागताः' भाविनो भवोदधिमिति शेष
इति सूत्रार्थः ॥ ५३ ॥ यतश्चैवमतःन कहं धीरे अहेऊहिं, अत्ताणं परियावसे । सवसंगविणिम्मुक्के, सिद्धे हवइ नीरए ॥५४॥त्ति बेमि॥ | व्याख्या-कथं धीरोऽहेतुमिरात्मानं “परियावसि" त्ति पर्यावासयेत् ? कथमात्मानमहेत्वावासं कुर्यादित्यर्थः । | किं पुनरात्मनोऽहेत्वनावासकरणे फलम् ? इत्याह-सर्वे सङ्गाः-द्रव्यतो द्रविणादयो भावतस्तु मिथ्यारूपत्वाद् एत एव क्रियादिवादास्सैर्विनिर्मुक्त:-विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः । तदनेनाऽहेतुपरिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धत्वं फलमुक्तमिति सूत्रार्थः ॥ ५४ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
अष्टादशं संयतीयाख्यमध्ययनम्।
महाबल
राजस्व वक्तव्यता।
॥२५९॥
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां संयतीयाख्यमष्टादशमध्ययनं समाप्तम् ॥
॥२५९॥
Page #532
--------------------------------------------------------------------------
________________
अथ एकोनविंशं मृगापुत्रीयाख्यमध्ययनम् ।
मृगापुत्रवक्तव्यता।
XXXCXCXCXCXOXOXOXOXXX
व्याख्यातमष्टादशमध्ययनम् । अधुना एकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने भोगर्द्धित्याग उक्तः, तस्माच्च श्रामण्यमुपजायते, तच्चाऽप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम्सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभद्दो तत्थ, मिगा तस्सग्गमाहिसी॥१॥ तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ नंदणे सो उ पासाए, कीलए सह इथिहिं । देवो दोगुंदुगो चेव, निचं मुइयमाणसो॥३॥ मणिरयणकोहिमतले, पासायालोयणे ठिओ। आलोएइ नगरस्स, चउक्कतियचच्चरे ॥४॥ अह तत्थ अइच्छंतं, पासई समण संजयं । तवनियमसंजमधरं, सीलहूं गुणआयरं ॥५॥ तं देहई मियापुत्ते, दिहीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिवपुत्वं मए पुरा ॥६॥ साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे। मोहंगयस्स संतस्स, जाईसरणं समुप्पन्नं ॥७॥ जाईसरणे समुप्पन्ने, मियापुत्ते महिड्डिए । सरई पोराणियं जाइं, सामन्नं च पुराकयं ॥८॥
व्याख्या-सुगमम् । नवरम्-'काननोद्यानशोभितः' इत्यत्र काननानि-बृहद्क्षाश्रयाणि वनानि, उद्यानानि-आरामाः क्रीडावनानि वा ।। "दमीसरि" त्ति दमिनाम्-उपशमिनामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् ॥ "नंदणे सो उ" त्ति
XOXOXOXOXOXOXOXOXOXOXOXOXE
Page #533
--------------------------------------------------------------------------
________________
एकोनविंशं मृगापुत्रीयाख्यमध्ययनम्।
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२६ ॥
मृगापुत्रवक्तव्यता।
'नन्दने' लक्षणोपेततया समृद्धिजनके 'सः' मृगापुत्रः 'तुः' पूरणे, "दोगुंदुगो चेव" त्ति 'चः' पूरणे, दोगुन्दुग इव, दोगुन्दुगाश्च त्रायस्त्रिंशा देवाः, 'नित्यं भोगपरायणा दोगुन्दुगाः' इति भण्णंति ॥ "मणिरयणकोट्टिमतले" ति मणिरत्ने| रुपलक्षितं कुट्टिमतलं यस्मिन् स तथा तस्मिन् , “पासायालोयणे" त्ति 'प्रासादावलोकने' प्रासादगवाक्षे ॥ "अह तत्थ अइच्छंतं" ति 'अथ' अनन्तरं 'तत्र' तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणं संयतं, श्रमणस्य शाक्यादेरपि सम्भवात् तद्व्यवच्छेदार्थं संयतग्रहणम् । तपश्च-अनशनादि नियमाश्च-द्रव्याद्यभिग्रहाः संयमश्व-प्रतीतस्तान् धारयतीति तपोनियमसंयमधरस्तम् , अत एव शीलम्-अष्टादशशीलाङ्गसहस्ररूपं तेनाऽऽन्यं शीलाढ्यम् , तत एव गुणानां-ज्ञानादीनाम् आकर इवाऽऽकरस्तम् । तं "देहइ" त्ति पश्यति दृष्ट्या "अणिमिसाए उ" त्ति अनिमिषयैव, क 'मन्ये' जाने ईदृशं रूपं 'दृष्टपूर्व' पूर्वमप्यवलोकितं मया 'पुरा' पूर्वजन्मनि ? ॥ शेषं प्रतीतमेवेति सूत्राष्टकार्थः ॥ १-२-३-४-५-६-७-८ ॥ सम्प्रति यदसौ उत्पन्नजातिस्मरणः कृतवांस्तदाहविसएहिं अरजंतो, रजंतो संजमम्मि य । अम्मापियरं उवागम्म, इमं वयणमबवी ॥९॥
व्याख्या-"विसएहिं" ति विषयेषु 'अरजन्' अभिष्वङ्गमकुर्वन् 'रजन्' रागं कुर्वन् संयमे, 'चः' पुनरर्थे, अम्बा-पितरौ उपागम्येदं वचनमब्रवीदिति सूत्रार्थः ॥ ९॥ किं तदब्रवीत् ? इत्याह
मुयाणि मे पंच महत्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु। .
निविणकामो मि महण्णवाओ, अणुजाणह पवइस्सामि अम्मो॥१०॥ व्याख्या-श्रुतानि मे पश्च महाव्रतानि, नरकेषु दुःखं च तिर्यग्योनिषु च, चस्य गम्यमानत्वाद् उपलक्षणं चैतद् देवमनुष्यभवयोः, ततः किम् ? इत्याह-निर्विण्णकामः' निवृत्ताभिलाषोऽस्मि अहम् , कुतः ? महार्णव इव महार्णवस्तस्मात् ,
॥२६
॥
Page #534
--------------------------------------------------------------------------
________________
मृगापुत्रवक्तव्यवा।
XOXOXOXOXOXOXOXOXOXOXOXOXO
यतश्चैवमतोऽनुजानीत मामिति शेषः, प्रव्रजिष्यामि "अम्मो" ति मातुरामबणमिति सूत्रार्थः ॥ १०॥ सम्प्रत्यात्मीयमेवासौ प्रव्रज्याहेतुं संसारनिर्वेदं भोगनिन्दादिद्वारेण प्रकटयितुमाहअम्मताय! मए भोगा, भुत्ता विसफलोवमा। पच्छा कडयविवागा, अणुबंधदुहावहा॥११॥ इमं सरीरं अणिचं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥१२॥ असासए सरीरम्मि, रई नोवलभामऽहं । पच्छा पुरा य चइयचे, फेणबुडयसण्णिभे ॥१३॥ माणुसत्ते असारम्मि, वाहीरोगाण आलए । जरामरणपत्थम्मि, खणं पि न रमामऽहं ॥१४॥ जम्मंदुक्खं जरा दुक्खं,रोगा यमरणाणिय। अहो! दुक्खो हुसंसारो,जत्थ किस्संतिजंतुणो१५ खेत्तं वत्थु हिरणं च, पुत्तदारं च बंधवा । चइत्ता णं इमं देहं, गंतवमवसस्स मे ॥१६॥ जहा किंपागफलाणं, परिणामो ण सुंदरो । एवं भुत्ताण भोगाणं, परिणामो ण सुंदरो ॥१७॥
व्याख्या-प्रतीतार्थमेव । नवरम्-"असासयावासमिणं" ति अशाश्वतः आवासः-प्रक्रमात् जीवस्यावस्थानं यस्मिंस्तत् | तथा, "इणं" ति इदं "दुक्खकेसाण भायणं" दुःखहेतवः केशा दुःखक्लेशा:-ज्वरादयो रोगास्तेषां भाजनम् ॥ यतश्चैव| मतोऽशाश्वते शरीरे रतिं नोपलभेऽहम्, 'पश्चात्' भुक्तभोगावस्थायां 'पुरा वा' अभुक्तभोगितायां त्यक्तव्ये फेनबुद्दसन्निभे ॥ व्याधयः-अतीव बाधाहेतवः कुष्ठादयो रोगाः-ज्वरादयः ।। 'अहो !' इति सम्बोधने, “दुक्खो हु" त्ति दुःखहेतुरेवेति सूत्रसप्तकार्थः ॥ ११-१२-१३-१४-१५-१६-१७ ॥ इत्थं भवनिर्वदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायमेव प्रकटयितुमाहअद्धाणं जो महंतं तु, अपाहेओ पवजई । गच्छंते से दुही होइ, छुहातण्हाहिं पीडिए ॥१८॥
Page #535
--------------------------------------------------------------------------
________________
एकोनविंशं मृगापुत्रीयाख्यमध्ययनम्।
मृगापुत्र| वक्तव्यता।
श्रीउत्तरा- एवं धम्म अकाऊणं, जो गच्छइ परं भवं । गच्छंते से दुही होइ, वाहीरोगेहिं पीडिए॥१९॥ ध्ययनसूत्रे अद्धाणं जो महंतं तु, सप्पाहेओ पवजई। गच्छंते से सुही होइ, छुहातण्हाविवन्जिओ॥२०॥ श्रीनेमिच
एवं धम्म पि काऊणं, जो गच्छई परं भवं । गच्छंते से सुही होइ, अप्पकम्मे अवेयणे॥२१॥ न्द्रीया
जहा गेहे पलित्तम्मि, तस्स गेहस्स जो पहू । सारभंडाणि णीएइ, असारं अवउज्झइ॥२२॥ सुखबोधा
एवं लोए पलित्तम्मि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुब्भेहिं अणुमण्णिओ॥२३॥ ख्या लघु
__व्याख्या-स्फुटमेव । नवरम्-"अपाहेतो" त्ति 'अपाथेयः' अशम्बलकः। “अप्पकम्मे अवेयणे" त्ति अल्पपापकर्मा वृत्तिः ।
Mal अल्पासातवेदनश्च ॥ "अप्पाणं तारइस्सामि" त्ति आत्मानं सारभाण्डतुल्यं तारयिष्यामि धर्मकरणेनेति प्रक्रमः । असारं ॥२६१॥
तु कामभोगादि त्यक्ष्यामीति भावः । शेषं गतार्थमेवेति सूत्रपटावयवार्थः ॥१८-१९-२०-२१-२२-२३॥ एवं च तेनोक्तेतं बिंतऽम्मापियरो, सामण्णं पुत्त! दुच्चरं । गुणाणं तु सहस्साई, धारेयत्वाइं भिक्खुणो ॥२४॥ समया सबभूएसु, सत्तुमित्तेसु वा जए । पाणाइवायविरई, जावजीवाए दुष्करं ॥ २५॥ णिचकालऽप्पमत्तेणं, मुसावायविवज्जणं । भासियवं हियं सचं, निच्चाउत्तेण दुक्करं ॥२६॥ दंतसोहणमाइस्स, अदत्तस्स विवजणं । अणवजेसणिज्जस्स, गेण्हणा अवि दुक्करं ॥२७॥ विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महत्वयं बंभ, धारेयवं सुदुक्करं ॥ २८॥ धणधण्णपेसवग्गेसु, परिग्गहविवजणा । सवारंभपरिचाओ, निम्ममत्तं सुदक्करं ॥ २९॥ चउबिहे वि आहारे, राईभोयणवत्रणा । सन्निहीसंचओ चेव, वज्जेयवो सुदुक्करं ॥ ३०॥ छुहा तण्हा य सीउण्हं, दंसमसगवेयणा । अक्कोसा दुक्खसेज्जा य, तणफासा जल्लमेव य ॥३१॥
RXOXOXOXOXOXOXOXOXOXOXOXO
॥२६१॥
Page #536
--------------------------------------------------------------------------
________________
मृगापुत्रवक्तव्यता।
OXEXOXOXOXOXOXOXOXOXXX
तालणा तजणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ ३२॥ कावोता जा इमा वित्ती, केसलोओ य दारुणो। दुक्खं बंभवयं घोरं, धारेउं अहमप्पणा ॥३३॥ सुहोइओ तुमं पुत्ता!, सुकुमालोय सुमजिओ।नहुसी पभू तुमं पुत्ता!, सामण्णमणुपालिया। जावजीवमविस्सामो, गुणाणं तु महन्भरो। गरुओलोहभारु छ, जो पुत्ता! होइ दुवहो ॥ ३५॥ आगासे गंगसोउ ब, पडिसोउ व दुत्तरो। बाहाहिं सागरो चेव, तरियन्वो गुणोयही ॥ ३६॥ वालुयाकवलो चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ॥ ३७॥ अहीवेगंतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेयवा सुदुक्करं ॥ ३८॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउंजे, तारुण्णे समणत्तणं ॥ ३९ ॥ जहा दुक्खं भरेउं जे, होइ वातस्स कोत्थलो। तहा दुक्खं करेउं जे, कीवाणं समणत्तणं ॥४०॥ जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी । तहा निहुय नीसंकं, दुक्करं समणत्तणं ॥४१॥ जहा भुयाहिं तरिउं, दुक्करं रयणागरो । तथा अणुवसंतेणं, दुत्तरो दमसागरो॥४२॥ भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया!, जइधम्म चरिस्ससि ॥४३॥ __व्याख्या-सुगममेव । नवरम्-'गुणानां' श्रामण्योपकारकाणां शीलाङ्गरूपाणां, 'तुः' पूरणे ॥ तथा 'समता' रागद्वेषपरिहारेण तुल्यता सर्वभूतेषु शत्रुमित्रेपु वा 'जगति' लोके, अनेन सामायिकमुक्तम् । तथा प्राणातिपातविरतिः "जावज्जीवाए” त्ति यावज्जीवं 'दुष्कर' दुरनुचरमेतदिति शेषः ॥ नित्यायुक्तेन' सदोपयुक्तेन, यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थ-1* | स्याभिधानं तत् स्पष्टार्थमदुष्टमेव ॥ "दंतसोहणमाइस्स" त्ति मकारोऽलाक्षणिकः, अपेश्च गम्यमानत्वाद् दन्तशोधनादेरपि ।।।
FoXXXXXOXOXOXOXOXXX
Page #537
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ २६२ ॥
सर्वे ये आरम्भाः- द्रव्योत्पादन व्यापारास्तत्परित्यागः ॥ सन्निधिः - घृतादेरुचितकालातिक्रमेण स्थापनं स चासौ सञ्चयश्च सन्निधिसञ्चयः ॥ ' ताडना' करादिभिराहननम्, 'तर्जना' अङ्गुलिभ्रामणादिरूपा, 'वध' लकुटादिप्रहारः ॥ कपोता: - पक्षिविशेषास्तेषामियं कापोती इयं वृत्तिः, यथा हि ते नित्यशङ्किताः कणकीटादिग्रहणे प्रवर्त्तन्ते एवं भिक्षुरपि एषणादोषशङ्कयैव भिक्षादौ प्रवर्त्तते । यच्च इह ब्रह्मव्रतस्य पुनर्दुर्द्धरत्वाभिधानं तद् अस्यातिदुष्करत्वख्यापनार्थम् ॥ उपसंहार माह — 'सुखोचितः सुखयोग्यः, "न हु सि" त्ति नैव 'असि' भवसि 'प्रभुः' समर्थः, “अणुपालिय” त्ति अनुपालयितुम् ॥ अप्रभुत्वमेवोदाहरणैः समर्थयितुमाह – 'गुणानां ' यतिगुणानां 'तुः ' पूरणे 'महाभर : ' महासमूहो यो दुर्वहः स वोढव्य इति शेषः ॥ आकाशे गङ्गास्रोतोवत् दुस्तर इति योज्यते, लोकरूढ्या चैतदुक्तम् । तथा 'प्रतिस्रोतोवत्' प्रतिस्रोत इव शेषनद्यादौ दुस्तरः, बाहुभ्यां "सागरो चेव" त्ति सागरवच्च दुस्तरो यः स तरितव्यो गुणोदधिः ॥ " वालुयाकवलो चेव" त्ति 'चः ' पूरणे, 'इव' औपम्ये, एवमुत्तरत्राऽपि, 'निरास्वादः' नीरसः ॥ अहिरिव एकान्तः - निश्चयो यस्याः सा तथा, सा चासौ दृष्टिचैकान्तदृष्टिस्तया, अहिपक्षे दृशा अन्यत्र तु बुद्ध्योपलक्षितं चारित्रं दुष्करम्, यवा लोहमया इव चर्वयितयाः, किमुक्तं भवति ? — लोहमययवचर्वणवत् सुदुष्करं चारित्रम् ॥ “निहुयं निस्संकं" ति 'निभृतं' निश्चलं 'निःशङ्कं' शरीरादिनिरपेक्षम् ॥ यतश्चैवं तारुण्ये दुष्करा प्रव्रज्या अतो भुङ्गेत्यादि इति विंशतिसूत्रार्थः ॥ २४-२५-२६-२७-२८-२९-३०| ३१-३२-३३-३४-३५-३६-३७-३८-३९-४०-४१-४२-४३ ॥ सम्प्रति तद्वचनानन्तरं यद् मृगापुत्र उक्तवांस्तदाहसो बिंतऽम्मापियरो!, एवमेयं जहाफुडं । इह लोए निप्पिवासस्स, नत्थि किंचि वि दुक्करं ॥ ४४ ॥ सारीर माणसा चेव, वेयणाओ अनंतसो । मए सोढाउ भीमाओ, असई दुक्ख भयाणि य ॥ ४५ ॥ जरामरणकंतारे, चाउरंते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि य ॥
४६ ॥
XCXCX B
एकोनविंशं मृगापुत्री
याख्यमध्ययनम् ।
मृगापुत्रवक्तव्यता ।
॥ २६२ ॥
Page #538
--------------------------------------------------------------------------
________________
मृगापुत्रवक्तव्यता।
ollजहा इहं अगणी उण्हो, इत्तोऽणंतगुणो तहिं। नरएसु वेयणा उपहा, अस्साया वेइया मए॥४७॥
जहा इमं इहं सीयं, एत्तोऽणंतगुणं तहिं । नरएसु वेयणा सीया, अस्साया वेइया मए । ४८॥ |कंदंतो कंदुकुंभीसु, उद्धप्पाओ अहोसिरो। हुयासणे जलंतम्मि, पक्कपुवो अणंतसो ॥ ४९ ॥ महादवग्गिसंकासे, मरुम्मि वइरवालुए। कलंबवालुयाए य, दडपुचो अणंतसो ॥५०॥ रसंतो कंदुकुंभीसु, उद्धं बद्धो अबंधवो। करवत्तकरकयाईहिं, छिण्णपुचो अणंतसो ॥५१॥ अतितिक्खकंटगाइण्णे, तुंगे सिंबलिपायवे । खेवियं पासबढेणं, कहोकड्ढाहिं दुक्करं ॥५२॥ महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओ मि सकम्मे हिं, पावकम्मो अणंतसो॥५३॥ कूवंतो कोलसुणएहिं, सामेहिं सबलेहि य । पाडिओ फालिओ छिण्णो, विप्फुरंतो अणेगसो॥५४॥ असीहिं अयसिवण्णाहिं,भल्लीहिं पट्टिसेहिय। छिण्णो भिण्णो विभिण्णो य,ओइण्णोपावकम्मुणा अवसो लोहरहे जुत्तो, जलंते समिलाजुए। चोइओ तोत्तजुत्तेहिं, रोज्झो वा जह पाडिओ॥१६॥
हुयासणे जलंतम्मि, चियासु महिसो विव । दडो पक्को य अवसो, पावकम्मेहिं पाविओ॥५७ ॥ Sबला संडासतुंडेहिं, लोहतुंडेहि पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंकगिद्धेहिंऽणंतसो ॥५८॥
तण्हाकिलंतो धावंतो, पत्तो वेयरणिं णदि। जलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ॥ ५९॥ |उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पड़तेहिं, छिण्णपुवो अणेगसो ॥ ६ ॥ मोग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहि य । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥ ३१॥ खुरेहिं तिक्खधाराहिं, छुरियाहिं कप्पणीहि य । कप्पिओ फालियो छिण्णो, उक्कत्तो य अणेगसो ६२
XOXOXOXOXOXOXOXOXOXOXORE)
Page #539
--------------------------------------------------------------------------
________________
श्रीउत्तरा- पासेहिं कूडजालेहिं, मिओ वा अवसो अहं । बाहिओ बद्धरुद्धो य, बहुसो चेव विवाइओ॥३३॥ एकोनविंश ध्ययनसूत्रे गलेहिं मगरजालेहि,मच्छो वा अवसो अहं। उल्लिओफालिओगहिओ, मारिओय अणंतसो॥६॥Xमृगापत्रीश्रीनेमिच-Xविदंसएहिं जालेहिं, लेप्पाहिं सउणो विव। गहिओ लग्गो य बद्धोय, मारिओ य अणंतसो ॥६॥ याख्यम
न्द्रीया कुहाड-परसुमाईहिं, वड्डईहिं दुमो इव । कुहिओ फाडिओ छिण्णो, तच्छिओ य अणंतसो॥ ६६ ॥ ध्ययनम् । सुखबोधा- चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव।ताडिओ कुडिओ भिण्णो, चुण्णिओ य अणंतसो॥ ६७॥x ख्या लघु- तत्ताई तंबलोहाई, तउयाई सीसगाणि य । पाइओ कलकलिंताई, आरसंतो सुभेरवं ॥ ६८॥
मृगापुत्रवृत्तिः । तुहं पियाई मंसाई, खंडाई सोल्लगाणि य । खाइओ मि समसाई, अग्गिवण्णाइंणेगसो ॥ १९॥
वक्तव्यता। ॥२६३॥
तुहं पिया सुरा सीह, मेरओ य महणि य । पाइओ मि जलंतीओ, वसाओ रुहिराणि य ॥७॥ निच्चभीएण तत्थेण, दुहिएण वहिएण य । परमा दुहसंबद्धा, वेयणा वेइया मए ॥ ७१ ॥ तिवचंडप्पगाढाओ, घोराओ अतिदुस्सहा । महन्भयाओ भीमाओ, नरएसु वेइया मए ॥७२॥ जारिसा माणुसे लोए, ताता! दीसंति वेयणा । एत्तो अणंतगुणिया, नरएसुंदुक्खवेयणा ॥७३॥ सबभवेसु अस्साया-वेयणा वेइया मए। निमिसंतरमित्तं पि, जं साया नत्थि वेयणा ॥७४ ॥
व्याख्या-सूत्राण्येकत्रिंशत् प्रतीतान्येव । नवरम्-स ब्रूते अम्बापितरौ ! 'एवमिति यथोक्तं भवयां तथैव 'एतत्'। प्रव्रज्यादुष्करत्वं 'यथास्फुट' सत्यतामनतिक्रान्तं, तथापि इहलोके 'निष्पिपासस्य नास्ति 'किश्चिद्' अतिकष्टमपि शुभानुष्ठान
॥२६३॥ मिति गम्यते, 'अपिः' सम्भावने दुष्करम् ॥ निःस्पृहताहेतुमाह-शारीरमानसाः 'चैव' पूरणे, वेदना अनन्तशो मया
१ निःस्पृहस्य ।
Page #540
--------------------------------------------------------------------------
________________
मृगापुत्रवक्तव्यता।
जम्' उपासवायत्वाच '
वामीषु भाज
सोढाः 'मीमाः' रौद्राः, दुःखोत्पादकानि भयानि-राजविडरादिजनितानि दुःखभयानि, 'च:' समुच्चये ॥ जरामरणाभ्यामतिगहनतया कान्तारं जरामरणकान्तारं तस्मिन् चतुरन्ते भयाकरे भवे इति गम्यते, शारीरमानस्यो वेदना यत्रोत्कृष्टाः सोढाः॥ यथेत्यादिसूत्रैस्तदाह-यथा 'इह' मनुष्यलोके अग्निरुष्णोऽतोऽनन्तगुणः "तहिं" ति तेषु नरकेषु येष्वहमुत्पन्न इति भावः, तत्र च बादरानेरभावात् पृथिव्या एव तथाविधः स्पर्श इति गम्यते, ताश्च वेदना उष्णाः, उष्णानुभवात्मकत्वेन च 'असाताः' दुःखरूपाः॥ यथा 'इदम्' अनुभूयमानं माघादिसम्भवमिह शीतम् ॥ क्रन्दत्कण्डुकुम्मीषु भाजनविशेषरूपासु॥ 'मराविति मरुवालुकानिवहे इव तात्स्थ्यात् तद्व्यपदेशसम्भवादन्तर्भूतेवार्थत्वाच 'वनवालुके' वनवालुकानदीपुलिने 'कदम्बवालुकायां च प्राग्वत् कदम्बवालुकानदीपुलिने च 'ऊर्द्धम्' उपरि वृक्षशाखादौ बद्धो माऽयमितो नडीदिति, 'क्रकचं' करपत्र विशेष एव । “खेवियं" ति 'खिन्नं खेदोऽनुभूतः “कडोकड्डाहिं" ति कर्षणापकर्षणैः परमाधार्मिककृतैः 'दुष्करं' दुःसहमिदमिति शेषः ॥ "कूवंतो" त्ति कूजन् “कोलसुणएहिं" ति शूकरश्वरूपधारिभिः श्यामैः शबलैश्च | परमाधार्मिकविशेषैः पातितो भुवि, 'पाटितः' जीर्णवस्त्रवत्, “छिन्नः' वृक्षवत् ॥ असिभिः 'अतसी'ति अतसीकुसुमं तद्वर्णैः 'छिन्नः' द्विधाकृतः 'भिन्नः' विदारितः 'विभिन्नः' सूक्ष्मखण्डीकृतः अवतीर्णो नरक इति गम्यते 'पापकर्मणा' हेतुभूतेन ॥ लोहरथे "जुत्तो" त्ति योजितो 'ज्वलति' दीप्यमाने, कदाचित् ततो दाहमीत्या नश्येदपीत्याह-समिलायुते, "चोइतो" त्ति प्रेरितः 'तोत्रयोक्त्रैः' प्राजनकबन्धनविशेषैः, 'रोज्झः' पशुविशेषः 'वा' समुच्चये भिन्नक्रमः, 'यथा' इत्यौपम्ये, ततो रोज्झवत् पातितश्च लकुटादिपिट्टनेनेति गम्यते ।। हुताशने ज्वलति, क ? इत्याह-चितासु महिप इव 'दग्धः' भस्मसात्कृतः, 'पकः' भटित्रीकृतः, अवशः पापकर्मभिः “पाविओ" त्ति 'प्राप्तः' व्याप्तः॥ 'बलात्' हठात् सन्दंशाकृतीनि तुण्डानि येषां ते सन्दशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिः ढङ्क-गृधैरिति योगः ॥ क्षुरधाराभिरिव 'क्षुरधाराभिः'
XXXXXXXXXXX
बन्नं खेदो
समिति ने किया सवालुकानदीसपदेशसम्भवमिह शीतपय वेदना उष्ण
Page #541
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनविशं मृगापुत्रीयाख्यमध्ययनम्।
मृगापुत्रवक्तव्यता।
॥२६४॥
वैतरिणीजलोमिभिरिति शेषः, "विवाइतो" ति व्यापादितः॥ मुद्रादिमिः, गताः-नष्टा आशा:-मनोरथा यस्मिंस्तद् गताशं यथा भवत्येवम् , "भग्गगत्तेणं" ति भग्नगात्रेण सता ॥ 'कल्पितः' खण्डितो वस्त्रवत् 'पाटितः' ऊर्द्ध द्विधाकृतः, 'छिन्नः' तिर्यक् खण्डितः, 'उत्कृतः' त्वगपनयनेन । 'बाधितः' पीडितः 'बद्धरुद्धश्च' तत्र रुद्धः-बहिःप्रचारनिषेधनेन ॥ 'गलैः' बडिशैः मकरैः-मकररूपैः परमाधार्मिकैः जालैश्च-प्रतीतैः अनयोर्द्वन्द्वः । “उल्लितो" त्ति उल्लिखितः गलैः, पाटितो मकरैः, गृहीतश्च जालैः, मारितश्च सर्वैरपि ॥ वीन् दशन्तीति विदंशकाः तैः श्येनादिभिः 'जालैः' तथाविधबन्धनैः "लेप्पाहिं" ति 'लपैः' वज्रलेपादिभिर्गृहीतः, विदंशकः 'लग्नश्च' श्लिष्टः, लेपैर्बद्धो जालैर्मारितश्च सर्वैरपि ॥ 'कुट्टितः' सूक्ष्मखण्डीकृतः चपेटा-मुष्ट्यादिभिः 'कुमारैः' अयस्कारैरय इव घनादिभिरिति गम्यते, 'ताडितः' आहतः
कुट्टितः छिन्नः 'भिन्नः' खण्डीकृतः 'चूर्णितः' श्लक्ष्णीकृतः ॥ 'कलकलयन्ति' अतिक्काथतः कलकलाशब्दं कुर्वन्ति ॥ तव | प्रियाणि मांसानि 'खण्डानि' खण्डरूपाणि 'सोल्लगानि' भटित्रीकृतानीति स्मारयित्वेति शेषः । 'सुरादीनि' मद्यविशेषाः, अत्राऽपि स्मारयित्वेति शेषः ॥ "निञ्चमि"त्यादि नरकवक्तव्यतोपसंहर्तृ सूत्रत्रयम् । अत्र च 'भीतेन' उत्पन्नसाध्वसेन त्रस्तन' उद्विनेन 'दुःखितेन' जातविविधदुःखेन 'व्यथितेन च' कम्पमानसकलोपाङ्गतया चलितेन, तीब्राः-अनुभागतोऽत एष चण्डाः-उत्कटाः प्रगाढा:-गुरुस्थितिकास्तत एव 'घोराः' रौद्राः 'अतिदुःसहाः' अत्यन्तदुरध्यासास्तत एव महाभयाः |'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि चैतानि, इह च वेदना इति प्रक्रमः, कथं पुनस्तासां तीब्रादिरूपत्वम् ? इत्याह-"जारिसे"त्यादि ॥ न केवलं नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वास्वपि गतिषु इति । एतदेवाहसर्वभवेषु असातावेदना वेदिता मया निमेषान्तरमात्रमपि यत् साता नास्ति वेदना, वैषयिकसुखस्येाद्यनेकदुःखानुविद्धत्वेन असुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्याऽयमाशयः-येनैवं मया दुःखान्यनुभूतानि सोऽहं कथं तत्त्वतः
॥२६४॥
Page #542
--------------------------------------------------------------------------
________________
मृगापुत्रवक्तव्यता।
सुखोचितः सुकुमारो वेति शक्यते वक्तुम् ? । येन चैवंविधाः नरकादिवेदनाः सोढास्तस्य कथं दीक्षा दुष्करा? इति, अतो मया प्रतिपत्तव्या इत्येकत्रिंशत्सूत्रार्थः ॥ तत्रैवमुक्त्वा उपरते
तं बिंतऽम्मापियरो, छंदेण पुत्त ! पत्वया। नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया॥७५॥ व्याख्या-सुगमम् । नवरम्-तं मृगापुत्रं ब्रूतः अम्बापितरौ, 'छन्दसा' अभिप्रायेण स्वकीयेनेति गम्यते ॥ इत्थं जनकाभ्यामुक्तेसो बेंतऽम्मापियरो!, एवमेयं जहाफुडं। पडिकम्मं को कुणइ, अरण्णे मियपक्खिणं?॥७६॥ एगभूओ अरण्णे वा, जहा उ चरती मिगो। एवं धम्म चरिस्सामि, संजमेण तवेण य ॥ ७७॥ जया मियस्स आयंको, महारण्णम्मि जायइ।अच्छतं रुक्खमूलम्मि,कोणताहे तिगिच्छई १॥७८॥ को वा से ओसहं देइ, को वा से पुच्छई सुहंको से भत्तं व पाणं वा, आहरितु पणामए ? ॥७९॥ जया य से सही होइ, तया गच्छह गोयरं। भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य॥८॥ खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहि वा । मिगचारियं चरित्ता णं, गच्छई मिगचारियं ॥ ८१॥ एवं समुट्टिए भिक्खू, एवमेव अणेगए । मिगचारियं चरित्ता णं, उ8 पक्कमई दिसं॥८२॥
जहा मिए एग अणेगचारी, अणेगवासे धुयगोयरे य।।
एवं मुणी गोयरियं पविट्ठो, णो हीलए णो वि य खिंसएज्जा ॥ ८३॥ व्याख्या-स ब्रूते-अम्बापितरौ! एवम् 'एतत् निष्प्रतिकर्मत्तायां यद् दुःखरूपत्वमुक्तं युवाभ्यां 'यथास्फुटम् अवितथम् , परं परिभाव्यतामिदम्-परिकर्म कः करोति अरण्ये मृगपक्षिणाम् ?, अथ चैतेऽपि जीवन्ति विचरन्ति च,
उ०अ०४५
Page #543
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः ।
॥ २६५ ॥
oxoxoxox
मृगापुत्रीयाख्यम
ध्ययनम् ।
ततः किमस्या दुःखरूपत्वमिति भावः । यतञ्चैवमतः -- "एगे" त्यादि सर्वं सुगममेव । नवरम् — एकः - एकाकी भूतः- ॐ एकोनविंशं संवृत्त एकभूतोऽरण्ये, 'वे'ति पूरणे, 'जहा उ' त्ति यथैव चरति मृग एवं चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ "को णं" ति क एनं "ताहि" त्ति तदा || 'आहृत्य' आनीय 'प्रणामयेत्' अर्पयेत् ॥ कथं तर्हि तस्य निर्वहणम् ? इत्याहयदा च स सुखी भवति स्वत एव रोगाभावतस्तदा गच्छति, गोरिव चरणं- भ्रमणं गोचरस्तम्, 'वल्लराणि' गहनानि ॥ खादित्वा निजभक्ष्यमिति गम्यते, पानीयं पीत्वा वल्लरेषु सरस्सु च, तथा मृगाणां चर्या इतश्चेतश्चोत्प्लवनात्मकं चरणं मृगचर्या तां 'चरित्वा' आसेव्य गच्छति मृगाणां चर्या-चेष्टा स्वातत्र्योपवेशनादिका यस्यां सा मृगचर्या - मृगाश्रयभूस्ताम् ॥ | इत्थं दृष्टान्तमुक्त्वा सूत्रद्वयेनोपसंहारमाह – 'एवं ' मृगवत् 'समुत्थितः ' संयमानुष्ठानं प्रति उद्यतः तथाविधातङ्कोत्पत्ताव न चिकित्साभिमुख इति भाव: । 'एवमेव' मृगबदेव अनेकगः, यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवाऽऽस्ते, किन्तु कदाचित् | कचिद् एवम् एषोऽप्यनियतस्थानतया । स चैवं 'मृगचर्यां' निःप्रतिकर्मतादिरूपां चरित्वा अपगताऽशेषकर्मांश ऊर्द्ध 'प्रक्रामति' गच्छति दिशम् किमुक्तं भवति ? – सर्वोपरिस्थानस्थितो भवति ॥ मृगचर्यामेव स्पष्टयितुमाह-यथा मृगः "एग" त्ति 'एक' अद्वितीयः 'अनेकचारी' अनियतचारी 'अनेकवास : ' नैकत्रैव वासः - अवस्थानमस्येत्यनेकवासः 'ध्रुवगोचरश्च' सदागोचर, सदा गोचरलब्धमेवाहारमाहारयतीति । एवं मृगवद् एकत्वादिविशेषणविशिष्टो मुनिर्गोचर्यां प्रविष्टो नो 'हीलयेत्' अवजानीयात् कदशनादीति गम्यते, नापि च 'खिंसयेत्' निन्देद् आहाराप्राप्तौ स्वं परं वेति सूत्राष्टकार्थः ॥ ७६-७७-७८-७९-८०-८१-८२-८३ ।। एवं मृगचर्यास्वरूपमुक्त्वा यत् तेनोक्तं यच्च पितृभ्यां यच्चाऽसौ कृतवांस्तदाहमिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाति उवहिं तओ ॥ ८४॥ मिगचारियं चरिस्सामि, सवदुक्खविमोक्खणिं । तुग्भेहिं वा अणुण्णाओ, गच्छ पुत्त ! जहासुहं ८५
मृगापुत्रवक्तव्यता ।
॥ २६५ ॥
Page #544
--------------------------------------------------------------------------
________________
एवं सो अम्मापियरं, अणुमाणेत्ताण बहुविहं । ममत्तं छिंदती ताहे, महानागो व कंचुयं ॥ ८६ ॥ हड्डी वित्तं च मित्ते य, पुत्त दारं च नायओ । रेणुयं व पडे लग्गं, निद्धुणित्ताण निग्गओ ॥ ८७ ॥ व्याख्या - स्पष्टमेव । नवरम् - मृगस्येव चर्या मृगचर्यां तां निःप्रतिकर्मतादिरूपां चरिष्यामीति कुमारेणोक्ते पितृभ्या| मभाणि - ' एवं ' यथा भवतोऽभिरुचितं तथा यथासुखं तेऽस्त्विति शेषः । एवं चानुज्ञातः 'जहाति' त्यजति 'उपधिं' परिग्रहं ततः । उक्तमेवार्थं सविस्तरमाह — मृगचर्यां चरिष्यामि सर्वदुःखविमोक्षणीं युवाभ्यामहम् अनुज्ञातः सन् । तावाहतुः — गच्छ मृगचर्ययेति प्रक्रमः, पुत्र ! 'यथासुखं' सुखानतिक्रमेण ॥ एवं सोऽम्बापितरौ ' अनुमान्य' अनुज्ञाप्य ॥ पूर्वमुपधित्याग उक्तः, अतस्तमेव विशेषत आह— 'इड्डी'त्यादि 'ऋा' करितुरगादिसम्पदमिति सूत्रचतुष्टयार्थः ॥ ८४८५-८६-८७ ॥ ततोऽसौ कीदृग् जातः ? इत्याह
पंचमहवयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो य । सभितर बाहिरए, तवोकम्मम्मि उज्जुओ ॥ ८८ ॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो य सङ्घभूएस, तसेसु थावरेसु य ॥ ८९ ॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा। समो निंदापसंसासु, तहा माणावमाणओ ॥ ९० ॥ गारवेसु कसाए, दंडसल्लभएस य । नियत्तो हाससोगाओ, अणियाणो अबंधणो ॥ ९१ ॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो य, असणेऽणसणे तहा ॥ ९२ ॥ अपसत्थेहिं दारेहिं, सङ्घओ पिहियासवे । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणे ॥ ९३ ॥
व्याख्या - सुगमम् । नवरम् — गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, 'निवृत्तः' इति सर्वत्र सम्बन्धनीयम् । 'अबन्धनः ' रागद्वेषबन्धनरहितः ॥ “वासीचंदणकप्पे य" त्ति सूचकत्वात् सूत्रस्य वासीचन्दनव्यापारकयोः
*000
मृगापुत्रवक्तव्यता ।
Page #545
--------------------------------------------------------------------------
________________
एकोनविंशं
मृगापुत्री
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
याख्यमध्ययनम्।
मृगापुत्रवक्तव्यता।
॥२६६॥
कल्प:-तुल्यो यः स तथा। 'अशने' आहारे अनशने' अशनाभावे तथाकल्प इत्यत्राऽपि दृश्यः॥ अप्रशस्तेभ्यः 'द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः' सर्वेभ्यो निवृत्त इति गम्यते, तत एव 'पिहितास्रवः' निरुद्धकर्मसङ्गलनः, कैः पुनरेवंविधोऽयम् ? आत्मन्यधि अध्यात्म तत्र ध्यानयोगा:-शुभध्यानव्यापारा अध्यात्मध्यानयोगास्तैः, प्रशस्तो दमःउपशमः शासनं च-सर्वज्ञागमात्मकं यस्य स तथेति सूत्रषट्रार्थः ॥ ८८-८९-९०-९१-९२-९३ ।। सम्प्रत्येतस्यैव भगवतः फलोपदर्शनायाहएवं णाणेण चरणेण, दंसणेण तहेव य । भावणाहि य सुद्धाहिं, सम्मं भावेत्तु अप्पयं ॥९४॥ बहुयाणि य वासाणि, सामन्नमणुपालिया। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥९५॥
व्याख्या-सुगममेव । नवरम्-"मासिएण उ भत्तेणं" मासे भवं मासिकं तेन, 'तुः' पूरणे 'भक्तेन' भोजनेन, मासोपलक्षणत्वादस्य मासोपवासेनेति भावः ॥ ९४-९५ ॥ सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाहएवं करंति संबुद्धा, पंडिया पवियक्खणा । विणियहति भोगेसु, मियापुत्ते जहा मिसी॥९६॥
व्याख्या-सुगमम् । नवरं-"जहा मिसि"त्ति यथा ऋषिः, मकारोऽलाक्षणिकः ॥ इत्थमन्योक्त्या उपदिश्य पुनर्भङ्गयन्तरेणोपदिशन्नाह
महापभावस्स महाजसस्स, मियाए पुत्तस्स णिसम्म भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्सुयं ॥ ९७॥ वियाणिया दुक्खविवद्धणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निवाणगुणावहं महं ॥ ९८ ॥ ति बेमि ॥
॥२६६॥
Page #546
--------------------------------------------------------------------------
________________
व्याख्या - स्पष्टम् | नवरम् – “गइप्पहाणं च" त्ति प्रधानगतिं च ॥ ममत्वं बन्ध इव ममत्वबन्धस्तं महाभयावहम्, तत एव चौरादिभ्यो भयावाप्तेः । “निव्वाणगुणाव” ति निर्वाणगुणाः - अनन्तज्ञानादयस्त दावहमिति सूत्रद्वयार्थः ॥ ९७-९८ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्र लघुटीकायां सुखबोधायां मृगापुत्रीयाख्यमेकोनविंशमध्ययनं समाप्तम् ॥
मृगापुत्रवक्तव्यता ।
Page #547
--------------------------------------------------------------------------
________________
अथ विंशतितमं महानिर्ग्रन्थीयाख्यमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सखबोधा- ख्या लघुवृत्तिः ।
|विंशतितमं महानिर्भन्थीयाख्यमध्ययनम्।
अनाधिनिर्ग्रन्थख वक्तव्यता।
॥२६७॥
व्याख्यातमेकोनविंशमध्ययनम् । अधुना महानिर्ग्रन्थीयं विंशतितममारभ्यते, अस्य चायममिसम्बन्धः-'अनन्तराध्ययने निःप्रतिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितममिधातुमनाथतैवानेकधाऽनेनोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्याऽऽदिसूत्रम्
सिद्धाण नमोकिचा, संजताणं च भावओ। अत्थधम्मगइंतचं, अणुसहि सुणेह मे ॥१॥ _व्याख्या-सिद्धेभ्यः' तीर्थकरादिसिद्धेभ्यो नमस्कृत्य 'संयतेभ्यश्च' आचार्योपाध्यायसाधुभ्यः 'भावतः' भक्त्या, अर्थ्य:-हितार्थिभिः प्रार्थनीयः स चासौ धर्मश्च अर्थ्यधर्मस्तस्य गति:-ज्ञानं यस्यां सा अर्थ्यधर्मगतिस्तां, "तचं" ति 'तथ्याम्' अविपरीतार्थाम् 'अनुशिष्टिं शिक्षा शृणुत 'मे' मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥१॥ सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाहपहूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं णिज्जाओ, मंडिकुच्छिसि चेइए ॥२॥ नाणादुमलयाइण्णं, नाणापक्खिनिसेवियं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥ ३ ॥ तत्थ सो पासई साहुं, संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥ ४ तस्स रूवं तु पासित्ता, राइणो तम्मि संजए। अचंतपरमो आसी, अतुलो रूवविम्हओ॥५॥ अहो! वण्णो अहो! रूवं,अहो! अजस्स सोमया। अहो! खंती अहो!मुत्ती, अहो!भोगे असंगता ६
॥२६७॥
Page #548
--------------------------------------------------------------------------
________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
BXXXXX
तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । णादरमणासन्ने, पंजली पडिपुच्छर्ड ॥७॥ तरुणो सि अज्जो पचइओ, भोगकालम्मि संजया। उवडिओ सि सामन्ने, एयमé सुणेमि ता॥८॥ __ व्याख्या-सुगमम् । नवरम्-"विहारजत्तं" ति 'विहारयात्रया' क्रीडार्थाश्ववाहनिकादिरूपया 'निर्यातः' निर्गतः पुरादिति गम्यम् । “एयमढे सुणेमि" त्ति एनम् 'अर्थ' निमित्तं येनार्थेन त्वमीश्यामवस्थायां प्रव्रजितः, शृणोमि "ता" इति तावत् , पश्चाद् यत् त्वं भणिष्यसि तदपि श्रोष्यामीति भावः ॥२-३-४-५-६-७-८ ॥ इत्थं राज्ञोक्ते मुनिराहअणाहो मि महाराय!, णाहो मज्झ न विजई। अणुकंपगं सुहिं वा वि, कंची णाभिसमेमऽहं ॥९॥
व्याख्या-अनाथोऽस्म्यहं महाराज!, किमिति ? यतः 'नाथः' योगक्षेमविधाता मम न विद्यते, तथा 'अनुकम्पकम्' अनुकम्पाविधातारं सुहृदं वा कश्चिद् 'नाभिसमेमी'ति नाभिसङ्गच्छाम्यहम् इति, अनेनार्थेन तारुण्येऽपि प्रबजित इति भाव इति सूत्रार्थः ॥ ९॥ एवं मुनिनोक्तेतओ सो पहसिओ राया, सेणिओ मगहाहिवो। एवं ते इडिमंतस्स, कहं णाहो न विजई?॥१०॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया!। मित्तनाईपरिवुडो, माणुस्सं खलु दुल्लहं ॥११॥ ___ व्याख्या-सुगमम् । नवरम् –'एवमिति दृश्यमानप्रकारेण 'ऋद्धिमतः' विस्मयनीयवर्णादिसम्पत्तिमतः ॥१०-११॥ मुनिराहअप्पणावि अणाहो सि, सेणिआ!मगहाहिवा!।अप्पणा अणाहो संतो, कस्स णाहो भविस्ससि ?॥
व्याख्या-सुगमम् ॥ एवं च मुनिनोक्तेशाएवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुयपुवं, साहुणा विम्हयं निओ ॥१३॥
।
Page #549
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
| विंशतितम महानिर्गन्थीयाख्यमध्ययनम्।
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
॥२६८॥
अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोगे, आणाइस्सरियं च मे ॥१४॥ एरिसे संपयग्गम्मि, सबकामसमप्पिए । कहं अणाहो भवई ?, मा हु भंते! मुसं वए॥१५॥ ___ व्याख्या-सुगममेव । नवरम्-आद्यस्य घटनैवम्–स श्रेणिकः 'विस्मयान्वितः' प्रागपि रूपादिविषयविस्मयोपेतः
सन् 'एवम्' उक्तनीया वचनमश्रुतपूर्वमुक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वोक्तवानिति शेषः ॥ यदुक्तवांस्तदाह| "आसे"त्यादि । इति ईदृशे 'सम्पदने' सम्पत्प्रकर्षे "सबकामसमप्पिए" ति समर्पितसर्वकामे कथमनाथः "भवइ" त्ति पुरुषव्यत्ययेन भवामि । “मा हु" त्ति 'हुः' यस्मादर्थे, यत एवं तस्माद् मा भदन्त ! 'मृषां' अलीकं "वदे" त्ति वादी ॥ १३-१४-१५ ॥ यतिरुवाचन तुमंजाणे अणाहस्स, अत्थं पोत्थं व पत्थिवा!।जहा अणाहो हवई, सणाहो वा नराहिवा!॥१६॥ सुणेह मे महारायं!, अवक्खित्तेण चेयसा । जहा अणाहो हवई, जहा मे य पवत्तियं ॥१७॥ कोसंबी नाम नयरी, पुराणपुरमेयणी । तत्थ आसी पिया मज्झं, पभूयधणसंचओ॥१८॥ पढमे वए महारायं!, अतुला मे अच्छिवेयणा।अहोत्था विउलोडाहो, सवंगेसुय पत्थिवा!॥१९॥ सत्थं जहा परमतिक्खं, सरीरविवरंतरे। आवीलेज अरी कुद्धो, एवं मे अच्छिवेयणा ॥२०॥ तियं मे अंतरिच्छं च, उत्तिमंगं च पीडई। इंदासणिसमा घोरा, वेयणा परमदारुणा ॥२१॥ उवट्टिया मे आयरिया, विजामंततिगिच्छगा । अईव सत्थकुसला, मंतमूलविसारया ॥२२॥ ते मे तिगिच्छं कुवंति, चाउप्पायं जहाहियं । न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥२३॥ पिया मे सबसारं पि, दिजाहिमम कारणा। न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥२४॥
॥२६८॥
Page #550
--------------------------------------------------------------------------
________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
Pal माया विमे महाराय !, पुत्तसोगदुहटिया। न य दुक्खा विमोयंति, एसा मज्झ अणाहया॥२५॥
भायरो मे महाराय!, सगा जेट्टकणिढगा। न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥२६॥ भइणीओ मे महाराय!,सगा जेट्टकणिढिया।नय दुक्खा विमोयंति, एसामज्झ अणाहया ॥२७॥ भारिया मे महाराय!, अणुरत्ता अणुव्वया। अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचई ॥२८॥ अण्णं पाणं च पहाणंच, गंध मल्ल विलेवणं । मए णायमणायं वा, सा बाला णोय भुंजई ॥२९॥ खणं पि मे महाराय!, पासओ वि नफिट्टईन यदुक्खा विमोएंति, एसा मज्झ अणाहया॥३०॥ ततो हं एवमासु, दुक्खमा हु पुणो पुणो। वेयणा अणुभविउंजे, संसारम्मि अणंतए॥३१॥ सई च जइ मुच्चिजा, वेयणा विउला इओ। खंतो दंतो निरारंभो, पबइए अणगारियं ॥३२॥ एवं च चिंतइत्ताणं, पासुत्तो मि नराहिवा!। परियत्तीए राईए, वेयणा मे खयं गया॥३३॥ तओ कल्ले पभायम्मि, आपुच्छित्ताण बंधवे । खंतो दंतो निरारंभो, पवइओ अणगारियं ॥३४॥ तोऽहं णाहो जाओ, अप्पणो य परस्स य । सोसिं चेव जीवाणं, तसाणं थावराण य॥३५॥
व्याख्या-सुगमान्येव । नवरम्-न त्वं जानीषे 'अनाथस्य' अनाथशब्दस्य 'अर्थम्' अभिधेयं 'प्रोत्थं वा' प्रकर्षण उत्थाम्-उत्थानं मूलोत्पत्तिम् 'केनाऽभिप्रायेणाऽयं मयोक्तः' इत्येवंरूपाम् । अत एव यथाऽनाथो भवति सनाथो वा तथा न जानीषे इति सम्बन्धः। शृणु 'मे' कथयत इति शेषः । किं तद् ? इत्याह-यथाऽनाथो भवतीत्यनाथशब्दस्याभिधेयः पुरुषो भवति । यथा “मे य" त्ति मया च 'प्रवर्तितं' प्ररूपितमनाथत्वमिति प्रक्रमः । अनेनोत्थानमुक्तम् । पुराणपुराणि |भिनत्ति-स्वगुणैरसाधारणत्वाद् भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ "अहोत्थ" त्ति अभूत् ॥ "सरीरविवर
Page #551
--------------------------------------------------------------------------
________________
श्रीउत्तरा-16 "त्ति शरीरविवराणि-कर्णरन्ध्रादीनि तेषाम् अन्तरं-मध्य शरीरविवरान्तरं तस्मिन् , “आवीलेज" त्ति 'आपीडयेत्'al विंशतितमं ध्ययनसूत्रे
| गाढमवगाहयेत् ।। 'त्रिकं' कटिभागं कर्मभूतं 'अन्तरा' मध्ये 'इच्छां वा' अभिमतवस्त्वभिलाषं न केवलं बहित्रिकायेश्रीनेमिच
| महानिर्दीवेति भावः, इन्द्राशनि:-इन्द्रवनं तत्समा अतिदाहोत्पादकत्वादिति भावः, 'घोरा' अपरेषामपि भयजनिका 'परम- धीयाख्यन्द्रीया दारुणा' अतीवदुःखोत्पादिका ॥ उपस्थिता मे 'आचार्याः' इति प्राणाचार्या वैद्या इत्यर्थः, 'विद्यामचिकित्सकाः'
मध्ययनम् । सुखबोधा
विद्या-मत्राभ्यां व्याधेः प्रतिकारकर्तारः।। "चाउप्पायं" ति 'चतुष्पादां' भिषग्भेषजातुरप्रतिचारकात्मकचतुर्भागचतुष्टयाख्या लघुत्मिकां 'यथाहितं' हिताऽनतिक्रमेण ॥ 'पिता' जनकः, विमोएंति" त्ति सुव्यत्ययाद् विमोचयति ॥ "पासतो वि" त्ति
अनाथिवृत्तिः । पार्श्वतश्च । “फिट्टइ" त्ति अपयाति ॥ 'ततः' इति रोगाप्रतिकार्यताऽनन्तरमहम् 'एवं वक्ष्यमाणप्रकारेण “आइंसु” त्ति
निर्मन्यस्य उक्तवान् यथा 'दुःक्षमा' दुःसहा 'हुः' एवकारार्थः, ततो दुःक्षमा एव पुनः पुनर्वेदना अनुभवितुम्, "जे" इति
वक्तव्यता। ॥२६९॥
निपातः पूरणे ॥ यतश्चैवमतः "सई च" ति सकृदपि यदि मुञ्चेयमहमिति गम्यते, "वेयण" त्ति वेदनायाः "विउल" त्ति विपुलायाः 'इतः' अस्याः, ततः किम् ? इत्याह-क्षान्तो दान्तो निरारम्भः “पवइए" त्ति 'प्रव्रजेयं' प्रतिपद्येयम् अनगारितां येन संसोरोच्छित्तितो मूलत एव न वेदनासम्भवः स्यादिति भावः ॥ "एवं च चिंतइत्ताणं" ति एवं न केवलमुक्त्वा चिन्तयित्वा च प्रसुप्तोऽस्मि नराधिप!, 'परिवर्त्तमानायाम्' अतिक्रामन्त्यां रजन्यां वेदना मे क्षयं गता। | 'ततः' वेदनाऽपगमानन्तरं 'कल्यः' नीरोगः सन् ॥ ततः' प्रव्रज्याप्रतिपत्तेरिति विंशतिसूत्रार्थः॥१६-१७-१८-१९-२०२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५ ॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरमेव नाथस्त्वं जातः ? पुरा न ? इत्याहअप्पा नदी वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे नंदणं वर्ण ॥
॥२६९॥
Page #552
--------------------------------------------------------------------------
________________
अप्पा कत्ता विकत्ता य, दुक्खाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्ठिओ ॥३७॥ व्याख्या—'आत्मे'ति व्यवच्छेदफलत्वाद् वाक्यस्य आत्मैव नदी 'वैतरणी' नरकसम्बन्धिनी, तद्धेतुत्वात् । अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वात् शाल्मली कूटशाल्मली । तथा आत्मैव कामदुधा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदुपमत्वं चाभिलषितस्वर्गापवर्गावाप्तिहेतुतया । आत्मैव मे नन्दनं वनम् एतदौपम्यं चास्य चित्तप्रहृत्तिहेतुतया । यथा चैतदेवं तथाऽऽह - आत्मैव कर्त्ता दुःखानां सुखानां चेति योगः । 'विकरिता च' विक्षेपकः आत्मैव तेषामेव, अतञ्चात्मैव मित्रममित्रं च, कीदृक् सन् ? दुःप्रस्थितः - दुःप्रवृत्तः सुप्रस्थितः - सुप्रवृत्तः, एतयोर्विशेषणसमासः । एवं च प्रव्रज्यायामेव सुप्रस्थितत्वेनाऽऽत्मनोऽन्येषां च योगक्षेमकरणसमर्थत्वाद् नाथत्वमिति सूत्रद्वयार्थः ।। ३६-३७ ॥ पुनरन्यथाऽनाथत्वमाह -
इमा हुअण्णा वि अणाहया णिवा !, तमेगचित्तो निहुओ सुणेहि मे । नियंठधम्मं लहियाण वी जहा, सीयंति एगे बहुकायरनरा ॥ ३८ ॥ जो पबत्ताण महवयाई, सम्मं च नो फासयई पमाया । अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ॥ ३९ ॥ आउत्तया जस्स य नत्थि काई, इरियाए भासाए तहेसणाए । आयाणनिक्खेव दुगंछणाए, न धीरजायं अणुजाइ मग्गं ॥ ४० ॥ चिरं पि से मुंडरुई भवित्ता, अथिरवए तवनियमेहिं भट्ठे । चिरं पि अप्पाण किलेसहत्ता, न पारए होइ हु संपराए ॥ ४१ ॥
XXX
xoxoxoxoxoxoxaxax-a
अनाथनिर्मन्थस्य
वक्तव्यता ।
Page #553
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
विंशतितम
महानिर्गसन्थीयाख्यमध्ययनम्।
अनाथिनिम्रन्थस्य वक्तव्यता।
॥२७॥
XX8XOXEXXXXXXXXX
पोल्लेव मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा। राढामणी वेरुलियप्पगासे, अमहग्घए होइ य जाणएसु॥४२॥ कुसीललिंग इह धारइत्ता, इसिज्झयं जीविय व्हइत्ता। असंजए संजय लप्पमाणे, विणिघायमागच्छह से चिरं पि॥४३॥ विसं पिवित्ता जह कालकूडं, हणाइ सत्थं जह कुग्गहीयं । एसेव धम्मो विसओववण्णो, हणाइ वेयाल इवाविवण्णो ॥४४॥ जे लक्खणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे। कुहेडविज्जासवदारजीवी, न गच्छई सरणं तम्मि काले ॥४५॥ तमंतमेणेव उ से असीले, सया दुही विप्परियासुवेइ।। संधावई नरगतिरिक्खजोणी, मोणं विराहेत्तु असाहरूवे ॥४६॥ उद्देसियं कीयगडं नियागं, न मुंचती किंचि अणेसणिज्जं । अग्गी विवा सबभक्खी भवित्ता, इओ चुए गच्छइ कह पावं ॥४७॥ न तं अरी कंठछेत्ता करेति, जं से करे अप्पणिया दुरप्पा। से नाहिती मचुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणे ॥४८॥ निरद्विया णग्गरुई उ तस्स, जे उत्तिम? विवजासमेति । इमे वि से नत्थि परे वि लोगे, दुहओ वि से झिज्झइ तत्थ लोए॥४९॥
॥२७॥
Page #554
--------------------------------------------------------------------------
________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
एमेवऽहाछंदकुसीलरूवे, मग्गं विराहेत्तु जिणोत्तमाणं ।
कुररी विवा भोगरसाणु गिद्धा, निरहसोगा परितावमेई ॥५०॥ व्याख्या-'इयं च' वक्ष्यमाणा 'हुः' पूरणे, अन्याऽपि अनाथता नृप! अस्तीति शेषः, 'ताम्' अनाथताम् एकचित्तः निभृतः' स्थिरः शृणु, का पुनरसौ ? इत्याह -निग्रन्थधर्म 'लहियाण वि" त्ति लब्ध्वाऽपि 'यथे'त्युपप्रदर्शने 'सीदन्ति' तदनुष्ठानं प्रति शिथिलीभवन्ति 'एके' केचन बहवश्व ते कातरनराश्च बहुकातरनराः, सीदन्तश्च न आत्मानमन्यांश्च रक्षयितुं क्षमा इति, इयं सदनलक्षणाऽपराऽनाथतेति भावः।। सदनस्यैवाऽनेकधास्वरूपानुवादतः फलदर्शनार्थमाह -"जो पवइत्त" इत्यादि सुगममेव-नवरम्-'नस्पृशति' न सेवते, 'बन्धन' रागद्वेषात्मकम् ।। 'आयुक्तता' उपयुक्तता 'काचिदिति स्वल्पाऽपि “आयाणनिक्खेव" त्ति सुब्लोपात् 'आदाननिक्षेपयोः' उपकरणग्रहणन्यासयोः, तथा जुगुप्सनायाम् , इह चोच्चारादीनां संयमाऽनुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स ईदृक् किम् ? इत्याह-न धीरैर्यातःगतो धीरयातस्तम् अनुयाति 'मार्ग' सम्यग्दर्शनात्मकं मुक्तिपथम् । तथा च चिरमपि मुण्ड एव-मुण्डन एव निःशेषानुष्ठानपराङ्मखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिरवतः तपोनियमेभ्यो भ्रष्टः चिरमप्यात्मानं 'केशयित्वा' लोचादिना बाधयित्वा न पारगो भवति, 'हुः' वाक्यालङ्कारे, “संपराए" त्ति सुव्यत्ययात् 'सम्परायस्य' संसारस्य ॥ स चैवंविधः पोल्लेव' अन्तः सुषिरैव न मनागपि निबिडा मुष्टियथा असारा । "अयंतिए" त्ति अयश्रितः कूटकार्षापण इव, यथा यसौ न केनचित् कूटत्वेन नियन्यते तथैषोऽपि निगुणत्वादुपेक्षणीयः। 'राढामणिः' काचमणिः वैडूर्यप्रकाशः अमहाघको भवति, 'हुः' अवधारणे, ज्ञेष ॥ 'कुशील लिङ्गं' पार्श्वस्थादिवेषम् इह' अस्मिन् जन्मनि धारयित्वा 'ऋषिध्वज' मुनिचिह्न रजोहरणादि "जीविय" त्ति आर्षत्वात् जीविकाय 'हयित्वा' इदमेव प्रधानमिति ख्यापनेनोपह्य तत एवाऽसंयतः सन् “संजय
उ०अ०४६
Page #555
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२७१॥
लप्पमाणे" त्ति सोपस्कारत्वात् संयतम् आत्मानं लपन् 'विनिघातं' विविधाभिघातरूपमागच्छति, सुचिरमपि आस्ता-lall
विंशतितम मल्पकालं नरकादाविति भावः ॥ इहैव हेतुमाह-विषं 'तुः' चार्थे, स च योक्ष्यते, पीतं यथा कालकूटं "हणाई" त्ति*
महानिर्ग्रहन्ति शस्त्रं च यथा 'कुगृहीतं' दुर्गृहीतं "एसेव" त्ति एष एव विषादिवत् 'धर्मः' यतिधर्मः 'विषयोपपन्नः' शब्दादि
न्थीयाख्य| विषययुक्तो हन्ति दुर्गतिपातहेतुत्वेन द्रव्ययतिमिति शेषः, वेताल इव, चस्य गम्यमानत्वाद् वेताल इव च 'अविपन्नः' | मध्ययनम्। अप्राप्तविपत् मत्रादिभिरनियत्रित इत्यर्थः ॥ यो लक्षणं स्वप्नं च 'प्रयुञ्जानः' व्यापारयन् निमित्तं च-भौमादि कौतुकं
अनाथिच-अपत्याद्यर्थं स्नपनादि तयोः सम्प्रगाढः-सक्तो यः सः, तथा "कुहेडविज" ति कुहेटकविद्याः-अलीकाश्चर्यविधायि
निर्ग्रन्थस्य मत्रतत्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वाद् आश्रवद्वाराणि तेर्जीवितुं शीलमस्येति कुहेटविद्याश्रवद्वारजीवी 'न गच्छति'
वक्तव्यता। न प्राप्नोति शरणं 'तस्मिन्' फलोपभोगोपलक्षिते 'काले' समये ॥ अमुमेवार्थ भावयितुमाह-"तमंतमेणेव उ” त्ति | अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव, 'तुः' पूरणे, 'सः' द्रव्ययतिः अशीलः सदा 'दुःखी' विराधनाजनितदुःखेनैव, “विप्परियासुवेइ" त्ति 'विपर्यासं' तत्त्वेषु वैपरीत्यमुपैति, ततश्च ‘सन्धावति' सततं गच्छति नरकतिर्यग्योनी: 'मौन' चारित्रं विराध्य 'असाधुरूपः' तत्त्वतोऽयतिस्वभावः सन् । अनेन च विराधनाया अनुबन्धवत् फलमुक्तम् ॥ कथं पुनमौनं विराध्य कथं वा नरकतिर्यग्गतीः सन्धावति ? इत्याह-"उद्देसि यमि"त्यादि "नियागं" नित्यपिण्डम् , अग्निरिव सर्वम्-अप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापमिति योगः, इत,युतो गच्छति कुगतिमिति शेषः ॥ यतश्चैवं स्वदुश्चरितैरेव दुर्गतिप्राप्तिः अतः 'न' नैव 'तमिति प्रस्तावाद् अनर्थम् अरिः कण्ठच्छेत्ता
॥२७१॥ करोति यं "से" तस्य करोत्यात्मीया 'दुरात्मता' दुष्टाचारप्रवृत्तिरूपा, न चैनामाचरन्नपि जन्तुर्मूढतया वेत्ति परं 'सः' दुरात्मताकर्ता ज्ञास्यति प्रक्रमाद् दुरात्मतां 'मृत्युमुखं तु' मरणसमयं पुनः प्राप्तः पश्चात् 'अनुतापेन' 'हा! दुष्टु
KOXOXOXOXOXOXOXOXOXOXOXOX
Page #556
--------------------------------------------------------------------------
________________
XCXCXXX CXCXCXCXCXCX XX
मयाऽनुष्ठितेयम्' इत्येवंरूपेण दया- संयमस्तद्विहीनः सन् ॥ यस्तु मृत्युमुखप्राप्तोऽपि न तां वेत्स्यति तस्य का वार्त्ता ? इत्याह- निरर्थिका, तुशब्दस्येह सम्बन्धात् 'निरर्थिकैव' निष्फलैव नाइये - श्रामण्ये रुचिर्नाभ्यरुचिः तस्य यः "उत्तिमट्ठि” त्ति सुव्यत्ययाद् अपेर्गम्यमानत्वात् 'उत्तमार्थेऽपि ' पर्यन्तसमयाराधनरूपे, आस्तां पूर्वम्, 'विपर्यासं' दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपम् 'एति' गच्छति, इतरस्य तु कथञ्चित् स्यादपि किञ्चित् फलमिति भावः ॥ किमेवम् ? उच्यतेयतः "इमे वि" त्ति 'अयमपि प्रत्यक्षो लोक इति सम्बन्धः "से" तस्य नास्ति, न केवलमयमेव 'परोऽपि भवान्तररूपः, | तत्रेहलोकाभावः शरीरक्लेशहेतुलोचादि सेवनात्, परलोकाभावश्च कुगतिगमनभावतः । तथा च "दुहतो वि” त्ति 'द्विधापि' - ऐहिकपार त्रिकार्थाभावेन " से झिज्झइ" त्ति स ऐहिकपार त्रिकार्थसम्पत्तिमतो जनानवलोक्य 'धिङ् मामपुण्यभाजनमुभयभ्रष्टम्' इति चिन्तया क्षीयते 'तत्रे'त्युभयरूपे 'लोके' जगति ॥ यदुक्तम् —'स ज्ञास्यति पश्चादनुतापेन' इति तत्र यथासौ परितप्यते तथा दर्शयन् उपसंहारमाह – 'एवमेव' उक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाच्छन्दा:- स्वरुचिविरचिताचाराः कुशीलाः - कुत्सितशीलास्तद्रूपाः- तत्स्वभावाः 'कुररीव' पक्षिणीव " निरट्ठसोय" त्ति निरर्थः - निः प्रयोजनः | शोको यस्याः सा निरर्थशोका 'परितापं' पश्चात्तापरूपमेति । यथा चैषाऽऽमिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते, न च ततः कश्चित् प्रतीकार इति, एवमसावपि भोगरसगृद्ध ऐहिकाऽऽमुष्मिकाऽपायप्राप्तौ; ततोऽस्य स्वपरपरित्राणाऽसमर्थत्वेनानाथत्वमिति भाव इति सूत्रत्रयोदशकार्थः ॥ एतत् कृत्वा यत् कृत्यं तदुपदेष्टुमाह
सोचाण मेहावि ! सुभासियं इमं, अणुसासणं णाणगुणोववेयं । मग्गं कुसीलाण जहाय सवं, महाणियंठाण वए पहेणं ॥ ५१ ॥
*CXXXXXXXXX6
व्याख्या — श्रुत्वा हे मेधाविन् ! सुष्ठु - शोभनप्रकारेण भाषितं सुभाषितम् 'इदम्' अनन्तरोक्तम् 'अनुशासन'
अनाथनिर्ग्रन्थस्व
वक्तव्यता ।
Page #557
--------------------------------------------------------------------------
________________
विंशतितम |महानिर्ग्रन्थीयाख्यमध्ययनम्।
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
श्रीउत्तरा- शिक्षणं ज्ञानेन गुणेन च-प्रस्तावाद् विरतिरूपेणोपेतं मार्ग कुशीलानां हित्वा सर्व महानिर्ग्रन्थानां "वय" त्ति ब्रजेस्त्वं ध्ययनसूत्रे "पहेणं" ति पथेति सूत्रार्थः ॥ ५१॥ ततः किं फलम् ? इत्याहश्रीनेमिच
चरित्तमायारगुणन्निए तओ, अगुत्तरं संजम पालियाणं । न्द्रीया
निरासवे संखविआण कम्म, उवेइ ठाणं विउलुत्तमं धुवं ॥५२॥ सुखबोधा- व्याख्या-"चरित्तमायारगुणन्निय” त्ति मकारोऽलाक्षणिकः, चारित्राचारः-चारित्रसेवनं गुणः-ज्ञानरूपस्ताभ्यामख्या लघु-IIन्वितश्चारित्राचारगुणान्वितः, 'ततः' महानिर्ग्रन्थमार्गगमनात् 'अनुतरं' प्रधानं "संजम पालियाणं" ति 'संयम' यथावृत्तिः । ख्यातचारित्रात्मकं पालयित्वा निराश्रवः 'सङ्घपय्य' क्षयं नीत्वा कर्म उपैति स्थानम् , विपुलं च तद् अनन्तानामपि
तत्रावस्थितेः उत्तमं च प्रधानत्वाद् विपुलोत्तमं 'ध्रुवं नित्यं मुक्तिपदमित्यर्थ इति सूत्रार्थः ॥५२॥ सर्वोपसंहारमाह॥२७२॥
एवुग्गदंते वि महातवोधणे, महामुणी महापइण्णे महायसे ।
महानियंठिजमिणं महासुअं, से काहए मह्या वित्थरेणं ॥५३॥ व्याख्या-'एवम्' उक्तप्रकारेण "से काहइ" त्ति 'सः' मुनिः कथयतीति सम्बन्धः । उग्रः कर्मशत्रु प्रति, उग्रश्वासौ दान्तश्च उपदान्तः, 'अपिः' पूरणे, 'महाप्रतिज्ञः' दृढव्रताभ्युपगमः, अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयम् , 'इदम्' अनन्तरोक्तम् , शेषं स्पष्टमिति सूत्रार्थः ।। ५३ ॥ ततश्चतुट्ठो असेणिओ राया, इणमुदाहु कयंजली । अणाहतं जहाभूयं, सुह मे उवदंसियं ॥५४॥
तुज्झं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी!। तुम्भे सणाहा य सबंधवा य, जं भे ठिया मग्गि जिणुत्तमाणं ॥ ५५॥
॥२७२॥
Page #558
--------------------------------------------------------------------------
________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
*OXOXOXOXOXOXOXOXOXOXOXOX
तं सि णाहो अणाहाणं, सबभूयाण संजया!। खामेमिते महाभाग!, इच्छामि अणुसासिउं॥५६॥ पुच्छिऊण मए तुभं, झाणविग्यो उ जो कओ। निमंतिया य भोगेहिं,तं सवं मरिसेहि मे ॥५७॥ | व्याख्या-सुगममेव । नवरम् -तुष्टश्चेति 'चः' पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः पुनरिदमाह-'यथाभूतं' यथावस्थितम् ॥ "सुलद्धं खु” त्ति सुलब्धमेव 'लाभाः' वर्णरूपाद्यवाप्तिरूपाः 'यत्' यस्मात् “भे" भवन्तः ॥ "तं सी" ति | पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तरार्द्धन तु क्षामणोपसन्नते दर्शिते । इह तु 'ते' त्ति त्वाम् , "अणुसासिउँ” ति अनुशासयितुमात्मानं भवतेति गम्यते ॥ पुनः क्षामणामेव विशेषत आह-"पुच्छिऊणे"त्यादि, इति सूत्रचतुष्टयार्थः ॥ ५४.५५-५६-५७ ॥ सकलाध्ययनोपसंहारमाह
एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाए भत्तिए।
सओरोहो य सपरियणो य, धम्माणुरत्तो विमलेण चेयसा ॥५८॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहिवो।
इयरो वि गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओ य।
विहग इव विप्पमुको, विहरइ वसुहं विगयमोहो॥६०॥ त्ति बेमि ॥ व्याख्या-"सओरोहो" त्ति 'सावरोधः' सान्तःपुरः। "विमलेण" त्ति विगतमिथ्यात्वमलेन चेतसा उपलक्षितः ।। “अइयातो" त्ति 'अतियातः' गतः स्वस्थानमिति गम्यते ॥ इतरः' मुनिः सोऽपि । शेपं गतार्थमिति सूत्रत्रयार्थः ।। ५८-५९-६० ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
महानिर्ग्रन्थीयाख्यं विंशतितममध्ययनं समाप्तम् ॥
XXXOXOXOXOXOXOXOXOXOX
Page #559
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २७३ ॥
BXQXCXX
अथ एकविंशं समुद्रपालीयाख्यमध्ययनम् ।
व्याख्यातं विंशतितममध्ययनम् । अधुनैकविंशं समुद्रपालीयनामकमारभ्यते, अस्य चायमभिसम्बन्धः -- 'अनन्त - राध्ययनेऽनाथत्वमनेकधोक्तम्, इह तु तदालोचनाद् विविक्तचर्ययैव चरितव्यमित्यभिप्रायेण सैवोच्यते ' इत्यनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम् -
CHOKS
चंपाए पालिए नामं, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उ महप्पणो ॥ १ ॥ निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नगरमागए ॥ २ ॥ पिहुंडे ववहरंतस्स, वाणिओ देह धूयरं । तं ससत्तं पइगेज्झ, सदेसमह पत्थिओ ॥ ३ ॥ अह पालियस्स घरणी, समुद्दम्मि पसवई । अह दारए तर्हि जाए, समुद्दपालि त्ति नामए ॥ ४ ॥ खेमेण आगए चंपं, सावए वाणिए घरं । संवढई घरे तस्स, दारए से सुहोइए ॥ ५ ॥ बावतारं कलाओ अ, सिक्खिए नीइकोविए । जोवणेण य संपन्ने, सुरूवे पियदंसणे ॥ ६ ॥ तस्स ववई भजं, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥ ७ ॥ अह अन्नया कयाई, पासायालोयणे ठिओ । वज्झमंडणसोभागं, वज्झं पासइ वज्झगं ॥ ८ ॥ तं पासिऊण संविग्गो, समुद्दपालो इमं बवी । अहो ! असुहाण कम्माणं, निज्जाणं पावगं इमं ॥९॥ संबुद्धो सो तहिं भयवं, परमं संवेगमागओ । आपुच्छऽम्मापियरो, पञ्चए अणगारियं ॥ १० ॥ व्याख्या - सुगमान्येव । नवरम् — “सीसे सो उ" त्ति शिष्यः स पुनः ॥ “निग्गंथे” त्ति नैर्मन्ध्ये "से विको विए" त्ति
'एकविंशं समुद्रपालीयाख्यम
ध्ययनम् ।
समुद्रपालस्य वक्तव्यता ।
॥ २७३ ॥
Page #560
--------------------------------------------------------------------------
________________
समुद्रपालस्य वक्तव्यता।
A'स' पालितः 'विकोविदः' विशेषेण कोविदः॥"वाणिओ देइ धूयरं" ति तद्गुणाकृष्टचेताः कश्चित् वणिगू ददाति दुहितरम्। | "तं ससत्तं पइगिज्झ" त्ति तां 'ससत्त्वां' सगी प्रतिगृह्य ॥ "जोधणेण य संपन्ने" त्ति यौवनेन च सम्पन्नो जात इति गम्यते ॥ "आणेइ रूविणिं" ति 'आनयति' तथाविधकुलाद् आगमयति रूपिणीनामिकाम् ॥ वध्यमण्डनानि-रक्तचन्दनकरवीरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं 'वध्यं' वधाई कञ्चन तथाविधाकार्यकारिणं पश्यति, वध्यं गच्छति वध्यगस्तम् , वध्यशब्देन चोपचाराद् वध्यभूमिरुक्ता ॥ "इमं बवि" त्ति 'इदं' वक्ष्यमाणमब्रवीत् ॥ "निजाणं" ति 'निर्याणम्' अवसानम् ॥ एवं च परिभावयन् सम्बुद्धः सः "तहिं" ति तस्मिन्नेव प्रासादावलोकने । “आपुच्छऽम्मापियरो" त्ति आपृच्य मातापितरौ "पथए" त्ति 'प्रात्राजीत्' प्रतिपन्नवान् अनगारितामिति सूत्रदशकार्थः ॥ १-२-३-४५-६-७-८-९-१०॥ प्रव्रज्य च यथाऽसौ आत्मानमनुशासितवांस्तथाऽऽह____जहित्तु संगं थ महाकिलेसं, महंतमोहं कसिणं भयावहं। ।
परियायधम्मं चऽभिरोयएज्जा, वयाणि सीलाणि परीसहे य ॥११॥ अहिंस सचं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च । पडिवजिया पंच महत्वयाणि, चरिज धम्म जिणदेसियं विऊ ॥१२॥ सवेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयवंभयारी। सावजजोगं परिवजयंतो, चरिज भिक्खू सुसमाहिइंदिए ॥१३॥ कालेण कालं विहरिज रहे, बलाबलं जाणिय अप्पणो उ।। सीहो व सद्देण न संतसेजा, वइजोग सुच्चा न असन्भमाहु॥१४॥
Page #561
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकविंश समुद्रपाली
याख्यमध्ययनम्।
समुद्रपालस्य वक्तव्यता।
॥२७४॥
उवेहमाणो उ परिवएज्जा, पियमप्पियं सब तितिक्खएज्जा । न सब सवत्थऽभिरोयएजा, न यावि पूयं गरहं च संजए ॥१५॥ अणेग छंदा मिह माणवेहिं, जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उइंति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥१६॥ परीसहा दुविसहा अणेगे, सीयंति जत्था बहुकायरा नरा। से तत्थ पत्ते न वहेज भिक्खू, संगामसीसे इव णागराया ॥ १७॥ सीओसिणा दंसमसा य फासा, आयंका विविहा फुसंति देहं । अकुकुओ तत्थऽहियासएजा, रयाई खेवेज पुराकडाई ॥१८॥ पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं वियक्खणो। मेरु बवाएण अकंपमाणो, परीसहे आयगुत्ते सहेज्जा ॥१९॥ अणुण्णए नावणए महेसी, न यावि पूर्य गरहं च संजए। से उजुभावं पडिवज संजए, निवाणमग्गं विरए उवेइ ॥२०॥ अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं ।। परमट्ठपएहिं चिट्टई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ विवित्तलयणाई भएज ताई, निरोवलेवाइं असंथडाइं। इसीहि चिण्णाई महायसेहिं, कारण फासेज परीसहाई ॥ २२ ॥
॥२७४॥
Page #562
--------------------------------------------------------------------------
________________
समुद्रपालस्य वक्तव्यता।
XOXOXOXOXOXOXOXOXOXOXOXOX
... स नाण-नाणोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं ।
__ अणुत्तरेनाणधरे जसंसी, ओभासई सूरिए वंतलिक्खे ॥ २३ ॥ व्याख्या-हित्वा' त्यक्त्वा "संगं थ" त्ति 'सङ्गं स्वजनादिसम्बन्धं 'थः' पूरणे निपातः, 'महाक्लेशं' महादुःखं | | "महंतमोहं" ति महामोहं 'कृत्स्नं' समस्तं, महाक्लेशरूपत्वादेव विवे केना भयावहम् , पर्यायः-प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, 'चः' पूरणे, अभिरोचयेद् भवान् हे आत्मन् ! इति प्रक्रमः। पर्यायधर्ममेव विशेषत आह'व्रतानि' महाव्रतानि, 'शीलानि' उत्तरगुणरूपाणि 'परीषहानि'ति भीमन्यायेन परीषहसहनानि च ॥ एतदभिरुच्य अनन्तरं च यत् कृत्यं तदाह-अहिंसा सत्यमस्तैन्यकं च ततश्च 'ब्रह्म' ब्रह्मचर्यम् अपरिग्रहं च प्रतिपद्य एवं पञ्च महाव्रतान्येतानि 'चरेत्' सेवेत, नाऽङ्गीकृत्यैव तिष्ठेदिति भावः, 'धर्म' श्रुत-चारित्ररूपं जिनदेशितं "विउ" त्ति विद्वान् ॥ “सबेहिं भूएहिं" ति |
सर्वेषु भूतेषु दयया-रक्षणरूपया अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते-प्रत्यनीकोदीरितदुर्वचना* दिकं सहत इति क्षान्तिक्षमः, संयतते इति संयतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्वत्र ब्रह्मप्रतिपत्त्या गतत्वेऽपि
ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थम् ॥ 'कालेन' पादोनपौरुष्यादिना 'कालमिति कालोचितं प्रत्युपेक्षoणादिकृत्यं कुर्वन्निति शेषः विहरेत् 'राष्ट्र' मण्डले 'बलाबलं' सहिष्णुत्वाऽसहिष्णुत्वलक्षणं ज्ञात्वा, आत्मनो यथा यथा |संयमयोगहानिर्न जायते तथा तथेत्यभिप्रायः । अन्यच्च सिंह इव 'शब्देन' प्रस्तावाद् भयोत्पादकेन 'न सत्रस्येत्' नैव सत्त्वात् चलेद् भवानिति सर्वत्र गम्यते, अत एव च 'वाग्योगम्' अर्थाद् दुःखोत्पादकं श्रुत्वा 'न' नैव असभ्यं “आहु" त्ति आर्षत्वाद् ब्रूयात् ॥ तर्हि किं कुर्यात् ? इत्याह-उपेक्षमाणः' तमवधीरयन् परिव्रजेत् , तथा प्रियमप्रियं “सब" त्ति सर्वं 'तितिक्षेत' सहेत । किञ्च न “सब" त्ति 'सर्व' वस्तु सर्वत्र स्थाने अभिरोचयेद्, यथादृष्टाऽभिलाषुको मा भूदिति
XOXOXOXOXOXOXOXOXCXOXOXOKI
Page #563
--------------------------------------------------------------------------
________________
एकविंश समुद्रपालीयाख्यमध्ययनम् ।
समुद्रपालस्य वक्तव्यता।
श्रीउत्तरा
भावः। न चाऽपि पूजां गहाँ च अभिरोचयेदिति सम्बन्धः । गाँ चात्र परपरिवादरूपा ॥ ननु भिक्षोरपि किमन्यथाभावः ध्ययनसूत्रे
सम्भवति? येनेत्थमित्थं चाऽऽत्मानुशासनमसौ कृतवानित्याह-"अणेग" त्ति अनेके 'छन्दाः' अभिप्रायाः सम्भवन्तीति श्रीनेमिच
गम्यते, 'इह' जगति "माणवेहि" ति मानवेषु 'ये' इति यान् छन्दान् 'भावतः' तत्त्ववृत्त्या 'सम्प्रकरोति' संविधत्ते न्द्रीया
Tol"भिक्खु" त्ति अपेर्गम्यमानत्वाद् 'भिक्षुरपि' अनगारोऽपि सन् , अत इत्थमित्थं चाऽऽत्मानुशासनमिति भावः, अपरं च सुखबोधा- 'भयभैरवाः' भयोत्पादकत्वेन भीषणाः 'तत्रे'ति व्रतपतिपत्तौ "उइंति" त्ति उद्यन्ति, भयभैरवा इत्यनेनाऽपि गते 'भीमाः ख्या लघु.
इति पुनरभिधानम् अतिरौद्रताख्यापनायोक्तम् । दिव्या मानुष्यका अथवा तैरश्चा उपसर्गा इति गम्यते ॥ तथा परीषहा वृत्तिः ।
दुर्विषहा अनेके उद्यन्तीति सम्बन्धः। 'सीदन्ति' संयम प्रति शिथिलीभवन्ति "जत्थ" त्ति 'यत्र' येषु उपसर्गेषु परीषहेषु
च सत्सु बहुकातरा नराः, 'से' इत्यथ 'तत्र' तेषु प्राप्तः 'न व्यथेत' न सत्त्वात् चलेत् भि क्षुः सङ्घामशीर्ष इव नाग॥२७५॥
राजः॥ शीतोष्णे दंशमशकाः, चशब्द उत्तरत्र योक्ष्यते, 'स्पर्शाः' तृणस्पर्शादयः आतङ्काश्च विविधाः 'स्पृशन्ति' उपतापयन्ति देहं भवत इति गम्यते, "अकुकुउ" त्ति आर्षत्वात् कुत्सितं कूजति कुकूजो न तथा अकुकूजः 'तत्र' शीतादिस्पर्शने अधिसहेत । अनेन चानन्तरसूत्रोक्त एवार्थो विस्पष्टतार्थमन्वयेनोक्तः । एवंविधश्च 'रजांसि' जीवमालिन्यहेतुतया कर्माणि "खवेज" त्ति क्षपयेत् पुराकृतानि ॥ "पहाये"त्यादि स्पष्टम् । नवरम्-"आयगुत्ते" त्ति गुप्तात्मा "सहेज" त्ति सहेत परीषहानिति गम्यते । अनेन परीषहसहनोपाय उक्तः । किञ्च-अनुन्नतो नाऽवनतो महर्षिः, न
चाऽपि पूजां गहीं च प्रतीति शेषः, "संजए" ति 'सञ्जत्' सनं कुर्यात् , 'से' इति स एवात्मानुशासकः 'ऋजुभावम्' a आर्जवं प्रतिपद्य संयतो निर्वाणमार्ग विरतः सन् 'उपैति' विशेषेण प्राप्नोति, तत्कालापेक्षया च वर्त्तमाननिर्देश इति ॥
ततः स तदा कीदृशः किं करोति ? इत्याह-अरतिरती संयमाऽसंयमविषये सहते-ताभ्यां न बाध्यत इति अरतिरतिसहः,
॥२७५॥
Page #564
--------------------------------------------------------------------------
________________
समुद्रपालस्य वक्तव्यता।
"पहीणसंथवे" त्ति संस्तवाहीणः, संस्तवश्च पूर्वपश्चात्संस्तवरूपः, विरत आत्महितः, प्रधानः-सर्वसंयमो मुक्तिहेतुत्वात् स यस्याऽस्त्यसौ प्रधानवान् , परमोऽर्थः परमार्थः-मोक्षस्तस्य पदानि-सम्यग्दर्शनादीनि तेषु तिष्ठति छिन्नशोकः अममः अकिञ्चनः। इह च संयमस्थानानां बाहुल्यात् तदभिधायिनां पदानां पुनः पुनर्वचनेऽपि न पौनरुक्त्यम् ॥ विविक्तलयनानि' ख्यादिविरहितोपाश्रयाः "भएज" त्ति भजति त्रायी 'निरुपलेपानि तदर्थं नोपलिप्तानि 'असंसृतानि' बीजादिभिरव्याप्तानि, अत एव ऋषिभिः 'चीर्णानि सेवितानि महायशोभिः, कायेन "फासेज" त्ति सुव्यत्ययात् 'स्पृशति' सहते परीषहान् ॥ ततः कीदृगभूद् ? इत्याह-'सः' समुद्रपालनामा मुनिर्ज्ञानं श्रुतज्ञानं तेन ज्ञानम्-अवगमः प्रक्रमाद् यथावत् क्रियाकलापस्य तेन उपगतः-युक्तो ज्ञानज्ञानोपगतो महर्षिरनुत्तरं चरित्वा 'धर्मसञ्चयं' क्षान्त्यादिधर्मसमूह "अणुत्तरेनाणधरे" त्ति एकारस्याऽलाक्षणिकत्वाद् अनुत्तरं ज्ञानं-केवलाख्यं तद्धरो यशस्वी 'अवभासते' प्रकाशते सूर्यवद् अन्तरिक्षे इति सूत्रत्रयोदशकार्थः ॥ ११-१२-१३-१४-१५-१६-१७-१८-१९-२०-२१-२२-२३ ॥ अध्ययनार्थमुपसंहरंस्तस्यैव फलमाह
दुविहं खवेऊण य पुण्णपावं, निरंगणे सवओ विप्पमुक्के।
तरित्ता समुहं व महाभवोघं, समुद्दपाले अपुणागमं गए ॥ २४ ॥ त्ति बेमि ॥ 'द्विविधं घातिकर्म-भवोपग्राहिभेदेन द्विभेदं 'पुण्यपापं' शुभाऽशुभप्रकृतिरूपम् अर्थात् कर्म 'निरङ्गनः' प्रस्तावात् | संयम प्रति निश्चलः शैलेश्यवस्थाप्राप्त इत्यर्थः, अत एव 'सर्वतः' इति बाह्यादान्तराच्च प्रक्रमादभिष्वङ्गहेतोर्विप्रमुक्तः PA तीवा समुद्रमिव 'महाभवौघ' बृहज्जन्मसन्तानं समुद्रपालः अपुनरागमां गतिं गत इति सूत्रार्थः ॥ २४ ॥ इतिः' | परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
समुद्रपालीयाख्यमेकविंशमध्ययनं समाप्तम् ॥
Page #565
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२७६॥
द्वाविंश रथनेमीयाख्यम|ध्ययनम्। अरिष्टनेमिचरित्रम् ।
अथ द्वाविंशं रथनेमीयाख्यमध्ययनम् ।
-womव्याख्यातमेकविंशमध्ययनम् , अधुना रथनेमीयं द्वाविंशमारभ्यते । अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने विविक्तचर्या उक्ता, सा च चरणे धृतिमतैव शक्यते कर्तुम् , अतश्चरणे कथश्चिदुत्पन्न विश्रोतसिकेनाऽपि धृतिराधेया रथनेमिवत्' इत्यनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्सोरियपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवे त्ति नामेणं, रायलक्खणसंजुए ॥१॥ तस्स भन्जा दुवे आसि, रोहिणी देवकी तहा । तासिं दोण्हं पि दो पुत्ता, इट्ठा राम-केसवा ॥२॥ सोरियपुरम्मि नयरे, राया आसि महिड्डिए । समुद्दविजए नाम, रायलक्खणसंजुए॥३॥ तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे । भगवं अरिटनेमि त्ति, लोगनाहे दमीसरे ॥४॥ सोऽरिट्टनेमिनामो उ, लक्खणस्सरसंजुओ। असहस्सलक्खणधरो, गोयमो कालगच्छवी ॥५॥ वजरिसहसंघयणो, समचउरंसो झसोदरो । तस्स राईमई कण्णं, भजं जायइ केसवो ॥६॥ अह सा रायवरकण्णा, सुसीला चारुपेहिणी। सवलक्खणसंपुन्ना, विजुसोआमणिप्पहा ॥७॥ अहाह जणओ तीसे, वासुदेवं महिड्डियं । इहागच्छउ कुमारो, जा से कण्णं दलामि हं॥८॥ सबोसहीहिं ण्हविओ, कयकोउयमंगलो। दिवजुयलपरिहिओ, आहरणेहिं विभूसिओ ॥९॥ मत्तं च गंधहत्थि, वासुदेवस्स जेहगं । आरूढो सोहए अहियं, सिरे चूडामणी जहा ॥१०॥
॥२७॥
Page #566
--------------------------------------------------------------------------
________________
अरिष्टनेमिचरित्रम् ।
XXX8X6X680X7
अह ऊसिएण छत्तेण, चामराहि य सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ॥११॥ चउरंगिणीए सेणाए, रइयाए जहक्कम । तुडियाण सन्निणाएणं, दिवेणं गयणं फुसे ॥१२॥ एयारिसीए इड्डीए, जुईए उत्तिमाए य । नियगाओ भवणाओ, निजाओ वण्हिपुंगवो ॥१३॥ अह सो तत्थ निजतो, दिस्स पाणे भयहुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए ॥१४॥ जीवियंतं तु संपत्ते, मंसट्ठा भक्खियबए। पासित्ता से महापण्णे, सारहिं इणमबवी ॥१५॥ कस्स अट्ठा इमे पाणा, एए सबे सुहेसिणो । वाडेहिं पंजरेहिं च, सन्निरुद्धा य अच्छहिं? ॥१६॥ | व्याख्या-सुगममेव । नवरम्-राजलक्षणानि चक्रस्वस्तिकादीनि । पुनः सौर्यपुराभिधानं च सूत्रे समुद्रविजय-वसुदेवयोरेकत्रावस्थितिदर्शनार्थम् । 'समुद्रविजयसूनुः अरिष्टनेमिरिति च श्रुते अनेन भगवता कस्मिन् भवे तीर्थङ्करनामकर्म निबद्धम् ? इति विनेयकौतुकापनोदाय तच्चरितं लेशतो लिख्यते| एगम्मि सन्निवेसे गामाहिवस्स सुतो आसि धणनामो कुलपुत्तओ । माउलदुहिया धणवई तस्स भारिया । अन्नया ताई गिम्हयाले मज्झण्हे गयाइं पओयणवसेणमरन्नं । दिट्ठो य तत्थ पंथपरिभट्ठो तण्हाछुहापरिस्समाइरेगेण निमीलियलोयणो किच्छपाणो भूमितलमइगतो किससरीरो एगो मुणी । तं च दद्दूण 'अहो! महातपस्सी एस कोइ इममवत्थं पत्तो' त्ति संजायभत्तिकरुणेहिं सित्तो जलेण, वीइतो चेलंचलेण, संवाहियाणि य धणेण अंगाई । जातो समासत्थो नीतो सग्गाम, पडियरिओ य पच्छाऽऽहाराईहिं । मुणिणा वि दिनो उचिओवएसो, जहा-इह दुहपउरे संसारे परलोगहियं अवस्सं जाणएण कायचं, ता तुम्हे वि ताव मंस-मज-पारद्धिमाईणं करेह निवित्तिं जइ सकेह पालेउं, जतो बहुदोसाणि एयाणि, तहाहि-“पचिंदियवहभूयं, मंसं दुग्गंधमसुइ बीभत्थं । रक्खपरितुलियभक्खग-मामयजणयं |
उ०अ०४७.
Page #567
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २७७ ॥
XX
| कुगइमूलं ॥१॥ तहा — गुरुमोह - कलह निद्दा- परिहव उवहास - रोस मयछेऊ । मज्जं दोग्गइमूलं, हिरि- सिरि-मइ-धम्मनाकरं ||२|| अवि य-मज्जे महुम्मि मंसे य, नवणीयम्मि चउत्थए । उप्पज्जंति असंखा, तबण्णा तत्थ जंतुणो ॥ ३ ॥ तहा— सपरोवघायजणया, इद्देव तह नरयतिरियगइमूलं । दुहमारणसयहेऊ, पारद्धी वेरवुड्डिकरा || ४ ||" इमं च सोऊण | संविग्गेहिं तेहिं भणियं भयवं ! देहि अम्ह अप्पणयं धम्मं गिहत्थावत्थोचियं । तेणावि 'सो धम्मो जत्थ दया, दुस| दोसा न जस्स सो देवो । सो हु गुरू जो णाणी, आरंभपरिग्गहोवरतो ॥१॥' इच्चाइ सवित्थरं कहिऊण दिन्नो सम्मत्तमूलो य सावयधम्मो । परितुट्ठाई ताई अणुसासियाई मुणिणा, जहा – “तत्थ वसेज्जा सड्डो, जईहिं सह जत्थ होइ संजोगो । जत्थ य चेइयभवणं, अन्ने वि य जत्थ साहम्मी ॥१॥ देवगुरूण तिसंझं, करेज्ज तह परमवंदणं विहिणा । तह पुप्फवत्थमाईहिं पूयणं सङ्घकालं पि ॥२॥ अन्नं च - अप्पुवनाणगहणं, पञ्चक्खाणं सुधम्मसवणं च । कुज्जा सइ जहसात्, तवसज्झायाई जोगं च ॥ ३॥ अन्नं च - भोयणसमए सयणे, विबोहणे पसवणे भए वसणे । पंचनमोक्कारं खलु, सुम| रेज्जा सङ्घकज्जेसु ॥ ४ ॥ " एवमाइधम्मे थिरीकाऊण ताई आपुच्छिऊण य गतो अहाविहारं साहू । ताइं वि कुणंति साहूवइट्ठमणुट्ठाणं, बद्धं च तेहिं तवस्सिवच्छल्लपञ्चयं सुहाणुबंधि महंतं पुन्नं । अवि य - "वेयावच्चं कीरइ, समणाणं सुवि हियाण जं किंचि । पारंपरेण जायइ, मोक्खसुहपसाहगं तं पि ॥ १॥" पडिवन्नो य तेहिं कालेण जइधम्मो । कालं काऊण सोहम्मे सामाणितो जातो धणो, इयरा वि जातो तस्सेव मित्तो । तत्थ दिवं सुरसुहमणुभविडं चुतो संतो घणो उववन्नो वेयड्डे सूरतेयराइणो पुत्तो चित्तगइनामा विज्जाहरराया । धणवई वि सूररायकन्नगा होऊण जाया तस्सेव भारिया रयणवई नाम । आसेवियमुणिधम्मो माहिंदे घणो सामाणितो, इयरा य तम्मित्तो जातो । ततो चुतो धणो अवराजितो नाम राया जातो, सा वि पिइमई तस्स पत्ती । काऊण समणधम्मं गयाई आरणके कप्पे । घणो सामाणितो
ax ox ox oxoxoxoxoxoxoxoxoxoxo
द्वाविंशं
रथनेमी
याख्यम
ध्ययनम् ।
अरिष्टनेमिचरित्रम् ।
1120011
Page #568
--------------------------------------------------------------------------
________________
अरिष्टनेमिचरित्रम् ।
जाओ, इयरा वि तम्मित्तो। ततो चुओ धणो संखराया जातो, सा वि जसमई तस्सेव कंता । तत्थ संखो पडिवनमुणिधम्मो अरहंतवच्छल्लाइहेऊहिं निबद्धतित्थयरनामो उववन्नो अवराइयविमाणे । जसमई वि साहुधम्मपहावेण तत्थेवो-10 ववण्णा । ततो चविऊण धणो सोरियपुरे नयरे दसण्हं दसाराणं जेट्ठस्स समुद्दविजयस्स राइणो सिवादेवीए भारियाए कुञ्छिसि चोद्दसमहासुमिणसूइतो कत्तियकिण्हबारसीए उववन्नो पुत्तत्ताए । उचियसमएण य सावणसुद्धपंचमीए पसूया सिवादेवी दारयं । दिसाकुमारिकयजायकम्मसुरासुरविहियजम्माभिसेयाणंतरं कयं राइणा वद्धावणयं । दिट्ठो रिहरयणमतो नेमी सुमिणे गब्भगए इमम्मि सिवाए त्ति 'अरिट्टनेमि' त्ति कयं पिउणा नामं । जातो अट्ठवरिसो। एत्थंतरे य हरिणा कंसे विणिवाइए जीवजसावयणेण जायवाणमुवरि आसुरुत्तो जरासंधो महाराया। तयासंकाए गया पच्छिमसमुदं ते जायवा। तत्थ केसवाराहियवसमणकयाए सवकंचणमयाए बारसजोयणायामाए नवजोयणवित्थराए बारवईए सुहेण चिट्ठति । कालेण य निहयजरासंधा राम-केसवा भरहद्धाहिवइणो राया जाया । अरिद्वनेमी य भयवं जोवणमणुपत्तो विसयपरम्मुहो विसिट्ठकीलाहिं कीलंतो सबजायवपिओ हिंडइ जहिच्छाए । अन्नया समाणवय-वेसा-ssयारेहिं निवकुमारेहिं सह रमंतो गतो हरिणो आउहसालाए, दिट्ठाई देवयाहिट्ठियाइं अणेगाई आउहाई। ततो दिवं कालवढे गेण्हंतो पाएसु निवडिऊण भणितो आउहपालेण—कुमार! किमणेण सयंभुरमणबाहतरणविन्भमेण असक्काणुठाणेणं ?, न खलु महुमहणं वजिय सदेवमणुयासुरे वि लोए इमं आरोविउं कोइ सत्तो । ततो ईसिहसंतेण तमवगणिऊणं आरोवियं लीलाए, अप्फालिया जीवा । तीए रवेण य कंपिया मेइणी, थरहरिउमारद्धा गिरिणो, उत्तट्ठहियया इतो ततो पलायंति जल-थल-खहचारिणो जंतुगणा । ततो अचंतविम्हियाणाऽऽरक्खियनराणं मोत्तूण कालवढं पुणरुत्तं वारंताण वि गहितो पंचयण्णो संखो, आऊरितो य कोउगेण । तस्स सद्देण बहिरियं सवं पि भुयणं, आकंपियं सदेवमणुयासुरं पि
XOXOXOXOXOXOXOXOXOXOR
Page #569
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २७८ ॥
जयं, विसेसतो सा नयरी । ततो 'किमेस पलयकालसन्निहो संखोहो ?' त्ति विगप्पंतस्स हरिणो निवेइतो आउहपाले हिं जहट्ठितो वइयरो । विहितो हरी । ततो मुणिय कुमारसामत्थेण भणितो बलदेवो हरिणा — जस्सेरिसं बालस्स वि सामत्थं नेमिणो सो वहू॑तो रज्जं हरिस्सइ, तो पुणो बलं परिक्खिय रज्जरक्खणोवायं चिंतेमो । बलदेवेण भणियं - अलमेयाए संकहाए त्ति, 'जहचिंतियदिण्णफलो, एसो पणईण कप्परुक्खो छ । सो कह नरिंद ! रज्जं, घेच्छइ कुमरो तुमाहिंतो ? ॥ १ ॥' जेण पुत्रं केवलिनिद्दिट्ठो उप्पण्णो एस बावीसइमो नेमितित्थयरो, तुमं पुण भरहद्धसामी नवमवासुदेवो, ता एस भयवं अकयरजो परिचत्तसयलसावज्जजोगो पवज्जं काहिति । अणुदियहं पि रज्जहरणसंकाए वारिज्जंतेणावि हरिणा उज्जाणमुवगतो भणितो नेमी - कुमार ! नियनियबलपरिक्खणनिमित्तं बाहुजुद्वेण जुज्झामो । नेमिणा भणियं — किमणेण बुहजणणिंदणिज्ज्ञेण इयरजणबहुमएणं बाहुजुज्झववसाएणं ?, विउसजणपसंसणिज्जेणं वायाजुज्झेण जुज्झामो, अण्णं च मए डहरएण तुज्झाभिभूयस्स महंतो अयसो । हरिणा पलत्तं – केलीए जुज्झताण केरिसो अयसो ? । ततो पसारिया वामा बाहुलया नेमिणा - एयाए नामियाए विजितो मि त्ति । अवि य - 'उवहासं खलु जम्हा, जुज्झं गोविंद ! तेण बहाए । वालियमित्ताए श्चिय, विजितो हं नत्थि संदेहो ॥१॥ अंदोलिया वि दूरं, नियसामत्थेण विण्हुणा बाहा । थेवं पिसा न चलिया, मणं व मयणस्स बाणेहिं || २ ||" एवं च विनियत्तरजहरणसंकस्स दसारचक्कपरिवुडस्स हरिणो समइकंतो कोइ कालो । अन्नया संपत्तजोवणं विसयसुहनिप्पिवासं नेमिं निएऊण भणितो समुह विजयाइणा दसारचक्केण केसवो - तहा उवयरसु कुमारं जहा झत्ति पयट्टए विसएसु । तेण वि य भणियातो रुप्पिणि-सच्चभामापमुहातो निययभारियाओ । ताहिं वि जहावसरं सपणयं भणितो एसो कुमारो - सवतिहुयणाइकतं तुह रूवं, निरुवम सोहग्गाइगुणोववेयं निरामयं देहं, सुरसुंदरीण वि उम्मायजणणं तारुण्णं, ता अणुरुवदारसंगहेण करेसु सफलं दुल्लहलंभं मणुय
द्वाविंशं रथनेमी
याख्यम
ध्ययनम् ।
अरिष्टनेमिचरित्रम् |
॥ २७८ ॥
Page #570
--------------------------------------------------------------------------
________________
त्तणं । ततो हसिऊण भणियं नेमिनाहेण - मुद्धातो ! असुरूवाणं बहुदोसालयाणं तुच्छसुहनिबंधणाणं अथिरसंगमा | रमणीणं संगेण न होइ सफलं नरत्तणं, अवि य एगंतसुद्धाए निक्कलंकाए निरुवम सुहाए सासयसंजोगाए सिद्धिबहूए चेवोवज्जणेण तस्स सफलत्तं । जतो – “माणुसत्ताइसामग्गी, तुच्छभोगाण कारणे । कोडिं वराडियाए छ, हारिंति अबुहा जणा ॥१॥" अहं सिद्धिनिमित्तमेव जइस्सं । साहितो ताहिं कुमाराभिप्पातो हरिणो । तओ तेण सयं चिय भणितो | नेमी - कुमार ! उसभाइणो वि तित्थयरा काऊण दारसंगहं जणिऊण तणए पूरिऊण पणइजणमणोरहे पच्छिमवयम्मि | पवइया तहा वि संपत्ता मोक्खं, तो एस परमत्थो — दारसंगद्देण पूरेसु दसारचक्कस्स मणोरहे । ततो निबंधं नाऊण | भाविपरिणामं च वियाणंतेण पडिवन्नं हरिवयणं नेमिणा । कहियं च तं दसारचक्कस्स हरिणा । तेण वि संजायहरिसाइरेगेण भणितो हरी — वरेसु कुमाराणुरूवं रायकुमारियं । दिट्ठा गवेसंतेण उग्गसेणरायदुहिया रायमई कन्नगा । सा पुण धणवइजीवो अपराजियविमाणातो चविऊण य तत्थोववन्ना । ततो 'सा चैवाणुरूव' त्ति मग्गितो उग्गसेणो । तेण वि सहरिसेण 'मणोरहाइरित्तो एंस अणुग्गहो' त्ति भणिऊण दिना । ततो कारावियं दोसु वि कुलेसु वद्धावणयं । अन्नदियहम्मि कारावितो वारेज्जमहूसवो । तओ निवत्तिएसु तयणुरूवेसु भत्तवत्थालंकाराईसु करणिज्जेसु परमाणंदेण पत्तो वारिज्जियवासरो । जहाविहिं पउंखिया रायमई, कया सवालंकारसारा । कुमारो वि पसाहितो दिवरमणीहिं समारूढो मत्तवारणं । समागया दसारा सह बलदेव - वासुदेवेहिं । समाहयाई तूराई, ऊसियं सियायवत्तं, आऊरिया जमलसंखा, पगाइयाई मंगलाई, जयजयावियं मागहेहिं । ततो थुबंतो नरदेवसंघेण अहिलसिज्जं तो सुरनररमणीहिं पेच्छितो सबलोएणं महाविच्छडेण पत्तो विवाहमंडवासनं । रायमई वि नेमिकुमारं दहूण आणंदपरबसा | संजाया । अवि य - का हं ? किमेत्थ वट्टइ ?, कत्थ व चिट्ठामि ? को इमो कालो ? । जिणदंसणुत्थपहरिस- हरियमणा
BX BXoXoxoxoxoxoxo
अरिष्टनेमिचरित्रम् ।
Page #571
--------------------------------------------------------------------------
________________
Kaal
द्वाविंशं रथनेमीयाख्यमध्ययनम्। अरिष्टनेमिचरित्रम् ।
श्रीउत्तरा-II वेयइ न किं पि ॥१॥ एत्यंतरे कलुणरावे सोऊण जाणतेण वि नेमिनाहेण पुच्छितो सारही-भो! काण पुण मरणध्ययनसूत्रे भीरुयाणं च एस कलुणो सद्दो ? । तेण कहियं-देव ! एए हरिणाइणो सत्ता तुज्झ वारेजयपरमाणंदे वावाइय लोगो श्रीनेमिच- भोयाविज्जिस्सइ । ततो तस्साऽऽहरणाणि पणामिऊण भणिया लोगा नेमिणा-'भो! भो! केरिसो परमाणंदो जम्मि निरन्द्रीया
वराहाण दीणाण भीयाण एयाण वहो कीरइ ?, ता किं इमिणा संसारपरिभमणहेउणा वारिजएणं?' ति भणिऊण वालासुखबोधा- विओ करी । सारहिणा वि भयवओ अहिप्पायं नाऊण मोइया ते सत्ता । नेमिं च वलंतं विरत्तचित्तं पेच्छिय अयंडख्या लघु- वजपहारताडिय व मुच्छावसेण निवडिया धरणीए रायमई। ससंभमेण य सहीयणेण सित्ता सीयलजलेण, वीइता वृत्तिः ।
तालविंटेण, लद्धचेयणा पभणिउं पयत्ता-अहो! मे मूढया जमप्पाणमयाणिऊण अच्चंतदुल्लभे भुवणनाहे अणुरायं ॥२७९॥
कुणंतीए लहुईकतो अप्पा, किं कयाइ कायकंठिया परममोत्तियहारसंग पावइ ?। गरुयाणुराएण य जिणमुद्दिसिउं विलवइ-'धी मे सुकुलुप्पत्ती, धी रूवं जोवणं च मे नाह !। धी मे कलाकुसलया, पडिवजिय जं तुमे चत्ता ॥१॥ नीहरइ जीवियं पिव, अंगाई व नाह ! मह विलिजति । फुडइ व हिययमेयं, सहसुज्झणदुक्खसंतवियं ॥२॥ हारो खारसरिच्छो, जल-चंदण-चंदिमा वि ताविति । तुह विरहे मह सामिय!, जलइ व समंततो भुवणं ॥३॥ किं संजाया चक्खू ? उइयं किं मज्झ असुहयं कम्मं ? । किं किं पि सुयं दिडं, व विप्पियं ? जं ममं चयसि ॥४॥ दिहि पि देसु सामिय!, आलवणं पि हु करेसु खणमेकं । मा मे पेम्मपराए, भवाहि एगंतनिरवेक्खो ॥५॥ अहवा सिद्धिवहुक्कंठियस्स तुह अमरसुंदरीतो वि । न हरंति नाह ! हिययं, माणुसमेत्तेहि का गणणा ? ॥६॥ एवं च महासोयभरोत्थया विलवंती पियसहितो! अलंघणिज्जो दिवपरिणामो, ता अवलंबेसु धीरयं, अलमेत्थ विलविएणं, सत्तपहाणातो होंति रायधूयाओ' त्ति भणिऊण संठविया सा सहियणेण । भणियं च तीए—पियसहीतो! अजं चेव मे सुमिणए आगतो एरावणारूढो
XI|२७९॥
Page #572
--------------------------------------------------------------------------
________________
बहुदेवदानवपरिवुडो दुवारदेसे एगो दिवपुरिसो, तक्खणं च नियत्तिय सो समारूढो सुरसेलं, निसन्नो सीहासणे, अणेगे समागया जंतुणो, अहं पि तत्थेव गया, सो चउरो चउरो सारीरमाणसदुहपणासगाणि कप्पपायवफलाणि तेसिं दितो मए भणिओ - भयवं ! मम वि देसु इमाणि, दिन्नाणि य तेण, तयणंतरं च पडिबुद्धा अहं । सहीहिं भणियं – पियसहि ! मुहकडुओ वि ते एस सुमिणतो झत्ति परिणामसुंदरी होहि त्ति । इतो तत्तो नियत्तो नेमिनाहो । चलियास - हिं पडिबोहिओ 'भयवं ! सबजगज्जीवहियं तित्थं पवतेहि' त्ति भणतेहिं लोगंतियदेवेहिं गतो जणणि-जणयसयासे, विरइयकरकमलमडलेण य भणियं - अम्मो ! विरत्तं मे भवचारगाओ चित्तं तं इच्छामि अहं तुब्भेहिं अणुष्णातो पवइउं । इमं च सोऊण सोयसंघट्टनिरुद्धहियया कंपिरसरीरा चुण्णियवलया निवडिया महीयले । मिलियं तत्थ दसारचक्कं । जलाभिसेयाइणा लद्धसन्ना इमं भणिउमाढत्ता - कीस जाय ! पसरंतमणोरहवल्लिउम्मूलणेण सोयसायरे खिवेसि अम्हे ?, कीस वा पडिवन्नपत्थणाभंगेण जणेसि मणसंतावाइरेगं दसारचक्कस्स ?, अन्नं च - जाय ! एवं कीरमाणे | सयंमग्गियरायमइकन्नगो हरी कहं दाविस्सइ उग्गसेणरायस्स मुहं ? कहं वा भविस्सइ जीवंतमयगा वराई रायमई ?, ता अम्होवरोहेण चैव तीए करेसु पाणिग्गहणं, परिणयवतो य काहिसि पवज्जं । ततो भणियं भयवयाअम्मो ! मा करेसु मणसंतावं, परिभावेसु अणिच्चत्तं सवभावाणं, चिंतेसु विवागदारुणत्तं अतित्तिजणगत्तं च विसयाणं, तहा - अथिरत्तणं जोवणस्स, चंचलत्तं च रिद्धीणं, संझासमयसमागमेक्कतरुवासिसउणाणं व थोवसंजोगत्तं पियपुत्ताइबंधुजणाणं, अथंड पहारित्तणं मनुस्स, जम्मजरामरणरोगाइदुक्खपउरत्तं च संसारस्स आलोएसु, ता अणुजाणसु मं इमातो भवपलीवणाओ नीहरंतं । एत्यंतरे दसारचक्केण विरइयकरंजलिणा भणितो नेमी - कुमार ! तए संपई चैव परिचत्तस्स जायववग्गस्स अत्थमइ व जियलोओ, ता पडिच्छाहि ताव कंचि कालं । ततो उवरोह सील्याए संवच्छ
अरिष्टनेमिचरित्रम् |
Page #573
--------------------------------------------------------------------------
________________
FORY
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वाविंश रथनेमीयाख्यमध्ययनम् । अरिष्टनेमिचरित्रम् ।
॥२८
॥
रियमहादाणनिमित्तं च पडिवन्नं संवच्छरमेत्तमवत्थाणं । भयवया तप्पभितिं च आढत्तं किमिच्छियं महादाणं । जंभगा य देवा भयवतो भवणे हिरण्णधन्नवत्थाइवासं वासिउमाढत्ता। पडिपुण्णे य संवच्छरे आपुच्छिऊण अम्मापियरो सावणसुद्धछट्ठीए सदेवमणुयाए परिसाए परिवुडो निग्गंतूण नयरीए सहसंबवणे उजाणे तिन्नि वाससयाई अगारवासमावसित्ता छटेणं भत्तेणं पुरिससहस्सेण सद्धिं निक्खंतो विहरइ तवसंजमरतो। इओ य भयवतो भाया रहनेमी अणुरायपरो रायमई उवयरइ, भणिया य तेण-सुयणु! मा करेह विसायं, तुम सोहग्गनिहिं को को न पत्थेइ ?, भयवं पुण वीयरागो न करेइ विसयाणुबंध, तो पडिवज्जसु ममं, तुहाणाकारी सव्वकालमहं । तीए भणियं-जइ वि अहं नेमिनाहेणं चत्ता तहा वि तमहं न परिच्चएमि जेण भयवओ चेव सिस्सिणी भविस्सामि, ता उज्झसु तुममेयमत्थाणुबंधं । ततो ठितो कइ वि दिणे सो अवहेरीए । पुणो वि अन्नम्मि दिणे पत्थिया । ततो तीए तप्पडिबोहणत्थं तप्पच्चक्खमेव पाऊण खीरं मयणफलपाणेण वमिऊण सोवण्णियकच्चोले समुवणीयं रहनेमिणो, भणितो य–पियसु इमं । तेण भणियंकहं वंतं पियामि ? । तीए भणियं-किमयं जाणसे तुमं? । तेण भणियं-बालो वि एवं वियाणइ । तीए भणियं-जह एवं ता कीस में नेमिनाहेण वंतमापिउमिच्छसि । इमं भणिओ सो उवरतो तदझवसाणातो । सा वि दिक्खाभिमुही तवोवहाणेहिं सोसंती चिट्ठइ सरीरयं । एत्थंतरे चउप्पन्नं दिणाई अन्नत्थ विहरित्ता आगतो रेवयगिरिसहसंबवणे दिक्खाठाणे उजाणे भयवं । उप्पन्नं तत्थ सुहज्झवसाणस्स आसोयअमावसाए अट्ठमभत्तते केवलं नाणं । कयं देवेहिं समोसरणं । अवि य-वंतरसुरा कुणंति उ, वाओदयरयणभूमिनिवत्तिं । पणवन्नबिंटसंठिय-कुसुमाणं पयरणं चेव ॥१॥ अभितरमज्झबहि, विमाण-जोइ-भवणाहिवकयातो । पायारा तिन्नि भवे, रयणे कणगे य रयए य ॥२॥ मणिरयणहेममइया, कविसीसा सवरयणिया दारा । मणिकणगरयणचित्ता, य तोरणा धयवडाइन्ना ॥३॥ मज्झे असोगरुक्खो, तदहो
KOXOXO
॥२८
॥
XXX
Page #574
--------------------------------------------------------------------------
________________
XOXOXO
पीढं च तत्थ सुरछंदो । तस्संतो सीहासण-मुवरिं छत्ताइछत्तं च ||४|| जक्खकरत्थे पासे, सुचामरे पउमसंठियं चक्कं । पडरूव परमतोरण- माई य करेंति वंतरिया ||५|| साहारणओसरणे, एवं जत्थिडिमं तु ओसरई । एको चिय तं सबं, करेइ भयणा उ इयरेसि || ६ || निवत्ते य तम्मि पुबदारेण दोहिं परमेहिं पाए ठवंतो सत्तर्हि य अणुगम्ममाणो पविट्ठो भयवं चेइयरुक्खं पयक्खिणीकाऊण तित्थपणामं च काऊग उवविट्ठो पुवाभिमुद्दो सिंहासणे जातो चउमुहो । मिलिया चडविहा वि सुरसंघा । समागया समुद्दविजय के सवाइजायवगणा । परितुट्ठमणा य रायमई विपत्ता समोसरणं । तत्थ भयवंतं केई वदति, केई थुणंति, केई पूयंति, केई जयजयावंति, केई गायंति, केई वज्जाई वायंति, के वि नञ्चति, अंतरा य सुरचारणा पढंति । अवि य - तुज्झ निरुवम रूवसंपत्ति, जयपवरु सोहग्गु तुहु । तुज्झ पुण्णु लावण्णु उत्तमु, अइलडहु तारुण्णु तुहु ॥ १ ॥ गुणह रासि तुहुं सयलु सत्तमु, अज्जवि झूरहिं तरुणियण निब्भरु तई अणुरतु । तह वि हु सामिय! मयणसरु, तु उरि संगुन पत्तु ॥२॥ देवदाणवखयरनरराय जा खोहइ, मिउवयण कुडिलहासकुडिलावलोयण, मुणिवग्गो वि वसिकरह | परमरुवलावन्नजोवण । सा पई उज्झिय राइमई, निब्भरनेहरुयंत । मयणमडप्फरु भग्गु इह, पई पर सामि ! पसंत ॥३॥ | एवमाइमहापमोएण निचित्ताए केवलमहिमाए जहारिहं निविद्वासु परिसासुं । अवि य - " मुणि वेमाणिणि समणी, सभ वणवण जोइदेविदेवाय । वैमाणिय- नर-नारी, ठंतऽग्गेयाइ विदिसासु ॥ १ ॥ उद्धत्था समणीतो, नरित्थितो केइ सुरबहूओ
|
१ तव निरुपमा रूपसम्पत्तिः, जगत्प्रवरं सौभाग्यं तव । तव पुण्यं लावण्यमुत्तमं अतिसुन्दरं तारुण्यं तव ॥ १ ॥ गुणानां राशिस्तव सकल: सत्तमः, अद्यापि क्षीयते तरुणीजनो निर्भरं त्वयि अनुरक्तः । तथापि खलु स्वामिन्! मदनशरस्तवोरसि सङ्गं न प्राप्तः ॥ २ ॥ देव-दानवखचर- नरराजानू या क्षोभयति, मृदुवचनकुटिलहास्यकुटिलावलोकना, सुनिवर्गमपि वशीकरोति परमरूपलावण्ययौवना । सा त्वया उज्झिता राजीमती, निर्भरस्नेहरुदन्ती । मदनाडम्बरो भग्न इह त्वयि परं स्वामिन् ! प्रशान्ता ॥ ३ ॥
(061-0XX
अरिष्टनेमिचरित्रम् |
Page #575
--------------------------------------------------------------------------
________________
द्वाविंशं
रथनेमी
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
Fok
याख्यमध्ययनम्। अरिष्टनेमिचरित्रम् ।
॥२८१॥
य। बीयम्मि हुंति तिरिया, तइए सालंतरे जाणा ॥२॥" कया य भयवया धम्मदेसणा-शृङ्गारादिरसैराठ्ये, रागद्वेषोरुतुम्बके । गाढगर्दभिलाकारचतुर्गतिविराजिते ॥१॥ कषायप्रबलाऽश्रान्त-बलीवर्दसमायुते । सारथीभूतमिथ्यात्व-प्रमादा-ऽयम-योगके ॥२॥ आयुःपरम्पराबद्ध-घटीचक्रसमाकुले । मोहसीरपतिप्रष्ठ-हास्या दिबहुकर्षके ॥३॥ विचित्रजन्मसन्तान-गुरुकेदारशोभिते । सदोप्तकर्मबीजौघ-मृत्युपानान्तिकाश्रिते ॥४॥ भीमे भवारघट्टेऽस्मि-नजस्रं कालकुल्यया ।। इतश्चेतश्च नोद्यन्ते, जलवजन्तवो ह्यमी ॥५॥ एवं विज्ञाय भो भव्याः !, सर्वसौख्यैककारणे । सर्वक्लेशहरे जैने, धर्मे यत्नो विधीयताम् ॥६॥ एमाइ सोऊण बहवे पडिबुद्धा पाणियो। पवाविया गणहरा । जातो चविहो समणसंघो । रहनेमी वि संविग्गो पचइतो । रायमई वि बहुयाहिं रायकण्णगाहिं सह निक्खंता । 'जो मे सुमिणे तया दिवो दिवपुरिसो सो एस भयवं, कप्पपायवफलाणि य चउरो महत्वयाई' ति परितुट्ठा सा । अण्णया भयवतो वंदणत्थं रेवयगिरि गच्छंती साहुणीहिं सह महावुट्ठीए अब्भाहयासु अइसंभमवसेण अण्णण्णगुहाइपएसेसु निलीणासु सेससाहुणीसु रायमई | वि पविट्ठा एगाए सुण्णगुहाए । तत्थ य वासपरद्धो भवियवयावसेण रहनेमिसाहू वि पुवपविट्ठो आसि । अंधयारपएसे ठितो न दिट्ठो तीए, लग्गा चीवराई विसारि । तीए निरावरणसरीरसोहं दटूण दुईतयाए इंदियाणं अणाइभवब्भत्थयाए विसयाभिसंगस्स जाओ सो रायपरवसो । एत्थंतरे सो दिट्ठो तीए । ततो भयवेविरगत्ताए झत्ति पावरिय अप्पाणं निविट्ठा बाहुसंगोपं काऊण । भणिया य तेण-सुयणु ! न सकेमि सुहाणुरायवसेण अरइपरिगयमिमं सरीरं धारेचं, ता काऊणाणुग्गहं पडिवजसु मए समं विसयसेवणं, पच्छा संजायमणसमाही अहं तुमं च तवनिम्मलं संजमं चरिस्सामो। तीए वि साहसमवलम्बिऊण पगब्भवयणेहिं भणितो-भो ! महाकुलपसूतो तुम, ता किं जुत्तं तुह सवायाए पडिवनस्स वयस्स भंजणं, अवि जीवियं चयंति सप्पुरिसा न उण पइण्णं लोवंति, ता महाभाग ! काऊण मणसमाहिं चिंतेसु
॥२८॥
Page #576
--------------------------------------------------------------------------
________________
विसयाण विवागदारुणत्तं, सीलखंडणस्स नरयाइयं फलं । अण्णं च न विसयसेवणेण मणसमाही अवि य पभूयतरा चेव अरई हवइ, जतो वड्डइ चेव तस्सेवणेणं लद्धपसरस्स मणस्स इच्छा, भणियं च – “भुत्ता दिवा भोगा, सुरेसु असुरेसु तह य मणुरसु । न य संजाया तित्ती, अतित्तरंकस्स व जियस्स || १||" एमाइअनुसासितो संबुद्धो एसो । 'सम्मं चोयण' त्ति भणतो अत्ताणं निंदिऊण रायमहं च अभिनंदिऊण गतो साहुमज्झे । सा वि अज्जियासमीवे । अरिट्ठनेमी य भयवं मरगयसमवण्णदसधणूसियदेहो संखलंछणो चउप्पण्णदिणूणाई सत्त वाससयाई केवलिपरियाएण विहरिउं पडि - बोहिऊण अणेगे भवसत्ते पालिऊण वाससहस्समाउं रेवयगिरिम्मि आसाढसुद्धअट्टमीए मासिएण भत्तेणं छत्तीसएहिं पंचहिं सएहिं सह सिद्धिं गतो । रहनेमी रायमई य सिद्धाई । पनरस सयाई समणाणं तीसं च सयाई समणीणं भयवतो अरिट्टनेमिस्स सिद्धाई । चवणाईसु पंचसु कल्लाणगेसु चित्तानक्खत्तमासि त्ति अरिट्ठनेमिचरियं सम्मत्तं ॥ सूत्रोक्तमपि यदत्र कथितं तत् कथानकप्रसङ्गेन श्रोतृजनानुग्रहार्थम् । सम्प्रति सूत्रं व्याख्यायते—
“लक्खणस्सरसंजुओ” त्ति स्वरलक्षणानि - माधुर्यादीनि तैः संयुतो यः सः तथा । “गोयमो” त्ति गौतमसगोत्रः ।। " विज्जुसोयामणिष्पह" त्ति “विशेषेण द्योतते विद्युत् सा चाऽसौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा - तद्वर्णा । "जा से" त्ति सुब्व्यत्ययाद् येन तस्मै कन्यां ददाम्यहम् ॥ 'सर्वोषधयः' जयाविजयर्द्धिवृद्ध्यादयः । ' कृतकौतुकमङ्गलः ' इत्यत्र कौतुकानि - ललाटमुशलस्पर्शनादीनि मङ्गलानि च दध्यक्षतादीनि ॥ वासुदेवस्य सम्बन्धिनमिति गम्यते, 'ज्येष्ठकम्' अतिशयप्रशस्यकम् ॥ 'दिव्येन' प्रधानेन, “गयणं फुसि" त्ति आर्षत्वाद् गगनस्पृशोपलक्षितः || 'वृष्णिपुङ्गवः' यादवप्रधानः ॥ अथ सः 'निर्यन्' अधिकं गच्छन् "दिस्स" त्ति 'दृष्ट्वा' अवलोक्य || "पासित्त" त्ति दृष्ट्वा, कोऽर्थः ? उक्तविशेषणविशिष्टान् हृदि निध्याय 'सः' इति भगवान् ॥ "कस्सऽट्ठ" त्ति कस्याऽर्थात् हेतोरिमे प्राणा एते सर्वे ?,
अरिष्टनेमि चरित्रम् |
Page #577
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ २८२ ॥
'इमे' इत्यनेनैव च गते 'एते' इति पुनरभिधानं सम्भ्रमख्यापनार्थम्, सन्निरुद्धाश्व, 'चः ' पूरणे इति षोडशसूत्रार्थः ॥ | १-२-३-४-५-६-७-८-९-१०-११-१२-१३-१४-१५-१६ ॥ एवं च भगवतोके आह
सारही तओ भणति, इमे भद्दा उ पाणिणो । तुग्भं विवाहकज्जम्मि, भोयावेउं बहुं जणं ॥ १७ ॥
व्याख्या – सुगमम् । नवरम् – इमे “भद्दा उ” त्ति 'भद्रा एव' कल्याणा एव न तु शृगालादिवत् कुत्सिताः ॥१७॥ एतत् श्रुत्वा यद् भगवान् विहितवांस्तदाह
सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापण्णे, साणुक्को से जिएहि उ ॥ १८ ॥ जइ मज्झ कारणा एए, हम्मंति सुबह जिया । न मे एयं तु निस्सेसं, परलोगे भविस्सई ॥ १९ ॥ सो कुंडलाण जुयलं, सुत्तगं च महायसो । आभरणाणि य सङ्घाणि, सारहिस्स पणामए ॥ २० ॥ मणपरिणामे य कए, देवा य जहोइयं समोइण्णा । सधिडीए सपरिसा, निक्खमणं तस्स काउं जे ॥ | देवमणुस्सपरिवुडो, सीतारयणं तओ समारूढो । निक्खमिय बारगाओ, रेवयम्मि ठिओ भयवं ॥ उज्जाणं संपत्तो, ओइण्णो उत्तिमाउ सीयाओ । साहस्सीए परिवुडो, अह निक्खमई उ चित्ताहिं ॥ अह सो सुगंधगंधिए, तुरियं मउअकुंचिए । सयमेव लुंचई केसे, पंचमुट्ठीहिं समाहिओ ॥ २४ ॥
व्याख्या—प्रकटम् । नवरम् — 'सानुक्रोशः ' सकरुणो जीवेषु 'तुः' पूरणे । “निस्सेसं" ति 'निःश्रेयसं' कल्याणं परलोके भविष्यति । भवान्तरेषु परलोकभीरुत्वस्याऽत्यन्तमभ्यस्ततया एवमभिधानम्, अन्यथा चरमदेहत्वाद् अतिशयज्ञा नित्वाच भगवतः कुत एवंविधा चिन्ता ? इति । एवं च विदितभगवदभिप्रायेण सारथिना मोचितेषु सत्त्वेषु परितोषाद् यदसौ कृतवांस्तदाह – “सो” इत्यादि 'सूत्रकं च' कटीसूत्रम् ॥ मनःपरिणामे च कृते निष्क्रमणं प्रतीति गम्यते, 'यथोचितम् '
XOXOX
द्वाविंशं रथनेमी
याख्यम
ध्ययनम् । अरिष्टनेमि
चरित्रम् |
॥ २८२ ॥
t
Page #578
--------------------------------------------------------------------------
________________
अरिष्टनेमिचरित्रम् ।
औचित्यानतिक्रमेण ॥ निष्क्रम्य 'द्वारकातः' द्वारकापुर्याः रैवतके' उज्जयन्ते स्थितः ॥ सुगन्धगन्धिकान् त्वरितं मृदुककुञ्चिकान् “समाहितो" त्ति समाधिमान् ॥ इह तु वन्दिकाचार्यः सत्त्वमोचनसमये सारस्वतादिप्रबोधन-भवनगमनपित्रनुज्ञापन-महादानानन्तरं निष्क्रमणाय पुरीनिर्गमनमुपवर्णितवान् । तथा कुतोऽपि सूरसूरिणाऽप्येतच्चरिते लिखितमिदम् । |अत एवाऽत्रापि कथानके कथितमिति सूत्रसप्तकार्थः ।। १८-१९-२०-२१-२२-२३-२४ ॥ एवं च प्रव्रजिते भगवतिवासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं । इच्छियमणोरहे तुरियं, पावसू तं दमीसरा! ॥२५॥ णाणेणं दंसणेणं च, चरित्तेणं तवेण य । खंतीए मुत्तीए, वडमाणो भवाहि य॥२६॥ एवं ते राम-केसवा, दसारा य बहुजणा। अरिट्टनेमि वंदित्ता, अइगया बारगापुरि ॥२७॥ ___ व्याख्या-सुगमम् । नवरम्-वासुदेवश्च, चशब्दात् समुद्रविजयादयश्च ।।२५-२६-२७ ॥ तथा च राजीमती किमचेष्टत ? इत्याह- । सोऊण रायवरकन्ना, पवजं सा जिणस्स उ। नीहासा य निराणंदा, सोगेण उ समुच्छया ॥२८॥ राईमई विचिंतेइ, धिरत्थु ! मम जीवियं । जाऽहं तेण परिचत्ता, सेयं पवइउं मम ॥२९॥
व्याख्या-सुगमम् । नवरम्-'निर्हासा' निर्गतहासा, चशब्दो भिन्नक्रमः, ततो निरानन्दा चेति ॥ इत्थं निष्क्रमणाभिमुखी तावदसौ स्थिता यावदन्यत्र विहृत्य तत्रैव भगवान् आजगाम ॥ २८-२९ ॥ तत उत्पन्नकेवलस्य भगवतो | निशम्य देशनां विशेषत उत्पन्नवैराग्या किं कृतवती ? इत्याहअह सा भमरसन्निभे, कुच्चफणगपसाहिए। सयमेव लुचई केसे, धिइमता ववस्सिया ॥ ३० ॥
राजीमतीदीक्षा ।
उ०
अ०४८
Page #579
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः । ॥ २८३ ॥
BXCXCXCXX
व्याख्या - कुर्च :- गूढकेशोन्मोचको वंशमयः फनकः - कङ्कतकः ताभ्यां प्रसाधिता ये तान्, व्यवसिता सती धर्म | कर्त्तुमिति शेषः, शेषं स्पष्टम् ॥ ३० ॥ ततश्र—
वासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं । संसारसायरं घोरं, तर कण्णे ! लहुं लहुं ॥ ३१ ॥ व्याख्या – स्पष्टम् । नवरम् — 'लघु लघु' त्वरितं त्वरितं सम्भ्रमे द्विर्वचनम् ॥ ३१ ॥ तदुत्तरवक्तव्यतामाहसा पवइया संती, पवावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुया ॥ ३२ ॥ गिरिं रेवतयं जंती, वासेणोल्ला उ अंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिया ॥ ३३ ॥ चीवराई विसारंती, जहाजाय त्ति पासिया । रहनेमी भग्गचित्तो, पच्छा दिट्ठो य तीइ वि ॥ भीया य सा तहिं दहुं, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसीयई ॥
३४ ॥
३५ ॥
व्याख्या — सुगमम् । नवरम् - "पव्वावेसि” त्ति 'प्रावित्रजत्' प्रत्रजितवती ॥ "वासंते" त्ति वर्षति जलद इति गम्यते, 'अन्धकारे ' अपगतप्रकाशे, कस्मिन् ? 'अन्तः' मध्ये 'लयनस्य' गुहायाः ॥ तत्र च ' यथाजाता' जन्मावस्थोपमा 'इति' इत्येवंरूपां "पासिय" त्ति दृष्ट्वा रथनेमिर्भग्नचित्तः समजनीति गम्यते, पश्चाद् दृष्टश्च तया, 'अपि:' पुनरर्थः । प्रथमप्रविष्टैर्हि नाऽन्धकारे किञ्चिद् दृश्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्यगुहासु गतासु शेषसाध्वीषु एकाकिनी प्रविशेदपि न तत्रेयमिि | भावः ॥ “बाहाहिं” ति बाहुभ्यां कृत्वा 'सङ्गोफं' पङ्कटीबन्धनरूपमिति सूत्रचतुष्टयार्थः ॥ ३२-३३-३४-३५ ।। अत्रान्तरे - अह सो वि रायपुत्तो, समुद्दविजयंगओ । भीयं पवेइयं दहुं, इमं वक्कमुदाहरे ॥ ३६ ॥ | रहनेमी अहं भद्दे !, सुरूवे ! चारुभासिणि ।। ममं भयाहि सुतणू !, न ते पीला भविस्सई ॥ ३७ ॥ एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगी पुणो पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८ ॥
द्वाविंशं रथनेमी
याख्यम
ध्ययनम् ।
राजीमतीरथनेमयो
वर्णनम् ।
॥ २८३ ॥
Page #580
--------------------------------------------------------------------------
________________
व्याख्या - 'सोऽपि ' इति स पुनः || 'एहि' आगच्छ, “ता" इति तावत् । शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ३६३७-३८ ॥ ततो राजीमती किमचेष्टत ? इत्याह
दट्टूण रहनेमिं तं भग्गुज्जोयपराइयं । राजीमती असंभंता, अप्पाणं संवरे तहिं ॥ ३९ ॥ अह सा रायवरकन्ना, सुट्टिया नियमवए । जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥ ४० ॥ | जइ सि रूवेण वेसमणो, ललिएण नलकूबरो । तहा वि ते न इच्छामि, जइ सि सक्खं पुरंदरो ॥४१॥ घिरत्थु ते जसो कामी !, जो तं जीवियकारणा । वतं इच्छसि आवेउं, सेयं ते मरणं भवे ॥ ४२ ॥ अहं च भोगरायस्स, तं वसि अंधगवहिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥ ४३ ॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविदु व हडो, अट्ठिअप्पा भविस्ससि ॥ गोवालो भंडवालो वा, जहा तद्दवऽणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि ॥४५॥
व्याख्या - सुगमम् । नवरम् — “भग्गुज्जोय पराइयं" ति भग्नोद्योगः - अपगतोत्साहः प्रस्तावात् संयमे स चासौ पराजितश्च स्त्रीपरीषद्देण भग्नोद्योगपराजितस्तम् ॥ 'ललितेन' सविलासचेष्टितेन 'नलकूबर: ' देवविशेषः, 'ते' इति त्वाम् ॥ अपर — धिगस्तु ते 'यशः ' महाकुलसम्भवोद्भूतं 'कामिन् !' भोगाभिलाषिन् ! यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोः वान्तमिच्छसि आपातुम्, अतः श्रेयो मरणं ते भवेत्, न तु वान्ताऽऽपानम्, अत्यन्तदुष्टत्वाद् अस्य । उक्तश्च"विज्ञाय वस्तु निन्द्यं त्यक्त्वा गृह्णन्ति किं क्वचित् पुरुषाः ? । वान्तं पुनरपि भुङ्क्ते, नहि सर्वः सारमेयोऽपि ॥ १ ॥” अहं च, 'च' पूरणे, 'भोगराजस्य' उग्रसेनस्य त्वं चासि अन्धकवृष्णिकुले जात इति शेषः, अतश्च मा कुले “गंधण" त्ति 'गन्धनानां' सर्पविशेषाणां "होमो” त्ति भूव तचेष्टितकारितयेति भावः, ते हि वान्तमपि विषं मन्नाकृष्टा मृत्युभीरु
xoxoxoxoxoxoxox
राजीमतीरथनेमयोवर्णनम् ।
Page #581
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वाविंश रथनेमीयाख्यम|ध्ययनम् ।
राजीमतीरथनेमयोवर्णनम् ।
॥२८४॥
तया पुनरापिबन्ति नतु अगन्धनाः। किं तर्हि कृत्यम् ? इत्याह-संयम 'निभृतः' स्थिरश्चरेः । यदि त्वं करिष्यसि 'भावं' प्रक्रमाद् भोगाभिलाषरूपं या या द्रक्ष्यसि नारीस्तासु तासु इति गम्यते, ततः किम् ? इत्याह-वाताविद्धो हठः-वनस्पतिविशेषः स इव अस्थितात्मा भविष्यसि ॥ गोपालः' गवां पालयिता 'भाण्डपालः' यः परकीयभाण्डानि भाटकादिना पालयति, तद्व्यस्य-गवादेः अनीश्वरः-अप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्थाऽभावादिति सूत्रसप्तकार्थः ॥ ३९-४०-४१-४२-४३-४४-४५ ॥ एवं तयोक्ते रथनेमिः किं कृतवान् ? इत्याहतीसे सो वयणं सोचा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ॥४६॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामण्णं निच्चलं फासे, जावजीवं दढवओ॥४७॥
व्याख्या-अङ्कशेन यथा नागो मार्गे इति शेषः 'धर्म' चारित्रधर्मे "संपडिवाइतो" त्ति 'सम्प्रतिपतितः' स्थितस्तद्वचसैवेति गम्यते । अत्र च वृद्धसम्प्रदायः-"नेउरपंडियक्खाणयं भणिऊणं जाव रुटेणं राइणा देवी मिठो हत्थी य तिम्नि वि छिन्नकडगे चडावियाणि, भणितो य मिठो-इत्थं वाहेहिं हत्थिं दोहि य पासेहिं वेलुग्गाहा ठविया जाव | एगो पाओ आगासे ठवितो । जणो भणइ-एयाणि मारेयवाणि, को एयस्स तिरियजाइस्स दोसो। तहा वि राया रोसं न मुंचइ । जाव तिन्नि पाया आगासे कया, एगेण ठितो। लोगेण अकंदो कतो-किमेयं हत्थिरयणं वावाइजइ ? | रण्णा मिठो भणिओ-तरसि नियत्तिउं ? । भणइ-जइ दुण्हमम्हाण वि अभयं देसि । दिन्नं । ततो तेण अंकुसेण नियत्तितो हत्थि" त्ति । इह चाऽयमभिप्रायः-यथाऽयमिदृगवस्थो द्विपोऽङ्कशवशतः पथि संस्थितः, एबमयमपि उत्पन्नविश्रोतसिकः तद्वचनेनाऽहितप्रवृत्तिनिवर्तकतया अकुशप्रायेण धर्मे इति । शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ ४६-४७ ॥ उभयोरप्युत्तरवक्तव्यतामाह
॥२८४॥
Page #582
--------------------------------------------------------------------------
________________
राजीमती. रथनेमयोवर्णनम् ।
उग्गं तवं चरित्ताणं, जाया दुषिण वि केवली । सवं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ॥४८॥ | व्याख्या-सुगमम् ॥ ४८ ॥ सम्प्रति अध्ययनार्थमुपसंहर्तुमुपदेशमाहएवं करिंति संवुद्धा, पंडिया पवियक्खणा। विणियति भोगेसु, जहा से पुरिसुत्तमो॥४९॥त्ति बेमि॥ | व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, किम् ? इत्याह-विशेषेण कथश्चिद् विश्रोतसिकोत्पत्ताlal वपि तन्निरोधलक्षणेन निवर्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥ ४९ ॥ इतिः' परिसमाप्तौ
ब्रवीमीति पूर्ववत् ।।
॥ इति श्रीनेमिचन्द्रसूरिरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां रथनेमीयाख्यं द्वाविंशमध्ययनं समाप्सम् ॥
Page #583
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २८५ ॥
xoxoxoxoxoxox
xaxa
अथ त्रयोविंशं केशिगौतमीयाख्य मध्ययनम् ॥
व्याख्यातं द्वाविंशमध्ययनम् । अधुना केशिगौतमीयं त्रयोविंशमारभ्यते, अस्य चायमभिसम्बन्धः -- ' इहाऽनन्तराध्ययने कथञ्चिदुत्पन्नविश्रोतसिकेनाऽपि रथनेमिवद् धृतिश्चरणे विधेया इत्यभिहितम्, इह त्वपरेषामपि चित्तविप्लुतिमुपलभ्य केशिगौतमवत् तदपनयनाय यतितव्यम्' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम् - जिणे पासेति णामेणं, अरहा लोगपूइए । संबुद्धप्पा य सङ्घण्णू, धम्मतित्थयरे जिणे ॥ १ ॥ व्याख्या – 'जिनः' परीषहोपसर्गजेता 'पार्श्वः' इति नाम्ना अभूदिति शेषः, अर्हन् लोकपूजितः, सम्बुद्ध:-तत्वावगमवान् आत्मा यस्य स तथा, 'चः' समुच्चये, स च छद्मस्थोऽपि स्यात्, अत आह— सर्वज्ञः, तथा धर्म एव भवाम्भोधितरणहेतुत्वेन तीर्थं तत्करणशीलो धर्मतीर्थकरः 'जिनः ' जितसकलकर्मा मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥ १ ॥ अत्र च कतिथोऽयं तीर्थकरः, कस्मिन् वा भवे बद्धमनेन भगवता तीर्थकरनामकर्मेति सकौतुकश्रोतृवैराग्योत्पादनार्थमस्य चरितं समासतो लिख्यते—
इहेव जंबुद्दीवे दीवे भारहे वासे पोयणपुरे अरविंदो नाम राया । तस्स सावतो विस्सभूई नाम पुरोहितो, तस्साणुद्धरी नाम भारिया, तीए दो पुत्ता कमठो मरुभूई य । तेसिं कमेण भज्जातो वरुणा वसुंधरा य । तेसु य कमठ-मरुभूईसु समत्थीहूएस विस्सभूई सुधम्मुज्जओ कालं काऊण देवलोगं गतो । अणुद्धरी वि पइविरहातो वयविसेससोसियसरीरा मया । कमठो वि कयपिउमाउपेयकिश्च पुरोहितो जातो । मरुभूई वि पाएण बंभयारी धम्मकिबुजतो संपन्नो, तस्स य वसुंधरं भज्जं मणोहरजोवणुब्भेयं दहूण कमठस्स चलियं चित्तं, पयट्टो तीए सह सवियार
XXXXXXX CXCXX CXCXX
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
पार्श्वनाथचरित्रम् ।
॥ २८५ ॥
Page #584
--------------------------------------------------------------------------
________________
मालविडं । सा वि कामनिरोहमसहमाणी पासियचीवरे रंगो व संपलग्गा तेण समं । तं च तारिसमणायारं पवट्टमाणं नाऊणं ईसावसविणडियाए वरुणाए साहितं मरुभूईस्स । सो वि तीए पडिउत्तरमकाउं 'गामंतरं गमिस्सामि' त्ति ताण पुरतो वोत्तूण निग्गतो नियमंदिराओ । ततो पतोससमयम्मि हाहाभूयकप्पडियरूवं काऊण सरभेएणं कमठं भणइमम निराहारस्स सीयपरिताणत्थं किंचि निवायट्ठाणं देहि । कमठेण वि अविण्णायपरमत्थेणं दयाए भणियं – कप्पडियभट्ट ! इह चउरए सच्छंद निवससु । ततो तत्थ द्वितो मरुभूई दद्दूण तेसिं सङ्घमणायारमसहमाणो वि लोयाववायभीरुतणतो अकयपडियारो चैव निग्गंतुमागतो पभाए, ततो गंतुं साहियं जहावट्ठियं राइणो । रण्णा वि कुविएणं समाइट्ठा नियपुरिसा । तेहिं वि वज्जंतविरसडिंडिमो गलोल्लइयसरावमालो रासहारूढो काऊण फेरितो सवत्थ 'अकज्जकारि ' त्ति लोयसमक्खमुग्घोसणाए कमठो निवासितो नयराओ । ततो सो तहाविडंबितो संजायामरिसो वि समुप्पन्नगरुयवेरग्गो गहियपरिवायगलिंगो समाढत्तो दुक्करं तवं चरिउं । तं च नाउं समुप्पन्नपच्छायावो मरुभूई खामणानिमित्तं गतो कमठसमीवं, निवडतो तस्स चलणे । तेण वि सुमरियपुत्र विडंबणावेराणुबंधेणं पायवडियस्सेव मरुभूइणो मुद्धाणोवरि विमुक्का समासन्नदेसट्ठिया घेत्तूण महासिला । ततो मरुभूई तीए पहारेण आरडतो कालं काऊण बहुजूहाहिबई समुप्पन्नो विंज्झम्मि महाकरी । इतो य अरविंदराया कयाइ सरयकाले संतेउरो पासातोवरि संठितो कीलंतो सरयब्भं सुसणिद्धं पच्छाइयनहयलं मणोहरं समुण्णयं पुणो तक्खणमेव वाउणा पडियं दृट्ठूण तद्देव खणभंगुरसन्वभावभावियस्सरूवो समुप्पन्नोहि| नाणो वारिजंतो वि परियणेणं दिन्ननियपुत्तरज्जो पवइतो । अन्नया य सो विहरंतो पयट्टो सागरदत्तसत्थवाहेण सह सम्मेयसेलवंदणत्थं । पुच्छितो य पणमिऊणं सायरदत्तेणं - भयवं ! कहिं गमिस्सह ? । मुणिणा भणियं - तित्थजत्ताए । सत्थवाहो भइ – केरिसो उण तुम्ह धम्मो ? । मुणिणा कहितो तस्स दया- दाण-विणयमूलो सवित्थरो धम्मो । तं च
पार्श्वनाथचरित्रम् |
Page #585
--------------------------------------------------------------------------
________________
श्रीउत्तरा
OXox
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधा- ख्या लघु- वृत्तिः । ॥२८६॥
*
सोउं सत्थवाहो जाओ सावगो । वहमाणो य सत्थो कमेण संपत्तो तं महाडइं जत्थ सो मरुभूई करी । दट्ठण य तत्थ त्रयोविंशं |महासरोवरं समावासिओ तत्तीरे । एत्थंतरम्मि य तम्मि चिय सरोवरे बहुकरिणीपरिवारितो जलपाणथमागतो सो करी, केशिपाऊण य सविलासं जलं विलग्गो पालिसिहरं, पलोइयाई पासाई, तं दट्टण य सत्थमावासियं धावितो तविणा-| गौतमीसणत्थं । तं च तहमागच्छंतं दट्टण पलाणो सत्थजणो । मुणी वि नाऊणोहिणा सट्ठाणे ठितो काउस्सग्गेणं । तेण याख्यमवि करिणा सयलं तं सत्थपएसं दरवलिंतेण दिट्ठो सो महामुणी, धाविओ तदभिमुहं । समासन्नपएसे य तं ध्ययनम्। पलोएमाणो समुवसंतकोहो लेप्पमतो इव निश्चलो ठितो । तं च तहारूवं दह्रण पडिबोहणत्थं मुणी संवरिय-la
पार्श्वनाथकाउस्सग्गो भणइ-भो भो मरुभूइ! किं न सुमरेसि मं अरविंदनरवई अप्पणो वा पुवभवं? । ततो सो तं|
चरित्रम् । सोउं संजायजाईसरणो पडितो मुणिचलणेसु । मुणिणा वि सविसेसं देसणापुब्वयं कतो सो सावगो । ततो गतो सट्ठाणं करी । एत्थंतरम्मि य दट्टणमुवसंतं करिं सचोजो पुणो वि मिलितो सत्थजणो। पणिवइऊण य मुणिचलणेसु सबहुमाणं पडिवजइ दयाइमूलं सावगधम्मं । ततो कयकिञ्चो सत्थो मुणी य नियनियवावारनिरया विहरि पयत्त त्ति । ___ इतो य सो कमठपरिवायगो मरुभूइविणासणेणावि अणियत्तवेराणुबंधो निययाउयक्खए मरिऊणुप्पन्नो कुक्कुडसप्पो, तेण विज्झाडवीए परिब्भमंतेण दिट्ठो चिक्खल्लखुत्तो सो महाकरी, डसितो कुंभत्थले । ततो सो करी तबिसवेयणाभावितो य सम्ममहियासित्ता कालं काऊण समुप्पन्नो सहसारकप्पे सत्तरसागरो देवो। कुक्कडसप्पो वि समयम्मि मरिऊणुप्पन्नो सत्तरसागरोवमाऊ पंचमपुढवीए नेरइतो।
॥८८६॥ इतो य सो करिदेवो चुतो इहेव जंबुद्दीवे दीवे पुषविदेहे सुकच्छविजए वेयङ्कपत्वए तिलयनयरीए विजुगइविज्जाहरस्स कणयतिलयाए देवीए किरणवेगो नाम पुत्तो जातो, सो य कमागयं रजमणुपालित्ता सुरगुरुसूरिसमीवे
Page #586
--------------------------------------------------------------------------
________________
| पद्मइत्ता जातो एकल्लविहारी चारणसमणो । अण्णया य आगासगमणेणं गतो पुक्खरवरदीवे । तत्थ य कणयगिरिसन्निवेसे काउस्सग्गं ठितो विचित्तं तवोकम्मं काउमाढत्तो । इतो य सो कुक्कुडसप्पनेरइतो ततो उबट्टित्ता तस्सेव कणयगिरिणो सन्निवेसम्मि जातो महोरगो । तेण य सो दद्रूण मुणी संजायकोवेणं दट्ठो सांगावयवेसु । मुणी विहिणा कालं काऊण अच्चुयकप्पम्मि जंबुद्दुमावत्ते विमाणे जातो देवो । सो वि महोरगो कमेण कालं काऊण पुणो वि सत्तरससागरोवमाऊ जातो पंचमपुढविनेरइओ । किरणवेगदेवो वि तओ चविऊण इहेव जंबुद्दीवे दीवे अवरविदेहे सुगंधिविजय सुहंकराए नयरीए वज्जवीरियस्स रन्नो लच्छिमईए भारियाए समुप्पन्नो वज्जनाभो नाम पुत्तो । सो वि कमागयं रज्जं अणुपालित्ता दिनचक्का उहपुत्तरज्जो खेमंकर जिणसमीवे पवइओ । ततो विविहतवोविहाणेणं बहुलद्धिसंपन्नो गओ सुकच्छं नाम विजयं । तत्थ य अप्पडिबद्धविहारेण विहरंतो संपत्तो जलणगिरिसमीवं । अत्थमिए य दिणय रे तत्थेव द्विओ काउरसग्गेणं । इओ पहायाए रयणीए चलिओ मुणी । इओ य सो महोरगनेरइओ उबट्टिऊण कियंतं कालं संसारमाहिंडिऊण तस्सेव जलणगिरिस्स समीवे भीमाडवीए जाओ चंडालवणयरो, तेण य पारद्धिनिमित्तं निग्गच्छंतेण दिट्ठो पढमं सो चेव मुणी । तओ पुबभववेरवसओ 'अवसउणो' त्ति मण्णमाणेणाऽऽयडूणं काऊण विद्धो बाणेण । तेण य विहुरीकयदेहो विहिणा मरिऊण उप्पन्नो वज्जनाहमुणी मज्झिमगेवेज्जयम्मि ललियंगओ नाम देवो । सो वि चंडालवणयरो तं विवण्णं मुणिं दट्ठूण 'हो हो ! हं महाधणुधरो' त्ति मण्णमाणो परिओसमुवगओ कालेण य मरिऊणुप्पन्नो सत्तमपुढवीए रोरवनरए नेरइओ । इओ सो वज्जनाहदेवो तओ चइऊण इहेव जंबुद्दीवे दीवे पुत्रविदेहे पोराणपुरे कुलिसबाहुस्स रण्णो सुदंसणाए देवीए समुप्पन्नो कणयप्पभो नाम पुत्तो । जाओ य सो कमेण चकवट्टी । अण्णया य तेणं पासा ओवरिसंठिएणं वंदणनिमित्तमागओ गयाऽऽगइयं नहम्मि कुणमाणो दिट्ठो देवसंघाओ । तं च
पार्श्वनाथचरित्रम् |
Page #587
--------------------------------------------------------------------------
________________
प्रयोविंशं केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
श्रीउत्तरा- दट्टण विण्णायजगन्नाहतित्थयरागमणो निग्गओ तबंदणत्थं । वंदिओ तित्थयरो। उवविट्ठस्स तस्स कया भगवया भवध्ययनसूत्रे | निवेयजणणी देसणा। तओ वंदित्ता पविट्ठो नयरीए चक्कवट्टी । भगवं पि विहरिओ जहाविहारेणं । अण्णया कणयप्पहो श्रीनेमिच- |चक्कवट्टी भावितो तं तित्थयरदेसणं जायजाईसरणो दट्टण अभुयाईए पुवभवे विरत्तसंसारचित्तो पबइओ जगण्णाह
न्द्रीया तित्थयरपायमूले । संपत्तो य कयाइ विहरमाणो खीरवणनामाए महाडवीए, ठिओ य तीए खीरमहागिरिम्मि सूराभिसुखबोधा- मुहो काउस्सग्गेणं । इओ य सो चंडालवणयरनेरइओ ततो उबट्टित्ता जाओ तीए चेव खीरवणाडवीए खरपवयगुहाए ख्या लघु-या | सीहो, सो वि भमंतो कह वि संपत्तो तं मुणिपएसं । तओ समुच्छलियपुववेरेणं विणासिओ तेण सो मुणी समाहिणा वृत्तिः ।
| कालं काऊणं निबद्धतित्थयरनामो पाणयकप्पे महप्पभे विमाणे उववण्णो वीससागरोवमाऊ देवो । सो वि सीहो| ॥२८७॥
मरिऊण पंकपभाए दससागरोवमाउं उवभुंजिऊण तओ उचट्टित्ता बहुसंसारमाहिंडिऊण कम्मवसओ जाओ बंभणकुलम्मि बंभणो। तत्थ य पावोदयवसेणं जायमेत्तस्स चेव तस्स खयं गओ पिइ-माइ-भाइप्पमुहो सयलो वि सयणवम्गो । जीवाविओ य सो दयाए जणवएणं बंभणबालगो, संपत्तो य जोवणं। जणेण बहुहा खिसिज्जमाणो कह कह वि संपन्जमाणभोयणमेत्तवित्ती वेरग्गमुवगओ कंदमूलफलकयाहारो वणम्मि सो तावसो जाओ। कुणइ य तत्थ पंचग्गिपमुहं बहुप्पयारमन्नाणतवोविसेसं । इतो य सो कणयप्पभचक्किदेवो पाणयकप्पाओ चेत्तकिण्हचउत्थीए चविऊण इहेव जंबुद्दीवे दीवे भारहे वासे कासीजणवए वाणारसीए नयरीए आससेणस्स रन्नो वम्माए देवीए पुवरत्तावरत्तकालसमयंसि | विसाहाहिं नक्खत्तेणं तेवीसतिमतित्थयरत्ताए कुञ्छिसि उववन्नो । सो य भगवं तिन्नाणोववेओ 'चइस्सामि' त्ति जाणइ चयमाणो न जाणइ, 'चुतो मि' त्ति जाणइ । पासइ य तीए रयणीए गयवसहसीहाभिसेयदामससिसूरज्झयकुंभपउमसरसागरविमाणरयणुच्चयसिहिदसणरूवे वम्मादेवी चउद्दस महासुमिणे । परितुट्ठमणाए गंतूणमतुरियाए गईए निवेइया ते
॥२८७॥
Page #588
--------------------------------------------------------------------------
________________
नियदइयस्स । तेण वि अउबमाणंदमुव्वहंतेण भणिया-पिए ! सवलक्खणसंपन्नो सूरो सबकलासु कुसलो ते पुत्तो भवि-19 | पार्श्वनाथस्सइ । तं च सोऊण सुट्ठयरं परितुहाए अभिनंदियं रायवयणं । पहाए य कयगोसकिञ्चेण अट्टणसालाए कयसत्थगुणणा- चरित्रम् । इवायामेण व्हाएण सबालंकारिएण अत्थाणनिविटेण वाहराविया पहाणपुरिसेहिंतो अट्ठ सुमिणपाढगा उवज्झाया । ते वि X सुइभूया समागया उवविट्ठा भद्दासणेसु, पूइया पुष्फफलवत्थाईहिं । ठविया जवणियंतरिया वम्मादेवी । साहिऊण सुमिणए पुच्छिया ते राइणा तेसिमत्थं । तेहिं वि परोप्परं काऊण सत्थनिच्छयं भणियं-महाराय ! अम्ह सत्थेसु तीसं महा-| सुमिणा बायालीसं च सुमिणा भणिया, तत्थ य तित्थयराणं चक्कीणं च मायरो तेसु गब्भं वक्कममाणेसु गयाईणि चोइस महासुमिणाणि पासंति, केसवाणं बलदेवाणं मंडलियाणं च जणणीओ कमेण सत्त चउरो एकं च महासुमिणं
पेच्छंति, ता वम्मादेवी सूरं वीरं कुलाधारं सवंगसुंदरं सवगुणोववेयं समत्थभरहाहिवं चक्कवदि तिहुयणनाहं वा जिणं lal धम्मतित्थयरं साहियाणं नवण्हं मासाणं पसविही । इमं च सोऊणाऽऽणंदाइरेगेण पुलइयतणू सक्कारपुश्वयं विसजिऊण ते
उवज्झाए चिट्ठइ राया निवुयमणो । वम्मादेवी सहरिसा सुहंसुहेण गन्भमुबहइ । इओ य जाओ सकस्स आसणकंपो, चिंतियं च-किंनिमित्तमासणचलणं ?' ति सवियक्केण पउत्तो ओही, दिट्ठो भगवं गब्भमुववन्नो । तओ ससंभमो हरिस| निब्भरो उढिओ सिंहासणाओ, सत्तऽपयाई भयवओ अभिमुहमागंतूण तिक्खुत्तो कयपणामो अंचियवामजाणू भूमिनिहियदाहिणजाणू सिररइयकरंजली थोउमाढत्तो-नमोऽत्थु णं अरहंतस्स भगवंतस्स जाव सिद्धिगइनामधेयं ठाणं संपाविउकामस्स पासस्स णं पुरिसादाणीयस्स तेवीसइमतित्थयरस्स, वंदामि भयवंतं अहं इहगए तत्थठियं, पासउ मं भयवं । तयणंतरं च वाणारसीमागंतूणं भयवओ जणणिं अहिणंदए-धन्ना कयउन्ना सुलद्धजम्मफला तिहुयणस्सावि वंदणिज्जा देवाणुप्पिए ! तुम, तुह गम्भे पुरिसुत्तमो जयचिंतामणी तेवीसइमजिणो उपपन्नो। तओ जिणं जणणि च
*9XXXXXXXXXXXX
Page #589
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया
त्रयोविंश केशिगौतमीयाख्यमध्ययनम् । पार्श्वनाथचरित्रम् ।
सुखबोधाख्या लघुवृत्तिः ।
॥२८८॥
वंदित्ता गओ सको सट्ठाणं । वम्मादेवी य पहट्ठा अइसीय-अइउण्हाइदोसवज्जिएहिं गब्भहिएहिं असणाईहिं तं गम्भ- मुवयरमाणी सुहेण चिट्ठइ । जप्पभिई भयवं उववन्नो गब्भे तप्पभितिं सकाएसेण तिरियजंभगा देवा गामनयराऽरनाइनिहिवाई पोराणाइं पहीणसामियाई महानिहाणाई भयवओ जम्मणभवणंसि साहरंति । तओ पसत्थडोहला सम्माणियडोहला नवण्डं मासाणं अट्ठमाण राइंदियाणं अद्धरत्तसमए पोसबहुलदसमीए पसूया सुहेण दारयं सा देवी, जाओ तीए पगिट्ठो आणंदो। एत्थंतरे दिसाकुमारीमयहरीणं आसणाइं चलंति, तओ ओहिणा आभोइत्ता भयवंतं अहोलोगवत्थवाओ अट्ठ दिसाकुमारिमयहरीओ चउसामाणियसाहस्सीओ सत्ताणीयाइपरिवारपरिवुडाओ हरिसनिब्भराओ 'जीयमेयं ति परिभावंतीओ सविडीए आगंतूण दिवविमाणगयाओ चेव तिपयाहिणीकुणंति, भयवओ जम्मणभवणं उत्तरपुरच्छिमे दिसीभाए विमाणं भूमीए चउरंगुलमप्पत्तं ठवित्ता विमाणेहिंतो पञ्चोरुभित्ता भयवंतं समायरं तिपयाहिणीकाउं सिरे अंजलिं कट्ट वयंति-नमोत्थु ते रयणकुच्छिधारिए ! जगप्पईवदाईए ! जयचिंतामणिपसविए! अम्हे अहोलोगवासिणीओ दिसाकुमारीमयहरीओ तित्थयरस्स जम्मणमहिमं करेमो, तन्न तुमए भाइयचं' ति भणिय वेउविएणं सुरभिगंधेणं वाएणं जोयणपरिमंडलं सबओ जम्मणभवणस्स खेत्तं तणपत्तकट्ठाई आहुणिय आहुणिय परिसोहंति । तयणंतरं-'अत्थमिए नेमिजिणे, जगप्पईवे अणायं भरहं । सबजगुजोयगरे, पुणो सणाहं तुमे जायं ॥ १॥ धण्णसुउण्णो एत्थं, सुलक्षणो आससेणराया वि । वम्मा वि वंदणिज्जा, जेसिं अंगुब्भवो भयवं ॥२॥ अम्हे वि कयत्थाओ, सुरनारित्तं पि बहुमयं अम्ह । जं जाओ अहिगारो, पढमं जिणजम्ममहिमासु ॥ ३॥ इच्चाइ अत्थनिबद्धाइं गेयाइं भगवओ अदूरसामंते गायंतीओ चिट्ठति । एवं उडलोयाओ मंदरकूडवत्थवाओ अट्ठ आगच्छंति गायति य । नवरं अब्भवदलयं विउवित्ता गंधोदगवासं पुप्फवासं च वासंति । एवं पुरच्छिम-दाहिण-पञ्चत्थिमुत्तररुयगवत्थवाओ अट्ठऽट्ठागंतूण तहेव
OSYLR
॥२८८॥
Page #590
--------------------------------------------------------------------------
________________
गायति । नवरमहक्कमेण आयंसहत्थाओ भिंगारहत्थाओ तालियंटहत्थाओ चामरहत्थाओ य चिट्ठति । एवं विदि-16 पार्श्वनाथसिरुयगवत्थवाओ चउरो आगच्छंति, नवरं दीवियाहत्थाओ भयवओ चउसु विदिसासु तहेव गायतीओ चिट्ठति । चरित्रम् । एवं मज्झिमरुचगवासिणीओ चत्तारि तहेवाऽऽगच्छंति जाव 'तुमए न भाइयचं' ति वइत्ता भयवओ चउरंगुलवजं नाहिं कप्पंति, वियरए निर्णति, तं रयणाणं पूरेंति, उवरि हरियालियापीढं रइंति । तओ तिदिसिं तिण्णि कयलीहरगे विउर्वति, तेसिं मज्झपएसे तिण्णि चाउसालए तम्मज्झे य तिण्णि सीहासणे विउवंति । तओ भयवंतं करयलउडेणं मायरं च बाहाहिं गिण्हित्ता दाहिणकयलीहरे चाउसाले सीहासणे निसीयाति । तओ चुल्लहिमवंताओ आभिओगियदेवे सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगित्ता सुरहिणा उचट्टणेण उवद॒ति । तओ पुरथिमिल्लचाउसालसीहासणे निसीयावेत्ता गंधोदगेण पुप्फोदगेण सुद्धोदगेण य जिणं वम्मादेविं च मज्जावेंति, सवालंकारविभूसियं करेंति । तओ उत्तरिल्लचाउसालसीहासणे निसीयावेंति । तओ चुल्लहिमवंताओ आभिओगियदेवेहिंतो गोसीसचंदणकट्ठाई आणावित्ता अरणीए य अग्गि पाडेत्ता तेहिं कठेहिं अग्गि उज्जालेत्ता होमं कुणंति, भूइकम्मं करेंति, रक्खापोट्टलियं बंधेति, मणिरयणचित्ते दुवे पाहाणवट्टगे गहाय भगवओ कण्णमूले टिंटियाविंति, वयंति य-भवउ भयवं पव्वयाउए २ । तओ बाहाहिं संगेण्हित्ता जम्मणभवणसयणिजंसि तित्थयरमायरं निसीयावेत्ता तीए पासे भयवंतं ठवित्ता गायंतीओ चिट्ठति । एत्थंतरे सहाए सुहम्माए सुहनिसण्णस्स सक्कस्स देविंदस्स एरावणवाहणस्स वज्रपाणिस्स आसणं चलइ, तओ ससंभमो सक्को ओहिं पउंजइ, तित्थयरं च पासइ, तओ हरिसवसविसप्पंतहियओ किरीड-केऊर-कुंडल-हाराऽलंकारभूसियसरीरो तुरियं सीहासणाओ अब्भुतुति, रयणपाउया ओमुयइ, एगसाडियं उत्तरासंगं करेइ, सत्तऽहपयाई भगवओ अभिमुहमागच्छइ जाव 'पास मं भयवं' ति वंदित्ता नमसित्ता पुरस्थामिनुहो सीहासणे निसीया ।
उ०म०४९
Page #591
--------------------------------------------------------------------------
________________
KON
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
त्रयोविंश
केशिगौतमीयाख्यमध्ययनम् । पार्श्वनाथचरित्रम् ।
॥२८९॥
तओ 'जीयमेयं तीयपचुप्पण्णमणागयाणं देविंदाणं जं भयवंताणं जम्मणमहिमा कीरइ' त्ति चिंतिऊण हरिणेगमेसि |पायत्ताणियाहिवई देवं सद्दावेत्ता आणवेइ-भो देवाणुप्पिया ! खिप्पामेव सुहम्माए सभाए जोयणपरिमंडलं सुघोसं | घंटे तिक्खुत्तो उल्लालित्ता सोहम्मवासी देवे देवीओ य तित्थयरमहिमं जाणावेहिं । एवं वुत्ते हरिणेगमेसी हट्ठतुढे | तुरियमेव गंतूण तमुच्चसरं मेघनिग्घोसरवं सुघोसं घंटं तिक्खुत्तो उल्लालेइ । तीए पडिसद्देणं अण्णाई पि एगूणबत्तीसविमाणसयसहस्सेसु समगं तावइयाइं घंटासयसहस्साई कणकणरवं काउं पयत्ताइ । तए णं सोहम्मे कप्पे पडिसद्दसयसहस्सबहिरिए इव जाए। उवसंते य घंटारवे निच्चं विसयपसत्ताणं 'किमेयं ति ससंभमदिनकन्नाणं देवाणं जाणणट्ठाए महया सद्देणं एवं वयासी-हंदि ! सुणंतु णं देवा! देवीओ! य, सक्को आणवेइ-भरहे तेवीसइमो जिणो उप्पन्नो ता तस्स जम्मणमहिमकजे सबिड्डीए समागच्छह । ते वि तं सोचा हट्ठतुट्ठा केइ तित्थयरभत्तीए केइ दंसणकोउगेण केइ सक्काणुवत्तीए केइ 'जीयमेयं ति संपेहेत्ता सवसमुदएणं सक्कस्संतियमागया । तओ सक्को पालयं आभि
ओगियं देवं सहावित्ता अणेगखंभसयसन्निविटं सबरयणामयं चलंतघंटावलिसद्दमणहरं जोयणसयसहस्सवित्थिणं पंचजोयणसयमुबिद्धं विमाणं वेउब्वियं कारावेइ, तस्स तिदिसिं तिसोवाणए, तेसिं च पुरतो तोरणे, विमाणमझभाए पेच्छाघरमंडवं, तम्मज्झे मणिपेढिया अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं, तम्मज्झे सीहासणं, तस्सावरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं सक्कस्स चउरासीईए सामाणियसहस्साणं तावइयाइं भद्दासणाई रयावेइ । पुरथिमेणं अट्ठण्हं अग्गमहिसीणं, दाहिणपुरस्थिमेणं दुवालसण्हमभंतरपरिसादेवसहस्साणं, दाहिणेणं चोद्दसण्हं मज्झिम|परिसादेवसहस्साणं, दाहिणपञ्चत्थिमेणं सोलसण्हं बाहिरपरिसादेवसहस्साणं, पञ्चत्थिमेणं सत्तण्हं अणियाहिवईणं । तए णं तस्सेव सीहासणस्स चउदिसिं चउण्हं चउरासीईणं आयरक्खदेवसाहस्सीणं भद्दासणाई कारवेइ । तए णं सक्को सबालं
९॥
Page #592
--------------------------------------------------------------------------
________________
8X8X8X6
कारविभूसियं उत्तरवेउधियं रूवं विउबित्ता अट्ठहिं अग्गमहिसीहिं सद्धिं गंधवाणीएणं नट्टाणीएण य सद्धिं तं विमाणं पयाहिणीकरें तो पुलेिणं तिसोवाणएणं दुरुहित्ता पुरस्थामिमुहे सीहासणे निसीयइ । सामाणिया उत्तरेणं । अवसेसा स दाहिणिल्लेणं तिसोवाणएणं दुरुहित्ता पुन्नत्थेसु भद्दासणेसु उवविसंति । तए णं सक्कस्स अट्ठट्ठ मंगलगा पुरओ संठिया । तयणंतरं पुन्नकलसभिंगारछत्तपडागा चामरा य संठिया । जोयणसहस्सूसियवइरामयलट्ठीबहुपंचवण्णकुडभीसह स्समंडिओ महिंदज्झओ पत्थिओ । तओ पुरओ अलंकियविभूसिया पंच अणियाहिवइणो चउद्दिसिं चाभिओगिया देवा - देवीओ । तओ सोहम्मवासी देवा देवीओ पत्थिया । तओ सबिड्डीए जाव सबरवेणं सोहम्मं कप्पं वीईवइत्ता उत्तरिल्लेणं निज्जाणमग्गेपण उक्किट्ठाए गईए तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता नंदीसरवरदीवे दाहिणपुरत्थिमिले रइकरपइए उवागच्छइ । तओ तं विमाणं पडिसाहरेमाणे २ भयवओ जम्मणभवणमागए विमाणेणं चेव तिपयाहिणीकरेइ । जम्मणभवणंतस्स उत्तरपुरत्थिमे दिसीभाए चउरंगुलमसंपत्तं धरणीयले विमाणं ठवेइ, सपरिवारो पश्च्चोरुहइ, आलोइए चेव पणामं करेइ, जिणिंद जिणमायरं तिपयाहिणीकरेइ, जहा दिसाकुमारीओ तद्देव अभिनंदइ जाव एवं वयइ – ' अहं देवाणुप्पिए ! सक्के देविंदे भयवओ जम्मणमहिमं करिस्सामि, तन्न भाइयवं तुम्हेहिं' ति वइत्ता सो ओसोयणिं दलयइ, जिणपडिरूवगं विबित्ता जिणमाऊ पासे ठवेइ, पंचरूवे सके विउबइ - एगे भगवंतं करयलपुडे गेण्हइ, एगे आयवत्तं धरेइ, दुवे चामरुक्खेवं करंति, एगे वज्जपाणी पुरओ गच्छइ, जाव सबसमुद्एणं मंदरे पत्रए पंडगवणे अभिसेयसीहासणे पुरत्थाभिमुद्दे करयलधरियजिणे निसण्णे । ईसाणिंदे वि वसभवाहणे सूलपाणी तद्देव समागए, इमं णाणत्तं -- महाघोसा घंटा, लहुपरक्कमे पायत्ताणियाहिवई, पुप्फओ विमाणकारी, दक्खिणा निज्जाणभूमी, उत्तरपुरत्थिमिले रइकरपइए जाव मंदरे | समोसरिए । एवं जंबुद्दीवपण्णत्तिअणुसारेण बत्तीसं पि इंदा समागच्छंति । सक्काणं च सामाणियाइपरिवारो भाणियो ।
पार्श्वनाथचरित्रम् |
Page #593
--------------------------------------------------------------------------
________________
त्रयोविंशं केशिगौतमी याख्यमध्ययनम् । पार्श्वनाथ चरित्रम् ।
श्रीउत्तरा- तंजहा-चउरासीइ असीई, बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा, तीसा वीसा दस सहस्सा ॥१॥ चउसट्ठी ध्ययनसूत्रे| X सट्ठी खलु, छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए, चउग्गुणा आयरक्खा उ ॥२॥ तहा-गंधव-नट्ट- X श्रीनेमिच
हय-करि-रह-भडअणिया सुराहिवाण भवे । सत्तममणियं वसभा, महिसा उ अहोनिवासीणं ॥३॥ तओ णं अच्चइंदेणं न्द्रीया जम्मणमभिसेयत्थं भयवओ आभिओगियदेवा आणत्ता समाणा अट्ठसहस्सं सोपण्णियाणं कलसाणं, एवं रुप्पमयाणं सुखबोधा- मणिमयाणं सुवण्णरुप्पमयाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं, एवं भोमेजाणं, एवं भिंगाराणं ख्या लघु- थालीणं सुपइट्ठाणं रयणकरंडयाणं पुष्फचंगेरीणं आयंसाणं, एवमाइ विउवित्ता खीरोयहिजलं पुक्खरोयहिजलं च, मागवृत्तिः ।
हाइतित्थाणं गंगाइमहानईणं पउमाइमहादहाणं जलाइं उप्पलाई मट्टियं च, सबवेयडेहिंतो सबवासेहिंतो सबकुल
XIसेलेहिंतो सवतुवरे सबपुप्फे सत्वगंधे सबोसहीओ सिद्धत्थे य, भद्दसालाइवणेहिंतो गोसीसचंदणं मल्लं च गिण्हित्ता ॥२९॥
भयवओ मजणविहिं उवट्ठविति । तए णं अच्चुइंदे सामाणिय-त्तायत्तीसगदेवाइपरिवारपरिवुडे साभाविएहिं वेउविएहिं य वरकमलपइट्टाणेहिं पउमपिहाणेहिं सुरहिवारिभरिएहिं चंदणचच्चिएहिं आविद्धकंठगुणेहिं कलसेहिं, तंजहा-अट्ठसहस्सेणं सोवणियाणं जाव भोमेजाणं, सबोदगेहिं जाव सिद्धत्थएहिं, सबिड्डीए जाव सबरवेणं भयवंतमभिसिंचंति । अभिसेगे य वट्टमाणे इंदाइया देवा छत्त-चामर-कलस-धूवकडुच्छुयाइहत्था हट्ठतुट्ठा जाव वज-सूलपाणी पुरओ| चिट्ठति । एगे आसियसम्मजिओवलित्तं गंधवट्टिभूयं तं भूमिभागं करेंति, एगे हिरन्नवासं वासंति, एवं सुवण्ण-| रयणाऽऽभरण-पुप्फ-फल-गंध-वण्ण-चुण्णवासं वासंति, एगे एयाइं चैव विभाएंति, एगे तय-वितय-घण-झुसिरभेयं | वजं वायंति, एगे गायंति, एगे नचंति, एगे अभिणयं करेंति, एगे वगंति अप्फोडेंति सीहनायाइयं हत्थिगुलगु-| लाइयाई च करेंति, एगे जलंति गज्जंति विजुयायंति वासंति, एगे विगियभूयरूवेहिं नचंति, एगे-"देउ सयलदुस्थिय
॥२९
॥
Page #594
--------------------------------------------------------------------------
________________
पार्श्वनाथचरित्रम् ।
सत्थसाहारु, तिहुयणपुररक्खणुइंडपायारु, कम्मपरचक्कचूरणेक्कमल्लु, परपासंडमंडलीनिहुँरहिययसलु, पणयपावकंदुम्मद्दणमुसलु, दुबहधम्मधुराधुरुबहणधवलु” इच्चाइविरुदाइं पढंति । तए णं अच्चइंदे निवत्तियाभिसेए सिररइयंजली | जएणं विजएणं वद्धावेइ, पम्हलसूमालेहिं गंधकासाइएहिं गायाइं लूहेइ, कप्परुक्खं पिव अलंकियं करेइ, जाव नट्टविहिं उवदंसेइ । अच्छेहिं रययामएहिं अच्छरसा तंदुलेहिं भयवओ पुरओ अट्ठऽट मंगलए आलिहइ । अवि य"दप्पण भद्दासण वर्खमाण वरकैलस मच्छ सिरिर्वच्छा । सत्थिय नंदावत्ता, लिहिया अट्ठऽह मंगलगा ॥ १॥" कर| यलविमुक्कस्स दसद्धवण्णस्स जलय-थलयकुसुमस्स जाणुस्सेहमेत्तं नियरं करेइ । वेरुलियकडुच्छुयं गहाय कालागुरुकुंदुरुक्कतुरुक्कपवरं धूवं उप्पाडेइ । सत्तऽढ पयाई ओसरित्ता दसंगुलिं अंजलिं मत्थए करिय गंभीरत्थनिबद्धाणं वित्ताणमहसएणं संथुणइ, जाव एवं वयासी-नमोऽत्थु ते सिद्ध ! बुद्ध ! नीरय! निब्भय! नीरागदोस! नीसंग! नीसल्ल! गुणरयण! सीलसागर! धम्मवरचक्कवट्टी, नमोऽत्थु ते अरहओ भगवओ। ततो वंदित्ता नञ्चासन्ने नाइदूरे पजुवासइ । एवं जहा अच्चइंदस्स तहा जाव ईसाणिंदस्स भवणवइ-वाणमंतर-जोइसियाणं च अभिसेगा भाणियवा । तए णं ईसाणे |पंच रूवे विउबइ–एगे ईसाणे भयवंतं करयलपुडे गेण्हित्ता सीहासणे निसीयइ, एगे पिट्ठओ आयवत्तं धरेइ, दुवे पासेसु चामरुक्खेवं करेंति, एगे सूलपाणी पुरओ चिट्ठइ । तते णं सके भयवओ चउद्दिसिं चत्तारि धवले वसभे विज्बड तेसिं अद्वहिं सिंगेहिंतो अट्ठ तोयधाराओ निग्गच्छंति, ताओ उड्डूं उप्पइत्ता एगओ मिलंति, भयवओ | मुद्धाणंसि निवयंति । सक्कस्स वि तहेव अभिसेओ भाणियबो जाव संथुणइ-जय जय पासजिणेसर!, जय निरुवमरूव! परमकारुणिय!। जय जय सबगुणायर !, जय सामिय! सयलसुहनिलय ! ॥ १॥ सयलजयनिबुइयरे, चिंतामणिकप्पपायवन्भहिए। दिढे पहुम्मि तुमए, भवो वि मोक्खायए अम्हं ॥२॥ तुह दसणसंजणिओ, हरिसो
Page #595
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २९१ ॥
-QXCXBXCXXCXXXCXOXOXOXO
अंगम्मि मे अमायंतो । पुलयच्छलेण जयगुरु !, नीहरइ समंतओ नूणं ॥ ३ ॥ चिरयालदिट्ठवल्लहजण पमोयाड मे अनंतगुणो । आणंदो संजाओ, दिट्ठे तुह दंसणे देव ! ॥ ४ ॥ गुरुयभवो गुरुकम्मो, गयभग्गो सो भवे अह अभवो । तुह दंसणं न पावइ, पत्ते य न तूसई जो उ ||५|| न नमइ जो नाह! तुमं, सो नमए पाययस्स वि जणस्स । जो पुण पणमइ तुम्हें, सो पणमइ नणु न तुम्हं पि || ६ || जा तुह परम्मुहाणं, बहुरिद्धी होइ देवमणुयाणं । सा सन्निवायविहुरिय- सक्करपाणोवमा नूणं ॥ ७॥ कुमयमया णणु भीया, खलहलियं नूण कम्मकरिजूहं । रागाइवणयरजूहं जिणसी अज्ज जायम्मि ||८|| जइ नयणसयसहस्सं, वयणसहस्सं च होज मे नाह ! । तह वि न होइ कयत्थो, तुह दंसणवण्णणु| साहो ||९|| जयसु तुमं जयसामिय! अक्खलियनिरामओ चिरं जयसु । नंदसु पावसु सोहं, लहसु जसं तिहुयणे सयले | ॥ १०॥ एवमाइ थोऊण जहेव आगओ तद्देव गंतूण तित्थयरं माऊए पासे ठवेइ, जिणपडिरूवगं ओसोवणिं च साहरइ, एगं खोमजुयलं कुंडलजुयलं च भयवओ ऊसीसगमूले ठवेइ, एगं तवणिज्जलंबूसगं सिरिदामगंडं मणिरयणमंडियं हारा - | इउवसोभियं भयवओ दिट्ठीए अभिरइहेडं उल्लोए निक्खिवइ । तए णं सके बत्तीसं हिरन्नस्स सुवण्णस्स य कोडीओ बत्तीसं नंदाई बत्तीसं भद्दाईं च सोहग्गरूवाइगुणे य भगवओ जम्मणभवणे वेसमणेण साहरावेइ । तए णं सके आभियोगिए देवे घोसावेइ सवनयरम्मि मया सद्देणं - 'हंद ! सुगंतु भवणवइपमुहा सबदेवा ! देवीओ ! य, जो जिणस्स जिणमायाए वा असुहं मणं धारेइ तस्स अज्जगमंजरी व सत्तहा मुद्धाणं फुट्टउ' त्ति । तए णं सबे इंदाइया देवा नंदीसरे गंतूण अट्ठाहियाओ महिमाओ करेत्ता सएस सएस ठाणेसु गया । तं रयणिं च तिरियजंभगा देवा आससेणरायभवणम्मि हिरन्नवासं जाव चुन्नवासं वासंति । तए णं आससेणराया पच्चूससमए नयरारक्खिए सद्दावित्ता वाणारसीए पुरीए चारगसोहणं माणुम्माणवद्धणं कारवेइ, नयरिं च सबाहिरब्भंतरं आसियसम्मज्जिओवलित्तं सबपएसेसु निबद्धवंदणमालं
त्रयोविंशं केशि
गौतमी
याख्यम
ध्ययनम् ।
पार्श्वनाथचरित्रम् |
॥ २९१ ॥
Page #596
--------------------------------------------------------------------------
________________
| उभयतोरणं ऊसियपडायं मंचाइमंचकलियं उस्सुक्कं उक्करं अब्भडप्पवेसं उवहियचंद्णकलसं पुप्फोवयारकलियं मघमघंतगंधधूवं नडनट्टाइपेच्छणयविराइयं ऊसियजूय सहस्समुसलसहस्सं कारवेइ । तओ सइए साहस्सिए सय साहस्सिए भाए दलमाणो एवइए य लाभे पडिच्छमाणो दसाहियं महूसवं करेइ, एक्कारसे सुदिवसे सूइकम्मे कए बारसे दिवसे मित्तना - इभोयावणपुवयं जम्हा गव्भगयम्मि इमम्मि जणणी सप्पं सेज्जापासेसु पासेइ अओ पिउणा 'पासु' त्ति नामं पयट्ठियं भयवओ, भणियं च —गभगए जं जणणी, सेज्जापासेसु पासिउं सप्पं । पडिसप्पंतं पइणो, लंबियबाहुं चडावेइ ॥ १ ॥ भणइ अयमेस सप्पो, वञ्चइ रायाऽऽह तं कहं मुणसि ? । साऽऽह सयं चिय तो दीवएण तं सो वि सञ्चविओ || २ || चिंतइ गव्भपभावो, एसो कहमन्नहा निसातमसि ? । एसा पासइ पासेसु तेण पासो त्ति नाम कयं ॥ ३ ॥ तओ कप्पतरु व सबजणाणंदयारी वğतो जाओ अट्ठवरिसो । सोह्णदिणे य पिउणा उवणीओ कलायरियस्स । तओ कलागहणुज्जुत्तेण अविन्नायपुच्वं सङ्घकलापरमरहस्सं पयडंतेण पासकुमारेण उवज्झाओ चेव कओ निउणयरो कलासु त्ति । सो चेव जाओ भयवओ विणेओ । तओ कोमुइमयंकाओऽणंतगुणसोमेण वयणेण, नीलुप्पलाओ अणंतगुणसोहेण नयणजुयलेण, सुरवइओऽणंतगुणरूवेण देहेण, महुखीराओऽणंतगुणमहुरेण सरेण, सयंभुरमणाओऽणंतगुणगंभीरेण हियएण, मत्तकरिवराओऽणंतगुणललियाए गईए, दुग्गइनिवडंतसवजगरक्खणलालसेण कारुन्नेणं विरायमाणो पासजिणो पत्तो जोवनं । तओ पसेणइणा रन्ना परिणाविओ गुणरयणसालिणिं पभावइनियधूयं । भुंजइ य भयवं तीए समं मणोरमं विसयसुहं । अन्नया भयवया पासाओवरिट्ठिएण गवक्खजालएहिं दिसावलोयणं कुणंतेण दिट्ठो सयलजणवओ पवरकुसुमवलिपडलियाहत्थो बाहिं निगच्छतो, पुच्छियं च - किमज्ज च्छणो कोइ जेणेवमेसो जणो वच्चइ ? त्ति । तओ सिमेकेणं | पासट्ठियपुरिसेणं-न को वि छणो, किंतु कोइ महातवस्सी कमढो नाम पुरीए बाहिं समागओ तस्स वंदणत्थं पत्थिओ
(OXCXXXCXXCXCXCXXXX
पार्श्वनाथ
चरित्रम् ।
Page #597
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयोविंशं केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
॥२९२॥
इमो जणवओ। तओ तमायन्निऊण जणियकोऊहलविसेसो भयवं पि पत्थिओ, गओ तत्थ जत्थ सो कमढो, दिट्ठो य| पंचम्गितवं तप्पमाणो । तओ तिन्नाणसंपुन्नत्तणओ मुणियं भयवया एकम्मि अग्गिकुंडे पक्खित्ताए महल्लरुक्खखोडीए मज्झे डज्झमाणं नायकुलं, तं च तहाविहं कलिऊण अञ्चतं करुणापरयाए भणियं भयवया-अहो कट्ठमन्नाणं ! जमेरिसम्मि वि तवोविसेसे कीरमाणे दया न मुणिजइ त्ति । तओ सोउमेवं पासवयणं भणियं कमढेण-जहा रायपुत्ताण तुरयकुंजराइदमणे चेव परिस्समो, धम्मं पुण मुणिणो चेव वियाणंति । तओ भयवया भणिओ एको निययपुरिसो–रे रे! खोडिमेयं सावहाणो कुहाडएणं फोडेसु । तओ 'जमाणवेसि' त्ति भणमाणेण दुहा कया सा तेण खोडी। विणिग्गयं च तीए मज्झाओ महल्लं नागकुलं । तत्थ य दिट्ठो ईसि डज्झमाणो एगो महानागो । तस्स य भयवं दवावेइ निययपुरिसवयणेण सनियमं 'असिआउस' त्ति पंचनमोकारं । नागो वि तं घेत्तुं तप्पभावओ मरिऊण समुप्पन्नो नागलोए धरणिंदो नाम नागराया । दिन्नो य 'अहो! नाणाइसउ' त्ति भणमाणेण भयवओ लोएण साहुक्कारो । तमायन्निऊण सुह विलक्खीभूओ कमढपरिवायगो काऊण य गाढमन्नाणतवं समुप्पन्नो मेहकुमारनिकायमझम्मि मेहमाली नाम भवणवासिदेवो। भयवं पि तओ पविट्ठो नयरीए । अन्नया हंसुहेणं अच्छंतस्स समागओ वसंतसमओ । तम्मि य वसंतसमए जाणावणत्थमुजाणवालेणाऽऽणेत्ता भयवओ समप्पिया सरसा सहयारमंजरी । भयवया भणिय-भो ! किमेयं ? । तेण भणियं-सामि! बहुविहकीलानिवासो संपयं संपत्तो वसंतसमओ। तओ सोउमेयं वसंतकीलानिमित्तं बहुपुरजणपरिवारसमन्निओ जाणारूढो गओ नंदणवणं । तओ जाणाओ समुत्तरिय निसन्नो नंदणवणपासायमज्झट्ठियकणयमयसीहासणे। तत्थ य अइरमणीयत्तणओ सबओ पलोयमाणेणं दिढ भत्तीए परमरम्मं चित्तं, तं च दट्टण चिंतियं-अहो ! किमेत्थ लिहियं ? । नायं च सम्मं निरूवंतेण जहारिद्वनेमिचरियं । तओ चिंतिउं पयत्तो-धन्नो सोऽरिदुनेमी जो ‘विरसावसाणं
OXOXOXOXOXOXOXOX oX-0
॥२९२॥
Page #598
--------------------------------------------------------------------------
________________
DXOXOXOKa
पार्श्वनाथचरित्रम् ।
XOXOXOXOXOXOXOXOXOXOXOXOX
विसयसुह' ति कलिऊण निब्भराणुरायं निरुवमरूवलावण्णजोवणं रायवरकन्नं जणयविइन्नमवउझिय भग्गमयणमडप्फरो कुमारो चेव निक्खतो ता अहं पि करेमि सबसंगपरिचायं । एत्यंतरे-लोगंतिया उ देवा, भयवं बोहिंति जिणवरिंद |तु। सयलजगज्जीवहियं, भयवं ! तित्थं पवत्तेहि ॥ १ ॥ तओ किविणवणीमगाईणं किमिन्छियं हिरनं सुवन्नं वत्थं | आभरणं आसणं सयणं असणाईयं ओसहं पुप्फगंधविलेवणाइयं च महादाणं दवावेइ संवच्छरं जाव । अवि य"संघाडग-तिय-चउमुह-चउक्क-चच्चर-महापह-पहेसु । दारेसु पुरवराणं, रच्छामुहमज्झयारेसु ॥ १॥ वरवरिया घोसिज्जइ, किमिच्छियं दिज्जई बहुविहीयं । सुर-असुर-देव-दाणव-नरिंदमहियस्स निक्खमणे ॥ २॥" तए णं पुरिसायाणीए पासे अरहा मत्थए अंजलिं करिय एवं अम्मापियरो वयासि-इच्छामि णं अम्मताओ! तुब्भेहिं अब्भणुनाए पवइत्तए । ते वि 'अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि' त्ति अणुजाणंति । तए णं आससेणे कोडुंबियपुरिसे आणवेत्ता अट्ठ सहस्सं सोवन्नियाणं जाव भोमेजाणं कलसाणं अभिसेयत्थं उवट्ठवावेइ । एत्थंतरे चलियासणा सवे सुरिंदा इंति ।X तए णं सक्को आभिओगियसुरेहिं जम्मणविहिवन्नियं कलसाइमजणविहिमुवट्ठवावेइ । ते वि कलसा तेसु चेव पविट्ठा । तए णं सके आससेणे य पुरत्थाभिमुहं पासं निवेसित्ता अट्ठसहस्सेणं जाव भोमेजाणं अभिसिंचंति । अभिसेगे य वट्टमाणे एगे देवा वाणारसिं नयरिं आसियसम्मज्जियं जाव एगे विजुयायंति वासंति जाव सवालंकारविभूसियं कुणंति । तए णं आससेणे विसालं नाम सीयं रयावेइ । तए णं सक्को अणेगखंभसयसन्निविडं अइसयमणहरं विसालं सीयं कारवेइ । सा वि य तं चेव सिवियमणुपविट्ठा । तए णं पासे अरहा सीयं दुरुहित्ता पुरत्थाभिमुहे निसन्ने । तए णं
आससेणराइणा वुत्ता समाणा व्हाया सवालंकारविभूसिया बहवे पुरिसा सीयं वहंति । तए णं सके सीयाए दाहिणिल्| मुवरिल्लं बाहं गेण्हइ, ईसाणे उत्तरिल्लं, चमरे दाहिणं हेडिल्लं, बली उत्तरिल्लं, सेसा देवा जहारिहं । अवि य-"पुधि
karo
Page #599
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥२९३॥
उक्खित्ता माणुसेहिं सा हट्टरोमकूवेहिं । पच्छा वहति सीयं, असुरिंद-सुरिंद- नागिंदा ॥ १ ॥ अट्ठट्ठ मंगलगा छत्त चामर - महज्झयाईणि य पुरओ पत्थियाणि । तओ 'जय जय नंदा! जय जय भद्दा ! भद्दं ते, सवकालं च धम्मे तुह अविग्धं हवउ' त्ति मुहमंगलियमाईहिं अभिनंदिजमाणो, बहुजणसहस्सेहिं पेच्छेजमाणो थुवयमाणो, अंगुलीहिं दाइजमाणो, पुप्फंजली हिं पूइज्जमाणो, पए पए अग्घे पडिच्छमाणो, बहुनरनारीणमंजलीओ दाहिणहत्थेण पडिच्छमाणो, महया इड्डिसमुद्रण, किञ्च - वरपडह-भेरि झल्लरि- दुंदुहि-संखसहिएहिं तूरेहिं । धरणियले गयणयले, तुरियनिनाओ परमरम्मो ॥ १ ॥ नयरीओ निक्खमित्ता गओ आसमपयमुज्जाणं । तत्थ य असोगपायवस्स अहे सीयाओ पच्चोरुहइ । पोसबहुल एक्कारसीए पुण्हे सयमेवालंकारं ओमुयइ, पसरंतबाहसलिला वम्मादेवी हंसलक्खणपडेणं पडिच्छइ । पंचमुट्ठियं लोयं करेइ, सक्को केसे पडिच्छइ, खीरसमुद्दे साहरइ । तं समयं च सक्कवयणेण देवाण मणुयाण य निग्घोसो तुरियनिनाओ गीयरवो उवरओ । ताहे तीसं वासाई अगारमावसित्ता अट्ठमभत्तेणं अपाणएणं देवदूतमादाय तिहिं पुरिससएहिं निक्खंतो | भणियं च – “काऊण नमोकारं, सिद्धाणमभिग्गहं तु सो गिण्हे । सवं मे अकरणिजं, पावं ति चरित्तमारूढो ॥ १ ॥" तक्खणं च उप्पन्नं मणपज्जवनाणं । तओ पंचसमिओ तिगुत्तो खंतिखमो निम्ममो निद्दोसो नीसंगो लाभालाभे सुहे दुक्खे निंदापसंसासु य समो तवसंजमेण अप्पाणं भावेमाणो विहरइ । सुरासुरा वि भयवओ पासस्स निक्खमणमहिमं करेत्ता नंदीसरे अट्ठाहियं करेंति, सद्वाणं च पडिगया । भयवं पि नयरासन्नसंठियं पत्तो तावसासमं, तत्थ य 'अत्थमिओ दिणयरो' त्ति कलिऊण तप्पएससंठियक्यासन्नठियवडपाय वस्स अहे ट्ठिओ काउस्सग्गेणं । इओ य सो कमढजीवो मेहमाली असुरो अवहिणा नाऊण अत्तणो वइयरं सुमरिऊण पुवभववेरकारणं समुप्पन्नतिधामरिसो समागओ जत्थ भयवं, पारद्धा य तेण सीहाइरूवेण उवसग्गा । अवि य - "सीहेहिं घोररूवेहिं तिक्खनहरेहिं दीहदाढेहिं ।
XOXOXOXXXXXXXXX (3)
त्रयोविंशं
केश
गौतमी
याख्यम
ध्ययनम् ।
पार्श्वनाथचरित्रम् |
॥ २९३ ॥
Page #600
--------------------------------------------------------------------------
________________
XCXCXCXXXXXXXXX0
वहिओ गयरूवेहिं, सरोसकयदंतपहरेहिं ॥ १ ॥ करगहियकत्तिएहिं, खुहियकयंतो व घोररूवेहिं । वेयालेहि य भयवं, कयत्थिओ गरुयदसणेहिं ॥ २ ॥ एमाइबहुविहीयं, कमढेणुवसग्गिओ वि पावेणं । पासजिणो धीरमणो, नो खुहिओ धम्मझाणाओ || ३ ||" 'अचलियभावं च नाऊणं जलेणं बोलेत्ता मारेमि' त्ति संपहारिय पारद्धा तेण विज्जुगज्जियपवणुब्भडा महावुट्ठी । तीए जलेण ताव बोलिओ भयवं जाव नासियाविवरं । एत्थंतरे चलियं धरणिंदस्स आसणं, उत्तोवहिणा य मुणिओ भयवओ वइयरो, समागंतूण तुरियं सामिणो सीसोवरिरइयफणिफणामंडवेण सेससरीरपासेसु य विरइयफणिसरीरेण निवारिओ जलपूरो, पारद्धं च पुरओ बहुविहाऽऽउज्ज - वेणु - वीणा - गीयनिनाएहिं घणनिग्घोसो - वायगं पवरप्पेक्खणयं । दद्दृण य तं तारिसं महाइसयं धीरतं च भयवओ गरुयविम्यक्खित्तमाणसो समुवसंतदप्पो सो असुरो पणमिऊण खामिऊण य जिणं गओ नियद्वाणं । धरणिंदो वि निरुवसग्गं नाऊण थोऊण गओ सट्ठाणं । पाससामिस्स वि निक्खमणदिणाओ चउरासीदिवसोवरि चेत्तकिण्हचउत्थीए अट्ठमभत्तंते पुण्हे आसमपए असोगतरुहेट्ठे सिलापट्टए सुहनिसन्नस्स सुहज्झवसाणस्स अपुखकरणाइकमेण समाणियखवगसेढिस्स खीणघाइकम्मचक्कस्स सयललोयालोयावभासयं समुप्पन्नं केवलन्नाणं । चलियासणा समागया सुरसंघाया । वाउकुमारेहिं परिसोहिए जोयणमित् खेत्ते, आसित्ते य गंधवारिणा मेघकुमारेहिं, मणिरयणचित्ते तम्मि विरइयं सुरेहिं समोसरणं । तम्मज्झे सीहासणोव विट्ठो पुरत्थाभिमुद्दो सामी रयय - कणय - रयणपागारवलयत्तियनिद्देणं नाणदंसणचरणेहिं व ससिकिरणुज्जलचामरजुयलच्छलेण धम्मसुक्कझाणेहिं व छत्तत्तयरूवेणं भुवणत्तयपसरियकित्तिपुंजेहिं व सेवाकोउगेण पडिवन्नमुत्तीहिं विरायमाणो सदेवमणुयासुराए परिसाए जोयणनीहारिणा सरेण धम्मं कहेइ – “भो भवा ! चउगइओ, संसारो एस घोरदुहपउरो । सरणं न एत्थ अन्नं, धम्मं जिणदेसियं मोतुं ॥ १ ॥ हिंसाइविरइरूवं, तो तं मणवयणकायसुपत्तं । इंदियकसायनिग्गहपवरं
पार्श्वनाथचरित्रम् |
Page #601
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाया लघुवृतिः ।
॥२९४॥
| जसत्तिओ कुह ॥ २ ॥ मा महुबिंदुसाणे, विसयसुद्दे सज्जिऊण तुच्छम्मि । निरयाइ विविहदुक्खाण, भायणं अपर्ण कुह || ३ || अइवच्छला वि पियरो, अइप्पिया पुत्तभाइभज्जाओ । अइसंचिओ वि अत्थो, न तम्मि दुहसंकडे सरणं ॥ ४ ॥ अत्थो अत्थो ति इहं, पुत्तो पत्तो घरं घरं व त्ति । भज्जा भज्ज त्ति नरं, किलिस्समाणं जमो हरइ ॥ ५ ॥ एगमणो एस जणों, परिकिस्सइ जह कुटुंबकज्जम्मि । तह जइ जिणिदधम्मे, ता पावइ मोक्खसोक्खं पि || ६ || एमाइ सोऊण | पडिबुद्धो बहू लोगो । पश्वाविया गणहरा । सुरा वि केवलिमहिमं काऊण नंदीसरवरदीवे जत्तं च काऊण गया सट्ठाणं । पासो वि भयवं तिफणिफणालछणो सत्तफणिफणालंछणो वा वामदाहिणपासेसु वइरोट्टदेवीधरणिंदेहिं पज्जुवासिज्जमाणो |पियंगुवन्नदेहो नवरयणिसमूसिओ अरिट्ठनेमितित्थपलट्टणेण नियतित्थं पवत्तंतो भवसत्तपडिबोहणत्थं चतीसाइसयस| मेओ पुहविमंडले चिहरइ | पासस्स णं भयवओ दस गणा दस गणहरा होत्था, अज्जदिन्नप्पमुहा सोलस समणसहस्सा, पुप्फचूलापमुहा अट्टतीसमज्जियासहस्सा, सुनंदप्पमुहाणं समणोवासगाणं एगं सयसहस्सं चउसट्ठी य सहस्सा, सुनंदाप| मुहाणं समणोवासियाणं तिन्नि सयसहस्सा सत्तावीसं च सहस्सा, अट्ठसया चोहसपुवीणं, चोहससया ओहिनाणीणं, दससया केवलनाणीणं, एक्कारससया वेउवीणं, अद्धट्ठमसया विउलमईणं, छच्च सया वाईणं, वारससया अणुत्तरोववाइयाणं | उक्कोसिया एसा परिवारसंपया होत्था । तए णं पासे अरहा भवकमलदिवायरे देसूणाई सत्तरि वरिसाईं केवलिपरियाएणं विहरित्ता एगं वाससयं सवाउयं पालइत्ता आउयावसाणे सम्मेयमागओ । तत्थ समणाणं समणीणं सावयाणं सावियाणं सङ्घपरिसाए य मिच्छत्ताइसंसारपहं सम्मदंसणा इमोक्खमग्गं पसिणाई च वागरित्ता मासियभत्तंते उद्घट्ठिओ वग्घारियपाणी सेलेसीपडिवन्नो खीणभवो वग्गाहिकम्मंसो तेत्तीसाए अणगारेहिं समं सावणसुद्धदुमीए सिद्धिं पत्तो । चलियासणो
१ सम्बन्धं कृत्वा ।
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
पार्श्वनाथचरित्रम् ।
॥ २९४ ॥
Page #602
--------------------------------------------------------------------------
________________
पार्श्वनाथचरित्रम् ।
ओहिणा विनायवइयरो निराणंदो विमणो असुपुन्ननयणो सोगाऊरियहियओ समागओ सक्को, जिणसरीरयं तिपयाहिणीकाऊण नचासन्ने नाइदूरे पजुवासंतो चिट्ठइ, वयइ य-पसरइ मिच्छत्ततम, गजंति कुतित्थिकोसिया अज्ज । दुभिक्खडमरवेराइनिसियरा हुँति सप्पसरा ॥ १॥ अत्थमिए जयसूरे, मउलेइ तुमम्मि संघकमलवणं । उल्लसइ कुमयतारानियरो वि हु अज जिणपास! ॥ २॥ तमगसियससिं व नहं, विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं, जायमणाहं व पहु ! अज्ज ॥ ३ ॥ एवं सबसुरक्रा वि सक्को वि गोसीसचंदणदारूहिं तिन्नि चियाओ करेइ, खीरोयजलेण भयवओ देहं ण्हावेत्ता गोसीसचंदणेणाऽणुलिंपित्ता हंसलक्खणं पडसाडयं च निवसित्ता सवालंकारियं करेइ । सेसदेवा दोहि सीयाहिं गणहरा-ऽणगारसरीराइं आरोविय दोसु चियासु ठवेंति । सक्काएसेण अग्गिकुमारा देवा चियगासु अग्गि विउविंति, वाउकुमारा य वाउं, सेसदेवा कालागरुमाइपवरधूयं घयं महुं च कुंभग्गसो पक्खिवंति । झामिएसु य मंसाईसु मेहकुमारा देवा खीरोयजलेण निववंति चियाओ । सक्को उवरिमं दाहिणं हणुयं, ईसाणो वाम, चमरो हिडिल्लं दाहिणं, बली वामं, सेसा अंगोवंगाइं गेण्हति । चियगासु य महंते थूभे कुणंति । निवाणमहिमं च काऊण सक्को नंदीसरे गंतूण पुरथिमअंजणगपवए जिणाययणमहिमं करेइ । तस्सेव चउरो लोगपाला तस्सेव अंजणगपवयस्स पासवत्तिसु चउसु दहिमहनगेसु सिद्धाययणमहिमं कुणंति । ईसाणो उत्तरिल्ले अंजणगे, चमरो दाहिणिल्ले, बली पच्छिमिल्ले, तेसिं लोगपाला तहेव जिणमहिमं कुणंति । सक्को सविमाणं गंतूण सुहम्मसभामज्झट्ठियमाणवगखंभाओ ओयारिऊण वट्टसमुग्गयं सीहासणे निवेसित्ता जिणसकहाउ पूएइ । पासजिणहणुं पि तत्थेव पक्खिवइ । एवं सबदेवा वि । पंचसु वि कल्लाणगेसु विसाहानक्खत्तं भयवओ आसि त्ति ॥ एवं प्रसङ्गतः पार्श्वचरितमभिधाय प्रकृतसूत्रं व्याख्यायते
तस्स लोगप्पदीवस्स, आसि सीसे महायसे । केसीकुमारसमणे, विजाचरणपारगे ।। २॥
उ०अ०५०
Page #603
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
॥२९५॥
ओहिनाणसुए वुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थि पुरिमागए ॥३॥
त्रयोविशं तेंदुयं नाम उजाणं, तम्मी नगरमंडले। फासुए सेजसंथारे, तत्थ वासमुवागए ॥४॥
केशिव्याख्या-सुगममेव । नवरम्-"ओहिनाणसुए" त्ति सुव्यत्ययाद् अवधिज्ञानश्रुताभ्यां 'बुद्धः' अवगततत्त्वः॥
गौतमी'नगरमण्डले' पुरपरिक्षेपपरिसरे । 'प्रासुके' स्वाभाविकागन्तुकसत्त्वरहिते, क ? इत्याह-शय्या-वसतिः तस्यां संस्तारकः
याख्यमशिलाफलकादिः शय्यासंस्तारकस्तस्मिन् । 'तत्र' इति तिण्डुकोद्याने 'वासम्' अवस्थानमिति सूत्रत्रयार्थः ॥ २-३-४ ॥
ध्ययनम् । अत्रान्तरे यदभूत् तदाह
केशिगौतअह तेणेव कालेणं, धम्मतित्थयरे जिणे। भगवं वद्धमाणु त्ति, सवलोगम्मि विस्सुए ॥५॥ मयोः श्रावतस्स लोगपईवस्स, आसि सीसे महायसे । भयवं गोयमे नामं, विजाचरणपारगे॥६॥ स्त्यामागबारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, से वि सावत्थिमागए ॥७॥ मनम् । कोहगं नाम उजाणं, तम्मि नयरमंडले । फासुए सिजसंथारे, तत्थ वासमुवागए ॥८॥ व्याख्या-'अथ' वक्तव्यान्तरोपन्यासे । “तेणेव कालेणं" ति तस्मिन्नेव काले वर्द्धमानो नाम्नाऽभूदिति शेषः, ||KI 'विश्रुतः' विख्यातः । शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ।। ५-६-७-८ ।। ततः किमजनि ? इत्याह
केशिगौत| केसीकुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥९॥
मयोर्धार्मि| उभओ सीससंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥
कमीमांसा। केरिसो वा इमो धम्मो?, इमो धम्मो व केरिसो?। आयारधम्मप्पणिही, इमा वा सा व केरिसी?॥
॥२९५॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ।देसिओ वद्धमाणेणं, पासेण य महामुणी ॥१२॥
Page #604
--------------------------------------------------------------------------
________________
* अचेलगो य जो धम्मो, जो इमो संतरुत्तरो। एगकजपवन्नाणं, विसेसे किं नु कारणं?॥१३॥| केशिगौत__ब्याख्या-"उभओ वि" त्ति उभावपि "अल्लीण" त्ति 'आलीनौ' मनोवाकायगुप्तिष्वाश्रितौ 'सुसमाहितौ' सुष्ठ | मयोर्धार्मिसमाधिमन्तौ ।। "उभउ" त्ति उभयोः 'तो'ति श्रावस्त्याम् ॥ चिन्तास्वरूपमाह-कीदृशः ?' किं स्वरूपः ? 'वा' विकल्पे, कमीमांसा। "इमो” त्ति 'अयम्' अस्मत्सम्बन्धी 'धर्मः' महाव्रतात्मकः 'अयमि'ति दृश्यमानगणभृच्छिष्यसम्बन्धी "धम्मो व" त्ति वाशब्दो भिन्नक्रमः, ततश्चायं वा धर्मः कीदृशः ?, आचारः-वेषधारणादिको बाह्यः क्रियाकलाप इत्यर्थः स एव धर्म| स्तस्य प्रणिधिः-व्यवस्थापनम् आचारधर्मप्रणिधिः "इमा व" त्ति प्राकृतत्वात् 'अयं वा' अस्मत्सम्बन्धी, "सा व” त्ति | स वा द्वितीययतिसत्कः । अयमाशयः-अस्माकममीषां च सर्वज्ञप्रणीत एव धर्मः, तरिकमस्यैतत्साधकानां च भेदः ? इति । तदेतदेव बोद्धुमिच्छामो वयमिति ॥ उक्तामेव चिन्ता व्यक्तीकर्तुमाह-"चाउज्जामो उ" त्ति 'चतुर्यामश्च' चतुर्महाव्रतो यो धर्मो देशितः पार्श्वन इति सम्बन्धः। “जो इमो" त्ति चकारस्य प्रश्लेषाद् यश्चायं पञ्चशिक्षाः-प्राणातिपातविरमणोपदेशरूपाः सञ्जाता यस्मिन्नसौ पञ्चशिक्षितो वर्द्धमानेन देशित इति योगः, "महामुणि" त्ति महामुनिना । अनयोर्विशेषे किन्नु कारणमित्युत्तरेण सम्बन्धः । अनेन धर्मविषयः संशयो व्यक्तीकृतः।। आचारधर्मप्रणिधिविषयं तमेव व्यनक्ति-अचेलकश्च यो धर्मो वर्द्धमानेन देशित इत्यपेक्ष्यते । तथा "जो इमो” त्ति यश्चायं सान्तराणि-वर्द्धमानखामियत्यपेक्षया मानवर्णविशेषतः सविशेषाणि उत्तराणि-महामूल्यतया प्रधानानि प्रक्रमाद् वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहाऽप्यपेक्ष्यते । एककार्य-मुक्तिलक्षणं फलं तदर्थं प्रपन्नौ-प्रवृत्तौ एककार्यप्रपन्नौ तयो: प्रक्रमात् पार्श्ववर्द्धमानयोर्विशेषे 'किमिति संशये, 'नु' वितर्के 'कारणं' हेतुः। शेष स्पष्टमिति सूत्रपश्चकार्थः ॥ ९-१०-११-१२-१३ ॥ एवं च विनेयचिन्तोत्पत्तौ यत् केशिगौतमावकार्दा तदाह
Page #605
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२९६ ॥
XCXCXCXCXCXCXCXXX CXCX
अह ते तत्थ सीसाणं, विन्नाय पवितक्कियं । समागमे कयमती, उभओ केसिगोयमा ॥ गोतमे पडिरूवण्णू, सीससंघसमाउले । जेहं कुलमवेक्खंतो, तेंदुयं वणमागओ ॥ केसीकुमार समणो, गोयमं दिस्समागतं । पडिरूवं पडिवत्ति, सम्मं संपडिवज्जती ॥ पलाल फासूयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स णिसिज्जाए, विप्पं संपणामए ॥ १७ ॥ व्याख्या - अथ 'ते' इति तौ 'तत्र' श्रावस्त्यां समागमे कृतमती अभूतामिति शेषः || “पडिरूव” त्ति प्रतिरूपविनयः- यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः || 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां सम्यक् सम्प्रतिपद्यते, करोतीति भावार्थः ॥ प्रतिपत्तिमेवाह - पलालं प्रासुकं तत्र “पंचमं” ति सुब्व्यत्ययात् पश्चमानि कुशतृणानि च पञ्चमत्वं चैषां पलालभेदाऽपेक्षया, यत उक्तम् – “तैणपणगं पुण भणियं, जिणेहिं कम्मट्ठगंठिमहणेहिं । साली वीही कोद्दव, रालग रन्ने तणाइं च ॥१॥” गौतमस्य 'निषद्यायै' उपवेशनार्थं क्षिप्रं 'सम्प्रणामयति' समर्पयति ॥ शेषं सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः ॥ १४-१५-१६-१७ ।। तौ द्वावप्युपविष्टौ यथा प्रतिभासतस्तथाऽऽह — केसीकुमारसमणो, गोयमे य महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पभा ॥ १८ ॥ व्याख्या— स्पष्टम् ॥ १८ ॥ तत्सङ्गमे च यदभूत् तदाह
१४ ॥
१५ ॥
१६ ॥
समागया बहू तत्थ, पासंडा कोउगा मिगा । गिहत्थाण अणेगाओ, साहस्सीओ समागया ॥ १९ ॥ | देवदाणवगंधवा, जक्खरक्खसकिन्नरा । अहिस्साण य भूयाणं, आसि तत्थ समागमो ॥ २० ॥ व्याख्या-पाखण्डं - व्रतं तद्योगात् पाखण्डाः - शेषव्रतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् ॥ देव-दानव - गन्धर्व
१" तृणपञ्चकं पुनर्भणितं, जिनैः कर्माष्टप्रन्थिमथनैः । शालिवहिः कोद्रवो रालको ऽरण्यतृणानि च ॥ १ ॥"
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
केशिगौतमयोर्मिलनम् ।
॥ २९६ ॥
Page #606
--------------------------------------------------------------------------
________________
यक्ष-राक्षस-किन्नराः समायाता इति सम्बन्धः। एते चानन्तरमदृश्यविशेषणाद् दृश्यरूपाः, अदृश्यानां च भूतानांकेशिगौतकेलीकिलव्यन्तराणामासीत् समागमः । शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ १९-२० ॥ सम्प्रति तयोर्जल्पमाह
मयोः प्रभोपुच्छामि ते महाभाग !, केसी गोयममबवी । तओ केसिं वुवंतं तु, गोयमो इणमब्बवी ॥२१॥
त्तराणि। पुच्छ भंते ! जहिच्छं ते, केसिं गोयममबवी । तओ केसी अणुन्नाए, गोयमं इणमबवी ॥ २२॥ ___ व्याख्या-'ते' इति त्वां 'महाभाग !' अतिशयाचिन्त्यशक्ते ! ॥ "जहिच्छं" ति यथेच्छं यदवभासत इत्यर्थः । | "केसिं गोयम" ति सुब्व्यत्ययाद् गौतमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥२१-२२॥ यच्चासौ गौतमं पृष्टवांस्तदाहचाउज्जामोय जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी॥२३॥ एगकजपवण्णाणं, विसेसे किं नु कारणं? । धम्मे दुविहे मेहावी!, कहं विप्पच्चओ न ते? ॥२४॥ ___ व्याख्या-प्रतीतमेव ॥ २३-२४ ॥ एवं केशिनोक्तेतओ केसि बुवंतं तु, गोयमो इणमबवी। पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छियं ॥२५॥ पुरिमा उजुजडा उ, वक्कजड्डा य पच्छिमा। मज्झिमा उजुपन्ना उ, तेण धम्मो दुहा कए ॥२६॥ पुरिमाणं दुविसोज्झोउ, चरिमाणंदरणुपालओ।कप्पोमज्झिमगाणं तु, सुविसुज्झो सुपालओ२७ ___ व्याख्या-ततः केशिं 'ब्रवन्तमेव' जल्पन्तमेव, अनेनाऽऽदरातिशयमाह, किं तदब्रवीत् ? इत्याह-'प्रज्ञा' बुद्धिः 'समीक्षते' पश्यति, किं तद् ? इत्याह-'धर्मतत्त्वं धर्मपरमार्थ, तत्त्वानां-जीवादीनां विनिश्चयो यस्मिन् तत्तथा । इदमुक्तं भवति-न वाक्यश्रवणमात्रादेव वाक्यार्थनिर्णयो भवति किन्तु प्रज्ञावशात् ॥ ततः "पुरिम” त्ति 'पूर्व प्रथमतीर्थकृत्साधव ऋजवश्व-प्राञ्जलतया जडाश्च-दुःप्रतिपाद्यतया ऋजुजडाः 'तु' इति यस्माद्, वक्रजडाः 'चः' समुच्चये
Page #607
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२९७॥
'पश्चिमाः' पश्चिमजिनमुनयः, मध्यमाः पुनः ऋजुप्रज्ञाः 'तेन' हेतुना धर्मो द्विधा कृतः॥ यदि नाम पूर्वादय एवंविधा- त्रयोविंश स्तथापि कथमेतद् द्वैविध्यम् ? इत्याह-"पुरिमाणं" ति पूर्वेषां दुर्विशोध्यः ऋजुजडत्वादेव, 'कल्पः' इति सम्बध्यते, 'तुः
केशिपूरणे, चरमाणां दुःखेनाऽनुपाल्यते दुरनुपालः स एव दुरनुपालको वक्रजडत्वात् , 'कल्पः' यतिक्रियाकलापः मध्यम
गौतमीकानां तु ऋजुप्रज्ञत्वात् सुविशोध्यः सुपालकश्च, चस्य गम्यमानत्वादिति । विचित्रप्रज्ञविनेयानुग्रहाय द्वैविध्यं धर्मस्य याख्यमदेशितम् । प्रसङ्गतश्चेहाऽऽद्यजिनाभिधानमिति सूत्रत्रयार्थः ॥ २५-२६-२७ ॥ इत्थं गौतमेनोक्ते केशिराह
ध्ययनम् । साहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽवि संसओमज्झं, तं मे कहसु गो यमा! ॥२८॥
केशिगौतअचेलओ अ जो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महामु णी ॥ २९॥la
मयोः प्रश्नोएगकजपवन्नाणं, विसेसे किं नु कारणं? । लिंगे दुविहे मेहावी !, कहं विप्पच्चओ न ते?॥३०॥
त्तराणि। ___ व्याख्या-साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयः "इमो” त्ति अयं त्वयेति विनेयापेक्षं चेत्य ममिधानम् , अन्यथा तु तस्य ज्ञानत्रयसंयुतस्यैवंविधसंशयासम्भवः॥ लिङ्गे 'द्विविधे' अचेलकतया विविधवस्त्रधारितया च द्विभेदे । शेष किश्चित् सुगमं किश्चिच्च प्राग व्याख्यातमेवेति सूत्रत्रयार्थः ॥ २८-२९-३०॥ ततश्चकेसिं एवं बुवाणं तु, गोयमो इणमन्बवी। विन्नाणेण समागम्म, धम्मसाहणमिच्छि यं ॥३१॥ पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥ ३२॥ अह भवे पइन्ना उ, मोक्खसम्भूयसाहणा। णाणं च दंसणं चेव, चरित्तं चेव निच्छ ए॥३३॥ ॥२९७॥ | व्याख्या-विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन 'समागम्य' यद् यस्योचितं तत् तथैव ज्ञात्वा 'धर्मसाधनं' | धर्मोपकरणं-वर्षाकल्पादि "इच्छियं" ति 'इष्टम्' अनुमतं पार्श्व-वर्द्धमानजिनाभ्यामिति प्रक्रमः । चरमाणां हि रक्त
Page #608
--------------------------------------------------------------------------
________________
वनानुज्ञाने वक्रजडत्वेन वस्त्ररञ्जनादिषु प्रवृत्तिर्दुर्निवारैव स्यादिति न तेन तदनुज्ञातम् । पार्श्व शिष्यास्तु न तथेति रक्ता
केशिगौतदीनामपि तेनानुज्ञानं कृतमिति भावः॥ किञ्च प्रत्ययार्थ च' अमी व्रतिन इति प्रतीतिनिमित्तं च, कस्य ? लोकस्य,
Xमयोः प्रश्नोअन्यथा हि यथाऽभिरुचितं वेषमादाय पूजादिनिमित्तं विडम्बकादयोऽपि 'वयं तिनः' इत्यमिद धीरन, ततो अतिध्वपि
त्तराणि। न लोकस्य व्रतिनः इति प्रतीतिः स्यात् । किं तदेवम् ? इत्याह-'नानाविधविकल्पनं' प्रक्रमात् नाना प्रकारोपकरणपरिकल्पनम् , नानाविधं हि वर्षाकल्पायुपकरणं यथावद् यतिष्वेव सम्भवतीति कथं न तत्प्रत्ययहेतुः स्यात् ?, तथा यात्रासंयमनिर्वाहस्तदर्थम् ? विना हि वर्षाकल्पादिकं वृष्ट्यादौ संयमबाधैव स्यात्, ग्रहणं-ज्ञानं तदर्थं च, कथञ्चित् चित्तविप्लवोत्पत्चावपि गृहातु-यथाऽहं व्रतीति, एतदर्थ लोके लिङ्गस्य प्रयोजनमिति-प्रवर्त्तनं लिङ्गप्रयो जनम् ॥ 'अथे'त्युपन्यासे, "भवे पइन्ना उ" ति तुशब्दस्यैवकारार्थत्वाद् मिन्नक्रमत्वाच्च भवेदेव 'प्रतिज्ञा' अभ्युपगमः, प्रक्रमात् पार्श्व
वर्द्धमानयोः प्रतिज्ञास्वरूपमाह-"मोक्खसब्भूयसाहण" ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात् साधनानि च आहेतुत्वात् मोक्षसद्भूतसाधनानि, कानि ? इत्याह-ज्ञानं च दर्शनं चैव चारित्रं च 'एव:' अवधारणे, स च लिङ्गस्य मुक्ति|सद्भूतसाधनतां व्यवच्छिनत्ति-ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गम् । श्रूयते हि भरतादीनां लिङ्गं विनाऽपि केवलोत्पत्तिः, 'निश्चये' निश्चयनये विचार्ये न तु व्यवहारे, इति लिङ्गस्य तत्त्वतोऽकिञ्चित्करत्वात् न तद्भेदो विदुषां विप्रत्ययहेतुः, शेष स्पष्टमिति सूत्रत्रयार्थः ॥ ३१-३२-३३ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओमज्झं,तं मे कहसुगो यमा!॥३४॥
व्याख्या-प्राग्वत् । इत्थं महाव्रतात्मकधर्मविषयं वेषात्मकलिङ्गभेदविषयं च शिष्याणां विप्रत्यय मपनीय प्रसङ्गतस्तेषामेव व्युत्पत्त्यर्थं जानन्नपि अपरमपि वस्तुतत्त्वं पृच्छन् केशिः 'अन्योऽपि संशयः' इत्यादि पुनराह ॥ ३४ ॥
Page #609
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २९८ ॥
अणगाण सहस्साणं, मज्झे चिट्ठसि गोयमा ।। ते य ते अभिगच्छंति, कहं ते निज्जिया तुमे १ ॥ ३५ ॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ताणं, सङ्घसत्तू जिणामहं ॥ ३६ ॥ सत्तू य इइ के वुत्ते ?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमब्रवी ॥ ३७ ॥ एगप्पा अजिए सत्तू, कसाया इंदियाणि य । ते जिणित्तू जहानायं, विहरामि अहं मुणी ॥ ३८ ॥ व्याख्या -' अनेकानां' बहूनां 'सहस्राणां प्रक्रमात् शत्रुसम्बन्धिनां मध्ये तिष्ठसि गौतम ! 'ते' शत्रवः 'ते' इति त्वामभिलक्षीकृत्य गच्छन्ति अर्थात् जेतुम्, कथं ते निर्जितास्त्वया ? ॥ गौतम आह - ' एकस्मिन्' प्रक्रमात् शत्रौ जिते |जिताः पश्च, तथा "पंच जिए" त्ति सूत्रत्वात् पञ्चसु जितेषु जिता दश, 'दशधा तु' दशप्रकारान् पुनर्जित्वा 'सर्वशत्रून्' अनेकसंख्यान् जयाम्यहम् ॥ ततश्च - "सत्तू य इइ" 'चः' पूरणे, 'इति' भिन्नक्रमो जातौ चैकवचनम्, ततः शत्रुः क उक्तः ? इति | केशिः गौतममत्रवीत् । शेषं सुगमम् ॥ नवरम् — एकः 'आत्मा' चित्तं, तद्भेदोपचाराद् अजितोऽनेकानर्थावाप्तिहेतुत्वात् शत्रुरिव शत्रुः, तथा कषाया अजिताः शत्रव इति वचनविपरिणामेन योज्यते, एते चाऽऽत्मसहिताः प्रागुक्ताः पञ्च भवन्ति, तथेन्द्रियाणि शत्रवोऽजितानि, एते च सर्वे प्रागुद्दिष्टा दश जाताः, चशब्दात् नोकषायाद्युत्तरोत्तरभेदाश्च सर्वेऽपि शत्रवो|ऽजिताः । सम्प्रत्युपसंहारव्याजेन तज्जये फलमाह – 'तान्' उक्तरूपान् शत्रून् जित्वा 'यथान्यायं' यथोक्तनीत्यनतिक्रमेण ततो विहरामि, तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यते इति सूत्रचतुष्टयार्थः ।। ३५-३६-३७-३८।। एवं गौतमेनोकेसाहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ३९ ॥ दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुक्कपासो लहुन्भूओ, कहं तं विहरसि मुणी १ ॥ ४० ॥ ते पासे सहसो छित्ता निहंतॄण उवायओ । मुक्कपासो लहु-भूओ, विहरामि अहं मुणी ॥ ४१ ॥
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
केशिगौतमयोः प्रश्नोउत्तराणि ।
॥ २९८ ॥
Page #610
--------------------------------------------------------------------------
________________
पासा य इइ के वुत्ता ?, केसी गोयममबवी । केसि एवं बुवंतं तु, गोयमो इणमबवी ॥४२॥ केशिगौतरागदोसादओ तिवा, नेहपासा भयंकरा । ते छिंदित्तु जहानायं, विहरामि जहक्कम ॥४३॥Xमयोः प्रमो
व्याख्या स्पष्टमेव । नवरम्-'लघुभूतः' वायुभूतो लघुभूत इव लघुभूतः, सर्वत्राऽप्रतिबद्धत्वात् ॥ 'ते' इति शत्तराणि । तान् “सबसो" त्ति सूत्रत्वात् सर्वान् 'छित्त्वा' त्रोटयित्वा 'निहत्य' पुनर्बन्धाभावेन विनाश्य, कथम् ? 'उपायतः' सद्भतभावनाभ्यासरूपात् ॥ रागद्वेषादयः, आदिशब्दाद् मोहपरिग्रहः, 'तीब्राः' गाढाः, तथा "नेह" त्ति स्नेहा:-पुत्रादिसम्बन्धाः पाशा इव पाशाः 'यथाक्रम' क्रमः-यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः ॥३९-४०-४१-४२-४॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽवि संसओमझं, तं मे कहसु गोयमा!॥४४॥ अंतोहिययसंभूता, या चिट्ठई गोयमा!। फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ?॥४५॥ |तं लयं सबसो छित्ता, उद्धरित्ता समूलियं । विहरामि जहानायं, मुक्को मि विसभक्खणा ॥ ४६॥ |लया य इति का वुत्ता ?, केसी गोयममबवी । केसिमेवं बुवंतं तु, गोयमो इणमबची ॥४७॥
भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुच्छित्तु जहानायं, विहरामि महामुणी ॥४८॥ _व्याख्या-पष्टम् । नवरम्-"अंतोहिययसंभूय" त्ति हृदयान्तः सम्भूता। "विसभक्खीणं" ति आर्षत्वाद् विषवद्भक्ष्यन्ते इति 'विषभक्ष्याणि' पर्यन्तदारुणतया विपोपमानि फलानीति गम्यते । 'सा तु' सा पुनः ॥ "सबसो" त्ति सर्वां | 'समूलिका रागद्वेषादिमूलयुक्ताम् । मुक्तोऽस्मि “विसभक्खण" ति विषभक्षणात्' विषफलाभ्यवहारोपमात् क्लिष्टकर्मणः।। भवे तृष्णा-लोभो भवतृष्णा 'भीमा' भयदा वरूपतः, भीमा-दुःखहेतुतया फलानाम् अर्थात् क्लिष्टकर्मणामुदयःविपाको यस्याः सा तथा, शेषमुपसंहाराभिधायीति सूत्रपञ्चकार्थः ॥ ४४-४५-४६-४७-४८ ॥
Page #611
--------------------------------------------------------------------------
________________
त्रयोविंश
केशि
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
साह गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं,तं मे कह सुगोयमा !॥४९॥ संपजालिया घोरा, अग्गी चिट्ठई गोयमा ! जे डहंति सरीरत्था, कहं विज्झाविया तु मे ॥५०॥ महामेहप्पसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ, सित्ता नो व ड हंति मे ॥५१॥ अग्गी य इति के वुत्ता ?, केसी गोयममबवी । ततो केसिं बुवंतं तु, गोयमो इणमबवी ॥५२॥ कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं। सुयधाराभिहता संता, भिन्ना हुन डहंति मे ॥५३॥ ___ व्याख्या-स्पष्टम् । नवरम्-"अग्गि” त्ति अग्नयो ये दहन्तीव दहन्ति ॥ महामेघप्रसूता त् श्रोतस इति गम्यते, | "गिज्झ"त्ति गृहीत्वा "ते उ" ति तुशब्दो भिन्नक्रमः, 'तान्' अग्नीन् सिक्तांस्तु "नो व” त्ति नैव दहन्ति "मे" त्ति माम् ॥ "अग्गी ये"त्यादि अग्निप्रश्नो महामेघादिप्रश्नोपलक्षणम् ॥ श्रुतं च-उपचारात् कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च-महाव्रतरूपं तपश्च-प्रतीतं श्रुतशीलतप इति समाहारः, 'जलं वारि, उपलक्षणत्वाच्चाऽस्य महामेघः सर्वजगदानन्दकतया तीर्थकृत, श्रोतश्च तत उत्पन्न आगमः, उक्तमेवार्थ सविशेषमुपसंहरन्नाह-श्रुतस्य उपलक्षत्वात् शीलतपसोश्च धारा इव धाराः-तत्परिभावनादिरूपास्ताभिरभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयः ‘भिन्नाः' विदारि| तास्तभिघातेन लवमात्रीकृता इत्यर्थः, 'हु' पूरणे इति सूत्रपञ्चकार्थः ॥ ४९-५०-५१-५२-५३ ॥ साहगोयम! पन्नाते, छिन्नो मे संसओइमो। अन्नोऽविसंसओ मज्झं,तं मे कहसु गोयमा!॥५४॥ अयं साहसिओ भीमो, दुदृस्सो परिधावई । जंसि गोयम! आरूढो, कहं तेण न हीरसी?॥ ५५॥ पहावंतं निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवजइ ॥ ५६ ॥ अस्से य इति के वुत्ते ?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमबवी ॥ ५७ ॥
गौतमीयाख्यमध्ययनम् । केशिगौतमयोः प्रो. त्तराणि ।
॥२९९॥
॥२९९॥
Page #612
--------------------------------------------------------------------------
________________
केशिगौतमयोः प्रश्नोत्तराणि।
मणो साहसिओ भीमो, दुट्ठस्सो परिधावई । तं सम्मं तु निगिण्हामि, धम्मसिक्खाए कंथगं॥५८॥
व्याख्या-'अयं' प्रत्यक्षः सहसा-असमीक्ष्य प्रवर्त्तत इति साहसिकः, "जंसि" त्ति यस्मिन् ॥ 'प्रधावन्तम्' उन्मा-1 |र्गाभिमुखं गच्छन्तं निगृह्णामि, 'श्रुतरश्मिसमाहितम् आगमवलगानिबद्धम् ।। 'धर्मशिक्षाये' धर्माभ्यासनिमित्तं 'कन्थकः' जात्याश्वः, ततश्च कन्थकमिव कन्थकम् , किमुक्तं भवति?-दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एव । शेषं स्पष्टमिति सूत्रपञ्चकार्थः ॥ ५४-५५-५६-५७-५८ ॥ साह गोयम! पन्नाते,छिन्नो मे संसओइमो। अन्नोऽविसंसओमज्झं,तं मे कहसुगोयमा!॥५९॥ कुप्पहा बहवे लोए, जेसिं नासंति जंतवो। अद्धाणे कह वहतो, तं न नाससि गोयमा!?॥६०॥ जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया।ते सच्चे विदिता मज्झं, तोन नस्सामहं मुणी! ॥६॥ मग्गे य इति के वुत्ते?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ १२॥ कुप्पवयणपासंडी, सच्चे उम्मग्गपट्ठिया। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ ६३॥ ___ व्याख्या-स्पष्टमेव । नवरम्-"मग्गे य" त्ति 'मार्गः' सन्मार्गः उपलक्षणत्वात् कुमार्गश्च ॥ते कुप्रवचनपाखण्डिनः सर्वे उन्मार्गप्रस्थिताः, अनेन च कुप्रवचनानि कुपथा इत्युक्तं भवति । 'सन्मार्ग तु' सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातम् , कुतः ? इत्याह-एष मार्गः 'ही'ति यस्मात् 'उत्तमः' अन्यमार्गेभ्यः प्रधान इति सूत्रपञ्चकार्थः ॥५९-६०-६१-६२-६३ ।। साहु गोयम ! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽवि संसओ मज्झं,तं मे कहसु गोयमा!॥६४॥ महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा च, दीवं कं मन्नसी? मुणी!॥६५॥ अत्थि एगो महादीवो, वारिमज्झे महालओ। महाउद्गवेगस्स, गई तत्थ न विजई॥६६॥
KEXXXXXXXXXXXX
Page #613
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३०० ॥
दीवे य इति के कुत्ते ?, केसी गोयममनवी । तओ केसिं बुवंतं तु, गोयमो इणमवी ॥ ६७ ॥ जरामरणवेगेणं, बुज्झमाणाण पाणिणं । धम्मो दीवो पइट्टा य, गई सरणमुत्तमं ॥ ६८ ॥ व्याख्या - स्पष्टमेव । नवरम् — 'शरणं' तन्निवारणक्षमम्, अत एव गम्यमानत्वाद् गतिम् तत एव " पइट्ठा य" त्ति 'प्रतिष्ठां ' स्थिरावस्थान हेतुं, 'च: ' समुच्चये ॥ “दीवे य" त्ति द्वीपप्रश्न उदकवेगप्रश्नोपलक्षणम्, "जरामरणवेगेणं” ति | जरामरणे एव वेगः - रयः प्रक्रमाद् उदकस्य तेनेति सूत्रपञ्चकार्थः ॥ ६४-६५-६६-६७-६८ ॥
| साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ६९ ॥ अन्नवंसि महोहंसि, नावा विपरिधावई । जंसि गोयममारूढो, कहं पारं गमिस्ससी ? ॥ ७० ॥ जाउ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ७१ नावा य इति का वृत्ता ?, केसी गोयममववी । तओ केसिं वुक्तं तु, गोयमो इणमढवी ॥ ७२ ॥ सरीरमाहु नाव त्ति, जीवो बुच्चइ नाविओ । संसारो अन्नवो वृत्तो, जं तरंति महेसिणो ॥ ७३ ॥
व्याख्या – स्पष्टम् । नवरम् - 'अर्णवे' समुद्रे 'महौघे' बृहज्जलप्रवाहे नौः 'विपरिधावति' विशेषेण परिव्रजति "जंसि" |त्ति यस्यां गौतम ! त्वमारूढः ॥ “जा उ" त्ति या 'तुः' पूरणे, 'आश्राविणी' जलसङ्ग्राहिणी, या पुनः तुशब्दस्य पुनरर्थ| स्येह सम्बन्धात् "निरस्साविणि” ति निष्क्रान्ता आश्राविभ्यः - प्रक्रमात् सन्धिभ्यो निराश्राविणी सा पारस्य गामिनी । | ततोऽहं निराश्राविणीमारूढः, अतः पारगामी भविष्यामीति भावः ॥ " नावे" त्यादि अत्र नौः तरितृतार्योपलक्षणम्, अत एवोत्तरमाह - 'शरीरे 'त्यादि । सूत्रपञ्चकार्थः ॥ ६९-७०-७१-७२-७३ ॥
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ७४ ॥
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
केशिगौतमयोः प्रश्नो
उत्तराणि ।
॥३०० ॥
Page #614
--------------------------------------------------------------------------
________________
उ० अ०५१
1
अंधयारे तमे घोरे, चिट्ठेति पाणिणो बहू । को करिस्सइ उज्जोयं, सङ्घलोगम्मि पाणिणं ? ॥ ७५ ॥ उग्गओ विमलो भाणू, सबलोग पभंकरो । सो करिस्सइ उज्जोयं, सबलोगम्मि पाणिणं ॥ ७६ ॥ भाणू य इति के बुत्ते ?, केसी गोयममववी । तओ केसिं बुवंतं तु, गोयमो इणमन्ववी ॥ ७७ ॥ उग्गओ खीणसंसारो, सङ्घण्णू जिणभक्खरो । सो करिस्सइ उज्जोयं, सङ्घलोगम्मि पाणिणं ॥७८॥ व्याख्या—अन्धमिवान्धम् अर्थाद् जनं करोतीत्यन्धकारं तस्मिन् 'तमसि' प्रतीते । शेषं सुगममेव इति सूत्रपञ्चकार्थ: ।। ७४-७५-७६-७७-७८ ॥
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ७९ ॥ सारीरमाणसे दुक्खे, बज्झमाणाण पाणिणं । खेमं सिवं अणाबाहं, ठाणं किं मन्नसी मुणी ! १ ॥ ८० ॥ अत्थि एगं धुवं ठाणं, लोगग्गम्मि दुरारुहं । जत्थ नत्थि जरा मच्चू, वाहिणो वेयणा तहा ॥ ८१ ॥ ठाणे य इति के वुत्ते ?, केसी गोयममववी । केसिमेवं बुवंतं तु, गोयमो इणमढवी ॥ ८२ ॥ णिवाणं ति अबाहं ति, सिद्धी लोगग्गमेव य । खेमं सिवं अणाबाहं, जं चरंति महेसिणो ॥ ८३ ॥ तं ठाणं सासयंवासं, लोगग्गम्मि दुरारुहं । जं संपत्ता न सोयंति, भवोहंतकरा मुणी ! ॥ ८४ ॥
व्याख्या - स्पष्टमेव । नवरम् — “सारीरमाणसे" त्ति शारीरमानसैः “दुक्खि" त्ति दुःखैः "बज्झमाणाणं" ति बध्यमानानां 'क्षेमं' व्याधिविरहतः 'शिवं' सर्वोपद्रवाभावतः 'अनाबाधं' स्वाभाविकबाधाऽपगमतः ॥ 'वेदनाश्च' शारीरमानसदुःखानुभवात्मिकाः, ततश्च व्याध्यभावेन क्षेमत्वम्, जरामरणाऽभावेन शिवत्वम्, वेदनाऽभावेनाऽनाबाधत्वमिति ॥ " निव्वाणं ति" इतिशब्दः स्वरूपपरामर्शकः, यत्राऽपि नास्ति तत्राप्यध्याहर्त्तव्यः, तत उच्यते इति अध्याहारात्
XCXCXCXXCXX♚*****
केशिगौतमयोः प्रश्नोउत्तराणि ।
Page #615
--------------------------------------------------------------------------
________________
श्रीउत्तरा- निर्वाणमिति अव्याबाधमिति सिद्धिरिति लोकाग्रमिति यदुच्यत इति व्याख्येयम् । 'एवेति पूरणे, 'चः' समुच्चये, क्षेमं ध्ययनसूत्रे शिवम् अनाबाधमिति च प्राग्वत् , यत् 'चरन्ति' गच्छन्ति । तत् स्थानमुक्तमिति प्रक्रमः ॥ सविशेषणस्य पृष्टत्वात् तदेव श्रीनेमिच- विशिनष्टि-"सासयंवासं" ति बिन्दोरलाक्षणिकत्वात् 'शाश्वतवासं' नित्यावस्थिति लोकाग्रे दुरारोहं उपलक्षणत्वात्
न्द्रीया जराद्यभाववच्च, प्रसङ्गतस्तन्माहात्म्यमाह-"जं संपत्ते"त्यादि ॥ सूत्रषट्रार्थः ॥ ७९-८०-८१-८२-८३-८४ ॥ सुखबोधा
साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। नमो ते संसयाईय!, सवसुत्तमहोयही! ॥८५॥ ख्या लघु
___ व्याख्या-सुगमम् । नवरम्-उत्तरार्द्धनोपबृंहणागर्भ स्तवनमाह ॥ ८५ ॥ पुनस्तद्वक्तव्यतामेवाहवृत्तिः ।
माएवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं॥८६॥ ॥३०१॥ पंचमहत्वयं धम्मं, पडिवजति भावओ। पुरिमस्स पच्छिमम्मी, मग्गे तत्थ सुहावहे ॥ ८७॥
___ व्याख्या -सुगमम् । नवरम्-'एवं तु' अमुनैव क्रमेण ॥ व पुनरयं पञ्चयामो धर्मः ? इत्याह--"पुरिमस्स" त्ति पूर्वस्य सोपस्कारत्वात् सूत्रस्य तीर्थकृतोऽभिमते 'पश्चिमे' पश्चिमतीर्थकृत्सम्बन्धितया मार्गे 'तत्रेति प्रक्रान्ते शुभावहे इति सूत्रद्वयार्थः ॥ ८६-८७ ॥ सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गफलमाहकेसीगोयमओ निच्चं, तम्मि आसि समागमे।सुयसीलसमुक्करिसो, महत्थऽत्थविणिच्छओ
व्याख्या-'केशिगौतमतः' इति केशिगौतमौ आश्रित्य 'नित्यं' तत्पुर्यवस्थानापेक्षया 'तस्मिन्' प्रक्रान्तस्थाने आसीत् , समागमः 'श्रुतशीलसमुत्कर्षः' ज्ञानचरणप्रकर्षः, तथा महार्थाः-महाप्रयोजना मुक्तिसाधकत्वेन येऽर्थास्तेषां विनिश्चयःनिर्णयो महार्थार्थविनिश्चयः, तच्छिष्याणामिति गम्यत इति सूत्रार्थः॥ ८८ ॥ तथा
त्रयोविंशं
केशिगौतमीयाख्यमध्ययनम्। केशिगौतमयोः प्रश्नोत्तराणि ।
॥३०१॥
Page #616
--------------------------------------------------------------------------
________________
तोसिया परिसा सवा, सम्मग्गं समुवट्टिया। संथुया ते पसीयंतु, भयवं केसीगोयमे॥८९॥त्ति बेमि।
व्याख्या-तथा तोषिता पर्षत् सर्वा 'सन्मार्ग' मुक्तिपथम् अनुष्ठातुमिति गम्यते, 'समुपस्थिता' उद्यता, अनेन पर्षदः फलमाह । इत्थं तच्चरितवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवत्केशिगौतमाविति सूत्रार्यः॥ ८९॥ 'इतिः' परिसमाप्तौ, अवीमीति पूर्ववत् ॥
केशिगौतम
वर्णनसमाप्तिः।
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकार्या सुखबोधायां
केशिगौतमीयाख्यं त्रयोविंशमध्ययनं समाप्तम् ।।
Page #617
--------------------------------------------------------------------------
________________
चतुर्विशं प्रवचनमात्राख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा-1 ख्या लघुवृत्तिः। ॥३०२॥
प्रवचनमातनामानि।
अथ प्रवचनमात्राख्यं चतुर्विंशमध्ययनम् । ___ व्याख्यातं त्रयोविंशमध्ययनम् । सम्प्रति प्रवचनमातृनामकं चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धः'अनन्तराध्ययने परेषामपि चित्तविप्लुतिः केशिगौतमवदपनेया इत्युक्तम् , तदपनयनं च सम्यग्वाग्योगत एव, स च प्रवचनमातृस्वरूपपरिज्ञानत इति तत्स्वरूपमुच्यते' अनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्अट्ठ प्पवयणमायाओ, समिती गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीउ आहिया ॥१॥ इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती उ अट्ठमा ॥२॥ एयाओ अह समिईओ, समासेण वियाहिया। दुवालसंगं जिणक्खायं, मायं जत्थ उपवयणं ॥३॥
व्याख्या-सुगममेव । नवरम्-"समिइ" त्ति समितयः, "गुत्ति" ति गुप्तयः, तथैव 'च: समुच्चये, ''आहिय" त्ति | आख्याताः। ता एव नामत आह-"इरिए"त्यादि आदानं-ग्रहणं निक्षेपोपलक्षणम् , "उच्चारे समिई इय" त्ति चस्य भिन्न-1 |क्रमत्वाद् उच्चारशब्दस्य चोपलक्षणत्वाद् उच्चारादिपरिष्ठापनायां च समितिः, इदं च प्रत्येकं योज्यते, 'इतिः' परिसमाप्तौ एतावत्य एव समितयः॥ निगमनमाह-एता अष्ट 'समितयः' समिति-सम्यक् सर्ववित्प्रवचनानुसारितया इतयः-आत्मनश्चेष्टाः समितय इत्यन्वर्थे गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत् समितीनां प्रवीचाररूपत्वेन गुप्तीनां तु प्रवीचाराऽप्रवीचारात्मकत्वेन कथञ्चिद् भेदख्यापनार्थम्। 'माय' ति तुशब्दस्योत्तरस्येह योगाद् मातमेव, तथाहि-सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाऽविनाभावि च चारित्रम् , न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमित्येतासु प्रवचनं मातमुच्यते इति सूत्रत्रयार्थः ॥ १-२-३ ॥ तत्रेर्यासमितिस्वरूपमाह
०२॥
Page #618
--------------------------------------------------------------------------
________________
समितिखरूपम् ।
आलंबणेण कालेणं, मग्गेणं जयणाइ य । चउकारणपरिसुद्धं, संजए इरियं रिए ॥४॥ तत्थ आलंबणं णाणं, दंसणं चरणं तथा । काले य दिवसे वुत्ते, मग्गे उप्पहवजिए॥५॥ दवओ खेत्तओ चेव, कालओ भावओ तहा । जयणा चउबिहा वुत्ता, तं मे कित्तयओ सुण ॥६॥ दवओ चक्खुसा पेहे, जुगमित्तं च खित्तओ। कालओ जाव रीएजा, उवउत्तो य भावओ॥७॥ इंदियत्थे विवजित्ता, सज्झायं चेव पंचधा । तम्मुत्ती तप्पुरकारे, उवउत्ते रियं रिए ॥८॥ __व्याख्या-स्पष्टम् । नवरम्-'चउकारणपरिसुद्धं" ति सुब्व्यत्ययात् चतुःकारणपरिशुद्ध्या "इरियं" ति 'ईर्यया' गत्या 'रीयेत' गच्छेत् ॥ "दवओ चक्खुसा पेहि" त्ति 'द्रव्यतः' द्रव्यमाश्रित्य यतना चक्षुषा प्रेक्षेत प्रक्रमात् जीवादिद्रव्यम् , युगमात्रं च प्रस्तावात् क्षेत्रं प्रेक्षेत इति योगः, क्षेत्रतो यतना, कालतो यावद्रीयेत तावत्कालमानेति गम्यते, उपयुक्तश्च भावतः॥ उपयुक्ततामेव स्पष्टयति-इन्द्रियार्थान् विवर्त्य स्वाध्यायं चैव पञ्चधा, ततश्च तस्यामेव-ईर्यायां मूर्तिः अर्थाद् व्याप्रियमाणा यस्याऽसौ तन्मूर्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुते तत्पुरस्कारः, 'उपयुक्तः' संयत ईर्यया रीयेतेति सूत्रपञ्चकार्थः॥ ४-५-६-७-८ ॥ भाषासमितिमाहकोहे माणे य माया य, लोभे य उवउत्तया । हासे भय मोहरिए, विगहासु तहेव य॥९॥ एयाई अट्ठ ठाणाई, परिवजित्तु संजए। असावजं मियं काले, भासं भासिज्ज पन्नवं ॥१०॥ __व्याख्या-सुगममेव । नवरम्-एतान्यष्ट स्थानानि परिवर्येति, कोऽर्थः ? क्रोधादिवशेन मृषादिरूपमसद्वाग्योग परिहृत्य संयतः 'असावद्यां' निर्दोषां 'मितां' परिमितां 'काले' प्रस्तावे इति सूत्रद्वयार्थः ॥ ९-१०॥ एषणासमितिमाहगवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहिसिज्जाए, एए तिन्नि विसोहए ॥११॥
Page #619
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगम्मि चउक्कं, विसोहिज्ज जयं जई ॥ १२ ॥ व्याख्या—गवेषणायां ग्रहणे च उभयत्र एपणेति सम्बध्यते, ततो गवेषणायामेषणा ग्रहणे चैषणा परिभोगेपणा च या “ आहारोवहिसेजाए" त्ति वचनव्यत्ययाद् आहारोपधिशय्यासु “एए तिन्नि" त्ति एताः ' एषणाः तिस्रः 'विशोधयेत्' निर्दोषा विदध्यात् ॥ कथं विशोधयेत् ? इत्याह – “उग्गमुप्पायणं" ति सूचनात् सूत्रमिति उद्गमोत्पादनासुखबोधा- दोषान् "पढमे" त्ति 'प्रथमायां' गवेषणैषणायां, “बीए” त्ति 'द्वितीयायां ग्रहणैषणायां शोधयेत् “एषणं" ति एषणादोषान्, “परिभोगम्मि" त्ति परिभोगैषणायां 'चतुष्कं संयोजनाऽप्रमाणाऽङ्गारधूमकारणात्मकम् अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेत् " जयं" ति यतमानो यतिः । पुनः क्रियाभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः ॥ ११-१२ ॥ चतुर्थसमितिमाह्—
ओहोव होवग्ग हियं, भंडयं दुविहं मुणी । गिण्हंतो निक्खिवंतो य, पउंजिज्ज इमं विहिं ॥ १३ ॥ चक्खुसा पडिलेहित्ता, पमज्जिज्ज जयं जई । आदिए निक्खिविज्जा वा, दुहओ वि समिए सया ॥ १४॥ व्याख्या – “ओहोवहोवग्गहियं" ति उपधिशब्दो मध्यनिर्दिष्टत्वाद् उभयत्र सम्बध्यते, तत ओघोपधिमौपग्रहिकोपधिं च 'भाण्डकम् ' उपकरणं रजोहरणदण्डकादि 'द्विविधम्' उक्तभेदतो द्विभेदं मुनिर्गृह्णन् निक्षिपंश्च प्रयुञ्जीत इमं विधिम् ॥ तमेवाह - चक्षुषा प्रत्युपेक्ष्य प्रमार्जयेद् रजोहरणादिना यतमानो यतिः, तत आददीत निक्षिपेद् वा "दुहओ वित्ति द्वावपि प्रक्रमाद् औधिक पग्रहिकोपधी 'समितः' उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १३-१४ ॥ पञ्चमसमितिमाह — उच्चारं पासवणं, खेलं सिंघाण जल्लियं । आहारं उवहिं देहं अन्नं वा वि तहाविहं ॥ १५ ॥ अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चैव संलोए ॥ १६ ॥
ख्या लघुवृत्तिः ।
॥ ३०३ ॥
DOXXX
FOXCXCXXXX
10X8XXX
चतुर्विंशं
प्रवचनमा
त्राख्यमध्ययनम् ।
समिति
स्वरूपम् ।
|॥३०३॥
Page #620
--------------------------------------------------------------------------
________________
समितिखरूपम् ।
अणावायमसंलोए, परस्सऽणुवघाइए । समे अज्झुसिरे वा वि, अचिरकालकयम्मि य ॥ १७॥ विच्छिन्ने दूरमोगाढे, णासन्ने बिलवजिए । तसपाणबीयरहिए, उच्चारादीणि वोसिरे ॥१८॥ ___ व्याख्या-उच्चारं प्रस्रवणं खेलं सिंहानं “जल्लियं" ति जल्लं आहार उपधिं देहं 'अन्यद्वा' कारणतो गृहीतं गोमयादि, 'अपि:' पूरणे, 'तथाविधं परिष्ठापनाह प्रक्रमात् स्थण्डिले व्युत्सृजेद् इत्युत्तरेण सम्बन्धः । स्थण्डिलं च दशविशेषणपदविशिष्टम् , तत्र चाऽऽद्यविशेषणपदयोर्भङ्गरचनामाह-अनापातम् असंलोकम् , अनापातं चैव भवति संलोकम् , आपातम् असंलोकम् , आपातं चैव संलोकम् । इह चाऽऽपातं संलोकं च अर्शआदेराकृतिगणत्वात् मत्वर्थीयेऽचि सिद्धम् ॥ दशविशेषणपदपरिज्ञानार्थमुच्चारादीनि यादृशे स्थण्डिले व्युत्सृजेत् तदाह-अनापाते असंलोके, कस्य ? | 'परस्य' स्वपक्षादेः, तथा 'अनुपघातिके' संयमात्मप्रवचनोपघातरहिते, समे अशुषिरे च प्रतीते, अचिरकालकृते च, चिरकृते पुनः सम्मूर्च्छन्त्येव पृथिव्यादयः ॥ 'विस्तीर्णे' जघन्यतोऽपि हस्तमात्रे, 'दूरमवगाढे' जघन्यतोऽपि चतुरङ्गुलमधोऽचित्तीभूते, नासन्ने प्रामारामादेः, बिलवर्जिते त्रसप्राणवीजरहिते उच्चारादीनि व्युत्सृजेदिति सूत्रचतुष्टयार्थः ।। १५-१६-१७-१८ ।। सम्प्रत्युक्तमर्थमुपसंहरन् वक्ष्यमाणार्थसम्बन्धार्थमाहएताओ पंच समिईओ, समासेण वियाहिया। इत्तो य तओ गुत्तीओ.वोच्छामि अणुपचसो॥१९॥ __ व्याख्या-सुगमम् । नवरम् - "अणुपुबसो" त्ति आनुपूर्त्या ॥ १९ ॥ तत्राद्यामाहसचा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा य, मणगुत्ती चउबिहा ॥२०॥ संरंभसमारंभे, आरंभे य तहेव य । मणं पवत्तमाणं तु, नियत्तिज जयं जई ॥ २१ ॥
व्याख्या-स्पष्टमेव । नवरम्-सत्यादयो मनोयोगास्तद्विषया मनोगुप्तिरपि उपचारात् सत्यादिरुक्ता ॥ अस्या एव
XXXXXXXXXXXX
गुप्तिस्वरूपम् ।
Page #621
--------------------------------------------------------------------------
________________
चतुर्विंश प्रवचनमात्राख्यमध्ययनम् ।
गुप्ति
खरूपम्।
श्रीउत्तरा-श खरूपं निरूपयन् काकोपदेष्टुमाह-संरम्भ:-सङ्कल्पः स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, ध्ययनसूत्रे समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम् अनयोः समाहारस्तस्मिन् , 'आरम्भे' परप्राणापहारक्षमाऽशुभध्यानरूपे, श्रीनेमिच- 'चः' समुच्चये, 'तथैव' तेनैवाऽऽगमप्रतीतेन प्रकारेण मनः प्रवर्त्तमानं 'तुः' विशेषणे, निवर्त्तयेत् यतमानो यतिः ।
न्द्रीया विशेषश्चायम्-शुभसङ्कल्पेषु मनः प्रवर्तयेदिति सूत्रद्वयार्थः ॥ २०-२१ ॥ वाग्गुप्तिमाहसुखयोधा- सचा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा य, वयगुत्ती चउ विहा ॥२२॥ ख्या लघु- संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, नियत्तिज जयं जई ॥ २३ ॥ वृत्तिः । | व्याख्या-अनन्तरव्याख्यातमेव । नवरम्-वाग्गुप्तिरुच्चारयितव्या । वाचिकश्च संरम्भः-परव्यापादनक्षमम
ब्रादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात् सङ्कल्पशब्दवाच्यः सन् समारम्भः-परपीडाकरमन्त्रादिपरावर्तनम् , ॥३०४॥
'आरम्भः' परव्यपरोपणक्षममत्रादिजपनमिति सूत्रद्वयार्थः ॥ २२-२३ ॥ कायगुप्तिमाह
ठाणे निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघण पल्लंघण, इंदियाण य झुंजणे ॥ २४ ॥ संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, नियत्तिज जयं जई॥२५॥ व्याख्या-'स्थाने' ऊर्द्धस्थाने 'निषीदने चैव' प्रतीते, तथैव च 'त्वग्वर्त्तने शयने 'उल्लङ्घने गर्तादेरुत्क्रमणे 'प्रलङ्घने सामान्येन गमने, उभयत्र सूत्रत्वात् सुपो लुक् । इन्द्रियाणां च "झुंजणे" त्ति योजने' शब्दादिषु व्यापारणे, सर्वत्र वर्तमान इति शेषः ॥ संरम्भ:-अभिघातो यष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात् सङ्कल्पशब्दवाच्यं सत् समारम्भः-परितापकरो मुष्ट्याद्यभिघातः अनयोः समाहारस्तस्मिन् , 'आरम्भे' प्राणिवधात्मनि कायं प्रवर्त्तमानं निवर्तयेत् । शेषं प्राग्वदिति सूत्रद्वयार्थः ॥ २४-२५ ॥ सम्प्रति समितिगुत्योः परस्परं विशेषमाह
॥३०४॥
Page #622
--------------------------------------------------------------------------
________________
एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणे वुत्ता, असुभत्थेसु य सबसो॥२६॥
व्याख्या-'एताः' पञ्च समितयः चरणं-चारित्रं सञ्चेष्टेत्यर्थः तस्य प्रवर्त्तने, पूर्वचशब्दस्यैवार्थस्य भिन्नक्रमत्वात् | प्रवर्तन एव, किमुक्तं भवति ?–सचेष्टासु प्रवृत्तावेव समितयः । तथा "गुत्ति" त्ति गुप्तयो निवर्त्तनेऽप्युक्ताः, "असु| भत्थेसु" त्ति 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः “सबसो" त्ति सर्वेभ्यः, अपिशब्दात् चरणप्रवर्त्तनेऽपीति all सूत्रार्थः ॥ २६ ॥ सम्प्रति अध्ययनार्थमुपसंहरन् एतदाचरणफलमाहSiएया पवयणमाया, जे सम्मं आयरे मुणी।सो खिप्पं सवसंसारा, विप्पमुच्चइ पंडिए॥२७॥त्ति बेमि॥
व्याख्या-स्पष्टमेव ॥ २७ ॥
समितिगुप्त्योः परस्परं भेद एतदाचरणफलश्च।
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां प्रवचनमात्राख्यं चतुर्विंशमध्ययनं समाप्तम् ॥
Page #623
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥३०५॥
अथ पञ्चविंशतितमं यज्ञीयाख्यमध्ययनम् ॥
पञ्चविंशं
यज्ञीव्याख्यातं चतुर्विंशमध्ययनम् । अधुना यज्ञीयाख्यं पञ्चविंशमध्ययनं समारभ्यते, अस्य चाऽयमभिसम्बन्धः
याख्यमअनन्तराध्ययने प्रवचनमातरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति विजयघोषचरितवर्णनद्वारेण*
ध्ययनम् । ब्रह्मगुणा उच्यन्ते' इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनाय विजयघोषचरितं लेशतस्तावदुच्यते
विजयघोषवाणारसीए नयरीए दो विप्पा भायरो जमला जयघोस-विजयघोसाभिहाणा आसि । अन्नया जयघोसो हाइउं| चरित्रम् । | गंगं गओ, तत्थ पेच्छइ-सप्पेण मंडुको गसिजइ, सप्पो वि मज्जारेण अर्कतो, तहा वि सप्पो मंडुकं चिंचियंत खायइ, मजारो वि सप्पं चडफडतं खायइ । अन्नमनघायं पासित्ता-'अहो !!! संसारस्स असारया जो जस्स पहवइ सो तमेत्य गसइ, कयंतो पुण सबस्स पभवइ, अओ सर्व पि गसइ, ता धम्मो चेवेत्थ सबवसणेहिंतो रक्खगों' त्ति चिंततो पडिबुद्धो गंगमुत्तरिऊण साहुसगासे समणो जाउ त्ति ॥ साम्प्रतं सूत्रं व्याख्यायते, तश्चेदम्माहणकलसंभूओ, आसि विप्पो महायसो। जाजाई जमजन्नम्मि, जयघोसे त्ति नामओ॥१॥ इंदियग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीयंते, पत्ते वाणारसिं पुरिं ॥२॥ वाणारसीइ बहिया, उजाणम्मि मणोरमे । फासुए सेजसंथारे, तत्थ वासमुवागए ॥३॥
॥३०५॥ __ व्याख्या-पष्टमेव । नवरम्-ब्राह्मणकुलसम्भूतोऽपि जननीजात्यन्यथात्वेन ब्राह्मणो न स्याद् अत आह-विप्रः “जाजाइ” त्ति अवश्यं यायजीति यायाजी, क ? इत्याह-यम इव प्राण्युपसंहारकारितया यमः स चासौ यज्ञश्च
Page #624
--------------------------------------------------------------------------
________________
XOXOXOXOXOXEXOXOXOXOXOXOX
पशुमेधादिर्यमयज्ञस्तस्मिन् , गार्हस्थ्याऽपेक्षया चैतदुक्तम् । श्रामण्याऽपेक्षया चेन्द्रियग्रामनिग्राही इत्यादीति सूत्रत्रयार्थः विजयघोष॥ १-२-३ ॥ तदा च तत्पुरि यद् वर्त्तते यच्चासौ विधत्ते तदाह
चरित्रम् । अह तेणेव कालेण, पुरीए तत्थ माहणे । विजयघोसे त्ति नामेणं, जन्नं जयति वेयवी ॥४॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नम्मि, भिक्खमट्ठा उवहिए ॥५॥
व्याख्या-"तेणेव कालेणं" ति तस्मिन्नेव काले शेषं स्पष्टमिति सूत्रद्वयार्थः॥४-५॥ तत्र च यदसौ याजकः कृतवांस्तदाहसमुवट्टियं तहिं संतं, जायगो पडिसेहए। न हु दाहामि ते भिक्खं, भिक्खू! जायाहि अण्णओ॥३॥ जे य वेदविऊ विप्पा, जन्नमहा य जे दिया । जोइसंगविऊ जे य, जे य धम्माण पारगा॥७॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू ! सबकामियं ॥८॥ | व्याख्या-ये विप्रा जातितः, "जन्नट्ठा य" त्ति 'यज्ञार्थाश्च' यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते 'द्विजाः' संस्कारा XIपेक्षया द्वितीयजन्मानः, ज्योतिष-ज्योतिःशास्त्रं अङ्गानि च विदन्ति ये ते ज्योतिषाविदः, अङ्गत्वेऽपि ज्योतिषः पृथगु-*
पादानं प्राधान्यख्यापकम् , 'धर्माणाम्' उपलक्षणत्वाद् धर्मशास्त्राणां पारगाः, अशेषविद्यास्थानोपलक्षणमेतत्, शेष सुगममिति सूत्रत्रयार्थः ॥ ६-७-८ ॥ एवमुक्तो मुनिः कीदृग् जातः ? किं वा कृतवान् ? इत्याहसो तत्थ एव पडिसिद्धो, जायगेण महामुणी । नवि मट्टो नवि तुट्टो, उत्तमहगवेसओ॥९॥ नऽण्णढं पाणहेउं वा, नवि निवाहणाय वा । तेसिं विमोक्वणहाए, इमं वयणमब्बवी ॥१०॥ नवि जाणसि वेदमुहं, नवि जन्नाण जं मुहं । नक्षत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥११॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । न ते तुम विजाणासि, अह जाणसि तो भण॥१२॥
XXXXXXXXXXX**
Page #625
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
पञ्चविंश
यज्ञीयाख्यमध्ययनम् । विजयघोषचरित्रम् ।
सुखबोधाख्या लघुवृत्तिः ।
॥३०६॥
व्याख्या-उत्तमार्थ:-मोक्षस्तद्गवेषको मोक्षार्थीत्यर्थः ॥ 'न' नैव अन्नाथ पानहेतुं वा नापि 'निर्वाहणाय वा वस्त्रादिना यापनार्थमात्मन इति गम्यते, शेष स्पष्टमिति सूत्रचतुष्टयार्थः ॥ ९-१०-११-१२ ॥ एवमुक्तो मुनिना स किं कृतवान् ? इत्याहतस्सऽक्व पमोक्खं च, अचयंतो तहिं दिओ। सपरिसो पंजलिहोउं, पुच्छई तं महामुणिं ॥१३॥ वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्वत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ॥ १४॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । एयं मे संसयं सवं, साहू ! कहय पुच्छिओ ॥१५॥ ___ व्याख्या-'तस्य' मुनेः आक्षेपस्य-प्रश्नस्य प्रमोक्षं-प्रतिवचनं, 'चः' पूरणे, "अचयंतो" त्ति अशक्नुवन् दातुमिति गम्यते ॥ शेष सुगममिति सूत्रत्रयार्थः ॥ १३-१४-१५ ॥ इत्थं पृष्टो मुनिराहअग्गिहुत्तमुहा वेया, जन्नट्ठी वेयसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥१६॥ जहा चंदं गहाईया, चिटुंते पंजलीउडा । वंदमाणा नमसंता, उत्तमं मणहारिणो ॥१७॥ अजाणगा जन्नवाई, विजामाहणसंपया। गूढा सज्झायतवसा, भासच्छन्ना इवऽग्गिणो ॥१८॥ जो लोए बंभणो वुत्तो, अग्गी वा महिओ जहा । सदा कुसलसंदिटुं, तं वयं बूम माहणं ॥१९॥ जो न सज्जइ आगंतुं, पव्वयंतो न सोअई। रमए अजवयणम्मि, तं वयं बूम माहणं ॥ २०॥ जायरूवं जहामढे, निद्धंतमलपावगं । रागद्दोसभयातीतं, तं वयं बूम माहणं ॥२१॥ तसपाणे वियाणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥ २२॥ कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ॥२३॥
॥३०६॥
Page #626
--------------------------------------------------------------------------
________________
|चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हई अदत्तं जो, तं वयं बूम माहणं ॥२४॥ विजयघोषदिवमाणुस्सतेरिच्छं, जो न सेवइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ॥ २५ ॥ चरित्रम्। जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं, तं वयं बूम माहणं ॥ २६ ॥ अलोलुयं मुहाजीविं, अणगारं अकिंचणं। असंसत्तं निहत्थेहि, तं वयं बूम माहणं ॥२७॥ जहित्ता पुत्वसंजोगं, नाइसंगे य बंधवे । जोन सज्जा एएसुं, तं वयं बूम माहणं ॥(पाठा०) पसुबंधा सववेया, जहँ च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥ २८॥ नवि मुंडिएण समणो, न ॐकारेण बंभणो । न मुणी रणवासेणं, कुसचीरेण तावसो ॥ २९॥ समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होइ, तवेणं होइ तावसो॥३०॥ कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ, सुद्दो होइ उ कम्मुणा ॥३१॥ एए पादुकरे बुद्धे, जेहिं होइ सिणायओ। सबकम्मविणिम्मुकं, तं वयं बूम माहणं ॥ ३२॥ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा। ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य॥३३॥ | व्याख्या-प्रायः स्पष्टान्येव । नवरम्-अग्निहोत्रम्-अग्निकारिका, सा चेह-“कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाऽग्निकारिका ॥१॥” इत्यादिरूपा परिगृह्यते, तदेव मुखं-प्रधानं येषां तेऽग्निहोत्र-IX मुखा वेदाः, वेदानां हि दन्न इव नवनीतम् आरण्यकं प्रधानम्, तत्र च-'सत्यं तपश्च सन्तोषः, क्षमा चारित्र|मार्जवम् । श्रद्धा धृतिरहिंसा च, संवरश्च तथा परः ॥१॥ इति दशप्रकार एव धर्म उक्तः, तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञः-प्रस्तावाद् भावयज्ञः संयमरूपस्तदर्थी 'वेदसा' यागानां 'मुखम्' उपायः, ते हि सत्येव यज्ञार्थिनि
उ०अ०५२
Page #627
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे * श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः । ॥३०७
प्रवर्त्तन्ते । नक्षत्राणां 'मुखं प्रधानं चन्द्रः। धर्माणां 'काश्यपः' भगवान ऋषभदेवः 'मुखम्' उपायः, तस्यैवाऽऽदित- | पञ्चविंशं स्तत्प्ररूपकत्वात् ॥ काश्यपस्यैव माहात्म्यख्यापनतो धर्ममुखत्वं समर्थयितुमाह-यथा चन्द्र ग्रहादिकाः "पंजलीयड" | यज्ञीत्ति कृतप्राञ्जलयः 'वन्दमानाः' स्तुवन्तः 'नमस्यन्तः' नमस्कुर्वन्तः 'उत्तम प्रधानं "मणोहारिणो" ति विनीततया चित्ता- याख्यमक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैनमपि भगवन्तं देवेन्द्रप्रमुखा इत्युपस्कारः, अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तम् ॥ ध्ययनम्। पञ्चमप्रश्नमधिकृत्याऽऽह-"अजाणग" त्ति अज्ञाः, के ते? यज्ञवादिनो ये भवतः पात्रत्वेनाऽभिमताः, कासाम् ? इत्याह"विज्जामाहणसंपय" त्ति सुबव्यत्ययाद् 'विद्याब्राह्मणसंपदा विद्याश्च-आरण्यक-ब्रह्माण्डपुराणाख्यधर्मशास्त्रात्मिकाः ता*
| विजयघोषएव ब्राह्मण
चरित्रम्। एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः, तात्त्विकब्राह्मणानां हि नि:किञ्चनत्वेन विद्या एव सम्पदः। तथा 'गूढाः' बहिःसंवृतिमन्तः, केन हेतुना ? 'स्वाध्यायतपसा' वेदाध्ययनोपवासादिना, अत एव "भासच्छन्ना इवऽग्गिणो" त्ति भस्मच्छन्नाः अग्नय इव, ते हि बहिरुपशमभाज आभान्ति अथ चान्तः कषायवत्तया ज्वलिताः, एवं च भवदभिमतब्राह्मणानामात्मपरोद्धरणक्षमत्वं दुरापास्तमिति भावः ।। कस्तर्हि भवदभिप्रायेण ब्राह्मणो यः पात्रम् ? इत्याह-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, सूत्रत्वाच्च सर्वत्र वचनव्यत्ययः, "अग्गी वा महिउ" त्ति वेति पूरणे, 'यथेति भिन्नक्रमः, ततो यथाऽग्निः यत्तदोर्नित्याऽभिसम्बन्धात् तथा महितः सन् 'सदा सर्वदा, उपसंहारमाह-'कुशलसन्दिष्टं तत्त्वाभिज्ञकथितं तं वयं ब्रूमो ब्राह्मणम् ।। इत उत्तरसूत्रैः कुशलसन्दिष्टस्वरूपमेव ब्राह्मणमाह-यो न 'स्वजति' स्वजनाऽभिष्वङ्गं करोति 'आगंतु' आगत्य स्वजनादिस्थानमिति गम्यते, 'प्रव्रजन्' तत एव स्थानान्तरं गच्छन्न शोचते, रमते 'आर्यवचने' तीर्थकृद्वचसि ॥ ॥३०७॥ तथा 'जातरूपं' स्वर्णं यथा 'आमृष्टं तेजःप्रकर्षारोपणाय मनःशिलादिना परामृष्टम् , अनेनाऽस्य बाह्यो गुण उक्तः । "निद्धतमलपावगं" ति 'पावकनितिमलं' ज्वलनदग्धकिट्टम् , अनेन चान्तरः। ततो जातरूपवद् बाह्याभ्यन्तरगुणान्वितः,
XXXXXXXX
Page #628
--------------------------------------------------------------------------
________________
विजयघोषचरित्रम् ।
अत एव रागाद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥ त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्केपेण, चशब्दाद् विस्तरेण च, तथा स्थावरान् यो न हिनस्ति 'त्रिविधेन' योगेनेति गम्यते॥"एवमलित्तं कामेहिं" ति 'एवमिति पद्मवदलिप्तः कामैः, तज्जातोऽपि यस्तं वयं ब्रूमो ब्राह्मणम् ॥ "असंसत्तं गिहत्थेसु” त्ति असंसक्तं गृहस्थैः॥ केचित्-पठन्ति-"जहित्ता पुवसंजोगं, नाइसंगे य बंधवे । जो न सज्जइ एएहिं, वयं बूम माहणं ॥१॥" अत्र च 'पूर्वसंयोग' मात्रादिसम्बन्धं 'ज्ञातिसङ्गान्' स्वस्रादिसङ्गान् , चस्य भिन्नक्रमत्वात् 'बान्धवांश्च' भ्रात्रादीन् । स्यादेतद्-वेदाध्ययनं यजनं च भवात् त्रायकमिति तद्योगादेव ब्राह्मणो न तु यथा त्वयोक्त इत्याशङ्कयाह-पशूनां बन्धः-विनाशाय नियमनं यैहेतुभिस्तेऽमी पशुबन्धाः 'सर्ववेदाः' ऋग्वेदादयः, "जहूँ" ति 'इष्टं' यजनं, 'चः' समुच्चये, 'पापकर्मणा' पापहेतुपशुबन्धाद्यनुष्ठानेन न तं यष्टारं त्रायन्ते भवादिति गम्यते, 'दुःशीलं' दुराचारं यतः कर्माणि 'बलवन्ति' दुर्गतिनयनं प्रति समर्थानि 'इह' वेदाध्ययने यजने च भवन्तीति गम्यते, अतो नैतद्योगाद् ब्राह्मणो भवति, किन्त्वनन्तरोक्तगुण एवेति भावः ॥ अन्यच्च 'न' नैव 'अपिः' पूरणे, मुण्डितेन 'श्रमणः' निर्ग्रन्थः । न ॐकारेणोपलक्षणत्वाद् "ॐ भूर्भुवःस्वः" इत्यादिना ब्राह्मणः । न मुनिः अरण्यवासेन । कुशः-दर्भस्तन्मयं चीवरं कुशचीवरं वल्कलोपलक्षणमेतत् , तेन तापसः।। कथममी तर्हि भवन्ति ? इत्याह-'समतये'त्यादि । तथा 'कर्मणा' क्रियया ब्राह्मणो भवति । उक्तं हि-"क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य-मेतद्ब्राह्मणलक्षणम् ॥ १॥" तथा 'कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः । वैश्यः 'कर्मणा' कृषिपाशुपाल्यादिना भवति । शूद्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रेषणादिसम्पादनरूपेण । कर्माभावे हि ब्राह्मणादिव्यपदेशानामसत्तैवेति । ब्राह्मणप्रक्रमे च यच्छेषाभिधानं तद्व्याप्तिदर्शनार्थम् ॥ किमिदं स्वमनीषिकयैवोच्यते ? इत्याह-एतान्' अनन्तरोक्तान् अहिंसाद्यर्थान् 'प्रादुरकार्षीत्' प्रकटितवान् 'बुद्धः सर्वज्ञो यैर्भवति स्नातकः' केवली ।
8XOXXXXXXXXXXXX
Page #629
--------------------------------------------------------------------------
________________
न्द्रीया
| पञ्चविंश
यज्ञीयाख्यमध्ययनम् । विजयघोषचरित्रम् ।
श्रीउत्तरा- ततश्च सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं स्नातकं तस्वतो वयं ब्रूमो ब्राह्मणम्॥ सम्प्रत्युपसंहर्तुमाह-'एवमि'त्यादि | ध्ययनसूत्रे| KI"ते समत्था उ" त्ति इत्यत्र 'तु:' पूरणे, इत्यष्टादशसूत्रार्थः ॥ १६-१७-१८-१९-२०-२१-२२-२३-२४-२५-२६-२७श्रीनेमिच- २८-२९-३०-३१-३२-३३ ॥ अभिधाय चेदमवस्थितो मुनिः । ततश्च
एवं तु संसए छिन्ने, विजयघोसे य माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥३४॥ सुखबोधा
तुढे य विजयघोसे, इणमुदाहु कयंजली। माहणत्तं जहाभूयं, सुह मे उवदंसियं ॥ ३५॥ ख्या लघु
IXIतुब्भे जइया जपणाणं, तुम्भे वेयविऊ विऊ । जोइसंगविऊ तुम्भे, तुम्भे धम्माण पारगा॥३६॥ वृत्तिः ।
तुन्भे समत्था उद्धत्तुं, परं अप्पाणमेव य। तमणुग्गहं करेहऽम्हं, भिक्खेणं भिक्खुउत्तमा!॥३७॥ ॥३०८॥ व्याख्या-एवम्' उक्तप्रकारेण, 'तुः' वाक्यान्तरोपन्यासे, संशये छिन्ने विजयघोषः, 'चः' पूरणे, ब्राह्मणः
"समुदाय" त्ति आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येत्यर्थः, 'ततः' संशयच्छेदानन्तरं तं 'तुः' पूरणे, जयघोषं महामुनिम् ॥ यथैष मम भ्राता किं कृतवान् ? इत्याह-"तुढे"त्यादि ।। "जइय" त्ति यष्टारः "भिक्खेण" ति भिक्षाग्रहणेन, शेषं सुगममिति सूत्रचतुष्टयार्थः ॥ ३४-३५-३६-३७ ।। एवं द्विजेनोक्ते मुनिराहनकळ मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया।मा भमिहिसि भयावत्ते,घोरे संसारसागरे॥३८॥ उवलेयो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥ ३९ ॥ उल्लो सुक्कोय दोढा,गोलया मट्टियामया।दोऽवि आवडिया कुडे,जो उल्लो सोऽत्थलग्गई ॥४०॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गंति, जहा से सुक्कगोलए॥४१॥
॥३०८॥
Page #630
--------------------------------------------------------------------------
________________
व्याख्या- भयावत्ते" ति भयानि-इहलोकभयादीनि आवर्ती इवाऽऽवर्चा यत्र स तथा तस्मिम् । शेष सुगम| मिति सूत्रचतुष्टयार्थः ।। ३८-३९-४०-४१॥ यदित्थं प्रज्ञापितोऽसौ कृतास्तदाहएवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सुच्चा अणुत्तरं ॥ ४२ ॥ ___ व्याख्या-स्पष्टम् ॥ ४२ ॥ अध्ययनार्थमुपसंहरन्ननयोनिःक्रमणफलमाहखवित्ता पुवकम्माई,संजमेण तवेण या जयघोसविजयघोसा,सिद्धिं पत्ता अणुसरं ॥४३॥ तिबेमि॥ व्याख्या-पष्टमेव ॥ ४३ ॥
विजयघोषेण जयघोषान्तिके दीक्षावीकरणम् । द्वयोर्मुक्तिः ।
-
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां यज्ञीयाख्यं पञ्चविंशमध्ययनं समाप्तम् ॥
Page #631
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः । ॥ ३०९ ॥
XXX CXCXX
अथ सामाचार्याख्यं षड्विंशमध्ययनम् ।
व्याख्यातं पञ्चविंशमध्ययनम् । अधुना सामाचारीनामकं षड्डिशमारभ्यते, अस्य चायमभिसम्बन्धः - 'अनन्तराध्ययने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चाऽवश्यं सामाचारी विधेया, साऽस्मिन्नभिधीयते' इत्यभिसम्बन्धागतस्याऽस्याऽऽदिसूत्रम् —
सामायारिं पवक्खामि, सङ्घदुक्खविमुक्खाणं । जं चरित्ताण निग्गंधा, तिण्णा संसारसागरं ॥ १ ॥ व्याख्या - सुगमम् ॥ १ ॥ यथाप्रतिज्ञातमाह -
पढमा आवस्सिया नामं, बिइया य निसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥ २ ॥ पंचमी छंदणा नामं, इच्छाकारो य छट्टओ । सत्तमो मिच्छकारो य, तहक्कारो य अट्टमो ॥ ३ ॥ अब्भुट्ठाणं नवमा, दसमा उवसंपया । एसा दसंगा साहूणं, सामायारी पवेइया ॥ ४ ॥
.व्याख्या—स्पष्टमेव ॥ २-३-४ ॥ एनामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाहगमणे आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं । आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥ ५ ॥ छंदणा दवजाएणं, इच्छकारो अ सारणे । मिच्छकारो अ निंदाए, तहक्कारो पडिस्सुए ॥ ६॥ अन्भुट्ठाणं गुरुपूया, अच्छणे उवसंपया । एवं दुपंच संजुत्ता, सामायारी पवेइया ॥ ७ ॥
व्याख्या - ' आप्रच्छना' इदमहं कुर्यां न वा इत्येवंरूपा तां स्वयं-आत्मनः करणं- कस्यचित् कार्यस्य निर्वर्त्तनं स्वयंकरणं तस्मिन्, तथा 'परकरणे' अन्यप्रयोजनविधाने 'प्रतिप्रच्छना' गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव
XXX CXCXCXCXXXCXCXCXX
पडविंशं
• सामाचा
र्याख्यम
ध्ययनम् ।
दशविधा यतिसामाचारी ।
॥ ३०९ ॥
Page #632
--------------------------------------------------------------------------
________________
दशविधा यतिसामाचारी।
गुरुमा 'छन्दना' निमन्त्रणा 'द्रव्यजातेन' द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते । यदुक्तम्-"पुषगहिएण छंदणनिमंतणा होइ अगहिएणं" ति । इच्छाकारः 'सारणे' आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्राऽऽत्मसारणे, यथा-इच्छाकारेण युष्मच्चिकीर्षित कार्यमिदं करोमीति, अन्यसारणे च-मम पात्रलेपनादि इच्छाकारेण कुरुत । 'तथाकारः' इदमित्थमेवेसभ्युपगमः, स च 'प्रतिश्रुते' प्रतिश्रवणे गुरौ वाचनादिकं यच्छत्येवमेतदित्यभ्युपगमरूपे । 'अभी'त्याभिमुख्येन उत्थानम्उद्यमनमभ्युत्थानं, "गुरुपूय" त्ति सूत्रत्वाद् गुरुपूजायां, सा च गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनम् । इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यम् , अत एव नियुक्तिकृता एतत्स्थाने निमत्रणैवाऽभिहिता "छंदणा य निमंतण" त्ति । तथा "अच्छणे" त्ति 'आसने' प्रक्रमाद् आचार्यान्तरादिसन्निधानावस्थाने 'उपसम्पद्' इयन्तं कालं भवदन्तिके मयाऽऽसितव्यमित्येवंरूपा। 'एवम्' उक्तप्रकारेण "दुपंचसंजुत्त” त्ति द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी 'प्रवेदिता' कथिता। शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ५-६-७ ॥ एतावता दशविधां सामाचारीमभिधाय ओघसामाचारी विवक्षुरिदमाहपुचिल्लम्मि चउभागे, आइच्चम्मि समुहिए। भंडयं पडिलेहित्ता, वंदित्ता य तओ गुरुं॥८॥ पुच्छिज्जा पंजलिउडो, किं कायचं मए इहं । इच्छं निओइउं भंते !, वेयावच्चे व सज्झाए ॥९॥ वेयावच्चे निउत्तेणं, कायवमागिलायओ । सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे ॥१०॥
व्याख्या-पूर्वस्मिंश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते इत्यर्थः, इह च किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थः-बुद्ध्या नभश्चतुर्धा विभिद्यते, तत्र पूर्वदिक्सम्बद्धे किञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समुदेति तदा पादोनपौरुध्यामित्यर्थः, भाण्डमेव 'भाण्डक' पतगृहाद्युपकरणं प्रतिलिख्य वन्दित्वा च 'ततः' प्रतिलेखनानन्तरं 'गुरुम्' आचार्यादि
ओघसामाचारी।
Page #633
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पइविशं सामाचाख्यिमध्ययनम् ।
यतिदिनकृत्यम् ।
॥३१०॥
पृच्छेत् कृतप्राञ्जलिः, यथा-किं कर्त्तव्यं मया 'इह' अस्मिन् समये इति गम्यते । एतदेव व्यनक्ति-"इच्छे" ति इच्छामि | "निओइउ' ति नियोजयितुं युष्माभिरात्मानमिति शेषः। “भंते" ति भदन्त ! वैयावृत्त्ये, वाशब्दो भिन्नक्रमः, ततः स्वाध्याये वा ।। एवं च पृष्ट्वा यत् कृत्यं तदाह-वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद् वैयावृत्त्यम् “अगिलायउ" त्ति अग्लान्यैव, स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे स्वाध्यायोऽग्लान्यैव कर्त्तव्य इति प्रक्रम इति सूत्रत्रयार्थः॥८-९-१०॥ इत्यं सकलौघसामाचारीमूलत्वात् प्रतिलेखनायाः कालं सदा विधेयत्वाद् गुरुपारतव्यं चाभिधायौत्सर्गिकं दिनकृत्यमाहदिवसस्स चउरो भागे, कुना भिक्खू वियक्खणो।तओउत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ११ पढमं पोरिसिं सज्झायं,बीयं झाणं झियायई। तइयाए भिक्खायरियं, पुणो चउत्थीए सज्झाय॥१२॥
व्याख्या-स्पष्टमेव । नवरम्-'तओं" त्ति 'ततः' चतुर्भागकरणानन्तरं 'उत्तरगुणान्' स्वाध्यायादीन् । प्रथमा पौरुषी 'स्वाध्यायं' वाचनादिकं कुर्यात् , द्वितीयायां ध्यानं ध्यायेत्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वा, अनेकार्थत्वाद् धातूनां कुर्यादिति सूत्रद्वयार्थः ॥ ११-१२ ॥ यदुक्तं प्रथमा पौरुषीमिति तत्परिज्ञानार्थमाहआसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥१३॥ अंगुलं सत्तरत्तेणं, पक्खेण य दुअंगुलं । वहुए हायए वा वि, मासेणं चउरंगुलं ॥१४॥ आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसुय, नायबा ओमरत्ता उ॥१५॥ व्याख्या-'सप्तरात्रेणेति दिनाविनाभावित्वाद् रात्रीणां सप्ताहोरात्रेण वर्द्धसे दक्षिणायने, हीयते उत्तरायणे । इह च
॥३१
॥
Page #634
--------------------------------------------------------------------------
________________
यतिदिनकृत्यम् ।
सप्तरात्रेणेत्यत्र सार्द्धनेति शेषो द्रष्टव्यः, पक्षेण व्यङ्गुलवृद्ध्यभिधानात् । अन्यच्च केषुचिद् मासेषु दिनचतुर्दशकेनाऽपि पक्षः | सम्भवति, तत्र च सप्तरात्रेणाप्यङ्गुलवृद्धिहान्या न कश्चिद्विरोधः॥केषु पुनर्मासेषु दिनचतुर्दशकेनाऽपि पक्षसम्भव इत्याह___ "ओम" त्ति 'अवमा' न्यूना एकेनेति शेषः, "रत्त" त्ति उपलक्षणत्वादहोरात्रा, एवं चैकैकदिनाऽपहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः । शेषं स्पष्टमेवेति सूत्रत्रयार्थः ॥ १३-१४-१५ ॥ इत्थं पौरुषीपरिज्ञानोपायमभिधाय | प्राक् प्रतिलेखनाकालत्वेन निर्दिष्टायाः पादोनपौरुष्याः परिज्ञानोपायमाहजिह्वामूले आसाढ-सावणे छहिं अंगुलेहिं पडिलेहा अट्टहिं बीयतइयम्मि,तइए दस अट्ठहिंचउत्थे।
व्याख्या-'ज्येष्ठामूले' ज्येष्ठे आषाढे श्रावणे षड्भिरङ्कुलैः प्रत्यहं प्रागुद्दिष्टपौरुषीमाने प्रक्षिप्तैरिति गम्यते, 'प्रतिलेखा' प्रतिलेखना, अष्टमिद्धितीये, “त्रिके' तृतीये दशमिः, अष्टाभिश्चतुर्थे त्रिके इति योग इति सूत्रार्थः ॥१६॥ पौरुष्याः स्थापना घेयम्
पादोनपौरुष्याः स्थापना चेयम्ज्येष्ठे पद अंगुल ४ मार्गशीर्षे पद ३ अंगुल जेष्ठे पद २ अंगुल १० मार्गशीर्षे पद - अंगुल ६ भाषाढे पद २ पौषे पद
आषाढे पद २चंगुक पौषे पद ४ अंगुल १० श्रावणे पद २ अंगुक माघे पद ३ अंगुल ८ श्रावणे पद २ अंगुल १० माघे पद ४ अंगुल ६ भाद्रपदे पद २ अंगुल 6 फाल्गुने पद ३ अंगुल ४ भाद्रपदे पद ३ अंगुल ४ फाल्गुने पद ४ आश्विने पद
आश्विने पद ३ अंगुल 6
पद ३ अंगुल ८ कार्तिके पद ३ अंगुल ४ | वैशाखे पद २ अंगुल ८ कार्तिके पद
वैशाखे पद ३ अंगुल ४ इत्थं दिनकर्तव्यमभिधाय रात्रौ यद्विधेयं तदाऽऽहरत्तिं पिचउरोभाए, भिक्खू कुज्जा वियक्खणो। तओ उत्तरगुणे कुजा, राइभागेसु चउसु वि॥१७॥
Page #635
--------------------------------------------------------------------------
________________
पइविंशं सामाचा
ख्यिम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ध्ययनम् । यतिदिनकृत्यम्।
॥३११॥
पढमं पोरिसिं सज्झायं, बिइयं झाणं झियायई। तइयाए निद्दमुक्खंतु, चउत्थी भुज्जो विसज्झायं १८
व्याख्या-स्पष्टमेव । नवरम्-रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः, द्वितीयायां 'ध्यान' धर्मध्यानं तृतीयायां | 'निद्रामोक्षं स्वापं कुर्यादिति सर्वत्र प्रक्रमाद् वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव, तथा चागमः-"सवेसि पढमजामे, दोण्णि उ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थओ होइ सोसि ॥१॥" इति सूत्रद्वयार्थः॥ १७-१८ ॥ सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तं यतिकृत्यमाहजं नेइ जया रतिं, नक्खत्तं तम्मि नहचउभाए। संपत्ते विरमेज्जा, सज्झाय पओसकालम्मि॥१९॥ तम्मेव य नक्खत्ते, गयण चउभागसावसेसम्मि। वेरत्तियं पिकालं, पडिलेहित्ता मुणी कुज्जा॥२०॥ ___ व्याख्या--यद् नयति समाप्तिमिति गम्यते, यदा रात्रिं नक्षत्रं तस्मिन् नभश्चतुर्भागे सम्प्राप्ते विरमेत "सज्झाय" त्ति स्वाध्यायात् प्रदोषकाले प्रारब्धादिति शेषः ॥ तस्मिन्नेव नक्षत्रे प्रक्रमात् प्राप्ते “गयण" त्ति गगने, कीदृशि? चतुर्भागेन गम्येन सावशेष चतुर्भागसावशेष तस्मिन् 'वैरात्रिक' तृतीयम् अपिशब्दात् निजनिजसमये प्रादोषिकादिकं च कालं "पडिलेहित्त" त्ति 'प्रत्युपेक्ष्य' जागर्य मुनिः 'कुर्यात् करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात् ॥ इह च प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते नेतरि नक्षत्रे रात्रेः प्रथमादयः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रद्वयार्थः ॥ १९-२० ॥ इत्थं सामान्येन | दिनरजनिकृत्यमुपदर्य पुनर्विशेषतस्तदेव दर्शयंस्तावद् दिनकृत्यमाहपुबिल्लम्मि चउभागे, पडिलेहित्ताण भंडयं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमुक्खणं ॥२१॥ पोरिसीए चउभाए, वंदित्ताण तओ गुरूं। अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥२२॥
, “सर्वेषां प्रथमयामो, द्वौ तु वृषभाणामाद्यौ यामौ । तृतीयो भवति गुरूणां, चतुर्थको भवति सर्वेषाम् ॥ १॥"
॥३१
॥
Page #636
--------------------------------------------------------------------------
________________
XXXXX
मुहपत्तिं पडिलेहित्ता, पडिलेहिज्ज गोच्छयं । गोच्छ्गलइयंगुलिओ, वत्थाई पडिलेहए ॥ २३ ॥ उडुं थिरं अतुरियं, पुवं ता वत्थमेव पडिलेहे । तो बिइयं पप्फोडे, तइयं च पुणो पमज्जिज्जा ॥ २४ ॥ अणञ्चावियं अवलियं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणिविसोहणं २५ आरभडा सम्मद्दा, वज्जेयवा य मोसली तइया । पप्फोडणा चउत्थी, विक्खित्ता वेइया छट्ठा ॥ २६ ॥ पसिढिल - पलंब-लोला, एगामोसा अणेगरूवधुणा । कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा।। अणूणाइरित्त पडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ॥ २८ ॥ पडिलेहणं कुणतो, मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा २९ पुढवी आउक्काए, तेऊ- वाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो, छण्हं पि विराहओ होइ ॥ ३० ॥ तइयाए पोरिसीए, भत्तं पाणं गवेसए । छण्हं अण्णयरागम्मि, कारणम्मि समुट्ठिए ॥ ३१ ॥ वेयणवेयावच्चे, इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥ ३२ ॥ निग्गंथो धिइमंतो, निग्गंथी वि न करिज्ज छहिं चेव । ठाणेहिं तु इमेहिं, अणइक्कमणा य से होइ ॥ ३३ ॥ आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसुं । पाणिदयातवहेउं, सरीरवुच्छेयणट्ठाए ॥ ३४ ॥ अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरए मुणी ॥ ३५ ॥ चउत्थीए पोरिसीए, निक्खिवित्ताण भायणं । सज्झायं च तओ कुज्जा, सवभावविभावणं ॥ ३६ ॥ पोरिसीए चउभाए, वंदिताण तओ गुरुं । पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥ ३७ ॥ पासवणुच्चारभूमिं च, पडिलेहिज जयं जई ।
यतिदिन - कृत्यम् ।
Page #637
--------------------------------------------------------------------------
________________
षड्वंश सामाचार्याख्यमध्ययनम् । यतिदिनकृत्यम्।
श्रीउत्तरा- व्याख्या-सूत्रद्वयं व्याख्यातप्रायमेव । नवरम्-'पूर्वस्मिंश्चतुर्भागे' प्रथमपौरुषीलक्षणे प्रक्रमाद् दिनस्य प्रत्युपेक्ष्य ध्ययनसूत्रे | 'भाण्डकं' वर्षाकल्पादिकं आदित्योदयसमय इति शेषः ॥ द्वितीयसूत्रे पौरुष्याश्चतुर्थभागे अवशिष्यमाण इति गम्यते, श्रीनेमिच- अप्रतिक्रम्य कालस्य चतुर्थपौरुष्यामपि स्वाध्यायस्य विधास्यमानत्वात् ॥ प्रतिलेखनाविधिमेवाह-मुखवत्रिका प्रतिलेख्य
न्द्रीया । प्रतिलेखयेत् 'गोच्छक' पात्रकोपरिवर्तुपकरणम्, ततश्च “गोच्छगलइयंगुलिउ" त्ति प्राकृतत्वाद् अङ्गुलिलातगोच्छकः सुखबोधा-XI 'वस्त्राणि' पटलकरूपाणि 'प्रतिलेखयेत्' प्रस्तावात् प्रमार्जयेदित्यर्थः ॥ इत्थं तथावस्थितान्येव पटलकानि गोच्छकेन ख्या लघु- प्रमृज्य पुनर्यत् कुर्यात् तदाऽऽह-'ऊर्द्ध' कायतो वस्त्रतश्च, तत्र कायत उत्कुटुकः, वस्त्रतस्तिर्यप्रसारितवस्त्रः, 'स्थिरं' वृत्तिः । दृढग्रहणेन 'अत्वरितम्' अद्रुतं यथा भवत्येवं 'पूर्व प्रथमं "ता" इति तावत् 'वस्त्रं पटलकरूपं जातावेकवचनम् ,
पटलकप्रक्रमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकस्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम् । एवशब्दो| ॥३१२॥
भिन्नक्रमः, ततः प्रत्युपेक्षेतैव आरतः परतश्चैव निरीक्षेतैव न तु प्रस्फोटयेत्, तत्र च यदि जन्तून् पश्यति ततो - यतनयाऽन्यत्र सङ्कामयति, तदर्शने च "तो" इति 'ततः' प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात्-यदुत प्रस्फोटयेत्, | तृतीयं च पुनरिदं कुर्यात्-यदुत 'प्रमृज्यात्' प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान प्राणिनः प्रमृज्यादित्यर्थः ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्येद् वा ? इत्याह-'अनर्तितं' वस्त्रं वपुर्वा यथा नर्तितं न भवति, 'अवलितं' यथाऽऽत्मनो वस्त्रस्य च वलितं-मोटनं न भवति, 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा अननुबन्धि, कोऽर्थः । अलक्ष्यमाणविभागं यथा न भवति, "अमोसलिं" ति सूत्रत्वादामर्शवत् तिर्यगूलमधो वा कुड्यादिपरामर्शवद् यथा न भवति तथा, किम् ? इत्याह-"छप्पुरिम" त्ति षट् पूर्वाः-पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते षट्पूर्वाः, नव 'खोटकाः' प्रस्फोटनरूपाः कर्त्तव्या इति शेषः, पाणौ प्राणिनां-कुन्ध्वादीनां विशोधनं त्रिक
॥३१२॥
Page #638
--------------------------------------------------------------------------
________________
उ० अ० ५३
XOXO XO XOXOXOX
त्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं पाणिप्राणिविशोधनं कर्त्तव्यम् ॥ प्रतिलेखनादोषपरिहारार्थमाह - 'आरभटा' विपरीतकरणमुच्यते, त्वरितं वा अन्यान्यवस्त्रग्रहणेनाऽसौ भवेत्, उक्तं हि - “ वितेहकरणमारभडा तुरियं वा अन्नमन्नगहणेण" । सम्मर्दनं सम्मर्दा रूढित्वात् स्त्रीलिङ्गता, वस्त्रान्तः कोण सञ्चलनम्, उपधेर्वा उपरि निषदनम् उक्तञ्च - ""अंतो व होज्ज कोणा निसियण तत्थेव सम्मद्दा" वर्जयितव्येति सर्वत्र सम्बध्यते । 'चः पूरणे, "मोसलि" त्ति तिर्यगूर्ध्वमधो वा घट्टना तृतीया । 'प्रस्फोटना' प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पश्चमीति गम्यते, रूढित्वाच स्त्रीलिङ्गता, सा च प्रत्युपेक्षितवस्त्रस्याऽन्यत्राऽप्रत्युपेक्षिते क्षेपणं प्रत्युपेक्षमाणो वा वस्त्राचलं यदूर्ध्वं क्षिपति । वेदिका "छट्ट" ति षष्ठी, अत्र सम्प्रदाय : – “ वेइया पंचविहा पन्नत्ता, तं जहा — उडूवेइया, अहोवेइया, तिरियैवेइया, उभओवेश्या, एंगैओवेइया । तत्थ उडवेइया — उवरिं जण्णुगाणं हत्थे काऊणं पडिलेहेइ, अहोवेइया —– अहोजण्णुगाणं हत्थे काऊण पडिलेहेइ, तिरियवेइया - संडासयाणं मज्झेणं हत्थे नेऊण पडिलेहेइ, उभओवेइया -- बाहाणं अंतरे दो वि जाणुगा काऊण पडिलेहेइ, एगओवेइया - एगं जण्णुगं बाहाणं अंतरे काऊण पडिलेहेइ" । एवमेते दोषाः प्रतिलेखनायां परिहर्त्तव्याः ॥ तथा प्रशिथिलं नाम दोषः - यददृढम् अनिरायतं वा वस्त्रं गृह्यते । प्रलम्बः - यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं लोलः - भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य ढोलनममीषां द्वन्द्वः । एकामर्शनं एकामर्शा प्राग्वत् स्त्रीलिङ्गता, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं सङ्घर्षणमाकर्षणम् । “अणेगरूवधुण” त्ति अनेकरूपा
१ "वितथकरणं आरभटा त्वरितं वा अन्याऽन्यग्रहणेन" । २ "अन्तर्वा भवेयुः कोणा निषीदनं तत्रैव सम्मर्दा" । ३ " वेदिका पञ्चविधा प्रशप्ता, तद्यथा - ऊर्ध्वं वेदिका अधोवेदिका तिर्यग्वेदिका उभयतोवेदिका एकतोवेदिका, तनोर्ध्ववेदिका—उपरि जानुनोईस्तो कृत्वा प्रतिलेखयति, अधोवेदिका - अधो जान्वोर्हस्तौ कृत्वा प्रतिलेखयति, तिर्यग्वेदिका - संदंशकयोर्मध्ये हस्तेन गृहीत्वा प्रतिलेखयति, उभयतोवेदिका - बाहोरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति, एकतोवेदिका - एकं जानु बाह्वोरन्तरे कृत्वा प्रतिलेखयति” ।
FOXOXO
यतिदिनकृत्यम् ।
Page #639
--------------------------------------------------------------------------
________________
षडविंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृचिः ।
॥३१३॥
चासौ सयात्रयातिक्रमणतो युगपदनेकवस्त्रग्रहणतो वा धूनना च-कम्पना अनेकरूपधूनना । तथा यत् करोति 'प्रमाणे' प्रस्फोटनादिसङ्ख्यालक्षणे प्रमादं यच्च 'शङ्किते' प्रमादतः प्रमाणं प्रति शङ्कोत्पत्तौ गणना-अङ्गुलिरेखास्पर्शनादिना एकद्वित्रि- सामाचासङ्ख्यात्मिका तामुपगच्छति गणनोपगं यथा भवत्येवं गम्यमानत्वात् प्रस्फोटनादि कुर्यात् सोऽपि दोषः । सर्वत्र पूर्व- ख्यिमसूत्रादनुवर्त्य वर्जनक्रिया योजनीया । एवं चानन्तरोक्तदोषैरन्विता सदोषा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ ध्ययनम् । साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात् सदोषां निर्दोषां च किचिद्विशेषतो वक्तुमाह-"अणूणाइरित्त" त्ति
यतिदिनऊना चासावतिरिक्ता चोनातिरिक्ता न तथा अनूनातिरिक्ता प्रतिलेखा, इह च न्यूनताधिक्ये प्रस्फोटनाप्रमार्जनबेलां चाश्रित्य XI
कृत्यम्। वाच्ये, यत उक्तम्- "खोडणपमजवेलासु चेव ऊणाहिया मुणेयवा" । "अविवच्चास" त्ति विविधो व्यत्यासः-विपर्यासो यस्यां सा विव्यत्यासा न तथा 'अविव्यत्यासा' पुरुषोपधिविपर्यासरहिता कर्त्तव्येति शेषः । अत्र च त्रिभिर्विशेषणपदैरष्टौ | भङ्गाः सूचिता भवन्ति । स्थापना चेयम्- sss | 155 Issss issumतेषु च का शुद्धः? को वाऽशुद्धः? इत्याह-'प्रथमं पदम्' आद्यभङ्गकरूपं प्रशस्तम्, शेषाणि तु अप्रशस्तानि ॥ निर्दोषामप्येनां कुर्वता यत् परिहर्त्तव्यं तत् काकोपदेष्टुमाह-"पडिलेहे"त्यादि वाचयति अन्यं स्वयं 'प्रतीच्छति' वा आलापादिकं गृह्णाति य इति गम्यते ॥ स किम् ? इत्याह-"पुढवी"व्यादि स्पष्टम् । नवरं षट्रायविराधक एवम्-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत् , ततस्तज्जलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्र चावश्यं वायुरिति षण्णामपि विराधना । तदनेन प्रतिलेखनाकाले हिंसाहेतुत्वाद् मिथः कथादीनां परिहार्यत्वमुक्तम् , इत्थं प्रथमपौरुषीकृत्य- ॥३१३॥ मुक्तम् । द्वितीयपौरुषीकृत्यम् "बीए झाणं झियायई" इत्यनेनोक्तमेव । उभयं चैतदवश्यं कर्त्तव्यम् । अतस्तृतीयपौरुषीकृत्यमप्येवम् उत कारण एवोत्पन्ने ? इत्याशझ्याह-"तइए" इत्यादि सुगमम् । नवरम्-औत्सर्गिकमेव तृतीयपौरुषीभक्त
Page #640
--------------------------------------------------------------------------
________________
पानगवेषणम्, अन्यथा स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणम्, तथा चाह - "सईकाले घरे भिक्खु" त्तिः ॥ ताम्येष षट् कारणान्याह - "वैयण" त्ति सुब्लोपाद् वेदनाशब्दस्य चोपलक्षणत्वात् क्षुत्पिपासावेदनोपशमनाय तथा "वेसावच्चे" न्ति वैयावृत्त्याय, तथा 'ईर्ये'ति ईर्यासमितिः सैव हार्थस्तस्मै, 'चः' समुच्चये, तथा संयमार्थाय तथा "पाण| बत्तियाए” त्ति 'प्राणप्रत्ययं' जीवितनिमित्तम्, अविधिना ह्यात्मनोऽपि प्राणोपक्रमणे हिंसा स्यात्, षष्ठं पुनरिदं कारणम्यदुत 'धर्मचिन्तायै' धर्मध्यानचिन्तायै भक्तपानं गवेषयेदिति सर्वत्राऽनुवर्त्तते ।। आह— एतत्कारणोत्पत्तौ किमवश्यं - भक्तमान गवेषणं कर्त्तव्यमुताऽन्यथा ? इत्याह – “निग्गंथे" त्यादि सुगमम्, नवरम् — किमिति न कुर्यात् ? इत्याह- " अणइकमणाइ" ति सूत्रत्वाद् 'अनतिक्रमणं' संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, यस्मात् "से" तस्य निर्मन्थादेर्भवति, अन्यथा तदतिक्रमणसम्भवात् ॥ षट् स्थानान्याह – 'आतङ्के' ज्वरादौ 'उपसर्गे' दिव्यादौ सति, उभयत्र तन्निवारणार्थ| मिति गम्यते । तथा तितिक्षा - सहनं तया, ब्रह्मचर्यगुप्तिषु विषये, तथा "पाणिद्यातवहेडं" ति 'प्राणिदयाहेतोः' वर्षादौ निपतत्यप्कायादिजीवरक्षायै, तपः- चतुर्थादि तद्धेतोच, तथा शरीरव्यवच्छेदनार्थं उचितकालेऽनशनं कुर्वन् भक्तपानगवे - षणं न कुर्यादिति योज्यम् ॥ तद्गवेषणां च कुर्वन् केन विधिना कियत्क्षेत्रं पर्यटेत् ? इत्याह- अपगतशेषमपशेषं समस्त| मित्यर्थः 'भाण्डकम् ' उपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति गम्यते, ततः प्रतिलेखयेत् उपलक्षणत्वाच्चाऽस्य तदाऽऽदाय 'परम्' उत्कृष्टम् अर्द्धयोजनमाश्रित्य ल्यबूलोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि स्यात्, विहरत्यस्मिन् प्रदेशे इति विहारस्तं 'विहरेत्' चरेत् मुनिः ॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत् कुर्यात् तदाह – “चउत्थी”त्यादि 'निक्षिप्य' प्रत्युपेक्षणापूर्वकं बद्धा || पौरुष्याः प्रक्रमात् चतुर्थ्याश्चतुर्भागे शेष इति गम्यते ॥ "पासवणुच्चार
१ सरकाले चरेद् भिक्षुः ।
यतिदिनकृत्यम् ।
Page #641
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३१४॥
भूमिं च" त्ति चशब्दात् कालभूमिं "जयं" ति 'यतम्' आरम्भादुपरतं यथा भवति, शेषं स्पष्टमिति सार्द्धसप्तदश-XI
पइविंशं सूत्रार्थः ॥ २१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७ ।। इत्थं विशेषतो दिनकृत्य
सामाचामभिधाय रात्रिकृत्यमाह
र्याख्यमकाउस्सग्गं तओ कुजा, सबदुक्खविमुक्खणं ॥ ३८॥
ध्ययनम् । देसियं च अईयारं, चिंतिज अणुपुत्वसो । नाणम्मि दंसणे चेव, चरित्तम्मि तहेव य ॥ ३९ पारियकाउस्सग्गो, वंदित्ता य तओ गुरुं । देसियं तु अईयारं, आलोइज जहक्कम ॥४०॥
यतिरात्रिपडिक्कमित्ताण निस्सल्लो, वंदित्ताण तओगुरुं। काउस्सग्गंतओकुज्जा, सबदुक्खविमुक्खणं ॥४१॥ कृत्यम् । सिद्धाणं संथवं किच्चा, वंदित्ताण तओ गुरुं । थुइमंगलं च काऊणं, कालं संपडिलेहए ॥४२॥ पढमं पोरिसिं सज्झायं,बीयं झाणं झियायइ। तइयाए निद्दमुक्खं तु, चउत्थी भुजो विसज्झायं॥४३॥ पोरिसीए चउत्थीए, कालं तु पडिलेहिया । सज्झायं तु तओ कुज्जा, अबोहंतो असंजए ॥ ४४ ॥ पोरिसीए चउभाए, वंदित्ताणं तओ गुरुं । पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ॥४५॥ आगए कायवुस्सग्गे, सबदुक्ख विमुक्खणे । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥४६॥ राईयं च अईयारं, चिंतिज अणुपुत्वसो। नाणम्मि दंसणम्मि य, चरित्तम्मि तवम्मि य॥४७॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । राईयं तु अईयारं, आलोइज्ज जहक्कम ॥४८॥ ॥३१४॥ पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरूं। काउस्सग्गं तओ कुज्जा, सबदुक्खविमुक्खणं ॥४९॥ किं तवं पडिवजामि, एवं तत्थ विचिंतए । काउस्सग्गं तु पारित्ता, करिजा जिणसंथवं ॥५०॥
Page #642
--------------------------------------------------------------------------
________________
यतिरात्रिकृत्यम् ।
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥५१॥ ___ व्याख्या-"तउ" त्ति 'ततः' प्रस्रवणादिभूमिप्रतिलेखनानन्तरम् प्रतिक्रम्य 'निःशल्यः' मायादिशल्यरहितः, सूचक|त्वात् सूत्रस्य वन्दनकपूर्वकं क्षमयित्वा च वन्दित्वा ततो गुरुं 'कायोत्सर्ग' चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयलक्षणं जातावेकवचनम् ॥ "थुइमंगलं च काऊणं" ति 'स्तुतिमङ्गलं' स्तुतित्रयरूपं कृत्वा कालं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागर्ति उपलक्षणत्वाद् गृहाति च ॥ “पढममि"त्यादि गतमेव । नवरं पुनरभिधानमस्य पुनः पुनरुपदेष्टव्यमेव गुरु| भिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ।। कथं पुनश्चतुर्थपौरुष्यां स्वाध्यायं कुर्यात् ? इत्याह-पौरुष्यां चतुया 'कालं' वैरात्रिक 'तुः' पूरणे, 'प्रत्युपेक्ष्य' प्रतिजागर्य प्राग्वद् गृहीत्वा च स्वाध्यायं ततः कुर्याद् 'अबोधयन्' अनुत्थापयन् असंयतान् । 'पौरुष्याः' प्रक्रमात् चतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुं प्रतिक्रम्य 'कालस्य' वैरात्रिकस्य 'कालं' प्राभातिकं तुशब्दो वक्ष्यमाणविशेषद्योतकः "पडिलेहए" त्ति 'प्रत्युपेक्षेत' प्राग्वद् गृह्णीयाच्च । इह च साक्षात् प्रत्युपेक्षणस्यैव पुनः पुनरभिधानं बहुतरविषयत्वात् । अत्र च सम्प्रदायः-"ताहे गुरू उद्वित्ता गुणंति जाव चरिमो जामो पत्तो, चरिमे जामे सधे उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति ताहे गुरू सुवंति, पत्ते पाभाइए काले जो पाभाइयं कालं घेच्छिति सो कालस्स पडिक्कमिउं पाभाइयं कालं गेण्हइ, सेसा कालवेलाए कालस्स पडिक्कमंति, तओ आवस्सयं कुणंति"। मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम् , अन्यथा झुत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः काला अपवादतश्चोत्कर्षेण द्वौ जघन्येनैकोऽप्यनुज्ञात एव, यत उक्तम्-कालचउक्कं उक्कोसएण, जहन्नओ तिन्नि हुँति बोधवा ।
"तदा गुरव उत्थाय गुणयन्ति यावत् चरमो यामःप्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिकं गृहीत्वा स्वाध्यायं कुर्वन्ति तदा गुरवः स्वपन्ति, | प्रासे प्राभातिके काले यः प्राभातिकं कालं ग्रहीष्यति स कालस्य प्रतिक्रम्य प्राभातिकं कालं गृह्णाति, शेषाः कालवेलायां कालस्य प्रतिक्राम्यन्ति, तत आवश्यकं कुर्वन्ति" | २ "कालचतुष्कं उत्कृष्टेन जघन्यतः त्रयो भवन्ति बोद्धच्याः । द्वितीयपदे द्विकं तु, मायामदविप्रमुक्तानाम् ॥१॥"
Page #643
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया
पइविंश सामाचार्याख्यमध्ययनम् । यतिरात्रिकृत्यम्।
सुखबोधाख्या लघुवृत्तिः ।
॥३१५॥
बीयपयम्मि दुगंतु, मायामयविप्पमुक्काणं ॥१॥" अत्र च तुशब्दादेकस्याऽप्यनुज्ञा, तथा च चूर्णिकारः-"एवं अमायाविणो | तिन्नि दो वा अगिण्हतस्स एको भवई" ॥'आगते' प्राप्ते 'कायव्युत्सर्गे' उपचारात् कायव्युत्सर्गसमये शेषं प्राग्वत् । यच्चेह कायोत्सर्गस्य सर्वदुःखविमोक्षणविशेषणं पुनः पुनरुच्यते तदस्याऽत्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तम्-'काउस्सग्गे जह सुट्टियस्स भजंति अंगमंगाई । इय भिंदंति मुणिवरा, अट्ठविहं कम्मसंघायं ॥१॥" तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्ध्यर्थं कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतीचारश्चिन्त्यते, तथा चाह-रात्रौ भवं रात्रिकं, 'चः' पूरणे, अतीचारं चिन्तयेत् "अणुपुश्वसो" त्ति 'आनुपूर्व्या' क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद् वीर्ये च । शेषकायोत्सर्गेषु चतुर्विंशतिस्तवचिन्तनं प्रतीतमिति नोक्तम् ।। ततश्च "पारिए" सूत्रत्रयं प्रतीतमेव । तृतीयसूत्रोत्तरार्दोक्कार्थानुवादतः सामाचारीविशेषमाह-"पारिए"त्यादि प्राग्वत् । नवरम्-यो यथाशक्ति चिन्तितं प्रतिपद्य कुर्यात् सिद्धानां 'संस्तवं स्तुतित्रयरूपम् , तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयम् । आह च-वंदित्तुं नियंति कालं तो चेइयाइं जइ अत्थि" त्ति, इति सार्धत्रयोदशसूत्रार्थः॥३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१॥ अध्ययनार्थमुपसंहरन्नाहएसा सामायारी,समासेण वियाहिया। चरित्ता बहुजीवा, तिन्ना संसारसागरं ॥५२॥ ति बेमि॥ व्याख्या-सुगममेव ॥ इति श्रीनेमिचन्द्रसरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
सामाचार्याख्यं षड्विंशमध्ययनं समाप्तम् ।। "एवं भमायाविनस्त्रीन् द्वौ वा अगृह्णत एको भवति"। २ "कायोत्सर्गे यथा सुस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । एवं भिन्दन्ति मुनिवराः, अष्टविधं कर्मसङ्घातम् ॥ १॥"३ "वन्दित्वा निवेदयन्ति कालं ततश्चैत्यानि यदि सन्ति" इति ।
॥३१५॥
Page #644
--------------------------------------------------------------------------
________________
अथ खलुङ्कीयाख्यं सप्तविंशमध्ययनम् ।
व्याख्यातं षाडुंशमध्ययनम् । सम्प्रति खलुङ्कीयाख्यं सप्तविंशमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः - 'अनन्त - राध्ययने सामाचारी प्रतिपादिता, सा चाऽशठतयैव पालयितुं शक्या, साऽपि तद्विपक्षभूतशठतापरिहारेणैव भवतीत्यतो दृष्टान्ततः शठतास्वरूपं निरूप्यते' इत्यनेन सम्बन्धेनाऽऽयातस्याऽस्याऽऽविसूत्रम् -
येरे गहरे गग्गे, मुणी आसि बिसारए । आइन्ने गणिभावम्मि, समाहिं पडिलंघए ॥ १ ॥
व्याख्या - धर्मे अस्थिरान् स्थिरीकरोतीति स्थविर: गणं-गुणसमूहं धारयति - आत्मन्यवस्थापयतीति गणधर : 'गर्गः' गर्गनामा मुणति - प्रतिजानीते सर्वसाबद्यविरतिमिति मुनि: 'आसीत् ' अभूत् 'विशारदः सर्वशास्त्रेषु कुशल: 'आकीर्णः' आचार्यगुणैर्व्याप्तः 'गणिभावे' आचार्यत्वे स्थित इति गम्यते, 'समाधि' चित्तसमाधानरूपं 'प्रतिसन्धत्ते' कुशिष्यैस्रोटितमपि सङ्घट्टयति आत्मन इति गम्यत इति सूत्रार्थः ॥ १ ॥ स च समाधिं सन्दधद् यत् परिभावयति तदाऽऽह—
वहणे वहमाणस्स, कंतारं अश्वत्तए । जोए वहमाणस्स, संसारो अइवत्तए ॥ २ ॥
व्याख्या- 'वहने' शकटादौ "वहमाणस्स” त्ति अन्तर्भावितण्यर्थतया वाह्यमानस्य अर्थात् पामरादेः उत्तरत्र खलुङ्कग्रहणाद् इह विनीतगवादिमिति गम्यते, कान्तारम् 'अतिवर्तते' सुखातिवर्त्तितया स्वयमेवाऽतिक्रामतीति दृष्टान्तः । उपनयमाह - 'योगे' संयमव्यापारे 'वाहयमानस्य' प्रवर्त्तयतः आचार्यादेः सुशिष्यानिति गम्यते, संसारः 'अतिवर्त्तते' प्राग्वत्
सुशिष्यस्वरूपम् ।
Page #645
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
॥३१६ ॥
स्वयमेवाऽतिक्रामति, तद्विनीततादर्शनाद् आत्मनो विशेषतः समाधिसम्भवादिति भावः ॥ २ ॥ इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतस्वरूपं परिभाव्य स एव अविनीतस्वरूपं यथा परिभावयति तथाऽऽह
खलुंके जो उ जोएइ, विहम्माणो किलिस्सई । असमाहिं च वेएइ, तुत्तओ य से भज्जई ॥ ३ ॥ एवं डसइ पुच्छम्मि, एवं विंधइऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपट्टिओ ॥ ४ ॥ एगो पडइ पासेणं, निवेसइ निविज्जई । उक्कुद्दह उप्फिडई, सढे बालगवी वए ॥ ५॥ माई मुद्धे पडई, कुद्धे गच्छइ पडिवहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ ६ ॥ छिन्नाले छिंदई सिलिं, दुद्दते भंजई जुगं । से वि य सुस्सुयाइत्ता, उज्जुहित्ता पलायई ॥ ७ ॥ खलुंका जारिसा जुज्जा, दुस्सीसा वि हु तारिसा । जोइया धम्मजाणम्मि, भजंति धिइदुबला ॥८॥ इड्डीगारविए एगे, एगित्थ रसगारवे । सायागारविए एगे, ऐगे सुचिरकोहणे ॥ ९ ॥ भिक्खालसिए एगे, एगे ओमाण भीरुए थद्धे । एगं च अणुसासम्मी, हेऊहिं कारणेहि य ॥ १० ॥ सो वि अंतर भासिल्लो, दोसमेव पकुधई । आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥ ११॥ न सा मम वियाणाइ, नवि सा मज्झ दाहिई । निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वच्चउ ॥ १२ ॥ पेसिया पलिउंचति, ते परियंति समंतओ । रायविट्ठि व मन्नंता, करेंति भिउडिं मुहे ॥ १३ ॥ वाइया संगहिया चेव, भत्तपाणेण पोसिया । जायपक्खा जहा हंसा, पक्कमंति दिसोदिसिं ॥ १४ ॥ व्याख्या – 'खलुङ्कान्' गलिवृषभान् यः 'तुः' विशेषणे योजयति वहने इति प्रक्रमः । स किम् ? इत्याह – “विहम्माणो” त्ति सूत्रत्वात् ' विध्यमानः ' ताडयन् क्लिश्यति, अत एवाऽसमाधिं वेदयते, 'तोत्रकश्च' प्राजनक: "से" इति
XXCX
सप्तविंशं खलङ्की
याख्यम
ध्ययनम् ।
कुशिष्य
स्वरूपम् ।
॥३१६ ॥
Page #646
--------------------------------------------------------------------------
________________
कुशिष्यस्वरूपम् ।
'तस्य' खलुकयोजयितुर्भज्यते ॥ ततश्चाऽतिरुष्टः सन् स यत् करोति तदाऽऽह-एक 'दशति' दशनैर्भक्षयति पुच्छे, एक 'विध्यति' आरया तुदति 'अभीक्ष्णं' पुनः पुनः । अथ ते किं कुर्वन्ति ? इत्याह-एको भनक्ति समिलाम् , एक उत्पथप्रस्थितो भवतीति शेषः ॥ एकः पतति पार्श्वन, 'निविशति' उपविशति, "निविज्जइ" त्ति शेते, 'उत्कूर्दति' ऊर्द्ध गच्छति, "उप्फिडइ" त्ति मण्डूकवत् प्लवते, शठो 'बालगवीम्' अवृद्धां गां “वए” त्ति 'ब्रजेत्' तदभिमुखं धावेत् , एक इति सर्वत्र गम्यते ॥ मायी 'मूर्धा' मस्तकेन पतति, क्रुद्धः सन् 'गच्छति प्रतिपथं' पश्चाद्वलति, 'मृतलक्ष्येण' मृतव्याजेन तिष्ठति, कथञ्चित् प्रवणीकृतोऽपि 'वेगेन च प्रधावति' यथा द्वितीयो गन्तुं न शक्नोति तथा गच्छतीत्यर्थः॥ 'छिन्नालः' तथाविधदुष्टजातिः छिन्नत्ति सिल्लिं' रजुम् , दुर्दान्तो भनक्ति युगम् , सोऽपि च युगं भङ्क्त्वा "सुस्सुयाइत्त" ति सूत्कारान् कृत्वा "उजुहित" त्ति प्रेर्य स्वामिनं पलायते इति गम्यते ॥ इत्थं दृष्टान्तं परिभाव्य दार्टान्तिकं यथा भावयत्यसौ तथाऽऽह-खलुका यादृशा 'योज्याः' योजनीया दुःशिष्या अपि तादृशा एव 'हुः' एवकारार्थः अनुयोज्याः, किमिति ? यतो योजिता धर्मयाने भज्यन्ते धृतिदुर्बलाः ॥ धृतिदुर्बलत्वमेव भावयितुमाह-ऋद्ध्या गौरवं-ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपक
रणमित्यात्मकबहुमानरूपमृद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्त्तते एकः, एकः 'अत्रेति दुःशिष्याधिकारे a रसेषु-मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्त्तते, सातगौरविक एकः सुखप्रतिबद्धोऽसौ
अप्रतिबद्धविहारादौ न प्रवर्त्तते, एकः सुचिरक्रोधनो दीर्घरोषतयैव न कृत्येषु प्रवर्त्तते ॥ 'भिक्षालस्थिकः' भिक्षालस्यवान |एको न विहर्तुमिच्छति, एकोऽपमानभीरुः भिक्षा भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमिच्छति, 'स्तब्धः' अहङ्कारवान् न निजकुग्रहान्नमयितुं शक्य एक इति प्रक्रमः । 'एकं च' दुःशिष्यं "अणुसासम्मि" त्ति अनुशास्मि अहं 'हेतुभिः कारणैश्च' उक्तस्वरूपैः ॥ 'सोऽपि' 'अनुशिष्यमाणः अन्तरभाषावान् 'दोषमेव' अपराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि
Page #647
--------------------------------------------------------------------------
________________
सप्तविंशं खलुकीयाख्यमध्ययनम् ।
-SA
कुशिष्यस्वरूपम् ।
श्रीउत्तरा- तद्विच्छेदमिति भावः, आचार्याणां सतामस्माकं तदिति अनुशिष्ट्यभिधायकं वचनं प्रतिकूलयति अमीक्ष्णम् ॥ यथा प्रति-1 ध्ययनसूत्रे
कूलयति तथाऽऽह-न सा मां विजानाति, किमुक्तं भवति ? -कदाचिदस्माभिरमुकस्याः श्राविकायाः गृहात् पथ्यादि श्रीनेमिच- ग्लानाद्यर्थमानीयतामित्युक्तोऽपि वक्रोत्तरमाह-'न सा मां जानाति, 'न वे'ति नैव मह्यं दास्यति, यदि वा निर्गता गृहात्
न्द्रीया | सा भविष्यतीति मन्ये' इति वक्ति, अथवा 'साधुरन्यो 'अत्र' प्रयोजने बजतु किमहमेवैकः साधुरस्मि ?' इत्यभिधत्ते ॥ सुखबोधा- | अन्यच्च-प्रेषिताः क्वचित् प्रयोजने "पलिउंचंति" त्ति तत्प्रयोजनाऽनिष्पादने पृष्टाः सन्तः 'अपहृवते' क वयमुक्ताः १, गता ख्या लघु
वा तत्र वयं न त्वसौ दृष्टेति 'ते' कुशिष्याः ‘परियन्ति' पर्यटन्ति 'समन्ततः' सर्वासु दिक्षु न गुरुसन्निधावासते, मा वृत्तिः ।
कदाचिदेतेषां किञ्चित् कृत्यं भविष्यतीति । कथञ्चित् कर्तुं प्रवृत्तौ च राजवेष्टिमिव मन्यमाना कुर्वन्ति भृकुटि मुखे, तदन्य॥३१७॥
बपुर्विकारोपलक्षणमेतत् ॥ अपरश्च-'वाचिताः' सूत्रं पाठिताः उपलक्षणत्वात् तदर्थं ग्राहिताः 'सङ्गहीताः' परिग्रहे कृताः चशब्दाद् दीक्षिताः स्वयमिति गम्यते 'एवेति पूरणे, भक्तपानेन पोषिताः, तथाऽपि जातपक्षा यथा हंसाः तथैतेऽपि प्रक्रामन्ति "दिसोदिसिं" ति दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां भूयस्त्वख्यापनार्थमिति सूत्रद्वादशकार्थः ॥ ३-४-५-६-७-८-९-१०-११-१२-१३-१४ ॥ इत्थं कुशिष्यखरूपं परिभाष्य तैरेव प्रापितलमासमाधिर्यदसावचेष्टत तदाहअह सारही विचिंतेइ, खलुंकेहिं समागओ। किंमज्झ दुट्टसीसेहिं ?, अप्पा मे अवसीअई॥१५॥
जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगदहे चइत्ताणं, दढं पगिण्हई तवं ॥१६॥ al व्याख्या-'अथेति पूर्ववर्णितचिन्ताऽनन्तरं सारथिरिव सारथिः धर्मयान इति प्रक्रमः, गर्गाचार्यः विचिन्तयति * खलुकैरिव 'खलुकैः' कुशिष्यैः 'समागतः' संयुक्तः, 'किं ?' न किञ्चिद् मम प्रयोजनं सिध्यतीति गम्यते दुष्टशिष्यैः |
॥३१७॥
XEXXEXXE
Page #648
--------------------------------------------------------------------------
________________
कुशिष्यत्यागः।
प्रक्रमात् प्रेरितः, केवलमात्मा मे अवसीदति, एतत्प्रेरणाव्यप्रतथा स्वकृत्यहानेः तद्वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः॥ अथैतत्प्रेरणान्तराले स्वकृत्यमपि किं न क्रियते ? इत्याह-यादृशा मम शिष्याः 'तुः पूरणे, तादृशा गलिगर्दभा यदि परमिति गम्यते, गर्दभग्रहणम् अतिकुत्साख्यापकम् , ते हि स्वरूपतोऽपि अतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति न तु तदन्तरालसम्भव इति भावः। यतश्चैवम् अतो गलिगर्दभानिव 'गलिगर्दभान्' दु:शिष्यान् त्यक्त्वा दृढं परिगृह्णाति गर्गनामा 'तपः' अनशनादीति सूत्रद्वयार्थः ॥ १५-१६ ॥ एतदेवाहमिउमद्दयसंपन्ने, गंभीरे सुसमाहिए। विहरई महिं महप्पा, सीलभूएण अप्पण॥१७॥त्ति बेमि॥
व्याख्या-'मृदुः' बहिर्वृत्त्या विनयवान् 'मार्दवसम्पन्नः' अन्तःकरणतोऽपि सादृगेव, 'गम्भीर!' अलब्धमध्यः 'सुसमाहितः' सुष्टु समाधिमान् विहरति महीं महात्मा 'शीलभूतेन' चारित्रप्राप्तेन आत्मना उपलक्षितः । यतश्चैवं खलुकताऽऽत्मनो गुरूणां चेहैव दोषहेतुः अतस्तत्त्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पर्यार्थः ॥ १७ ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
XXXXXXXXXXX
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां खलुकीयाख्यं सप्तविंशमध्ययनं समाप्तम् ॥
Page #649
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥३१८ ॥
XCXCXCXXCX
X8XQXCXCXCXCX
अथ अष्टाविंशं मोक्षमार्गीयाख्यमध्ययनम् ।
व्याख्यातं सप्तविंशमध्ययनम् । अधुना मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धः – 'अनन्तराध्ययनेऽशठतोक्ता, तद्व्यवस्थितस्य मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमारभ्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्यादिसूत्रम्मोक्खमग्गगईं तचं, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥ १ ॥ व्याख्या— मोक्षः– अष्टविधकर्मोच्छेदस्तस्य मार्ग : - ज्ञानादिरूपो यो मोक्षमार्गस्तेन गतिः - सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यते, "तचं" ति 'तथ्याम्' अवितथां शृणुत जिनभाषिताम्, चत्वारि कारणानि - वक्ष्यमा णानि तैः संयुक्ता चतुः कारणसंयुक्ता ताम् । नन्वमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् स एवेति कथं चतुः कारणवतीत्वमस्याः ? उच्यते—व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । अत | एवानन्तरकरणस्यैव कारणत्वम् इत्याशङ्कापोहार्थमस्य विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे गतिं प्रति मार्गस्य कारणत्वं प्रतीयते एव तद्रूपाणि चाऽमूनि चत्वारि कारणानि । तथा ज्ञानदर्शने लक्षणं-स्वरूपं यस्याः सा तथा तामिति सूत्रार्थः ॥ १ ॥ यदुक्तं 'मोक्षमार्गगतिं शृणुत' इति तत्र मोक्षमार्गगतिं तावदाहनाणं च दंसणं चेव, चरितं च तवो तहा। एस मग्गो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥ २ ॥
व्याख्या – सुगममेव ॥ २ ॥ सम्प्रत्येतस्यैवाऽनुवादद्वारेण फलमुपदर्शयितुमाह - नाणं च दंसणं चेव, चरितं च तवो तहा। एयं मग्गमणुप्पत्ता, जीवा गच्छंति सोग्गइं ॥ ३ ॥ व्याख्या - प्रतीतमेव । नवरम् - " एयं” ति 'एनम्' अनन्तरमुक्तम् ॥ ३ ॥ ज्ञानादीन्येव यथाक्रममभिधातुमाह
XBXCXCX-3
अष्टाविंशं मोक्षमार्गीयाख्यम
ध्ययनम् ।
मोक्षमार्ग
गति
स्वरूपम् ।
॥३१८ ॥
Page #650
--------------------------------------------------------------------------
________________
मोक्षमार्ग
गतिस्वरूपम् ।
तत्थ पंचविहं नाणं, सुयमाभिणिबोहियं । ओहिनाणं तइयं, मणनाणं च केवलं ॥४॥
व्याख्या-स्पष्टमेव । नवरम्—'तत्रे'ति तेषु ज्ञानादिषु मध्ये "मणनाणं" ति मनःपर्यायज्ञानं, 'चः समुच्चये भिन्नक्रमः, ततः केवलं च । आह-नन्द्यादिषु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तम् , तदिह किमर्थमादित एव श्रुतोपादानम् ? उच्यते, शेषज्ञानानामपि स्वरूपपरिज्ञानस्य प्रायस्तधीनत्वेन प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥४॥ साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वादु येषां तज्ज्ञानं तान्यभिधातुमाह| एयं पंचविहं नाणं, दवाण य गुणाण य । पजवाणं च सवेसिं, नाणं नाणीहिं देसियं ॥५॥
व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणां च 'गुणानाञ्च' रूपादीनां 'पर्यवाणांच' द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलापेक्षया च सर्वशब्दोपादानम् , शेषज्ञानानां प्रतिनियतपर्यायग्राहितत्वात् । 'ज्ञानम्' अवबोधकं 'ज्ञानिभिः' अर्थात् केवलिभिः 'दर्शितं' कथितमिति सूत्रार्थः ॥५॥ अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तम् , तत्र च द्रव्यादीनि किंलक्षणानि ? इत्याहगुणाणमासओ दवं, एगदबस्सिया गुणा। लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥६॥
व्याख्या-गुणानामाश्रयो द्रव्यम् , अनेन रूपादय एव वस्तु न तु तद्व्यतिरिक्तमन्यदिति सुगतमतमपास्तम् । तथा एकस्मिन् द्रव्ये-आधारभूते आश्रिताः-स्थिता एकद्रव्याश्रिता गुणाः, एतेन च ये द्रव्यमेवेच्छन्ति न तद्व्यतिरिक्ता | रूपादयः तन्मतं निराकृतम् । लक्षणं पर्यवाणां 'तुः' विशेषणे 'उभयोः' द्वयोः-प्राकृतत्वाद् द्रव्यगुणयोराश्रिताः "भवे" त्ति भवेयुरिति सूत्रार्थः ॥ ६ ॥ 'गुणानामाश्रयो द्रव्यमि'त्युक्तम् । तत्र कतिभेदं द्रव्यम् ? इत्याशझ्याऽऽहधम्मो अहम्मो आगासं, कालो पुग्गलजंतवो । एस लोगो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं॥७॥
व्याख्या-'धर्मः' इति धर्मास्तिकायः 'अधर्मः' इत्यधर्मास्तिकायः 'आकाशम्' इत्याकाशास्तिकायः 'कालः' अद्धा
उ०अ०५४
Page #651
--------------------------------------------------------------------------
________________
X
अष्टाविंश मोक्षमार्गीयाख्यमध्ययनम् । मोक्षमार्ग
गतिस्वरूपम् ।
|* श्रीउत्तरा
समयात्मकः 'पुद्गलजन्तवः' इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि द्रव्याणीति शेषः। प्रसङ्गतो लोकस्वरूपमायाहध्ययनसूत्रे
| 'एप:' अनन्तरोक्तो द्रव्यसमूहः, शेपं स्पष्टमिति सूत्रार्थः ॥ ७॥ धर्मादीन्येव द्रव्याणि भेदत आहश्रीनेमिच
धम्मो अहम्मो आगासं, दवं इक्विकमाहियं । अणंताणि य दवाणि, कालो पुग्गलजंतवो॥८॥ न्द्रीया
___ व्याख्या-स्पष्टमेव ॥ ८ ॥ एतान्येव लक्षणत आहसुखबोधा
गइलक्खणो उधम्मो, अहम्मो ठाणलक्षणो। भायणं सबदवाणं, नहं ओगाहलक्खणं ॥९॥ ख्या लघु
Xवत्तणालक्खणो कालो, जीवो उवओगलक्खणो। नाणेणं दसणेणं च, सुहेण य दुहेण य॥१०॥ वृत्तिः ।
नाणं च दंसणं चेव, चरित्तं च तवो तहा । वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥११॥ ॥३१९॥
सइंधयार उज्जोओ, पहा छायाऽऽतवे इवा । वन्न-रस-गंध-फासा, पुग्गलाणं तु लक्खणं ॥१२॥ __ व्याख्या-गतिलक्षणः 'तुः' पूरणे 'धर्मः' धर्मास्तिकायः 'अधर्मः' अधर्मास्तिकायः स्थान-स्थितिस्तल्लक्षणः, 'भाजनम्' आधारः सर्वद्रव्याणां नभः अवगाहः-अवकाशस्तल्लक्षणम् ॥ तथा वर्त्तन्ते-भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्त्तना तल्लक्षणः कालः, जीव उपयोगलक्षणः, अत एव ज्ञानेन दर्शनेन च सुखेन दुःखेन च प्रक्रमाद् लक्ष्यत इति गम्यते ॥ सम्प्रति विनेयानां दृढतरसंस्काराऽऽधानाय उक्तलक्षणमनूद्य लक्षणान्तरमाह-ज्ञानं च दर्शनं
चैव चारित्रं च तपः तथा 'वीर्य' सामर्थ्यम् 'उपयोगः' अवहितत्वम् , एतद् जीवस्य लक्षणम् ॥ शब्दोऽन्धकारः उभयत्र | सुपो लुक् , 'उद्योतः' रत्नादिप्रकाशः' 'प्रभा' चन्द्रादिरुचिः, 'छाया' शैत्यगुणा, 'आतपः' रविबिम्बजनितोष्णप्रकाशः, इतिशब्द आदिशब्दार्थः, ततश्च सम्बन्धभेदादीनां परिग्रहः, 'वा' समुच्चये, तथा वर्ण-रस-गन्ध-स्पर्शाः पुद्गलानां 'तु' पुनरर्थे| लक्षणम् । एभिरेव तेषां लक्ष्यमाणत्वादिति सूत्रचतुष्टयार्थः॥९-१०-११-१२ ॥ द्रव्यलक्षणमुक्तम् । पर्यायलक्षणमाह
DXOXOXOXOXOXOXOXOXOXOXXX
॥३१९॥
Page #652
--------------------------------------------------------------------------
________________
मोक्षमार्ग
KOT
गति
All
स्वरूपम् ।
एणतंच पहत्तंच, संखा संठाणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ॥१३॥ ___ व्याख्या-एकत्वं' मिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः, 'पृथक्त्वं च' अयमस्मात् पृथगिति A प्रत्ययनिबन्धनम् , 'सङ्ख्या' यत एको द्वौत्रय इत्यादिका प्रतीतिरुपजायते, 'संस्थानं परिमण्डलोऽयमित्यादिबुद्धिनिबन्धनम् ,
'एवेति पूरणे, 'च' सर्वत्र समुच्चये, 'संयोगाः' अयमङ्गल्याः संयोग इत्यादिव्यपदेशहेतवः, "विभागाश्च' अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र व्यक्त्यपेक्षं बहुवचनम् , उपलक्षणत्वाद् नवपुराणत्वादीनि च पर्यवाणां 'तु' पूरणे लक्षणम् । गुणानां तु लक्षणाऽनभिधानं रूपादिरूपाणां तेषामतिप्रतीतत्वादिति सूत्रार्थः ॥१३॥ इत्थं स्वरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमुपदर्शयितुमाहजीवाऽजीवा य बंधो य, पुन्नपावाऽऽसयो तहा। संवरो निजरा मोक्खो, संतेए तहिया नव ॥१४॥ तहियाणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, सम्मत्तं तं वियाहियं ॥१५॥ | व्याख्या-'जीवाः' प्रतीताः, 'अजीवाः' धर्मास्तिकायादयः, 'बन्धश्च' जीवकर्मणोः संश्लेषः, 'पुण्यं' शुभप्रकृतिरूपं शातादि, 'पापम्' अशुभं मिथ्यात्वादि, 'आश्रवः' कर्मोपादानहेतुः हिंसादिः, पुण्यादीनां च कृतद्वन्द्वानां निर्देशः, 'तथेति समुच्चये, 'संवरः' गुप्त्यादिभिराश्रवनिरोधः, 'निर्जरा' विपाकात् तपसो वा कर्मपरिशाटः, 'मोक्षः' कृत्स्नकर्मक्षयः, सन्त्येते तथ्याः नव भावा इति शेषः । यद्यमी नव तथ्यास्ततः किम् ? इत्याह-तथ्यानां तु भावानां 'सद्भावे' सद्भावविषयम् अवितथसत्ताभिधायकमित्यर्थः उपदेशनं-गुर्वादिसम्बन्धिनमुपदेशं 'भावेन' अन्तःकरणेन 'श्रद्दधतः' तथेति प्रतिपद्यमानस्य 'सम्यक्त्वं' सम्यक्त्वमोहनीयकर्माणुक्षयक्षयोपशमोपशमसमुत्थात्मपरिणामरूपं तदिति भावरूपं श्रद्धानं 'व्याख्यातं' विशेषणाख्यातं तीर्थकृदादिभिरिति गम्यते इति सूत्रद्वयार्थः ॥१४-१५॥ इत्थं सम्यक्त्वस्वरूपमभिधाय तद्भेदानाह
XOXOXOXOXOXOXOXOXO
Page #653
--------------------------------------------------------------------------
________________
गति
श्रीउत्तरा-IX| निसग्गुवएसरुई, आणाई सुत्त-बीयरुइमेव। अभिगम-वित्थाररुई, किरिया-संखेव-धम्मरुई ॥१६॥X| अष्टाविंश ध्ययनसूत्रे ___ व्याख्या-"निसग्गुवएसरुइ' त्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽ- मोक्षमार्गीश्रीनेमिच
स्येति निसर्गरुचिः, उपदेशः-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य सः, याख्यमदीया तथा “सुत्तबीयरुइमेव" त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, बीजमिव ध्ययनम् । सुखबोधाबीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, 'एवेति समुच्चये,
| मोक्षमार्गख्या लघु
अभिगमः-विज्ञानं विस्तार:-व्यासः ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिर्विस्ताररुचिश्चेति, तथा क्रियावृत्तिः । अनुष्ठानं सङ्केपः-सङ्ग्रहः धर्मः-श्रुतधर्मादिः तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिः सङ्केपरुचिः
| स्वरूपम् । धर्मरुचिश्च भवति, विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवाऽनन्यत्वेनाभिधानं तद्गुणगुणिनोः कथश्चिदनन्यत्वख्या॥३२॥
पनार्थमिति सूत्रसङ्केपार्थः ॥ १६ ॥ व्यासार्थ तु स्वत एवाह सूत्रकृत्भूयत्थेणाहिगया, जीवाऽजीवाय पुन्न पावंच। सहसम्मइयाऽऽसव-संवरेय रोएह उ निसग्गो १७ जो जिणदिटे भावे, चउबिहे सद्दहाइ सयमेव । एमेय नऽन्नह त्तिय,स निसग्गरुइत्ति नायवो॥१८॥ एए चेव उ भावे, उवइढे जो परेण सद्दहइ । छउमत्थेण जिणेण व, उवएसरुइ त्ति नायवो ॥१९॥ रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो, सो खलु आणाई नाम ॥२०॥ जो सुत्तमहिजंतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुई त्ति नायबो ॥२१॥5॥३२०॥ एगेण अणेगाई, पयाई जो पसरई उ सम्मत्तं । उदए व तेल्लबिंदू, सो बीयरुइत्ति नायवो ॥२२॥ सो होइ अभिगमरुई, सुअनाणं जेण अत्थओदिटुं। एक्कारसमंगाई, पइन्नगं दिहिवाओ य॥२३॥
0
Page #654
--------------------------------------------------------------------------
________________
मोक्षमार्ग
गतिस्वरूपम् ।
दीदवाण सवभावा, सवपमाणेहिं जस्स उवलद्धा। सवाहिं नयविहीहि य, वित्थाररुइ त्ति नायवो ॥२४॥ दसण-नाण-चरित्ते, तव-विणए सच्च-समिइ-गुत्तीसु।जो किरियाभावरुई,सोखलु किरियाई नाम॥ अणभिग्गहियकुदिट्ठी,संखेवरुइ त्ति होइ नायबो।अविसारओ पवयणे,अणभिग्गहिओय सेसेसु॥ जो अस्थिकायधम्म,सुयधम्मंखलु चरित्तधम्मंच।सद्दहइ जिणाभिहियं,सोधम्मरुइत्ति नायबो। __व्याख्या-भावप्रधानत्वात् निर्देशस्य 'भूतार्थत्वेन' सद्भूता अमी अर्था इत्येवंरूपेण 'अधिगताः' परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यं पापंच, कथमधिगताः ? इत्याह-"सहसम्मइय"त्ति सोपस्कारत्वात् सूत्रत्वाच्च सहाऽऽत्मना या सङ्गता मतिः सा सहसम्मतिः, कोऽर्थः ? परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, "आसवसंवरे य" त्ति आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च, तथा 'रोचते तु' रोचते एव योऽन्यस्याऽश्रुतत्वादनन्तरोपायेनाऽधिगतान् जीवादीनेव 'निसर्गः' इति निसर्गरुचि यः स इति शेषः ॥ अमुमेवार्थ पुनः स्पष्टतरमेवाह-यो जिनदृष्टान् भावान् 'चतुर्विधान्' द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा श्रद्दधाति 'स्वयमेव' परोपदेशं विना, "एमेय" त्ति एवमेतत् यथा जिनैदृष्टं जीवादि नान्यथेति, 'चः' समुच्चये, स निसर्गरुचिरिति ज्ञातव्यः ॥ उपदेशरुचिमाह-एतांश्चैव 'तुः' पूरणे भावान् उपदिष्टान् यः परेण श्रद्दधाति छद्मस्थेन जिनेन वा स उपदेशरुचिरिति ज्ञातव्यः॥ आज्ञारुचिमाह-रागो द्वेषः 'मोहः' शेषमोहनीयम् अज्ञानं च, चस्य गम्यमानत्वाद् यस्याऽपगतं भवति, सर्वथा चाऽस्यैतदपगमाऽसम्भवाद् देशत इति गम्यते, एतदपगमाच्च "आणाए” त्ति आज्ञयैवाऽऽचार्यादिसम्बन्धिन्या 'रोचमानः' कचित्कुग्रहाऽभावात् जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् 'खलु' निश्चितम् आज्ञारुचिर्नामेत्यभ्युपगन्तव्यः ॥ सूत्ररुचिमाह-यः सूत्रम् 'अधीयानः' पठन् 'श्रुतेन' अधीयमानेन 'अवगाहुते' प्राप्नोति 'तुः' पूरणे
Page #655
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥३२१॥
सम्यक्त्वम् 'अङ्गेन' आचारादिना 'बाह्येन वा' अनङ्गप्रविष्टेन स सूत्ररुचिरिति ज्ञातव्यः ॥ बीजरुचिमाह - 'एकेन ' अष्टाविंशं प्रक्रमात् पदेन जीवादिना "अणेगाई पयाई” ति सुव्यत्ययाद् अनेकेषु पदेष्वजीवादिषु यः प्रसरति 'तुः' एवकारार्थः | प्रसरत्येव सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैव याख्यमआत्मनः प्रसरणम्, 'उदक इव तैलविन्दुः' यथोदकैकदेशगतोऽपि तैलविन्दुः समस्तमुदकमाक्रामति तथैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमाद् अशेषतत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिर्ज्ञातव्यः ॥ अभिगमरुचिमाह - भवति अभिगमरुचिः श्रुतज्ञानं येनार्थतः 'दृष्टम्' उपलब्धम् एकादशाङ्गानि प्रकीर्णकमिति जातावेकवचनम्, ततः प्रकीर्णकान्युत्तराध्ययनादीनि 'दृष्टिवाद:' द्वादशं अङ्गम् श्वशब्दादुपाङ्गानि ॥ विस्ताररुचिमाह — 'द्रव्याणां ' धर्मास्तिकायादीनां 'सर्वभावाः' एकत्व - पृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' प्रत्यक्षादिभिर्यस्य ' उपलब्धाः ' यस्य यत्र व्यापार| स्तेनैव प्रमाणेन ते प्रतीताः । “सवाहिं" ति सर्वैः 'नयविधिभिः' नैगमादिभेदैः अमुं भावं अयम् अमुं चायं नयभेद इच्छतीति, 'चः' समुच्चये, स विस्ताररुचिरिति ज्ञातव्यः ॥ क्रियारुचिमाह — दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं तस्मिन् तपोविनये सत्यसमितिगुप्तिषु यः क्रियाभावरुचिः, किमुक्तं भवति ? - दर्शनाद्याऽऽचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिः 'नामे'त्यभ्युपगमः ॥ सङ्क्षेपरुचिमाह - अनभिगृहीतकुदृष्टिः सङ्क्षेपरुचिरिति भवति ज्ञातव्यः, 'अविशारदः' अकुशलः प्रवचने "अणभिग्गहिओ य" त्ति अविद्यमानम् अभी ति-आभिमुख्येन गृहीतं - ग्रहणं ज्ञानमस्येत्यनमिगृहीतः 'चः' समुच्चये, 'शेषेषु' कपिलादिप्रणीतप्रवचनेषु, अयमाशयः — य उक्तविशेषणः सङ्क्षेपेणैव चिलातीपुत्रवत् पदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिः ॥ धर्मरुचिमाह — योऽस्तिकायानां धर्मः गत्युपष्टम्भादिः अस्तिकायधर्मस्तं श्रुतधर्म 'खलुः' वाक्यालङ्कारे चारित्रधर्म वा, चस्य वार्थत्वात्, श्रद्दधाति जिनाभिहितं स धर्मरुचिर्ज्ञा
XCXCXCXXXXXX CXCXCXX
मोक्षमार्गी
ध्ययनम् ।
मोक्षमार्गगति
स्वरूपम् ।
॥ ३२१ ॥
Page #656
--------------------------------------------------------------------------
________________
गति
तव्यः । शिष्यमतिव्युत्पादनाथं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा X मोक्षमार्ग• कचित् केपाश्चिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः ॥ १७-१८-१९-२००२१-२२-२३-२४-२५-२६-२७॥ के पुनर्लिङ्गैरिदं सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयम् ? इत्याह
खरूपम्। परमत्थसंथवोवा, सुदिट्ठपरमत्थसेवणावा वि । वावन्नकुदंसणवज्जणा य सम्म त्तसद्दहणा ॥२८॥ . व्याख्या-परमाश्च ते-तात्त्विका अर्थाश्च-जीवादयः परमार्थास्तेषु संस्तवः-परिचयः परमार्थसंस्तवः, वाशब्दः समुचये, तथा सुषु दृष्टाः-उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था:-आचार्यादयस्तत्सेवनं, 'वे' त्यनुक्तसमुच्चये, ततो यथाशक्ति तद्वैयावृत्त्यप्रवृत्तिश्च, 'अपि:' समुच्चये, “वावनकुदसण" त्ति दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापनंविनष्टं दर्शनं येषां ते व्यापन्नदर्शना निहवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शना:-शाक यादयस्तेषां वर्जनं व्यापअकुदर्शनवर्जनम्, सर्वत्र सूत्रत्वात् स्त्रीलिङ्गनिर्देशः, 'चः' समुच्चये, सम्यक्त्वं श्रद्धीयतेऽनेनेति सम्यक्त्वश्रद्धानमिति सूत्रार्थः ॥ २८ ॥ इत्यं सम्यक्त्वस्य लिङ्गान्यभिधाय तस्यैव माहात्म्यमुपदर्शयन्नाहनत्थि चरित्तं सम्मत्तविहूणं दसणे उ भइयवं । सम्मत्त-चरित्ताई, जुगवं पुत्वं व सम्मत्तं ॥१९॥
नादंसणिस्स नाणं, नाणेण विणा न हुंति चरणगुणा।
अगुणिस्स नस्थि मोक्खो, नत्थि अमोक्खस्स निवाणं ॥३०॥ व्याख्या-नास्ति चारित्रं सम्यक्त्वविहीनं 'दर्शने तु' सम्यक्त्वे पुनः सति 'भक्तव्यं भवति वा न वा प्रक्रमात चारित्रम् , किमित्येवम् ? अत आह-सम्यक्त्वचारित्रे युगपत् समुत्पद्यते इति शेषः, 'पूर्व वा' चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते, ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु पूर्व सम्यक्त्वं तदा तस्मिन् चारित्रं भाज्यम् ॥ अन्यच
Page #657
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३२२॥
नाऽदर्शनिनो ज्ञानं, ज्ञानेन विना न भवन्ति चरणान्तर्गता गुणाश्चरणगुणाः, 'अगुणिनः' अनन्तरोक्तगुणरहितस्य नास्ति अष्टाविंश मोक्षः कर्मण इति गम्यते, नास्त्यमुक्तस्य निर्वाणम् । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव मोक्षमार्गीभवनं तन्माहात्म्यमुक्तम् , अनन्तरसूत्रेण तूत्तरोत्तरव्यतिरेकदर्शनेनाऽशेषगुणानामिति सूत्रद्वयार्थः ।। २९-३० ।। अस्य याख्यमचाष्टविधाचारसहितस्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेति तमादर्शयितुमाह
ध्ययनम्। निस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्ठीय।उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ३१ ||
मोक्षमार्ग
गतिव्याख्या-शङ्कनं शङ्कितं-देशसर्वशङ्कात्मकं तदभावो निःशङ्कितम् , तथा काणं काङ्कितम्-अन्याऽन्यदर्शनग्रहात्मकं
खरूपम् । तदभावो निःकाडितम् , विचिकित्सा-फलं प्रति सन्देहः विदः-विज्ञाः ते च तत्त्वतः साधव एव तजुगुप्सा वा तदभावो निर्विचिकित्सं निर्विजुगुप्सं वा, आर्षत्वाच्च सूत्रे एवं पाठः । अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यविगीतमस्मद्दर्शनमिति मोहरहिता सा चासौ दृष्टिश्च-बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽपि आन्तर आचारः । बाह्य तु आहउपहा-दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणश्च-अभ्युपगतधर्मानुष्ठानं प्रति सीदतां | स्थैर्याऽऽपादनमुपबृंहास्थिरीकरणे, वात्सल्यं-साधर्मिकजनस्योचितप्रतिपत्तिकरणं तच्च प्रभावना च-स्वतीर्थोन्नतिहेतुचेष्टासु प्रवर्तनं वात्सल्यप्रभावने, अष्टैते दर्शनाचारा भवन्तीति शेष इति सूत्रार्थः ॥ ३१ ॥ इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय तमेव चारित्ररूपमाह
॥३२२॥ सामाइय त्थ पढमं, छेओवट्ठावणं भवे वीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ ३२ ॥ अकसायं अहक्खायं, छडमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारित्तं होइ आहियं ॥ ३३ ॥
XoxoxoXXXX
Page #658
--------------------------------------------------------------------------
________________
मोक्षमार्ग
गतिस्वरूपम् ।
व्याख्या-समः-रागद्वेषरहितः स चेह प्रस्तावात् चित्तपरिणामस्तस्मिन् आय:-मनं समायः स एव 'सामायिक Halसर्वसावद्यपरिहारः, 'त्थ' इति पूरणे, 'प्रथमम्' आद्यम् । एतच्च द्विधा-इत्वरं यावत्कथिकं च । तत्र इत्वरं भरतैरावतयोः,
प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनीयभावेन तत्र तद्व्यपदेशाभावात् । यावत्कथिकं च तयोरेव, मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया अभावेन तद्व्यपदेशस्य यावज्जीवमपि सम्भवात् । तथा छेदः-सातिचारस्य यतेनिरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपः तद्युक्तोपस्थापना! महाव्रतारोपणरूपा यस्मिन् तत् छेदोपस्थापनं भवेद् द्वितीयम्। तथा परिहरणं परिहारः-विशिष्टतपोरूपस्तेन विशुद्धिरस्मि| निति परिहारविशुद्धिकम् । तच्चैतद्गाथाभ्योऽवसेयम् - परिहारियाण उ तवो, जहन्न मझो तहेव उक्कोसो। सीउण्हवासकाले, भणिओ धीरेहिं पत्तेयं ॥ १॥ तत्थ जहन्नो गिम्हे, चउत्थ छटुंतु होइ मज्झिमओ । अहममिहमुक्कोसो, एत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई, छट्ठाई दसमचरिमगो होइ । वासासु अट्ठमाई, बारसपजंतगो नेओ ॥३॥ पारणगे आयाम, पंचसु पगहो दोसऽभिग्गहो भिक्खे । कप्पट्ठिया य पइदिण, करंति एमेव आयामं ॥४॥ एवं छम्मासतवं, चरित्रं परिहारिया अणुचरंति । अणुचरए परिहारगपयट्टिए जाव छम्मासा ॥ ५ ॥ कप्पट्टिओ वि एवं, छम्मासतवं करेइ सेसा उ । अणुपरिहारगभावं, चरंति कप्पट्ठियत्तं च ॥६॥ एवेसो अट्ठारसमासपमाणो उ वनिओ कप्पो।
"परिहारिकाणां तु तपः, जघन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकालेषु, भणितं धीरैः प्रत्येकम् ॥ १॥ तत्र जघन्य ग्रीष्मे, चतुर्थ षष्ठं तु भवति मध्यमतः । अष्टममिहोत्कृष्टं, इतः शिशिरे प्रवक्ष्यामि ॥ २ ॥ शिशिरे तु जघन्यादि, षष्टादि दशमचरमकं भवति । वर्षास्वष्टमादि, द्वादशपर्यन्तकं शेयम् ॥३॥ पारणके आचामाम्लं, पञ्चानां प्रग्रहो द्वयोरभिग्रहो भिक्षायाम् । करूपस्थिताश्च प्रतिदिनं, कुर्वन्स्येवमेवाचामाम्लम् ॥ ४॥ एवं षण्मासतपः, चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारकपदस्थिताः यावत् षण्मासाः॥५॥ कल्पस्थितोऽपि एवं, षण्मासतपः करोति शेषास्तु । अनुपरिहारकभावं, चरन्ति कल्पस्थितस्वं च ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः ।
Page #659
--------------------------------------------------------------------------
________________
श्रीउत्तरा- संखेवओ विसेसो, विसेससुत्ताउ नायवो ॥ ७॥ कप्पसमत्तीए तयं, जिणकप्पं वा उति गच्छं वा । पडिवजमाणगा ध्ययनसूत्रे X पुण, जिणस्सगासे पवज्जति ॥८॥ तित्थयरसमीवासेवगस्स पासे व णो य अन्नस्स । एएसिं जं चरण, परिहारविसुद्धिगं श्रीनेमिच- तं तु ॥ ९॥" "सुहुमं तह संपरायं च" त्ति 'तथा' इत्यानन्तर्ये, छन्दोभङ्गभयाञ्चैवमुपन्यस्तः, सूक्ष्मः-किट्टीकरणतः न्द्रीया सम्परायः-लोभाख्यः कषायो यस्मिन् तत् सूक्ष्मसम्परायम् । उक्तञ्च-"लोभाणु वेयंतो, जो खलु उवसामगो व खवगो सुखबोधा- वा । सो सुहुमसंपराओ, अहखाया ऊणओ किंचि ॥१॥" तथा 'अकषायं' क्षपितो पशमिवकषायाऽवस्थाभावि ख्या लघु
'यथाख्यातम्' अईकथितस्वरूपानतिक्रमवत् , छद्मस्थस्य जिनस्य वा यथैतत् पञ्चविधमपि चारित्रशब्दवाच्यं सथाऽन्वर्थत वृत्तिः ।
आह-'एतद्' सामायिकादि चयस्य-राशेः प्रस्तावात् कर्मणां रिक्तं-विरेकोऽभाव इत्यर्थः तत्करोतीति चयरिक्तकरं ॥३२३॥ चारित्रमिति नैरुक्तो विधिर्भवति आख्यातमहदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ ३२-३३ ॥ सम्प्रति तपोरूपं
चतुर्थकारणमाहतवो य दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥ ३४ ॥ व्याख्या-स्पष्टम् ॥ ३४ ॥ परः प्राह-आहेषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः ? उच्यतेनाणेण जाणई भावे, सणेण य सद्दहे । चरित्तेण न गेण्हाइ, तवेणं परिसुज्झई ॥ ३५ ॥
अष्टाविंशं मोक्षमार्गीयाख्यमध्ययनम् । मोक्षमार्गगतिखरूपम् ।
३२३॥
सोपतो विशेषो, विशेषसूत्रात् ज्ञातव्यः॥७॥ कल्पसमाप्तौ तकं, जिनकल्पं वा उपेयन्ति गच्छं वा । प्रति पद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते ॥ ८॥ तीर्थकरसमीपासेवकस्य पावे वा नैवान्यस्य । एतेषां यच्चरणं, परिहारविशुद्धिकं तत्तु ॥ ९॥"
"लोभाणु वेदयन् यः खलूपशामको वा क्षपको वा । स सूक्ष्मसम्परायो यथाख्यातादूनकः किश्चित् ॥३॥"
Page #660
--------------------------------------------------------------------------
________________
व्याख्या- 'ज्ञानेन' मत्यादिना जानाति भावान्, दर्शनेन च श्रद्धत्ते, चारित्रेण च 'न गृहाति' नाऽऽदत्ते कर्मेति गम्यते, तपसा 'परिशुध्यति' पुरोपचितकर्मक्षपणतः शुद्धो भवतीति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गस्य फलं मोक्ष उक्तः । सम्प्रति मोक्षफलभूतां गतिमाह
खवित्ता पुचकम्माई, संजमेण तवेण य । सङ्घदुक्खप्पहीणट्टा, पक्कमंति महेसिणो ॥ ३६ ॥ त्ति बेमि ॥ व्याख्या— क्षपयित्वा पूर्वकर्माणि संयमेन तपसा च "सन्वदुक्खप्पहीणट्ट" त्ति प्राकृतत्वात् प्रक्षीणानि सर्वदुःखानि यत्र तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थयन्ति ये ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः “मद्देसिणो" त्ति महर्षय इति सूत्रार्थः ॥ ३६ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघु टीकायां सुखबोधायां मोक्षमार्गीयाख्यमष्टाविंशतितममध्ययनं समाप्तम् ॥
मोक्षमार्गगति
स्वरूपम् ।
Page #661
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३२४॥
अथ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ।
alएकोनत्रिशं
सम्यक्त्वपअनन्तराऽध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽधुनाऽभिधीयत इति सम्बद्ध
राक्रमाख्यस्यैकोनत्रिंशाध्ययनस्य सम्यक्त्वपराक्रमाख्यस्याऽऽदिसूत्रम्
मध्ययनम्। सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए, जं सम्मं सद्दहइत्ता पत्तियाइत्ता रोय
सम्यक्त्वइत्ता फासइत्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपाल
पराक्रमाइत्ता बहवे जीवा सिज्झंति वुज्झंति मुच्चंति परिनिवायंति सबदुक्खाणमंतं कति ॥१॥
ध्ययनस्य व्याख्या-श्रुतं 'मे' मया 'आयुष्मन् !' इति शिष्यामश्रणम् , एतच्च सुधर्मस्वामी जम्बूस्वामिनमाह । 'तेने'ति
फलम् । यः सर्वजगत्प्रतीतः, 'भगवता' प्रक्रमात् महावीरेण 'एवमिति वक्ष्यमाणप्रकारेणाऽऽख्यातम् । तमेव प्रकारमाह-'इह' अस्मिन् प्रवचने 'खलु' निश्चितं सम्यक्त्वे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणोऽर्थात् जीवस्य वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रम नामाध्ययनमस्तीति गम्यते, तच्च केन प्रणीतम् ? इत्याह-श्रमणेन भगवता महावीरण काश्यपेन प्रवेदितम् , स्वतः प्रविदितमेव भगवता ममेदमाख्यातं इत्युक्तं भवति । अस्यैव फलमाह-'यदिति | प्रस्तुताऽध्ययनं सम्यक् 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य 'प्रतीत्य' विशेषत इत्थमेवेति निश्चित्य 'रोचयित्वा'
॥३२४॥ तद्ध्ययनादिविषयममिलापमात्मन उत्पाद्य, 'स्पृष्ट्वा' योगत्रिकेण, तत्र मनसा सूत्रार्थयोश्चिन्तनेन, वचसा वाचनादिना, कायेन भङ्गकरचनादिना, पालयित्वा' परावर्तनादिनाऽभिरक्ष्य तीरयित्वा' अध्ययनादिना परिसमाप्य 'कीर्तयित्वा' गुरोविनय
Page #662
--------------------------------------------------------------------------
________________
उ० अ० ५५
पूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य 'शोधयित्वा' गुरुमुखकथनेन शुद्धिं विधाय 'आराध्य' उत्सूत्रप्ररूपणादिपरिहारेण बोधयित्वा एतत् सर्वं स्वमनीषिकातोऽपि स्याद् अत आह— ' आज्ञये 'ति जिनाज्ञया 'अनुपालय' सततमासेव्य बहवो जीवाः 'सिध्यन्ति' इहैवागमसिद्धत्वादिना, 'बुध्यन्ते' घातिकर्मक्षयेण, 'विमुच्यन्ते' भवोपग्राहिकर्मचतुष्टयेन, ततश्च 'परिनिर्वान्ति' कर्मदावानलोपशमेन, अत एव 'सर्वदुःखानां' शारीरमानसानाम् 'अन्तं' पर्यन्तं कुर्वन्ति मुक्तिपदाऽवात्येति सूत्रार्थः ॥ १ ॥ सम्प्रति विनेयाऽनुग्रहार्थं सम्बन्धाभिधानपुरस्सरं प्रस्तुताऽध्ययनार्थमाह
तस्स णं अयमट्ठे एवमाहिजंति, तंजहा— संवेगे निवेदे धम्मसद्धा गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणया सामाइए चउवीसत्थए वंदणे पडिक्कमणे काउस्सगग्गे पच्चक्खाणे थयथुइमंगले कालपडिलेहणया पायच्छित्तकरणे खमावणया सज्झाए वायणया पडिपुच्छणया परियट्टणया अणुप्पेहा धम्मकहा सुयस्स आराहणया एगग्गमणसन्निवेसणया संजमे तवे वोदाणे सुहसाते अप्पडिबद्धया विवित्तसयणासण सेवणया विणिवणया संभोगपच्चक्खाणे उवहिपच्चक्खाणे आहारपच्चक्खाणे कसायपच्चक्खाणे जोगपच्चक्खाणे सरीरपच्चक्खाणे सहायपच्चक्खाणे भत्तपञ्चक्खाणे सम्भावपच्चक्खाणे पडिव - या वेयावच्चे सव्वगुणसंपुण्णया वीयरागता खंती मुत्ती मद्दवे अज्जवे भावसच्चे करणसचे जोगसच्चे मणगुत्तया वइगुत्तया कायगुत्तया मणसमाहारणया वइसमाहारणया कायस - माहारणया नाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया सोतिंदियनिग्गहे चक्खिदियनि
OX OX BX BX BX
त्रिसप्ततिपदाभि
धानम् ।
Page #663
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृचिः ।
त्रिसप्ततिपदामिधानम् ।
ग्गहे घाणिदियनिग्गहे जिभिदियनिग्गहे फासिंदियनिग्गहे कोहविजए माणविजए माया. विजए लोभविजए पिज्जदोसमिच्छादसणविजए सेलेसी अकम्मय त्ति ॥२॥
व्याख्या-'तस्येति सम्यक्त्वपराक्रमाऽध्ययनस्य, 'णमिति सर्वत्र वाक्यालङ्कारे, 'अयमि'त्यनन्तरमेव वक्ष्यमाणः | 'अर्थः' अभिधेयः 'एवम्' अमुना वक्ष्यमाणप्रकारेण 'आख्यायते' कथ्यते महावीरेणेति गम्यते, 'तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः। संवेगः, निर्वेदः, धर्मश्रद्धा, "गुरुसाहम्मियसुस्सूसणया" त्ति साधर्मिकजनगुरुशुश्रूषणम् , आर्षत्वाच्च इहोत्तरत्र च सूत्रेष्वन्यथा पाठः, आलोचना, निन्दा, गैर्हा, सामायिकम् , चेतुर्विंशतिस्तवः, वन्दनम् , प्रतिक्रमणम् , कायोत्सर्गः, प्रत्याख्यानम् , स्तवस्तुतिमङ्गलम् , कौलप्रत्युपेक्षणा, प्रायश्चित्तकरणम् , क्षामणा, स्वाध्यायः, वौचना, परिप्रच्छना, परावर्तना, अनुप्रेक्षा, धर्मकथा, श्रुतस्याऽऽराधना, एकाँग्रमनःसन्निवेशना, संयमः, तपः, व्यवदानम् , सुखसाते, अप्रतिबन्धता, विविक्तशयनासनसेवना, विनिवर्त्तना, सम्भोगप्रत्याख्यानम् , उपँधिप्रत्याख्यानम् , आहौरप्रत्याख्या- | नम्, कर्षायप्रत्याख्यानम् , योगप्रत्याख्यानम् , शैरीरप्रत्याख्यानम् , संहायप्रत्याख्यानम् , भक्तप्रत्याख्यानम, सद्भावप्रत्याख्यानम् , प्रतिरूपणा, वैयावृत्त्यम् , सर्वगुणसम्पूर्णता, वीतरागता, क्षान्तिः, मुक्तिः, माईवम् , आर्जवम् , भाँवसत्यम् , करणसत्यम् , योगैसत्यम् , मनोगुप्तता, ग्गुिप्तता, कार्यगुप्तता, मैनःसमाधारणा, बाक्समाधारणा, कायसमाधारणा, ज्ञानेसम्पन्नता, दर्शनसम्पन्नता, चारित्रसम्पन्नता, श्रोत्रेन्द्रियनिग्रहः, चक्षुरिन्द्रियनिग्रहः, घ्रणिन्द्रियनिग्रहः, जिह्वेन्द्रियनिग्रहः, स्पर्शनेन्द्रियनिग्रहः, क्रोधविजयः, मानविजयः, मायाविजयः, लोभैविजयः, प्रेमद्वेषमिथ्यादर्शनविजयः, शैलेशी, अकर्मता इति, इत्यक्षरसंस्कारः ॥२॥ साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारःसंवेगेणं भंते! जीवे किं जणइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणति, अणुत्तराए धम्म
XOXOXOXOXOXOXEX
॥३२५॥
Page #664
--------------------------------------------------------------------------
________________
त्रिसप्ततिपदानां फलनिरूपणम्।
सद्धाए संवेगं हवमागच्छति, अणंताणुबंधिकोहमाणमायालोमे खवेइ, नवं च कम्मन बंधति, तप्पच्चइयं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ, दंसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेण सिज्झति, सोहीए य णं विसुद्धाए तचं पुण भवग्गहणं नातिकमति ॥१॥ निवेएणं भंते! जीवे किं जणइ? निवेएणं दिवमाणुसतेरिच्छिएसु कामभोगेसु निवेयं हवमागच्छइ, सबविसएसु विरजति, सबविसएसु विरजमाणे आरंभपरिग्गहपरिच्चायं करेइ, आरंभपरिग्गहपरिचायं करेमाणे संसारमग्गं वोच्छिदति, सिद्धिमग्गं पडिवण्णे य भवति ॥२॥ धम्मसद्धाए णं भंते! जीवे किं जणइ? धम्मसद्धाए णं सायासोक्खेसुरजमाणे विरजह आगारधम्मं च णं चयह, अणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वुच्छेयं करेइ अबाबाहं च णं सुहं निवत्तेइ ॥३॥ गुरुसाहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणेइ ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवत्तिं जणेइ, विणयपडिवन्ने णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरंभेइ, वण्णसंजलणभत्तिबहुमाणयाए माणुस्सदेवसुग्गईओ निबंधइ, सिद्धिसुगइं च विसोहेइ, पसत्थाई च णं विणयमूलाई सबकजाई साहइ, अन्ने य बहवे जीवे विणइत्ता हवइ ॥४॥ आलोयणाए णं भंते! जीवे किं जणइ ? आलोयणाए णं मायानियाणमिच्छादरिसणसल्लाणं मुक्खमग्गविग्घाणं अणंतसंसारबद्धणाणं उद्धरणं करेइ उजुभावं च जणेइ, उजुभावं पडिवन्ने य णं जीवे अमाई इत्यीवेयं
CXCXCXOXOXOXOXOXXXakakot
Page #665
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥३२६॥
xoxoxoxoxoxoxoxoxoxoxoxox
नपुंसगवेयं च न बंधइ, पुवबद्धं च णं निज्जरइ ॥ ५ ॥ निंदयाए णं भंते ! जीवे किं जणेइ ? निंदयाए णं पच्छाणुतावं जणइ, पच्छाणुतावेणं विरज़माणे करणगुणसेटिं पडिवजह, करणगुणसेटिं पडिवण्णे य अणगारे मोहणिज्जं कम्मं उग्घाएइ || ६ || गरिहणाए णं भंते ! जीवे किं जणेइ ? गरिहणाए णं अपुरक्कारं जणेइ, अपुरक्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तइ पसत्थेहि य पडिवज्जइ, पसत्थजोगपडिवण्णे य णं अणगारे अनंतघाईपज्जवे खवेइ ॥ ७ ॥ सामाइएणं भंते ! जीवे किं जणेइ ? सामाइएणं सावज्जजोगविरहं जणयइ ॥ ८ ॥ चउवीसत्थएणं भंते! जीवे किं जणेइ ? चउवीसत्थएणं दंसणविसोहिं जणेइ ॥ ९ ॥ वंदणएणं भंते! जीवे किं जणेइ ? वंदणएणं नीयागोयं कम्मं खवेइ उच्चrगोयं निबंध, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेइ, दाहिणभावं च णं जणेह ॥ १० ॥ पडिक्कमणेणं भंते! जीवे किं जणेइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिए विहरइ ॥ ११ ॥ काउस्सग्गेणं भंते! जीवे किं जणेइ ? काउस्सग्गेणं तीयपडपण्णं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभरु व भारवहे धम्मज्झाणो गए हंसुणं विहरइ ॥ १२ ॥ पञ्चक्खाणेणं भंते! जीवे किं जणइ ? पञ्चक्खाणं आसवदाराहं निरुभइ ॥ १३ ॥ थयथुइमंगलेणं भंते ! जीवे किं जणइ ? धयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं संजणह, नाणदंसणचरित्त बोहिलाभसंपन्ने णं जीवे
Byyyyyyy
एकोनत्रिंशं
सम्यक्त्वपराक्रमाख्यमध्ययनम् ।
त्रिसप्तति
पदानां फलनिरूपणम् ।
॥ ३२६ ॥
Page #666
--------------------------------------------------------------------------
________________
XCXCXCXX CXCXCXXXXXX
अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेइ ॥ १४ ॥ कालपडिलेहणाए णं भंते ! जीवे किं जणेइ ? कालपडिलेहणाए णं नाणावरणिज्जं कम्मं खवेइ ॥१५॥ पायच्छित्तकरणेणं भंते! जीवे किं जणेइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणेइ निरइयारे आवि भवइ, सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ॥ १६ ॥ खमावणयाए णं भंते ! जीवे किं जणेइ ? खमावणयाए णं पल्हायणभावं जणेइ, पल्हायणभावमुवगए य सङ्घपाणभूयजीवसत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए य जीवे भावविसोहिं काऊण निभए भवइ ॥ १७ ॥ सज्झाएणं भंते ! जीवे किं जणेइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ ॥ १८ ॥ वायणाए णं भंते! जीवे किं जणेइ ? वायणाए णं निज्जरं जणेइ, सुयस्स य अणुसज्जणाए अणासायणाए बट्टइ, सुयस्स य अणुसज्जणाए अणासायणाए वहमाणे तित्थधम्मं अवलंबेइ, तित्थधम्ममवलंबमाणे महानिज्जराए महापज्जवसाणे हवइ ॥ १९ ॥ पडिपुच्छणाए णं भंते! जीवे किं जणेह ? पडिपुच्छणाए णं सुत्तत्थतदुभयाइं विसोहेइ, कंखामोहणिज्जं कम्मं बुच्छिदेह ॥ २० ॥ परियहणयाए णं भंते ! जीवे किं जणेइ ? परियहणयाए णं वंजणाई जणेइ वंजणलद्धिं च उप्पाएइ ॥ २१ ॥ अणुप्पेहाए णं भंते! जीवे किं जणेइ ? अणुप्पेहाए णं आउयवज्जाओ सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठिईयाओ हस्सकालट्ठिईयाओ पकरेइ, तिवाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ
त्रिसप्ततिपदानां फलनिरूपणम् ।
Page #667
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३२७॥
एकोनत्रिंश सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्ततिपदानां फलनिरूपणम् ।
*koXOXOXOXOXOXOXOXXXX
अप्पपएसग्गाओ पकरेइ, आउं च णं कम्मं सिय बंधइ सिय नो बंधइ, अस्सायावेयणिजं च णं कम्मं नो भुज्जो भुज्जो उवचिणइ, अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीइवयइ ॥ २२॥ धम्मकहाए णं भंते ! जीवे किं जणेइ ? धम्मकहाए णं निजरं जणेइ, धम्मकहाए णं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमिस्सभद्दाए कम्मं निबंधइ ॥ २३ ॥ सुयस्स आराहणयाए णं भंते! जीवे किं जणेइ ? सुयस्स आराहणयाए णं अण्णाणं खवेइ, न य संकिलिस्सइ ॥२४॥ एगग्गमणसन्निवेसणाए णं भंते ! जीवे किं जणेइ ? एगग्गमणसन्निवेसणाए णं चित्तनिरोहं करेइ ॥ २५॥ संजमेणं भंते! जीवे किंजणेह? संजमेणं अणण्हयत्तं जणेइ ॥ २६॥ तवेणं भंते! जीवे किंजणेह? तवेणं वोयाणं जणेइ ॥ २७॥ वोयाणेणं भंते! जीवे किं जणेइ ? वोयाणेणं अकिरियं जणेइ, अकिरियाए भवित्ता तओ पच्छा सिज्झति बुज्झति मुच्चति परिनिवाइ सचदुक्खाणमंतं करेइ ॥ २८॥ सुहसाएणं भंते! जीवे किं जणेइ ?। सुहसाएणं अणुस्सुयत्तं जणेइ, अणुस्सुए णं जीवे अणुकंपए अणुब्भडे विगयसोगे चरित्तमोहणिज्ज़ कम्मं खवेइ ॥ २९॥ अपडिबद्धयाए णं भंते ! जीवे किं जणेइ ? अपडिबद्धयाए णं निस्संगत्तं जणेइ, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असज्जमाणे अपडिबद्धे आवि विहरइ ॥३०॥ विवित्तसयणासणयाए णं भंते! जीवे किं जणेइ ? विवित्तसयणासणयाए णं चरित्तगुर्ति जणह, चरित्तगुत्ते णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मुक्खभावपडिवन्ने अढविहं
॥३२७॥
Page #668
--------------------------------------------------------------------------
________________
क
त्रिसप्ततिपदानां फलनिरूपणम् ।
निजरेड ॥३१॥ विणिवट्टणयाए णं भंते ! जीवे किंजणेह? विणिवणयाए णं पावकम्माणं अकरणयाए अब्भुढेइ, पुत्वबाण य निजरणयाए पावं नियत्तेइ, तओ पच्छा चाउरतं संसारकंतारं वीईवयइ ॥३२॥ संभोगपञ्चक्खाणेणं भंते! जीवे किंजणेड ? संभोगपञ्चक्खाणेणं आलंबणाई खवेइ, निरालंबणस्स य आययडिया जोगा भवंति, सएणं लाभेणं संतूसइ, परस्स लाभं नो आसाएइ नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसइ, परस्स लाभं अणासाएमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अणमिलसेमाणे दुच्चं सुहसिजं उवसंपज्जित्ताणं विहरइ ॥३३॥ उवहिपचक्खाणेणं भंते! जीवे किंजणेह? उवहिपञ्चक्खाणेणं अपलिमंथं जणेइ, निरुवहिए णं जीवे निकंखे उवहिमंतरेण य न संकिलिस्सइ ॥ ३४॥ आहारपच्चक्खाणेणं भंते! जीवे किं जणेइ? आहारपच्चक्खाणेणं जीवियासंसप्पओगं वुच्छिदइ, जीवियासंसप्पओगं वुच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ॥ ३५ ॥ कसायपच्चक्खाणेणं भंते! जीवे किं जणेइ ? कसायपच्चक्खाणेणं वीयरायभावं जणेइ, वीयरायभावं पडिवन्नेवि य णं जीवे समसुहदुक्खे भवइ ॥ ३६॥ जोगपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? जोगपञ्चक्खाणेणं अजोगयं जणेइ, अजोगी णं जीवे नवं कम्मं न बंधइ, पुत्वबद्धं निजरेइ ॥ ३७॥ सरीरपञ्चक्खाणेणं भंते ! जीवे किं जणेइ ? सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तणं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गभावमुवगए परमसुही भवइ ॥ ३८॥ सहायपच्चक्खाणेणं भंते! जीवे किंजणेह? सहाय
Page #669
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥३२८॥
xoxoxoxoxoxoxoxoxoxoxoxox
पच्चक्खाणेणं एगीभावं जणेइ, एगी भावभूए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमतुमे संजमबहुले संवरबहुले समाहिए आवि भवइ ॥ ३९ ॥ भत्तपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? भत्तपञ्चक्खाणेणं अणेगाई भवसयाई निरुंभइ ॥ ४० ॥ सब्भावपच्चक्खाणं भंते! जीवे किं जणेइ ? सम्भावपच्चक्खाणेणं अणिय हिं जणे, अनियहिं पडिवन्ने य अणगारे चत्तारि केवलिकम्मंसे खवेइ, तंजहा - वेयणिज्जं आउयं नामं गोयं, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सङ्घदुक्खाणमंतं करे ॥ ४१ ॥ पडिरूवयाए णं भंते! जीवे किं जणेइ ? पडिरूवयाए णं लाघवियं जणेइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसमत्ते सङ्घपाणभूयजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जिइंदिए विपुलतवसमिइसमन्नागए आवि भवइ ॥४२॥ वेयावच्चेणं भंते! जीवे किं जणेइ ? वेयावच्चेणं तित्थयरनामगुत्तं कम्मं निबंधइ ॥ ४३ ॥ सव्वगुणसंपुण्णयाए णं भंते ! जीवे किं जणेइ ? सव्वगुणसंपुन्नयाए णं अपुणरावत्तिं जणेइ, अपुणरावत्तिं पत्तए णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥ ४४ ॥ वीयरागयाए णं भंते! जीवे किं जणेइ ? वीयरागयाए णं नेहाणुबंधणाणि तण्हाणुबंधणाणि य वच्छिदइ, मणुण्णामणुण्णेसु सहरूवर सफरिसगंधेसु सच्चित्ताचित्तमीसएस चेव विरज्जइ ॥ ४५ ॥ खंतीए णं भंते! जीवे किं जणेइ ? खंतीए णं परीसहे जिणेइ ॥ ४६ ॥ मुत्तीए णं भंते! जीवे किं जणेइ ? मुत्तीए णं अकिंचणं जणेइ, अकिंचणे य जीवे अत्थलोलाणं पुरि
@xxxxx
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ।
त्रिसप्ततिपदानां फलनिरूपणम् ।
॥ ३२८ ॥
Page #670
--------------------------------------------------------------------------
________________
त्रिसप्ततिपदानां फलनिरूपणम् ।
साणं अपत्थणिजे भवइ ॥४७॥ अजवयाए णं भंते! जीवे किं जणेइ ? अजवयाए णं काउजुययं भावुजुययं भासुजुययं अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आराहए भवइ ॥४८॥ मद्दवयाए णं भंते! जीवे किं जणेइ ? मद्दवयाए णं अणुस्सियत्तं जणेइ, अणुस्सियत्ते णं जीवे मिउमद्दवसंपन्ने अह मयहाणाई निट्ठवेइ ॥४९॥ भावसच्चेणं भंते! जीवे किं जणेइ ? भावसच्चेणं भावविसोहिं जणेइ, भावविसोहीए वट्टमाणे अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अन्भुट्टेइ, अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अब्भुट्टित्ता परलोगधम्मस्स आराहए भवइ ॥५०॥ करणसच्चेणं भंते ! जीवे किं जणइ ? करणसच्चेणं करणसत्तिं जणेइ, करणसच्चे वहमाणे जहावाई तहाकारी भवइ ॥५१॥ जोगसच्चेणं भंते! जीवे किंजणेइ ? जोगसच्चेणं जोगे विसोहेइ ॥५२॥ मणगुत्तयाए णं भंते! जीवे किंजणेइ? मणगुत्तयाए णं एगग्गं जणेइ, एगग्गचित्तेणं मणगुत्ते संजमाराहए भवइ ॥५३॥ वयगुत्तयाए णं भंते ! जीवे किं जणेइ ? वयगुत्तयाए णं निविकारत्तं जणेइ, निविकारे णं जीवे वइगुत्ते जोगे अज्झप्पजोगसाहणजुत्ते यावि भवइ ॥५४॥ कायगुत्तयाए णं भंते! जीवे किंजणेइ ? कायगुत्तयाए णं संवरं जणयह, संवरेणं कायगुत्ते णं पुणो पावासवनिरोहं करेइ ॥५५॥ मणसमाधारणयाए णं भंते! जीवे किं जणेइ ? मणसमाधारणयाए णं एगग्गं जणेइ, एगग्गं जणइत्ता नाणपज्जवे जणेइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ मिच्छत्तं च निजरेइ ॥५६॥ वयसमाहारणयाए णं
Page #671
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्।
त्रिसप्ततिपदानां फलनिरूपणम्।
॥३२९॥
भंते ! जीवे किं जणेइ ? वयसमाहारणयाए णं वयसाहारणं दसणपज्जवे विसोहेइ, वइसाहारणं दसणपज्जवे विसोहित्ता सुलहबोहियत्तं च निवत्तेइ दुल्लहबोहियत्तं निजरेइ ॥१७॥ कायसमाधारणयाए णं भंते ! जीवे किं जणेइ ? कायसमाधारणयाए णं चरित्तपज्जवे विसोहेइ, चरित्तपज्जवे विसोहित्ता अहक्खायचरित्तं विसोहेइ, अहक्खायचरित्तं विसोहित्ता चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सबदुक्खाणमंतं करेइ ॥ ५८॥ नाणसंपन्नयाए णं भंते ! जीवे किं जणेइ ? नाणसंपन्नयाए णं सबभावाभिगमं जणेइ, नाणसंपन्ने णं जीवे चाउरंते संसारकंतारे न विणस्सई-"जहा सूई ससुत्ता, पडिया न विणस्सई। तहा जीवे ससुत्ते, संसारे न विणस्सई ॥१॥” नाणविणयतवचरित्तजोगे संपाउणइ, ससमयपरसमयविसारए य असंघायणिज्जे भवइ ॥१९॥ दसणसंपन्नयाए णं भंते! जीवे किं जणेइ ? दंसणसंपन्नयाए णं भवमिच्छत्तछेयणं करेइ परं न विज्झायइ, अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्म भावेमाणे विहरइ ॥ ६०॥ चरित्तसंपन्नयाए णं भंते! जीवे किं जणेइ ? चरित्तसंपन्नयाए णं सेलेसी भावं जणेइ, सेलेसिं पडिवन्ने अणगारे चत्तारि कम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सम्बदुक्खाणमंतं करेइ ॥६१॥ सोइंदियनिग्गहेणं भंते ! जीवे किं जणेइ ? सोइंदियनिग्गहेणं मणुण्णामणुन्नेसु सद्देसु रागद्दोसनिग्गरं जणेइ, तप्पच्चइयं च णं कम्म न बंधइ, पुत्ववद्धं च निजरेइ ॥६२॥ चक्खिदियनिग्गहेणं भंते ! जीवे किं जणेइ?
॥३२९॥
Page #672
--------------------------------------------------------------------------
________________
*8XQXCXCXCXCX
XXXX
चक्खिदियनिग्गहेणं मणुन्नामणुन्नेसु रूवेसु रागद्दोसनिग्गहं जणेइ, तप्पञ्चइयं च णं कम्मं नबंध, पुत्रबद्धं च निज्वरे ॥ ६३ ॥ घाणिंदियनिग्गणं भंते ! जीवे किं जणेइ ? घाणिंदियनिग्गणं मणुन्नामणुन्नेसु गंधेसु रागद्दोसनिग्गहं जणेइ, तप्पञ्चइयं च णं कम्मं न बंध, पुवबद्धं च निज़रे || ६४ ॥ जिम्भिदियनिग्गहेणं भंते! जीवे किं जणेइ ?, जिब्भिदियनिग्गहेणं मणुन्नामणुन्नेसु रसेसु रागद्दोसनिग्गहं जणेइ, तप्पञ्चइयं च णं कम्मं न बंध, पुवबद्धं च निज्जरेइ || ६५ ॥ फासिंदियनिग्गणं भंते ! जीवे किं जणेइ ? फासिंदियनिग्गहेणं मणुन्नामणुन्नेसु फासेसु रागद्दोसनिग्गहं जणेइ, तप्पचइयं च णं कम्मं न बंधइ, पुवबद्धं च निज्जरेइ ॥ ६६ ॥ कोहविजएणं भंते! जीवे किं जणेइ ? कोहविजएणं खंतिं जणेइ, कोहवेयणिज्जं कम्मं न बंधइ, पुवनिबद्धं च निजरेइ ॥ ६७ ॥ माणविजएणं भंते! जीवे किं जणेइ ? माणविजएणं मद्दवं जणेइ, माणवेयणिज्जं कम्मं न बंधइ, पुञ्चनिबद्धं च निजरे ॥६८॥ मायाविजएणं भंते ! जीवे किं जणइ ? मायाविजएणं अज्जवं जणेइ, मायावेयणिज्जं कम्मं न बंधइ, पुवबद्धं च निज्जरेइ ॥ ६९ ॥ लोभविजएणं भंते! जीवे किं जणेइ ? लोभविजएणं संतोसं जणेइ, लोभवेयणिज्जं कम्मं न बंधइ, पुनिबद्धं च निज्जरेइ ॥ ७० ॥ पिज्जदोसमिच्छा दंसण विजएणं भंते! जीवे किं जणेइ ? पिज्जदोसमिच्छादंसणविजएणं नाणंसणचरिताराहणयाए अन्भुट्ठेइ, अट्ठविहस्स कम्मस्स कम्मगंठिविमोयणयाए तप्पढमयाए जहाणुपुषिं अट्ठावीसइविहं मोहणिज्जं कम्मं उग्धाएइ, पंचविहं नाणावरणियं नवविहं
FCXCXCX
त्रिसप्ततिपदानां फलनिरूपणम् ।
Page #673
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
एकोनत्रिशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्ततिपदानां फलनिरूपणम् ।
सुखबोधाख्या लघुवृत्तिः । ॥३३०॥
दसणावरणिजं पंचविहं अंतरायं एए तिन्नि कम्मंसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुन्नं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभासगं केवलवरणाणदसणं समुप्पाडेइ, जाव सजोगी हवइ ताव य इरियावहियं कम्मं निबंधइ-सुहफरिसं दुसमयट्टिईयं, तं पढमसमए बद्धं बिइयसमए वेइयं तइयसमए निजिन्नं, तं बद्धं पुढे उदीरियं वेइयं निजिन्नं, सेयाले अकम्मं चावि भवइ ॥७१॥ अहाउयं पालइत्ता अंतोमुहुत्तद्धावसेसाऊए जोगनिरोहं करेमाणो सुहमकिरियं अप्पडिवाइं सुक्कज्झाणं झायमाणे तप्पढमयाए नणजोगं निरंभइ, आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं अणगारे समुच्छिन्नकिरियं अणियहिसुक्कज्झाणं झियायमाणो वेयणिज आउयं नामं गुत्तं च एए चत्तारि वि कम्मंसे जुगवं खवेइ ॥७२॥ तओ ओरालियं कम्माइं च सबाहिं विप्पजहणाहिं विप्पजहित्ता उजुसेढीपत्ते अफुसमाणगई उई एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥ ७३ ॥ व्याख्या-'संवेगेन' मोक्षाभिलाषेण 'भदन्ते'ति पूज्यामन्त्रणम् , जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः इति शिष्यप्रश्नः। अत्र प्रज्ञापक उत्तरमाह-संवेगेन अनुत्तरां धर्मश्रद्धां जनयति, तया संवेगं तमेव अर्थाद् विशिष्टतरं "हवं" ति शीघ्रमागच्छति । ततोऽनन्तानुबन्धिक्रोधमानमायालोभान क्षपयति, तथा 'कर्म' प्रस्तावाद् अशुभं न बध्नाति, 'तत्प्रत्ययिकां च' कषायक्षयहेतुकां च 'मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य-प्रस्तावात् क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च 'विशुद्ध्या' निर्मलया अस्त्येककः कश्चित् तेनैव भवग्रहणेन सिध्यति
॥३३०॥
Page #674
--------------------------------------------------------------------------
________________
त्रिसप्तिपदानां फल| निरूपणम्।
मरुदेवीस्वामिनीवत् । यस्तु न तेनैव सिद्ध्यति स किम् ? इत्याह-'शुद्ध्या' प्रक्रमाद् दर्शनस्य विशुद्ध्या तृतीयं पुनर्भवग्रहणं नातिकामति, उत्कृष्टदर्शनाराधनाऽपेक्षमेतद् । यत उक्तम्- "उक्कोसदसणेणं भंते ! जीवे कइहिं भवग्गणेहिं सिझेजा ? गोयमा ! उक्कोसेणं तेणेव, तइयं पुण नाइक्कमइ ॥" उत्तरत्र सर्वेषु सूत्रेषु प्रश्ननिर्वचनेषु च सुगमपदानि न व्याख्यास्यन्ते ॥ निदेन' सामान्यतः संसारविरागेण 'सर्वविषयेषु' समस्तसांसारिकवस्तुषु, शेषं सुगमम् ॥२॥ 'धर्मश्रद्धया' धर्मामिलाषेण साता-सातवेदनीयं तजनितानि सौख्यानि सातसौख्यानि तेषु वैषयिकसुखेष्वित्यर्थः, 'अगारधर्म च'
गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति, ततः 'अनगारः' यतिः सन् जीवः, शेषं स्पष्टम् । नवरं संयोगः-प्रस्तावादनिष्टससम्बन्धः॥ ३॥ 'गुरुसाधर्मिकशुश्रूषणेन' तदुपासनारूपेण 'विनयप्रतिपत्तिम्' उचितकृत्यकरणाङ्गीकाररूपाम् अनत्याशात
नाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारकृत्, तथा वर्ण:-श्लाघा तेन सस्वलनं-गुणोद्भासनं भक्ति:-अभ्युत्थानादिका बहुमानः-आन्तरा प्रीतिः, एषां द्वन्द्वे भावप्रत्यये च वर्णसवलनभक्तिबहुमानता तया प्रक्रमाद् गुरूणां सिद्धिसुगतिं विशोधयति, तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन 'सर्वकार्याणि' श्रुतज्ञानादीनि, "विणइत्ति” त्ति 'विनेता' विनयं
ग्राहिता भवति, स्वयं सुस्थितस्योपादेयवचनत्वाद् । अन्यत् प्रकटम् ॥४॥ आलोचनासूत्रं स्पष्टमेव ॥५॥ निन्दनम्-आत्मनैवाalsऽत्मदोषपरिभावनं तेन पश्चादनुतापेन 'विरज्यमानः' वैराग्यं गच्छन् करणेन-अपूर्वकरणेन गुणश्रेणिः करणगुणश्रेणिः,
सा चोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात्प्रभृति द्वितीयादिसमयेष्वसङ्ख्यातगुणपुद्गलप्रक्षेपरूपा । यत उक्तम्-"उर्वरिमठिईए दलियं, हेहिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण, असुहाओ सुहम्मि पक्खिवइ ॥१॥"
"उत्कृष्टदर्शनेन भदन्त ! जीवः कतिभिर्भवग्रहणैः सिध्येत् ? गौतम ! उत्कर्षेण तेनैव, तृतीय पुनर्नातिकाम्यति ॥" २ "उपरितनस्थितेदेलिकमधस्तनस्थानेषु करोति गुणनेणिः । गुणसङ्कमकरणं पुनरशुभाः शुभे प्रक्षिपति ॥१॥"
KeXXXXXOXOXOXOXO-KOKAR
उ०अ०५६
Page #675
--------------------------------------------------------------------------
________________
एकोनत्रिशं सम्यक्त्वपराक्रमाख्यमध्ययनम्।
श्रीउत्तरा- उपलक्षणत्वात् स्थितिघात-रसघात-गुणसङ्क्रम-स्थितिबन्धाश्च विशिष्टाः, अथवा करणगुणेन-अपूर्वकरणादिमाहात्म्येन ध्ययनसूत्रे श्रेणिः करणगुणश्रेणिः प्रक्रमात् क्षपकश्रेणिरेव तां प्रतिपद्यते ॥६॥ गर्हणेन' परसमक्षमात्मनो दोषोद्भावनेन "अपुरकार" श्रीनेमिच- | ति अपुरस्कारम् अवज्ञास्पदत्वं जनयत्यात्मन इति गम्यते, अपुरस्कारगतः तद्भीत्यैवाऽप्रशस्तेभ्यो योगेभ्यो निवर्त्तते,
न्द्रीया | अनन्तविषयतया अनन्ते-ज्ञानदर्शने घ्नन्तीत्यनन्तघातिनस्तान् ‘पर्यवान्' ज्ञानावरणादिकर्मणः परिणतिविशेषान् , उपलक्षणं सुखबोधा- चैतद् मुक्तिप्राप्तेः, तदर्थत्वात् सर्वप्रयासस्य । एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥७॥ सामायिकचतुर्विख्या लघु- शतिस्तवसूत्रे प्रकटे ॥८-९॥ वन्दनकेन सौभाग्यं चाप्रतिहतम् , 'आज्ञाफलम्' आज्ञासारमित्यर्थः 'दक्षिणभावं च' अनुकूलवृतिः । भावं जनयति लोकस्येति गम्यते॥१०॥प्रतिक्रमणेन अशबलं-शबलस्थानेरकर्बुरीकृतं चारित्रं यस्य स तथा, "अपुहुत्ते' तिन ॥३३१॥ Is विद्यते पृथक्त्वं-प्रस्तावात् संयमयोगेभ्यो वियुक्तत्वस्वरूपं यस्याऽसावपृथक्त्वः, तथा 'सुप्रणिहितः' सुष्ठ संयमे प्रणिधिमान् ,
शेष सुगमम् ॥११॥ कायोत्सर्गेण अतीतं च-इह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं च आसन्नकालभावितया अतीतप्रत्युत्पन्नं 'प्रायश्चित्तम्' इत्युपचारात् प्रायश्चित्ताहमतीचारम् ॥१२॥ प्रत्याख्यानसूत्रं सुगमम् ॥१३॥ स्तवाः-देवेन्द्रस्तवादयः स्तुतयः-एकादिसप्तश्लोकान्ताः, यत उक्तम्-"एंगदुगत्तिसिलोगा, थुईओ अन्नेसि जाव सत्तेव । देविंदत्थयमाई, तेण परं थुत्तया होंति ॥१॥" ततश्च स्तुतयः स्तवाश्च स्तुतिस्तवाः स्तुतिशब्दस्य क्त्यन्तत्वात् पूर्वनिपातः, सूत्रे तु प्राकृतत्वाद् व्यत्ययः, त एव मङ्गलं-भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिः ज्ञानदर्शनचारित्रबोधिः तल्लाभं जनयति ॥ उक्तं च- भत्तीए जिणवराणं, परमाए खीणपेजदोसाणं । आरुग्गबोहिलाभ, समाहिमरणं च पावेंति ॥१॥"
| त्रिसप्तिपदानां फल| निरूपणम् ।
|||३३१॥
"एकद्वित्रिश्लोकाः, स्तुतयोऽन्येषां यावत् सप्तव । देवेन्द्रस्तवाद्यास्ततः परं स्तवा भवन्ति ॥१॥" २ "भच्या जिनवराणां, परमया क्षीणप्रेमद्वेषाणाम् । आरोग्यबोधिळाभ, समाधिमरणञ्च प्राप्नुवन्ति ॥ १॥"
Page #676
--------------------------------------------------------------------------
________________
| त्रिसप्तिपदानां फलनिरूपणम्।
अन्त:-पर्यन्तो भवस्य कर्मणां वा तस्य क्रिया-निवर्त्तनम् अन्तक्रिया मुक्तिरित्यर्थः, ततश्च अन्तक्रियाहेतुत्वादन्तक्रिया ताम् । तद्धेतुत्वं च तद्भवेऽपि स्याद् अत आह—कल्पा:-देवलोका विमानानि-अवेयकाऽनुत्तरविमानरूपाणि तेषूपपत्तिर्यस्याः सा तथा ताम् । किमुक्तं भवति ?-अनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकाम् 'आराधनां' ज्ञानाद्याराधनामिकामाराधयति ॥ १४ ॥ कालः-प्रादोषिकादिस्तस्य प्रत्युपेक्षणा-ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ॥ १५ ॥ 'प्रायश्चित्तकरणेन' आलोचनादिविधानरूपेण 'मार्गः' इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं, युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानहेतुत्वात् , यदुक्तम्-"कारणकजविभागो, दीवपगासाण जुगवजम्मे |वि । जुगवुप्पन्नं पि तहा, हेऊ नाणस्स सम्मत्तं ॥ १॥" तत्फलं च ज्ञानं विशोधयति । ततश्च आचर्यत इत्याचारः-चारित्रं तच्च तत्फलं च-मुक्तिलक्षणमाराधयति ॥ १६॥ 'क्षमणया' दुःकृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया 'प्रह्लादनभावं' चित्तप्रसत्तिरूपं 'भावविशुद्धि' रागद्वेषविगमरूपां कृत्वा निर्भयो भवति अशेषभयहेत्वभावात् ॥ १७ ॥ स्वाध्यायेन ज्ञानावरणीयम् उपलक्षणत्वात् शेषकर्म च क्षपयति, उक्तञ्च-"कैम्ममसंखेजभवं खवेइ | अणुसमयमेव उवउत्तो । अन्नयरम्मि वि जोए, सज्झायम्मि य विसेसेणं ॥ १॥" ॥ १८ ॥ 'वाचनया' पाठनेन अनुषञ्जने वर्त्तते, कोऽर्थः ? अव्यवच्छेदं करोति, तीर्थमिह गणधरस्तस्य धर्म:-आचारः श्रुतप्रदानलक्षणः तीर्थधर्मस्तम् 'अवलम्बमानः' आश्रयन् महत्-प्रशस्य मुक्त्यवाप्त्या पर्यवसानम्-अन्तो गम्यमानत्वात् कर्मणो यस्य स महापर्यवसानः॥ १९ ॥ पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन काङ्क्षा-इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका
"कारणकार्य विभागो, दीपप्रकाशयोयुगपजन्मन्यपि । युगपदुत्पन्नमपि तथा, हेतुनिस्य सम्यक्त्वम् ॥१॥" २ "कर्माऽसङ्केयभविकं क्षपयत्यनुसमयमेवोपयुक्तः । अन्यतरस्मिन्नपि योगे स्वाध्याये च विशेषेण ॥१॥"
XXXXXXXXXXXXX
Page #677
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुधृत्तिः ।
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्तिपदानां फलनिरूपणम् ।
॥३३२॥
वाञ्छा सैव मोहयतीति मोहनीयं 'कर्म' अनभिग्रहिकमिथ्यात्वरूपं व्युच्छिनत्ति ॥ २० ॥ परावर्तनया 'व्यञ्ज नानि' अक्षराणि जनयति, तानि हि विगलितान्यपि गुणयतः झगित्युत्पतन्तीति उत्पादितानि उच्यन्ते, तथा तथाविधक्षयोपशमतो व्यञ्जनलाधं चशब्दात् पदलब्धि पदानुसारितालक्षणाम् ॥ २१ ॥ 'अनुप्रेक्षया' चिन्तनिकया इस्वस्थितिकाः प्रकरोति, स्थितिखण्डकापहारेणेति भावः, एतश्चैवं सर्वकर्मणामपि स्थितेरशुभत्वात् । यत उक्तम्- "सवासि पि ठिईओ, सुहासुहाणं पि होंति असुभाओ । माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं ॥१॥" मन्दानुभावाश्च इत्यत्राऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीब्रानुभावहेतुत्वात् । उक्तं हि-"सुहपयडीण विसोहीए तिवमसुभाण संकिलेसेणं" ति । आयुःकर्म च स्याद् बध्नाति स्याद् नो बनाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात् । असातवेदनीयं च कर्म चशब्दाद् अन्याश्चाशुभप्रकृती! भूयोभूयः 'उपचिनोति' निबध्नाति । भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतस्य तद्वन्धस्यापि सम्भवात् , अनादिकम् 'अनवदप्रम्' अनन्तम् , अत एव "दीहमद्धं" ति मकारोऽलाक्षणिकः 'दीर्घाद्धं' दीर्घकालम् ॥ २२ ॥ धर्मकथया "आगमे सस्सभदत्ताए" त्ति आगमिष्यतीति आगम:आगामी कालस्तस्मिन् शश्वद्भद्रतया-अनवरतकल्याणतयोपलक्षितं कर्म निबध्नाति, शुभानुबन्धि शुभमुपार्जयतीति भावः ॥ २३ ॥ श्रुतस्य 'आराधनया' सम्यगासेवनया 'न च सङ्किश्यते' नैव रागादिजनितसक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाप्तेः ॥२४॥ एकं च तदनं च-प्रस्तावात् शुभमालम्बनमेका तस्मिन् मनःसन्निवेशना एकाग्रमनःसन्निवेशना तया ॥२५॥ 'संयमेन' पञ्चास्रवविरमणादिना, "अणण्हयत्तं" ति 'अनंहस्कत्वम्' अविद्यमानकर्मत्वम् ॥२६॥ तपसा "वोयाणं"
, "सर्वासामपि स्थितयः, शुभाऽशुभानामपि भवन्यशुभाः। मनुष्यतिर्यग्देवायूंषि च मुक्त्वा शेषाणाम् ॥१॥" २ "शुभप्रकृ. तीनां विशुज्या तीव्रमशुभानां सहेशेन"।
॥३३२॥
Page #678
--------------------------------------------------------------------------
________________
त्रिसप्तिपदानां फलनिरूपणम् ।
|ति 'व्यवदान' पूर्वबद्धकर्ममलापगमतो विशिष्टां शुद्धिं जनयति ॥२७॥ व्यवदानेन अक्रियं, कोऽर्थः ? व्युपरतक्रियाख्य शुक्ध्यानचतुर्थभेदम् 'अक्रियाकः' व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा ततः पश्चात् 'सिद्ध्यति' निष्ठितार्थो भवति, 'बुध्यते' ज्ञानदर्शनयोगाभ्यां वस्तुतत्त्वमवगच्छति, 'मुच्यते' संसाराद्, अत एव परिनिर्वातीत्यादि ॥२८॥ सुख-वैषयिकं तस्य सातः-तद्गतस्पृहानिवारणेनापनयनं सुखसातस्तेन 'अनुत्सुकत्वं' विषयसुखं प्रति निःस्पृहत्वम् , अनुत्सुकश्च 'अनुकम्पकः' दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनमवलोकयन् स्वसुखरसिक एवासीत्, तथा 'अनुभूटः' अनुल्वणः 'विगतशोकः' नैहिकार्थभ्रंशे शोचते ॥ २९ ॥ 'अप्रतिबद्धतया' मनोनिरभिष्वङ्गतया 'निःसङ्गत्वं' बहिःसङ्गाभावं 'एकः' रागादिसहचरविकलतया 'एकाप्रचित्तः' धर्मैकतानमनाः, ततश्च दिवा रात्रौ चाऽसजन , कोऽर्थः ? सर्वदा बहिःसङ्गं त्यजनप्रतिबद्धश्चाऽपि 'विहरति' मासकल्पादिनोद्यतविहारेण पर्यटति ॥३०॥ विविक्तानि-रुयाद्यसंसक्तानि शयनासनानि | उपलक्षणत्वादुपाश्रयश्च यस्याऽसौ विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुप्ति' चरणरक्षां विविक्त:-विकृत्यादिवृंहकवस्तुविरहित आहारो यस्य स तथा, एकान्तेन-निश्चयेन रत एकान्तरतः संयम इति गम्यते, 'मोक्षभावप्रतिपन्नः' मोक्ष एव मया साधितव्य इत्यभिप्रायवान् ॥ ३१ ॥ 'विनिवर्तनया' विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया 'पापकर्मणां' ज्ञानावरणादीनां "अकरणयाए" त्ति आर्षत्वात् 'अकरणेन' अपूर्वानुपार्जनेन अभ्युत्तिष्ठति मोक्षायेति शेषः, पूर्वबद्धानां च निर्जरणया 'तदिति पापकर्म 'निवर्तयति' विनाशयति ॥ ३२ ॥ सम्भोगः-एकमण्डलीकभोक्तृत्वं तस्य प्रत्याख्यानंगीतार्थावस्थायां जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि' ग्लानतादीनि | 'क्षपयति' तिरस्कुरुते, सदोद्यतत्वेन वीर्याचारमेवावलम्बते, निरालम्बस्य च आयतः-मोक्षः स एवाऽर्थः-प्रयोजनं विद्यते | येषामित्यायतार्थिकाः 'योगाः' व्यापाराः भवन्ति' प्रबन्धतः प्रवर्तन्ते, नो तर्कयतीत्यादीन्येकार्थिकानि नानादेशजविनेया
Page #679
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्तिपदानां फलनिरूपणम्।
॥३३३॥
नुग्रहाय उपात्तानि, भेदो वा सूक्ष्मधियाऽभ्यूह्यः । द्वितीयां सुखशय्यामुपसम्पद्य विहरति एवंविधरूपत्वात् तस्याः ॥३३॥ उपधेः-उपकरणस्य रजोहरणमुखवत्रिकाव्यतिरिक्तस्य प्रत्याख्यानं उपधिप्रत्याख्यानं तेन परिमन्थ:-स्वाध्यायादिक्षतिस्तद्भावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको जीवः 'निःकाङ्कः' वस्त्राद्यभिलाषरहितः उपधिमन्तरेण चस्य भिन्नक्रमत्वात् 'न सकिश्यति' न च क्लेशमाप्नोति । उक्तं हि-"तस्स णं भिक्खुस्स नो एवं भवति-परिजुन्ने मे वत्थे सूई जाइ|स्सामि संधिस्सामि उकंसिस्सामि तुण्णिस्सामि वोक्कसिस्सामि" इत्यादि ॥३४॥ आहारप्रत्याख्यानेन जीविते आशंसाअभिलाषो जीविताशंसा तस्याः प्रयोगः-करणं जीविताशंसाप्रयोगः तं व्यवच्छिनत्ति, आहाराधीनत्वात् जीवितस्य । आहारमन्तरेण न सक्लिश्यति, कोऽर्थः ? विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवति ॥३५॥ 'कषायप्रत्याख्यानेन' क्रोधा| दिविनिवारणेन वीतरागभावं जनयति, द्वेषाभावोपलक्षणमेतत् ॥ ३६ ॥ 'योगप्रत्याख्यानेन' तन्निरोधलक्षणेन ॥ ३७॥ शरीरम्-औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणस्तद्भावस्तत्त्वम् ॥ ३८॥ सहायाः-साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन-तथाविधयोग्यताभाविनाऽभिग्रहविशेष रूपेण 'एकीभावम्' एकत्वम् 'एकीभावभूतश्च' एकत्वप्राप्तश्च 'ऐकाग्र्यम्' एकालम्बनत्वं भावयन्' अभ्यस्यन् अल्पझब्झः अवाकलहः अल्पकषायः "अप्पतुमंतुमे" त्ति अल्पम्-अविद्यमानं त्वं त्वमिति-स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा, संयमबहुलः संवरबहुलः प्राग्वत्, अत एव 'समाहितः' ज्ञानादिसमाधिमांश्चापि भवति ॥ ३९ ॥ भक्तप्रत्याख्यानेन' भक्तपरिज्ञादिना ॥४०॥ सद्भावेन-सर्वथा पुन:करणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीति यावत् तेन, 'अनिवृत्ति' शुक्लध्यानचतुर्थ
"तख भिक्षोनैवं भवति–परिजीण मे वस्त्रं सूचिं याचयिष्यामि सन्धास्ये उत्कर्षयिष्यामि तूणयिष्यामि व्युत्कर्षयिष्यामि"
॥३३३॥
Page #680
--------------------------------------------------------------------------
________________
त्रिसप्तिपदानां फल| निरूपणम्।
भेदरूपं जनयति, केवलिनः "कम्मंस" त्ति सत्कर्माणि केवलिसत्कर्माणि ॥४१॥ प्रतिः-सादृश्ये, ततः प्रतीति-स्थविरकल्पिकादिसदृशं रूपं-वेषो यस्य स तथा तद्भावस्तत्ता तया-अधिकोपकरणपरिहाररूपया लाघवमस्याऽस्तीति लाघविकस्तद्भावो लाघविकता तां द्रव्यतः स्वल्पोपकरणत्वेन भावतस्तु अप्रतिबद्धतया, लघुभूतश्च जीवोऽप्रमत्तः, तथा 'प्रकटलिङ्गः' स्थविरकल्पादिरूपेण विज्ञायमानत्वात् , 'प्रशस्तलिङ्गः' जीवरक्षणहेतुरजोहरणादिधारकत्वाद्, विशुद्धसम्यक्त्वः “सत्तसमिइसमत्ते" त्ति सत्त्वं च समितयश्च समाप्ताः-परिपूर्णा यस्य स समाप्तसत्त्वसमितिः, तत एव सर्वप्राणभूतजीवसत्त्वेषु | विश्वसनीयरूपः, तत्पीडापरिहारित्वात् , अल्पप्रत्युपेक्षो जितेन्द्रियः, विपुलेन-अनेकभेदतया तपसा समितिभिश्च सर्वविषयानुगतत्वेन विपुलाभिरेव समन्वागतः-युक्तो विपुलतपःसमितिसमन्वागतश्चाऽपि भवति, पूर्वत्र समितीनां परिपूर्णत्वाभिधानेन सामस्त्यमुक्तम् , इह तु सार्वत्रिकत्वमिति न पौनरुक्त्यम् ॥ ४२ ॥ वैयावृत्यसूत्रं सुगमम् ॥ ४३ ॥ सर्वगुणाः-ज्ञानादयस्तैः सम्पन्नः तद्भावः सर्वगुणसम्पन्नता तया ॥४४॥ 'वीतरागतया' रागद्वेषविगमरूपया नेहः-पुत्रादिविषयस्तद्रूपाण्यनुबन्धनानि-अनुकूलबन्धनानि स्नेहानुबन्धनानि, तृष्णा-लोभस्तद्रूपाणि अनुबन्धनानि तृष्णानुबन्धनानि, ततश्च मनोज्ञेषु शब्दादिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि रागस्यैव सकलानर्थमूलत्वख्यापनार्थं वीतरागतायाः पृथगुपादानम् ॥ ४५ ॥ क्षान्त्या 'परीपहान्' वधादीन जयति ॥ ४६ ॥ मुक्त्या किश्चनाभावोऽकिञ्चनं, कोऽर्थः ? | निःपरिग्रहत्वम् ॥ ४७ ॥ "अजवयाए" त्ति आर्जवेन 'कायर्जुकतां' कुब्जादिवेषभूविकाराद्यकरणतः प्राञ्जलताम् , 'भावर्जुकतां' यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तम् अन्यद् वाचा भाषते कायेन वा करोति तत्परिहाररूपाम् , 'भाषर्जुकतां' यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिकाम् , तथा 'अविसंवादनं' पराऽविप्रतारणं जनयति ॥ ४८ ॥ "महवयाए" ति मार्दवेन गम्यमानत्वादभ्यस्यमानेन मृदुः-द्रव्यतो भावतश्चाऽवनमनशीलस्तस्य मार्दवं यत् सदा मार्दवो
XOXOXOXOXOXOXOXOXXXX
Page #681
--------------------------------------------------------------------------
________________
श्रीउत्तरा- पेतस्यैव भवति तेन सम्पन्नः-तदभ्यासात् तदा मृदुखभावो मृदुमार्दवसम्पन्नः ॥ ४९ ॥ 'भावसत्येन' शुद्धान्तरात्मता- एकोनत्रिंशं ध्ययनसूत्रे रूपेण पारमार्थिकाऽवितथत्वेन 'भावविशुद्धिम्' अध्यवसायविशुद्धतां जनयति ॥५०॥ करणे सत्यं करणसत्यं यत्प्रतिले- सम्यक्त्वपश्रीनेमिच-1 खनादिक्रियां यथोक्तामुपयुक्तः कुरुते तेन 'करणशक्तिं तन्माहात्म्यात् पुराऽनध्यवसितक्रियासामर्थ्यरूपां जनयति ॥५१॥ राक्रमाख्य
न्द्रीया 'योगसत्येन' मनोवाकायसत्येन योगान् 'विशोधयति' क्लिष्टकर्मबन्धकत्वाऽभावतो निर्दोषान् करोति ॥५२॥ 'मनोगुप्ततया' मध्ययनम् । मुखबोधा- मनोगुप्तिरूपया 'ऐकायं' प्रस्तावाद् धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो "मणगुत्ति" ति गुप्तम्-अशुभाडख्या लघु- ध्यवसायेषु गच्छद् रक्षितं मनो येनाऽसौ गुप्तमनाः सन् संयमाराधको भवति ॥५३॥ 'वाग्गुप्ततया' कुशलवागुदीरणरूपया
X त्रिसप्तिवृत्तिः । | निर्विकारत्वं' विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान्
पदानां फलअध्यात्म-मनस्तस्य योगा:-धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्ट
निरूपणम् । ॥३३४॥
वाग्गुप्तिरहितो हि न चित्काप्रतादिभाग भवति ।। ५४ ॥ 'कायगुप्ततया' शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया 'संवरम्' अशुभयोगनिरोधरूपं जनयति, 'संवरेण' गम्यमानत्वादभ्यस्यमानेन 'कायगुप्तः पुनः' सर्वथा निरुद्धकायव्यापारः पापा
श्रवः-कर्मोपादानं तन्निरोध करोति ॥ ५५॥ मनसः समिति-सम्यगू आङिति-आगमाभिहितभावाभिव्यात्या धारणाMB व्यवस्थापना मनःसमाधारणा तया ऐकाम्यं जनयति, ऐकाम्यं जनयित्वा 'ज्ञानपर्यवान्' विशिष्टविशिष्टतरश्रुततत्त्वाऽबो
धरूपान् जनयति, शेषं सुगमम् । सर्वत्र च वृत्त्यस्पृष्टानि पदानि सुगमानि ॥५६॥ 'वाक्समाधारणया' स्वाध्याय एव वाग्निवेशनात्मिकया वाचा साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः,ते च पदार्था एव, तेषामेवान्यथा- ॥३३४॥ त्वसम्भवेन विशेषणसाफल्यात् , इह च तद्विषया दर्शनपर्यवा अपि तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्चसम्यक्त्वभेदरूपा वाक्साधारणदर्शनपर्यवास्तान् 'विशोधयति' "दविए दसणसोहि" ति वचनाद् द्रव्यानुयोगाभ्यासत
Page #682
--------------------------------------------------------------------------
________________
त्रिसप्तिपदानां फलनिरूपणम् ।
स्तद्विषयाऽऽशङ्कादिमालिन्याऽपनयनेन विशुद्धान् करोति ॥ ५७॥ कायसमाधारणया' संयमयोगेषु शरीरस्य सम्यग्व्यव- स्थापनरूपया 'चारित्रपर्यवान्' चारित्रभेदान् विशोधयति, तदुन्मार्गप्रवृत्तित एव प्रायस्तेषामतीचारकालुष्यसम्भवात् , तान् विशोध्य यथाख्यातचारित्रं 'विशोधयति' सर्वथाऽप्यसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित् सदेव तत् चारित्रमो- होदयमलिनं तन्निर्जरणेन निर्मलीकुरुते ॥५८॥ ज्ञानमिह प्रस्तावात् श्रुतज्ञानं तत्सम्पन्नतया 'सर्वभावाऽमिगम' सर्वपदार्थज्ञानं जनयति, चतुरन्ते संसारकान्तारे 'न विनश्यति' न मुक्तिमार्गाद् विशेषेण दूरीभवति । अमुमेवार्थ दृष्टान्तद्वारेण स्पष्टतरमाह-'यथे' त्यादि, यथा सूचिः ससूत्रा पतिता न विनश्यति, तथा जीवः सश्रुतः संसारे न विनश्यति । अत एव ज्ञानं च-अवध्यादि विनयश्च तपश्च चारित्रयोगाश्च-चारित्रव्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान प्राप्नोति, तथा स्वसमयपरसमययोः सङ्घातनीयः-प्रमाणपुरुषतया मीलनीयः स्वसमयपरसमयसङ्घातनीयो भवति । इह च खसमयपरसमयनब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव मीलनसम्भवात् ॥५९॥ 'दर्शनसम्पन्नतया' क्षयोपशमिकसम्यक्त्वसमन्विततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदन-क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति, ततश्च 'परमि'त्युत्तरकालम् उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तृतीये तुर्ये वा जन्मनि केवलज्ञानप्राप्तौ 'न विध्यायति' ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं नाऽवाप्नोति, किन्तु 'अनुत्तरेण' क्षायिकत्वात् प्रधानेन ज्ञानदर्शनेनाऽऽत्मानं 'संयोजयन्' प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन , संयोजनं च भेदेऽपि स्याद् अत आह-सम्यग् 'भावयन्' तेनाऽऽत्मानमात्मसाद् नयन् विहरति भवस्थकेवलितया ॥६०॥ चारित्रसम्पन्नता सूत्रम् , इन्द्रियसूत्राणि पश्च, कषायसूत्राणि च चत्वारि सुगमानि ॥ ६१-६२-६३-६४-६५-६६-६७-६८-६९-७० ॥ प्रेम च-रागरूपं द्वेषश्च मिथ्यादर्शनं च प्रेमद्वेषमिथ्यादर्शनानि तद्विजयेन ज्ञानदर्शनचारित्राराधनायाम् 'अभ्युत्तिष्ठति' उद्य
Page #683
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच-1
न्द्रीया सुखबोधाख्या लघुवृति:।
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ।
त्रिसप्तिपदानां फलनिरूपणम्।
॥३३५॥
च्छति, प्रेमादिनिमित्तत्वात् तद्विराधनायाः, ततश्चाष्टविधस्य कर्मणो मध्य इति गम्यते, कर्मग्रन्थि:-अतिदुर्भेदघातिकर्मरूपस्तस्य विमोचना-क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यमानत्वात् तदर्थं चाभ्युत्तिष्ठति, अभ्युत्थाय च किं करोति ? इत्याह –'तत्प्रथमतया' तत्पूर्वतया न हि तत् पुरा क्षपितमासीदिति आनुपूा अनतिक्रमेण यथानुपूर्वि | अष्टाविंशतिविधं मोहनीयं कर्म 'उद्घातयति' क्षपयति, ततश्च पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधं
अन्तरायम् “एए" त्ति एतानि त्रीण्यपि "कम्मसे" त्ति सत्कर्माणि युगपत् क्षपयति, 'ततः' इति क्षपणातः पश्चात् | 'अनुत्तरं' नाऽस्मादुत्तरं प्रधानं ज्ञानमस्तीत्यनुत्तरम् , 'अनन्तम्' अविनाशितया कृत्स्नवस्तुविषयत्वात् , 'परिपूर्ण' सकलस्वपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् , 'निरावरणम्' अशेषावरणविगमात् , 'वितिमिरं' तस्मिन् सति कचिदप्यज्ञानतिमिराभावात् , 'विशुद्धं सकलदोषाभावात् , 'लोकाऽलोकप्रभासकं' तत्स्वरूपप्रकाशकत्वात् केवलवरज्ञानदर्शनं समुत्पादयति, स च यावत् सयोगी भवति तावच्च किम् ? इत्याह-ई-गतिस्तस्याः पन्था यदाश्रिता सा भवतित स्मिन् भवमैर्यापथि-| कम् , उपलक्षणं च पथिग्रहणम् , तिष्ठतोऽपि सयोगस्य ईर्यासम्भवात् । सम्भवन्ति हि सयोगितायां केवलिनोऽपि हि सूक्ष्मा गात्रसञ्चाराः, तदेवं पथिस्थस्तिष्ठन् ईर्यापथिकं कर्म बध्नाति, सुखयतीति सुखः स्पर्श:-आत्मप्रदेशैः सह |संश्लेषो यस्य तत् सुखस्पर्श द्विसमयस्थितिकं, तत् प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये 'निर्जीर्ण' परिशटितं, अतश्च तद् 'बद्धं' जीवप्रदेशैः श्लिष्टं 'स्पृष्टं' मसृणमणिकुड्यापतितशुष्कस्थूलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदीरितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात् , 'वेदितं' तत्फलसुखाऽनुभवनेन, 'निर्जीर्ण। क्षयमुपगतं, "सेयाले" त्ति सूत्रत्वाद् एष्यत्काले' चतुर्थसमयादौ अकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात् ॥७१॥ शैलेश्यकर्मताद्वारद्वयमर्थतो व्याचिख्यासुराह-'अथेति केवलावात्यनन्तरम् आयुष्कं पाल
॥३३५॥
Page #684
--------------------------------------------------------------------------
________________
XXX
यित्वा अन्तर्मुहूर्त्ताऽवशेषायुष्को योगनिरोधं “करेमाणे " ति करिष्यमाणः सूक्ष्मक्रियम् अप्रतिपाति 'शुक्रुध्यानं' तृतीयभेदरूपं व्यायन् तत्प्रथमतया मनोयोगं निरुणद्धि, वाग्योगं निरुणद्धि, काययोगं निरुणद्धि, आनापानौ - उच्छास - निःस्वासौ तन्निरोधं करोति, सकलकाय योगनिरोधोपलक्षणमेतत्, तत ईषदिति - स्वल्पप्रयत्नापेक्षया पश्चानां हस्वाक्षराणां 'अ इ उ ऋ ऌ' इत्येवंरूपाणामुञ्चारः - भणनं तस्याऽद्धा- कालः ईषत्पञ्चाक्षरोच्चारणाद्धा तस्यां च 'णं' प्राग्वत्, अनगारः समुच्छिन्नक्रियम् अनिवर्त्ति 'शुक्रुध्यानं' चतुर्थभेदरूपं ध्यायन् वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि, ‘“कम्मंस" त्ति सत्कर्माणि युगपत् क्षपयति ॥ ७२ ॥ ' ततः ' वेदनीयादिक्षयानन्तरं “ ओरालियकम्माई च" त्ति 'औदारिक- कार्मणे' शरीरे, चशब्दात् तैजसं च सर्वाभिः विशेषेण - प्रकर्षतो हानयः - त्यागा विप्रहाणयः व्यक्त्यपेक्षं बहुवचनं ताभिः किमुक्तं भवति ? — सर्वथा शादनेन 'विप्रहाय' परिशाट्य ऋजुः - अवका श्रेणिः - आकाशप्रदेशपङ्क्तिस्तां प्राप्त ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति, कोऽर्थः ? स्वावगाहातिरिक्तनभः प्रदेशान् अस्पृशन् एकसमयेन 'अविग्रहेण' अवक्रेण अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरभिधानम्, 'तत्रे' ति विवक्षिते मुक्तिपद इत्यर्थ: गत्वा साकारोपयुक्तः सिध्यतीति प्राग्वत् ॥ ७३ ॥ उपसंहर्तुमाह
एसो खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेणं आघविए पन्नविए परूविए दंसिए निदंसिए उवदंसिए त्ति बेमि ॥ ७४ ॥
व्याख्या – 'एषः' अनन्तरोक्तः 'खलु' निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण "आघविए" त्ति आर्षत्वाद्' 'आख्यातः' सामान्यविशेषपर्यायाभिव्याप्तिकथनेन, - 'प्रज्ञापितः ' हेतुफलादिप्रज्ञापनेन,
त्रिसप्ति
पदानां फलनिरूपणम् ।
Page #685
--------------------------------------------------------------------------
________________
अरूपितः स्वरूपकथनेन, 'दर्शितः' नानाविधभेददर्शनेन, 'निदर्शितः' दृष्टान्तोपन्यासेन, 'उपदर्शितः' उपसंहारद्वारेण, 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनत्रिंश सम्यक्त्वपराक्रमाख्यमध्ययनम्। अध्ययनसमाप्तिः।
।
॥३३६॥
S इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां - सुखबोधायां सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशदध्ययनं समाप्तम् ॥
॥३३६॥
Page #686
--------------------------------------------------------------------------
________________
अनाश्रव
जीवस्वरूपम् ।
अथ त्रिंशं तपोमार्गगत्याख्यमध्ययनम् । 'अनन्तराध्ययनेऽप्रमाद उक्तः, तद्वता च तपो विधेयमिति तत्स्वरूपमुच्यते' इति सम्बद्धस्य त्रिंशत्तमाध्ययनस्य तपोमार्गगतिनामकस्याऽऽदिसूत्रम्
जहा उ पावगं कम्म, रागदोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ __ व्याख्या-'यथा' येन प्रकारेण, 'तुः' अवधारणार्थो भिन्नक्रमश्व, अपयति एवेत्यत्र योज्यते, शेषं स्पष्टमिति सूत्रार्थः ॥१॥ इह चानाश्रवेणैव जीवेन कर्म क्षिप्यते इति यथाऽसौ भवति तथाऽऽहपाणवह-मुसावाया, अदत्त-मेहुण-परिग्गहा विरओ। राईभोयणबिरओ, जीवो हवा अणासवो २ |पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो य निस्सल्लो, जीवो हवह अणासवो॥३॥ __ व्याख्या-सुगममेव ॥ २-३ ॥ एवंविधश्च यादृशं कर्म यथा क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरणपूर्वकं दृष्टान्तद्वारेण तथाऽऽहएपसिंत विवचासे, रागद्दोससमज्जियं । खवेइ उ जहा भिक्खू, तमेगग्गमणो सुण ॥४॥ जहा महातलागस्स, सन्निरुद्धे जलागमे । उस्सिंचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं तु संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्म, तवसा णिजरिजई॥६॥ व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां च विपर्यासे सति। "उसिंचणाए” ति 'उत्सिजनेन' अरघट्ट
विरत इति प्राणिवधादिभिः प्रत्येकं योज्यते ।
सदृष्टान्वं कर्मक्षयकारणं तपः।
म०५७
Page #687
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे
घट्यादिभिः 'तपनेन' रविकरैः ॥ 'पापकर्मनिराश्रवे' पापकर्मणामाऽऽस्रवाभावे भवकोटीसचितम् अतिबहुत्वोपलक्षणमेतत्, कर्म तपसा निर्जीर्यते । शेषं स्पष्टमिति सूत्रत्रयार्थः ॥४-५-६ ॥ तपसा कर्म निर्जीर्यते इत्युक्तम् अतो भेदतस्तत्स्वरूपमाह - श्रीनेमिच- सो तवो दुविहो वृत्तो, बाहिरभितरो तहा । बाहिरो छविहो वृत्तो, एवमभितरो तवो ॥ ७ ॥ न्द्रीया व्याख्या - सुगमम् । नवरम् — लोकप्रतीतत्वात् कुतीर्थिकैश्च स्वाभिप्रायेणाऽऽसेव्यमानत्वाद् बाह्यं तदितरथाऽभ्यसुखबोधा- न्तरमुक्तम् ॥ ७ ॥ तत्र यथा बाह्यं षड़िधं तथाऽऽह
ख्या लघुवृतिः ।
॥ ३३७ ॥
•CXCXCXCXCXCXCXCXX CXCX X
अणसणमूणोयरिया, भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ८ व्याख्या - स्पष्टम् ॥ ८ ॥ एतेषां स्वरूपमाह -
इत्तरिय मरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकखा उ बिइज्जिया ॥ ९ ॥ जो सो इत्तरियतवो, सो समासेण छविहो । सेढितवो पयरतवो, घणो य तह होइ वग्गो य ॥ १० ॥ तत्तोय वग्गवग्गो, य पंचमो छट्टओ पइन्नतवो । मणइच्छियचित्तत्थो, नायवो होइ इत्तरिओ ॥ ११ ॥ जा साऽणसणा मरणे, दुविहा सा वियाहिया । सवीयारमवीयारा, कायचिट्ठं पई भवे ॥ १२ ॥ अहवा सपरिकम्मा, अपरिकम्मा य आहिया । नीहारिमणीहारी, आहारच्छेओ य दोसु वि ॥ १३ ॥
व्याख्या - इत्वरमेव इत्वरकं - स्वल्पकालं मरणावसानः कालो यस्य तद् मरणकालं 'चः' समुच्चये, अनशनं द्विविधं भवेत्, स्त्रीलिङ्गनिर्देशः सर्वत्र प्राकृतत्वात् । इत्वरं सहाऽवकांक्षया- घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते सावकाङ्क्षम्। निरवकालं, 'तुः' भिन्नक्रमे, ततः द्वितीयं पुनः मरणकालम् ॥ यत् तद् इत्वरकं तपः - इत्वरानशनरूपं तत् समासेन षडिधम् । षडिधत्वमेवाह – “सेढितवो” इत्यादि, अन्त्र च श्रेणि:- पङ्क्तिस्तदुपलक्षितं तपः श्रेणितपः, तचतुर्थादिक्र
त्रिंशं तपोमार्गग
त्याख्यम
ध्ययनम् ।
बाह्यतपसः
स्वरूपम् ।
॥ ३३७ ॥
Page #688
--------------------------------------------------------------------------
________________
बाह्यतपसः स्वरूपम् ।
| मेण क्रियमाणं षण्मासान्तं परिगृह्यते । तथा श्रेणिरेव श्रेण्या गुणिता प्रतरतप उच्यते, इह चाऽव्यामोहार्थ चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते, सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चाऽऽयामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते-"एकाद्याद्या व्यवस्थाप्याः, पङ्क्तयो हि यथाक्रमम् । द्वितीयाद्याः क्रमाञ्चैताः, पूरयेदेककादिभिः॥ १॥" स्थापना चेयम्- |२|३|| 'घनः' इति घनतपः, 'चः' पूरणे, 'तथेति समुच्चये, भवतीति च क्रिया प्रतितपोभेदं योजनीया । २३ अत्र षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या | गुणितो घनो भवति, आगतं चतुःषष्टिः ६४, ३ २ स्थापना पूर्विकैव, नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतप उच्यते । TRI] 'चः समुच्चये। 'तथा भवति वर्गश्च' इति इहापि प्रक्रमाद्वर्ग | इति वर्गतपः, तत्र च घन एव घनेन गुणितो वो भवति, ततश्चतुःषष्टिः चतुःषष्ट्यैव गुणिता जातानि षण्णवत्य|धिकानि चत्वारि सहस्राणि, एतदुपलक्षितं तपो वर्गतपः॥ 'ततश्च' वर्गतपसोऽनन्तरं 'वर्गवर्गः' इति वर्गवर्गतपः 'तुः' समुच्चये पश्चमम् , अत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गो भवति, यथा 'चत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जातैका कोटिः सप्तषष्टिर्लक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके, अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो दार्शतम् । एतदनुसारेण पञ्चादिपदेष्वपि एतत्परिभावना कार्या । षष्ठकं 'प्रकीर्णतपः' यत् श्रेण्यादिनियतरच नाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चिद् विधीयते, तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्य-वज्रमध्य-चन्द्रप्रतिमादि । इत्थं भेदानभिधायोपसंहारमाह-"मणइच्छियचित्तत्थो" त्ति मनस ईप्सितः-इष्टः चित्रः-अनेकप्रकारः अर्थः-स्वर्गापवर्गादिः तेजोलेश्यादि यस्मात् तद् मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरक' प्रक्रमाद् अनशनाख्यं तपः ॥ सम्प्रति मरणकालमनशनं
Page #689
--------------------------------------------------------------------------
________________
त्रिंश तपो
मार्गगत्याख्यमध्ययनम् ।
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३३८॥
बाह्यतपसः स्वरूपम्।
वक्तुमाह-“जा साऽणसण" त्ति यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद् व्याख्यातम् । सद् द्वैविध्यमेवाह-सह विचारेण-चेष्टात्मकेन वर्त्तते यत् तत् सविचार, तद्विपरीतमविचारं, 'कायचेष्टाम्' उद्वर्त्तनादिककायप्रवीचारं 'प्रती' ति
आश्रित्य भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च । तथा च भक्तप्रत्याख्यानस्वरूपम्-"वियंडणमन्भुट्ठाणं, | उचियं संलेहणं च काऊण । पञ्चक्खइ आहार, तिविहं व चउविहं वा वि ॥ १ ॥ उच्चत्तइ परियत्तइ, सयमन्नेणावि कारए किंचि । जत्थ समत्थो नवरं, समाहिजणयं अपडिबद्धो ॥२॥" तथा इङ्गिनीमरणस्वरूपम्-"पंचक्खइ आहारं, चउविहं | नियमओ गुरुसगासे। इंगियदेसम्मि तहा, चिढं पि हु इंगियं कुणइ ॥१॥ उवत्तइ परियत्तइ, काइयमाईसु होइ उ विभासा । किच्चं पि अप्पण च्चिय, मुंजइ नियमेण धीवलिओ॥२॥" अविचारं तु पादपोपगमनम् , तथा च तद्विधिः"अभिवंदिऊण देवे, जहाविहिं सेसए य गुरुमाई । पञ्चक्खाइत्तु तओ, तयंतिए सबमाहारं ॥ १ ॥ गिरिकंदरमाईसुं, दंडाययमाइठाणमिह ठाउं । जावज्जीवं चिट्ठइ, निच्चट्ठो पायवसमाणो ॥२॥" पुनद्वैविध्यमेव प्रकारान्तरेणाह-'अथवे'ति प्रकारान्तरसूचने, 'सपरिकर्म' स्थाननिषदनादिरूपपरिकर्मयुक्तम् , 'अपरिकर्म च तद्विपरीतम् आख्यातम् । तत्र सपरिकर्म भक्तप्रत्याख्यानम् इङ्गिनीमरणं च, अपरिकर्म च पादपोपगमनम् , तथा चागमः-"सेमविसमम्मि य पडिओ, अच्छइ
विचारच कायवायनोभेदानिधेति तद्विशेषपरिज्ञानार्थमाह । २ "आलोचनमभ्युत्थानमुचितां संलेखनां च कृत्वा । प्रत्याख्याति आहार, त्रिविधं वा चतुर्विधं वाऽपि ॥१॥ उद्वर्त्तते परिवर्तते स्वयमन्येनापि कारयेत् किञ्चित् । यत्र समों नवरं, समाधिजनकमप्रतिबद्धः |॥ २ ॥" ३ "प्रत्याख्याति आहारं, चतुर्विधं नियमतो गुरुसकाशे । इङ्गितदेशे तथा चेष्टामपि खल्विनितां करोति ॥१॥ उद्वर्त्तते परिवर्त्तते कायिक्यादिषु भवति तु विभाषा । कृत्यमप्यारमनैव युनक्ति नियमेन धृतिबलिकः ॥ २॥" ४ "अभिवन्ध देवान् यथाविधि शेषांश्च गुर्वादीन् । प्रत्याख्याय ततस्तदन्तिके सर्वमाहारम् ॥१॥ गिरिकन्दरादिषु दण्डायतादिस्थानमिह स्थित्वा । यावज्जीवं तिष्ठति, निश्चेष्टः पादपसमानः ॥२॥" ५ "समे विषमे च पतितो, आस्खे स पादप इव विष्कम्पः । चलनं परप्रयोगात्, नवरं द्रुमखेव तस्य भवेत् ॥u"
॥३३८॥
Page #690
--------------------------------------------------------------------------
________________
बाबतपसः स्वरूपम् ।
सो पायवो व निकंपो । चलणं परप्पओगा, नवर दुमस्सेव तस्स भवे ॥१॥" यद्वा परिकर्म-संलेखना सा यत्राऽस्ति सत् सपरिकर्म, तद्विपरीतं त्वपरिकर्म । तत्र चाव्याघाते त्रयमप्येतत्सूत्रार्थोभयनिष्ठितो निष्पादितशिष्यः संलेखनापूर्वकमेव विधत्ते, अन्यथाऽऽर्तध्यानसम्भवात् । उक्तञ्च-'देहम्मि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिमकालम्मि ॥१॥" यत्पुनाघाते संलेखनामविधायैव क्रियते भक्तप्रत्याख्यानादि तद् अपरिकर्म, उक्तञ्च| "अभिघाओ वा विजूगिरिभित्तीकोणपाय वा होजा। संबद्धहत्थपायादओ व वाएण होजाहि ॥ १॥ एमाइकारणेहिं, वाघाइम मरण होइ नायवं । परिकम्ममकाऊणं पञ्चक्खाई तओ भत्तं ॥२॥" तथा निर्हरणं निर्हारः-गिरिकन्दरादिगमनेन प्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निर्हारि, तदन्यदनिहरि यदुत्थातुकामे ब्रजिकादौ विधीयते । एतच्च प्रकारद्वयमपि पादपोपगमनविषयम्, तत्प्रस्ताब एवागमेऽस्याभिधानात्। यदुक्तम्-“पाउवगमणं दुविहं नीहारिं चेव तह अनीहारिं । बहिया |गामाईणं, गिरिकंदरमाइ नीहारिं ॥ १॥ बइयाइसु जं अंतो, उठेउमणाण ठाइ अणिहारिं। तम्हा पायवगमणं, जं उपमा पायवेणेत्थ ॥ २॥" 'आहारच्छेदश्च' अशनादित्यागः 'द्वयोरपि सपरिकर्माऽपरिकर्मणोर्निर्हार्यनिर्झरिणोश्च सम इति शेषः, इति सूत्रपञ्चकार्थः ॥ ९-१०-११-१२-१३ ।। उक्तमनशनम् । ऊनोदरतामाह
ओमोयरणं पंचहा, समासेण वियाहियं । दवओ खित्तकालेणं, भावेणं पज्जवेहि य ॥१४॥ |जो जस्स उ आहारो, तत्तो ओमं तु जो करे। जहन्नेणेगसित्थाई, एवं दवेण ऊ भवे ॥१५॥
"देहेऽसंलिखिते सहसा, धातुषु क्षीयमाणेषु । जायते आर्तध्यानं, शरीरिणश्चरमकाले ॥१॥"'२"अभिघातो वा गिरिविषु| दित्तिकोणकपातो वा भवेत् । सम्बद्धहस्तपादादयो वा वातेन भवेयुः॥१॥ एवमादिकारणाघातिमं मरणं भवति ज्ञातव्यम् । परिकर्माsकृत्वा, प्रत्याख्यति ततो भक्तम् ॥२॥"३ "पादपोपगमनं द्विविधं, निहारि चैव तथा अनिहारि । बहिमादीनां मिरिकन्दरादी निहारि ॥१॥ अजिकादिषु यदन्तः, उत्थातुमनसि तिष्ठति अनिहींरि । तस्मात् पादपोपगमन, यदुपमा पादपेनान ॥२॥"
Page #691
--------------------------------------------------------------------------
________________
त्रिंशं तपो
मार्गगत्याख्यमध्ययनम्।
बाह्यतपसः स्वरूपम् ।
श्रीउत्तरा- गामे नगरे तह रायहाणिनिगमे य आगरे पल्ली। खेडे कबड-दोणमुह-पट्टण-मडंब-संवाहे ॥१६॥ ध्ययनसूत्रे आसमपए विहारे, सन्निवेसे समायघोसे य । थलिसेणाखंधारे, सत्थे संवट्टकोट्टे य ॥१७॥ श्रीनेमिच
वाडेसु य रत्थासु य, घरेसु वा एवमित्तियं खित्तं । कप्पइ उ एवमाई, एवं खित्तेण ऊ भवे ॥१८॥ न्द्रीया
पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव । संबुक्कावहाऽऽययगंतुंपञ्चागया छट्ठा ॥१९॥ सुखबोधा
दिवसस्स पोरिसीणं, चउण्हं पिउ जत्तिओभवे कालो। एवं चरमाणोखल, कालोमाणं मुणेयचं २० ख्या लघुवृत्तिः ।
अहवा तइयपोरिसीए, ऊणाए घासमेसंतो। चउभागूणाए वा, एवं कालेण ऊ भवे ॥२१॥
इत्थी वा पुरिसोवा, अलंकिओवाऽणलंकिओ वा वि।अण्णयरवयत्थो वा, अन्नयरेणं व वत्थेणं ॥२२ ॥३३९॥
अण्णेण विसेसेणं, वण्णेणं भावमणुमुयंते उ। एवं चरमाणो खलु, भावोमाणं मुणेयत्वं ॥ २३ ॥ दवे खित्ते काले, भावम्मि य आहिया उ जे भावा। एएहिं ओमचरओ, पज्जवचरओभवे भिक्खू २४
व्याख्या-तत्र अवम-न्यूनमुदरमस्य अवमोदरस्तद्भावः 'अवमौदर्य' न्यूनोदरता पञ्चधा समासेन व्याख्यातम् । 'द्रव्यतः' इति द्रव्याद्, हेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन 'पर्यायैश्च' उपाधिभूतैः । तत्र द्रव्यत आह
यो यस्य 'तुः' पूरणे, 'आहारः' द्वात्रिंशत्कवलमानः, 'ततः स्वाहारात् 'अवमम्' ऊनं, 'तुः' प्राग्वद् यः कुर्याद् भुञ्जान PA इति शेषः, यत्तदोर्नित्याभिसम्बन्धात् तस्य 'एवम्' अमुना प्रकारेण 'द्रव्येण' उपाधिभूतेन भवे दिति सण्टङ्कः, अवमौ
दर्यमिति प्रक्रमः । एतच्च जघन्येन एकसिक्थं-यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दात् सिक्थद्वयादारभ्य यावदेकत्रिंशत्कवलभोजनम् । सम्प्रदायः पुनरत्र-"अप्पाहारोमोयरिया जहन्नेणेगकवला, उक्कोसेणं अट्ठ कवला" इत्यादि,
॥३३९॥
Page #692
--------------------------------------------------------------------------
________________
बाह्यतपसः स्वरूपम् ।
| उक्त च-*"अप्पाहार अवड्डा दुभाग पैत्ता तहेव किंणा । अट्ठ दुवालस सोलस, चउँवीस तहेक्कतीसा य ॥१॥"
क्षेत्रावमौदर्यमाह-प्रामे नगरे, तथा राजधानी च निगमश्च-प्रभूततरवणिजां निवासो राजधानीनिगमं तस्मिन् , आकरे |पल्या 'खेटे' पांशुप्राकारप्रतिक्षिप्ते, कर्बट-कर्बटजनावासः, द्रोणमुखं-जलस्थलनिर्गम-प्रवेशं यथा ताम्रलिप्तिः, पत्तनंजलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति, इतरनिर्जलभूभागभावि, मडम्बम्-अविद्य मानार्द्धतृतीययोजनान्तर्घाम, सम्बाधं-प्रभूतचातुर्वर्ण्यनिवासः, कर्बटादीनां समाहारद्वन्द्वस्तस्मिन् ॥ 'आश्रमपदे' तापसावसथाद्युपलक्षितस्थाने, विहारःदेवगृहं भिक्षुनिवासो वा तत्प्रधानो प्रामादिरपि विहारस्तस्मिन् , 'सन्निवेशे' यात्रादिसमायातजनावासे, समाजः-पथिकसमूहः घोषः-गोकुलम् अनयोः समाहारस्तस्मिन् , 'चः' समुच्चये, स्थल्याम्-उच्चभूभागे सेना-चतुरङ्गबलसमूहः स्कन्धावारः स एवाऽशेषखेडाद्युपलक्षितः अनयोः समाहारस्तस्मिन्, 'सार्थे' प्रतीते, संवतः-भय त्रस्तजनस्थपणिः कोठेंप्राकारोऽनयोः समाहारस्तस्मिन् , 'चः' समुच्चये, क्षेत्रप्रस्तावाचेह समाजादिषु क्षेत्रमेवोपलक्ष्यते ॥ 'वाटेषु पाटेषु वा' वृत्यादिपरिक्षिप्तगृहसमूहात्मकेषु, 'रथ्यासु' सेरिकासु, गृहेषु वा, 'एवमिति अनेन हृदयस्थप्रकारेण "एत्तियं" ति एतावद् विवक्षातो नियतपरिमाण क्षेत्रं कल्पते पर्यटितुमिति शेषः, 'तुः' पूरणे, एवमादि, आदिशब्दाद् गृहशालादिपरिग्रहः, 'एवम्' अमुना प्रकारेण 'क्षेत्रेणे ति क्षेत्रहेतुकं 'तुः' पूरणे भवेद् अवमौदर्यमिति प्रक्रमः ॥ पुनरन्यथा क्षेत्रावमौदर्यमाह-"पेडे"त्यादि, अत्र च सम्प्रदायः-पेडा पेडिका इव चउकोणा, अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, गोमुत्तिया वंकावलिया, पयंगविही अणियया पयंगुड्डाणसरिसा, “संबुक्कावट्ट" त्ति शम्बूक:- शङ्खस्तद्वदावर्तो यस्यां सा
"अल्पाहाराऽपार्धा द्विभागा प्राप्ता तथैव किञ्चिदूना । अष्ट द्वादश षोडश चतुर्विशतिस्तथैकत्रिंशच ॥१॥","पेटा" पेटिका इक चतुष्कोणा, 'अर्धपेटा' अस्याश्चैव अर्धसंस्थिता गृहपरिपाटी, 'गोमूत्रिका' बक्रावलिका, 'पतझवीथिका' अनियता पतनोडयनसत्या ।
Page #693
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३४॥
शम्बूकावर्ती, सा च द्विधा-यतः सम्प्रदायः- अभितरसंबुक्का बाहिरसंबुक्का य, तत्थ अभितरसंबुक्काए संखनामि- त्रिंशं तपोखेत्तोवमाए आगिईए अंतो आढवइ बाहिरओ सन्नियट्टइ, इयरीए विवजओ" । "आययगंतुंपञ्चागय" त्ति अत्रायतं-दीर्घ मार्गगप्राञ्जलमित्यर्थः, तथा च सम्प्रदायः-तत्थ उजुयं गंतूण नियट्टइ "छ?" त्ति षष्ठी । नन्वत्र गोचररूपत्वाद्भिक्षाचर्यात्व- त्याख्यममेवासां तत्कथमिह क्षेत्रावमौदर्यरूपतोक्ता ? उच्यते--अवमौदर्य ममास्तु इत्यभिसन्धिना विधीयमानत्वाद् अवमौदर्य- ध्ययनम् । व्यपदेशोऽप्यदुष्ट एव, दृश्यते हि निमित्तभेदादेकत्राऽपि देवदत्तादौ पितृपुत्राद्यनेकव्यपदेशः । एवं पूर्वत्र प्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याऽभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम्॥कालावमौदर्यमाह-दिवसस्य
बाह्यतपसः
स्वरूपम्। पौरुषीणां चतसृणामपि, 'तुः' पूरणे, यावान् भवेत् 'कालः' अभिग्रहविषय इति शेषः, एवमित्येवंप्रकारेण प्रक्रमात् >K कालेन “चरमाण" त्ति सुव्यत्ययात् चरतः 'खलु' निश्चितं "कालोमाण" त्ति कालेन-हेतुना अवमत्वं प्रस्तावाद् उदरस्य कालावमत्वम् , कोऽर्थः ? कालावमौदर्य मुणितव्यम् ॥ एतदेव प्रकारान्तरेणाह-अथवा तृतीयपौरुष्याम् ऊनायां 'प्रासम्' आहारं “एसंतो" त्ति सुव्यत्ययाद् एषयतः, न्यूनत्वमेव विशेषत आह-चतुर्भागोनायां, वाशब्दात् पञ्चादिभागोनायां वा, एवम्' अमुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेद् अवमौदर्यम् , औत्सर्गिकविधिविषयं चैतद् , उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥ भावावमौदर्यमाह-स्त्री वा पुरुषो वाऽलङ्कतो वाऽनलङ्कतो वाऽपि अन्यतरवयःस्थो वा 'अन्यतरेण' पट्टवटकमयादिना वस्त्रेणोपलक्षितः॥ अन्येन 'विशेषेण' कुपितप्रह- ॥३४॥ सितादिनाऽवस्थाभेदेन 'वर्णन' कृष्णादिनोपलक्षितः 'भावं' पर्यायम् उक्तरूपमेवाऽलङ्कतत्वादि "अणुमुयंते उ” त्ति 'अनु
"अभ्यन्तरपाम्बूका बहिःशम्बूका च, तन्त्र अभ्यन्तरताम्बूकाया शङ्खनाभिक्षेत्रोपमाया आकृत्या अन्तरारभते बाह्यतः सनिवर्तते, इतराया विपर्ययः"।
Page #694
--------------------------------------------------------------------------
________________
बाह्यतपसः खरूपम् ।
न्मुञ्चन्नेव' यदि दाता दास्यति ततोऽहं ग्रहीष्ये नाऽन्यथेत्युपस्कारः, एवं "घरमाणो" त्ति प्राग्वत् चरतः 'खलु' निश्चितं "भावोमाणं" ति भावाऽवमत्वं मुणितव्यम् ॥ पर्यवावमौदर्यमाह-द्रव्ये क्षेत्रे काले भावे च आख्याताः 'तुः पूरणे, ये 'भावाः' पर्याया एकसिक्थोनत्वादयः, 'एतैः सर्वैरपि “ओम” ति अवममुपलक्षणत्वाद् अवमौदर्य चरति | अवमचरकः पर्यवचरको भवेद्भिक्षुः । इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तम् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति सत्राऽपि क्षेत्रादिन्यूनतामपेक्ष्याऽवमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ॥ १४-१५१६-१७-१८-१९-२०-२१-२२-२३-२४ ॥ भिक्षाचर्यामाहअढविहगोयरग्गं तु, तहा सत्तेव एसणा। अभिग्गहा य जे अने, भिक्खायरियमाहिया ॥२५॥
व्याख्या-अढविहगोयरग्गं" ति प्राकृतत्वाद् अष्टविधोऽप्रः-प्रधानोऽकल्पनीयपरिहारेण स चाऽसौ गोचरश्च अष्टविधाप्रगोचरः, 'तुः' पूरणे, तथा सप्तैवैषणा अभिग्रहाश्च ये 'अन्ये' तदतिरिक्ताः, ते किम् ? इत्याह-'भिक्खायरियमा| हिय" त्ति सूत्रत्वेन मिक्षाचर्या वृत्तिसङ्केपापरनामिका आख्याता । अत्र चाऽष्टावअगोचरभेदाः पेडादयः, सप्तषणाश्वेमाः-*"संसहमसंसट्ठा, उद्धड तह अप्पलेवडा चेव । उँग्गहिया पंग्गहिया उज्झियधम्मा य सत्तमिया ॥ १॥" 'अभिग्रहाश्च द्रव्यक्षेत्रकाळभावविषयाः। तत्र द्रव्याभिग्रहा:-कुन्ताप्रादिसंस्थितमण्डकखण्डादि प्रहीष्ये इत्यादयः ।
क्षेत्राभिग्रहाः-देहली जबयोरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः । कालाभिग्रहाः-सकलभिक्षाचर| निवर्त्तनावसरे मया पर्यटितव्यमित्यादयः । भावाभिग्रहास्तु-हसन् क्रन्दन् बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमाऽऽदास्ये न त्वन्यथेत्येवमादय इति सूत्रभावार्थः ॥ २५ ॥ अभिहिता भिक्षाचर्या । रसपरित्यागमाह
* "संसष्टाऽसंबटे, उता तथाऽल्पलेपा चैव । उद्गृहीता प्रगृहीता, उज्झितधर्मा च सप्तमी ॥ १॥"
Page #695
--------------------------------------------------------------------------
________________
| त्रिंशं तपो
मार्गगत्याख्यमध्ययनम्।
बाह्यतपसः खरूपम्।
श्रीउत्तरा- खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवजणं रसाणं तु, भणियं रसविवजणं ॥२६॥ ध्ययनसूत्रे
___ व्याख्या-क्षीरदधिसर्पिरादि 'प्रणीतम्' अतिबृहकं, पानं च-खर्जूररसादि भोजनं च-गलद्विन्द्वोदनादि पानश्रीनेमिच
भोजनं सोपस्कारत्वादेषां परिवर्जनं रसानां 'तुः' पुरणे, भणितं रसविवर्जनमिति सूत्रार्थः ॥ २६ ॥ कायक्लेशमाहन्द्रीया
ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥ सुखबोधा
व्याख्या-स्थानानि वीरासनादीनि, लोचायुपलक्षणं चैतत्, जीवस्य, 'तुः' अवधारणे भिन्न क्रमश्च, ततः सुखावहाख्या लघु
न्येव मुक्तिसुखहेतुत्वात् , 'उपाणि' दुष्करतया 'यथा' येन प्रकारेण 'धार्यन्ते' सेव्यन्ते "कायकिलेसं तमाहियं" ति वृत्तिः ।।
कायलेशः स आख्यातः तथैवेति शेष इति सूत्रार्थः ॥ २७ ॥ संलीनतामाह॥३४॥alएगंतमणावाए, इत्थीपसुविवजिए । सयणासणसेवणया, विवित्तं सयणासणं ॥२८॥
व्याख्या-“एगंत" ति सुब्व्यत्ययाद् 'एकान्ते' जनेनाऽनाकुले 'अनापाते' रुयाद्यापातरहिते 'स्त्रीपशुविवार्जिते' तत्रैवाऽवस्थितस्यादिरहिते शून्यागारादाविति भावः, “सयणासणसेवणय" त्ति सूत्रत्वात् शय नासनसेवनं विविक्तशयनासनं नाम बाह्यं तप उच्यते इति शेषः । उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्या नाम संलीनतोक्ता । शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधा इयमुक्ता । तथाहि-"इंदियकसायजोगे, पडुच्च संलीणया मुणेयचा । तह जा विवित्तचरिया, पन्नत्ता वीयरागेहिं ॥ १॥" इति सूत्रार्थः ॥ २८ ॥ उक्तमेवार्थमुपसंहरनुत्तरग्रन्थसम्बन्धमाहएसो बाहिरगतवो, समासेण वियाहिओ । अम्भितरतवो इत्तो, वुच्छामि अणुपुषसो ॥ २९ ॥ व्याख्या-सुगममेव ॥ २९ ॥ प्रतिज्ञातमाह
"इन्द्रियकषाययोगान् , प्रतीय संलीनता ज्ञातव्या । तथा या विविक्तचर्या, प्रज्ञप्ता वीतरागैः॥१॥"
॥३४१॥
Page #696
--------------------------------------------------------------------------
________________
अभ्यन्तरतपसः खरूपम् ।
X8XOXOXOXXXXXXXXX
पालन विणओ, वेयावचं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरोतवो ॥३०॥
व्याख्या-अक्षरार्थः सुगमः ॥ ३० ॥ भावार्थ तु स्वत एवाऽऽह सूत्रकृत्आलोयणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥३१॥ अभद्राणं अंजलिकरणं,तहेवाऽऽसणदायणं । गुरुभत्ति भावसुस्सूसा, विणओ एस वियाहिओ ३२ आयरियमाईए, वेयावच्चम्मि दसविहे । आसेवणं जहाथाम, वेयावच्चं तमाहियं ॥३३॥ वायणा पुच्छणा चेव, तहेव परियणा । अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४ ॥ अहरुद्दाणि वजेत्ता, झाइज्जा सुसमाहिए। धम्मसुक्काई झाणाई, झाणं तं तु बुहा वदे ॥ ३५॥ सयणासण ठाणे वा, जे उ भिक्खू ण वावरे। कायस्स विउस्सग्गो, छट्ठोसो परिकित्तिओ॥३६॥
व्याख्या-आलोचनां अर्हति आलोचनाह-यत् पापमालोचनात एव शुद्ध्यति, आदिशब्दात् प्रतिक्रमणार्हादिग्रहः । इह पुनर्विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्ध्युपायभूतानि आलोचनादीन्येव आलोचना हादिशब्देनोत्तानि, प्रायश्चित्तं 'तुः' अवधारणे भिन्नक्रमश्च, ततो दशविधमेव, दशविधत्वं चेत्थम् - आलोयण पडिकम णे, मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्ठया य पारंचिए चेव ॥१॥" 'जे' इति आर्षत्वाद् यद् भिक्षुः 'वहति' आसेवते 'सम्यग्' अवैपरीत्येन प्रायश्चित्तं तद् आख्यातम् ॥ विनयमाह-अभ्युत्थानम् अञ्जलिकरणं, 'तथे ति समुच्चये, 'एवेति पूरणे, "आसणदायणं" ति सूत्रत्वाद् आसनदानं, गुरुभक्तिः, भावेन-अन्तःकरणेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा विनय एष व्याख्यातः ॥ वैयावृत्यमाह-'आचार्यादिके' आचार्यादिविष ये, मकारस्त्वलाक्षणिकः,
"मालोचना प्रतिक्रमणं मिनं विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं च पाराश्चिकमेव ॥१॥"
BXOXOXOXOXOXOXOXOXOXOXOXOX
Page #697
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ ३४२ ॥
XCXCXOXXX
वैयावृत्यमुचिताऽऽहारादिसम्पादनरूपम्, उक्तञ्च - " वैयावचं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थ ॥ १ ॥” तस्मिन् दशविधे, उक्तं हि - * “आयरिय उवज्झाए, थेरै तर्वैस्सी - गिलाण - सेहाणं । साह- * म्मिय-कुल- गंण-संघसंगयं तमिह कायां ॥ १ ॥" ' आसेवनम् ' एतद्विषयमनुष्ठानं 'यथास्थाम' स्वसामर्थ्याऽनतिक्रमेण वैयावृत्यं तद् आख्यातम् ॥ स्वाध्यायमाह - "वायणे "त्यादि सुगमम् ॥ ध्यानमाह – “अट्टे" त्यादि प्रकटम् । नवरम् — 'ध्यानं' ध्यानाख्यं तपः, “तं तु” तदेव बुधा वदन्ति ॥ व्युत्सर्गमाह - शयने आसने, उभयत्र सुपो लुक, 'स्थाने' ऊर्ध्वस्थाने 'वा' विकल्पे, यस्तु भिक्षुः 'न व्याप्रियते' न चलनादिक्रियां कुरुते यत्तदोर्नित्याभिसम्बन्धात् तस्य मिक्षोः कायस्य 'व्युत्सर्ग' चेष्टां प्रति परित्यागो यः षष्ठं 'तत्' तपः परिकीर्त्तितम् । शेषव्युत्सर्गोपलक्षणं चैतद्, अनेकविधत्वादस्य । उक्तं च - " दैवे भावे य तहा, दुह वुस्सगो चउबिहो दधे । गणदेहोवहिभत्ते, भावे कोहा इचाउ ति ॥ १ ॥” इति सूत्रषट्कार्थः ॥ ३१-३२-३३-३४-३५-३६ ॥ अध्ययनार्थमुपसंहरंस्तपस एव फलमाह - एयं तवं तु दुविहं, जं सम्मं आयरे मुणी । से खिप्पं सङ्घसंसारा, विप्पमुच्चइ पंडिए ॥ ३७॥ त्ति बेमि ॥ व्याख्या - स्पष्टम् ॥ ३७ ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां तपोमार्गगत्याख्यं त्रिंशत्तममध्ययनं समाप्तम् ॥
१ "वैयावृत्यं व्यापृतभावस्तथा धर्मसाधननिमित्तम् । अनादिकानां विधिना, सम्पादनमेष भावार्थः ॥ १ ॥ " २ "आचार्योपाध्याये, स्थविरतपस्विग्लानशैक्षाणाम् । साधर्मिककुलगणसङ्घसङ्गतं तदिह कर्त्तव्यम् ॥ १॥" ३ " द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्के, भावे क्रोधादित्याग इति ॥
१ ॥”
त्रिंशं तपोमार्गग
त्याख्यम
ध्ययनम् ।
अभ्यन्तर
तपसः
स्वरूपं
तत्फलं च ।
॥ ३४२ ॥
Page #698
--------------------------------------------------------------------------
________________
अथ चरणविधिनामकमेकत्रिंशत्तममध्ययनम् ।
चरणविधानम् ।
'अनन्तराध्ययने तप उक्तम् , तच्च चरणवत एव भवतीत्यधुना चरणमुच्यते' इति सम्बन्धस्यैकत्रिंशत्तमाध्ययनस्य चरणविधिनामकस्याऽऽदिसूत्रम्चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥१॥ __ व्याख्या-स्पष्टमेव ।। १ ।। प्रतिज्ञातमाहएगओ विरई कुज्जा, एगओ अ पवत्तणं । असंजमे नियत्तिं च, संजमे य पवत्तणं ॥२॥ रागद्दोसे य दो पावे, पावकम्मपवत्तणे । जे भिक्खू संभई निचं, से न अच्छइ मंडले ॥३॥ दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू चयई निचं, से न अच्छइ मंडले ॥४॥
दिवे य जे उवस्सग्गे, तहा तेरिच्छ-माणुसे । जे भिक्खू सहई निचं, से न अच्छइ मंडले ॥५॥ KI विगहा-कसाय-सन्नाणं, झाणाणं च दुयं तहा । जे भिक्खू वजई निचं, से न अच्छइ मंडले ॥६॥
वएसु इंदियस्थेसु, समिईसु किरियासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥७॥ लेसासु छसु काएसु, छक्के आहारकारणे । जे भिक्खू जयई निचं, से न अच्छह मंडले ॥८॥
|पिंडग्गहपडिमासु, भयहाणेसु सत्तसु । जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥९॥ उ०म०५८||
मएसु बंभगुत्तीसु, भिक्खुधम्मम्मि दसविहे। जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥१०॥
Page #699
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
एकत्रिंशं चरणविधिनामकमध्ययनम् ।
चरणविधानम्।
॥३४३॥
EXXXXXXXXXXXXX
उवासगाणं पडिमासु, भिक्खूणं पडिमासु य। जेभिक्खू जयई निच्चं, से न अच्छइ मंडले ॥११॥ किरियासु भूयगामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१२॥ गाहासोलसएहि, तहा असंजमम्मि य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१३॥ बंभम्मि नायज्झयणेसु, ठाणेसु यऽसमाहिए। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१४॥ इक्कवीसाए सबलेसुं, बावीसाए परीसहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१५॥ तेवीसई सूयगडे, रूवाहिएम सुरेसु य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥१६॥ पणवीसा भावणाहिं च, उद्देसेसु दसाइणं । जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥१७॥ अणगारगुणेहिं च, पगप्पम्मि तहेव य । जे भिक्खू जयई निचं, से न अच्छइ मंडले॥१८॥ पावसुयप्पसंगेसु, मोहहाणेसु चेव य । जे भिक्खू जयई नि पच्चं, से न अच्छइ मंडले ॥१९॥ | सिद्धाइगुणजोगेसु, तित्तीसाऽऽसायणासु य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥२०॥
व्याख्या-'एकत:' एकस्माद् विरतिं कुर्यात् , 'एकतश्च' एकस्मिंश्च प्रवर्तनम् । एतदेव विशेषत आह–असंयमात् पञ्चम्यर्थे सप्तमी निवृत्तिं च संयमे च प्रवर्त्तनं कुर्यादित्यनुवर्त्तते। 'चकारौं' समुच्चये ॥ रागद्वेषौ च द्वौ पापौ पापकर्मप्रवर्तको यो भिक्षु 'रुणद्धि' तिरस्कुरुते नित्यं सः 'नाऽऽस्ते' न तिष्ठति 'मण्डले' संसारे वृद्धव्याख्यानात् । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥ 'दण्डानां' मनोदण्डादीनां 'गौरवाणां च' ऋद्धिगौरवादीनां 'शल्यानां' मायाशल्यादीनां त्रिकं त्रिकं यो भिक्षुस्त्यजति ॥ दिव्यांश्चोपसर्गान् , तथा तैरश्चमानुषान् उपलक्षणत्वादात्मसंवेदनीयांश्च प्रत्येक
SEX8XOXOXOXOXOXOXOXOXOX)
॥३४३॥
Page #700
--------------------------------------------------------------------------
________________
चरणविधानम्।
चतुर्विधान, तथाहि-"हास-पओस-विमंसा-पुढो-विमायाहिं देवउवसग्गा । आइतियं माणुस्सा, कुसीलपडिसेवहेऊ य॥१॥ भयरोसाहारकए, अवञ्चलयणाऽवणे य तेरिच्छा। घट्टण-पवडण-थंभण-लेसणया आयवेयणिया ॥२॥" यो भिक्षुः सहते ॥ 'विकथा-कषाय-सज्ञानां' प्रतीतानां प्रत्येकं चतुष्कमिति शेषः, "झाणाणं च"त्ति ध्यानयोश्च 'द्विकम्' आर्त्तरौद्ररूपं तथा यो भिक्षुर्वर्जयति, चतुर्विधत्वाच ध्यानस्याऽत्र प्रस्तावेऽभिधानम् ॥ व्रतेषु इन्द्रियार्थेषु समितिषु 'क्रियासु च' कायिक्यादिषु यो भिक्षुः 'यतते' यथायोगं परिपालनवर्जनविधानेन यत्नं कुरुते ॥ लेश्यासु षट्सु कायेषु 'षट्के। षट्परिमाणे 'आहारकारणे' वेदनादौ यो भिक्षुः ‘यतते' यथायोगं निरोधरक्षादिविधानेन यत्नं कुरुते ॥ 'पिण्डावग्रहप्रतिमासु' आहारग्रहणविषयाऽभिग्रहरूपासु संसृष्टादिषु सप्तस्विति योगः । तत्राऽसंसृष्टा हस्तमात्राभ्यां चिन्या-"असंसद्धे हत्थे असंसढे मत्ते अखरडिय त्ति वुत्तं भवई" एवं गृह्णतः प्रथमा भवति १ । संसृष्टा ताभ्यामेव चिन्त्या-"संसढे हत्थे | संसढे मत्ते" एवं गृहतो द्वितीया २ । उद्धृता नाम-पाकस्थानाद् यत् स्थाल्यादौ स्वयोगेन भोजनभाजने वोद्धृतं तत एव
गृहृतस्तृतीया ३ । अल्पलेपा नाम-अल्पशब्दोऽभाववाचकः, निर्लेपं पृथुकादि गृहृतश्चतुर्थी ४ । अवगृहीता नाम| भोजनकाले भोक्तुकामस्य शरावादिना यदुपहृतं भोजनजातं तत एव गृहतः पञ्चमी ५। प्रगृहीता नाम-भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन भोक्त्रा वा यत् करादिना प्रगृहीतं तद्गृहतः षष्ठी ६ । उज्झितधातु-यत् परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नैव कान्ति तदर्धत्यक्तं वा गृहत इति सप्तमी ७ । तथा 'भयस्थानेषु' , "हास्यप्रद्वेषविमर्शपृथविमात्राभिर्देवोपसर्गाः। आदित्रिकं मानुषकाः कुशीलप्रतिसेवनाहेतुश्च ॥ १॥"
भयरोषाऽऽहारकृताः अपत्यलयनाऽवने च तेरशाः । घट्टनप्रपतनस्तम्भनश्लेषणकादात्मवेदनीयाः॥२॥" २ "असंसृष्टो हस्तः असंसष्टं मात्रकम् , अखरण्टिता इत्युक्तं भवति"।
XXXXOXOXOXOXOXOXOXOX
Page #701
--------------------------------------------------------------------------
________________
| एकत्रिंश चरणविधिनामकमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३४४॥
इहलोकादिषु सप्तसु, उक्तञ्च-*"इहपरलोगाऽऽयाणमम्हाओजीवमरणमसिलोए" यो भिक्षुः 'यतते' पालनभयाकरणाभ्याम् ॥ 'मदेषु' जातिमदादिष्वष्टसु, उक्तञ्च-"जाईकुलबलरूंवे तेवईस्सरिए सुंए लाभे" प्रतीतत्वाच्च इह, अन्यत्र च सूत्रे सङ्ख्याऽनभिधानम् । ब्रह्म-ब्रह्मचर्य तद्गुप्तिषु-वसत्यादिषु नवसु, उक्तश्च-"वसहि कह निसिजिदिये | |कुडिंतर पुर्वकीलिय पँणीए । अईमायाऽऽहार विभूसणा य नव बंभगुत्तीओ ॥ १॥" भिक्षुधर्मे 'दशविधे' क्षान्त्यादिभेदतः, उक्तञ्च- खंती य महवऽजव मुत्ती तेव संजमे य बोधवो । सच्चं सोयं आकिंचणं च, बंभं च जइधम्मो ॥ २॥" यो भिक्षुर्यतते परिहारादिना ॥ उपासका:-श्रावकास्तेषां 'प्रतिमासु' अभिग्रह विशेषरूपासु दर्शनादिषु एकादशसु, उक्तं हि-"दसण वय सामाइय 'पोसह पेडिमा अबंभसँच्चित्ते । औरंभपेसउद्दिढवज्जए समैणभूए य ॥॥" तत्स्वरूपश्चेदम् –“पसमाइगुणविसिटुं, कुग्गहसंकाइसल्लपरिहीणं । सम्मइंसणमणहं, दसणपडिमा हवइ पढमा ॥१॥ बीयाऽणुषयधारी, सामाइकडो य होइ तइया उ । होइ चउत्थी उ च उद्दसऽढमाईसु दिवसेसु ॥२॥ पोसह चउविहं पी, पडिपुन्नं सम्म सो उ अणुपाले । बंधाई अइयारा, पयत्तओ वजइ इमासु ॥३॥ यद्यपि च सामायिकप्रतिमा दशा
चरणविधानम्।
"इहपरलोकाऽऽदानाऽकस्मादाजीवमरणाऽश्लोकाः"। "जाति-कुले-बल-रूपे तपसि ऐश्वर्य श्रुते लामे"। "वसतिः कथा निषयन्द्रियाणि कुंड्यान्तरं पूर्वक्रीडितं प्रणीतम् । अतिमात्राहारो विभूषणा च नव ब्रह्मगुप्तयः ॥ १॥" "क्षान्तिश्च मार्दवं आर्जवं | मुंक्तिः तपः संयमश्च योग्यः । सत्यं शौचमकिचनच झ च यतिधर्मः ॥१॥" "देर्शनं क्रेतानि सामायिक पोधः प्रतिमा अब्रह्मचर्यसँचित्तयोः। आरम्भप्रेष्य उद्दिष्टीनां वर्जकः श्रमणभूतव ॥१॥", "प्रशमादिगुणविशिष्टं, कुग्रहशङ्कादिशल्यपरिहीनम् । सम्यग्दर्शनममघ, दर्शनप्रतिमा भवति प्रथमा ॥१॥ द्वितीयाऽणुव्रतधारी, सामायिककृतश्च भवति तृतीया तु। भवति चतुर्थी तु चतुर्दश्यष्टम्याविषु | दिवसेषु ॥ २॥ पौषधं चतुर्विधमपि, प्रतिपूर्ण सम्यक स तु अनुपालयेत् । बन्धादीनतिचारान् , प्रयत्नतो वर्जयत्यासु ॥३॥"
XXXXXXX
॥३४४॥
Page #702
--------------------------------------------------------------------------
________________
चरणविधानम् ।
श्रुतस्कन्धाऽभिप्रायेणाऽनियतकालमाना तथाऽप्यावश्यकचूर्ण्यभिप्रायेणोपासकदशाऽभिप्रायेण च प्रतिदिनमुभयसन्ध्यं सामायिककरणतो मासत्रयमानोत्कर्षेण द्रष्टव्या । पोषधप्रतिमा तु मासचतुष्टयमाना, जघन्यतस्तु सर्वा अप्येकाहोरात्रमाना इति । “सम्ममणुबय-गुणवय-सिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसु, पडिमं ठाएगराईयं ॥४॥ असिणाण वियडभोई, मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो, पडिमावज्जेसु दिवसेसु ॥ ५ ॥ “वियडभोइ" त्ति विकटे-प्रकटे दिन इत्यर्थः भुते 'विकटभोजी' चतुर्विधाहाररात्रिभोजनवर्जकः, 'मौलिकृतः' अवबद्धकच्छः। झायइ पडिमाए ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीय, अन्नं वा पंच जा मासा ॥६॥ सिंगारकह विभूसुक्करिस्सं इत्थीरहं च वजंतो । वनइ अबंभमेगं, तओ उ छट्ठाए छम्मासे ॥ ७ ॥ सत्तम सस उ मासे, नवि आहारे सचित्तमाहारं ! जं जं हेहिल्लाणं, तं तोवरिमाण सवं पि ॥ ८॥ आरंभसयंकरणं, अट्ठमिया अट्टमास बज्जेइ । नवमा नवमासे पुण, पेसारंभे विवज्जेइ ॥ ९ ॥ दसमा पुण दसमासे, उद्दिढकयं तु भत्त नवि भुंजे । सो होइ उ खुरमुंडो छिहलिं वा धारए कोई॥१०॥ 'उद्दिष्टकृतं तमेवोद्दिश्य यत् कृतम्। 'जं निहियमत्थजायं, पुच्छंत नियाण नबर सो तत्थ ।
"सम्यक्त्वाणुवतगुणवतशिक्षाप्रतवान् स्थिरस ज्ञानी च । अष्टमीचतुर्दश्योः प्रतिमा तिष्ठत्येकरात्रिकीम् ॥४॥ श्रखानो विकटभोजी, मौलिकृतो दिवसब्रह्मचारी च । रात्री परिमाणकृतः, प्रतिमावर्जेषु दिवसेषु ॥५॥ ध्यायति प्रतिमायां स्थितः, त्रिलोकपूज्यान् जिनान जितकषायान् । निजदोषप्रत्यनीकं, अन्यं वा पञ्च यावन्मासाः ॥ ६॥ शृङ्गारकथां विभूषोत्कर्ष स्त्रीरहश्च वर्जयन् । वर्जयत्यब्रीकं, ततश्च पध्यां षण्मासान् ॥७॥ सप्तमी सप्त तु मासान, नापि आहरति सचित्तमाहारम् । यद्यदधस्तनीनां, तत्तदुपरितनीनां सर्वमपि ॥ ८॥ आरम्भस्वयंकरणं, अष्टमिका अष्टमासान् वर्जयति । नवमी नवमासान् पुनः, प्रेष्यारम्भान् विवर्जयति ॥ ९॥ दशमी पुनर्देशमासान् , उद्दिष्टकृतं तु भक्तं नापि भुजीत । स भवति तु क्षुरमुण्डः, शिखा पा धारयेत् कोऽपि ॥ १०॥ यनिहितमर्थजातं, पृच्छतां निजानां नवरं स तत्र ।
Page #703
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकत्रिंश चरण विधिनामकमध्ययनम्।
चरणविधानम्।
॥३४५॥
जइ जाणइ तो साहे, अह नवि तो बेइ नवि जाणे ॥११॥ नाऽन्यत् तस्य गृहकृत्यं किमपि कर्तुं कल्पत इति भावः। "खुरमुंडो लोएण व, रयहरण पडिग्गहं च गिण्हित्ता । समणब्भूओ विहरे, मासा एक्कारसुक्कोसं ॥१२॥ ममकारेऽवोच्छिन्ने, बच्चइ सन्नायपल्लि दटुं जे । तत्थ वि साहु व जहा, गिण्हइ फासुं तु आहारं ॥ १३ ॥" 'सञ्ज्ञातपल्लिं' ज्ञातिसन्निवेशं "फासुं तु" प्रासुकमेव, उपलक्षणत्वादेषणीयं च, प्रेमाव्यवच्छेदात् सज्ञातिपल्लिगमनेऽपि तस्य न दोष इत्याशयः ॥ तथा भिक्षणां प्रतिमासु मासिक्यादिषु द्वादशसु, यत आगमः-"मोसाई सत्तंता, पढमा बिति तइय सत्तराइदिणा । अहराइ एगराई, भिक्खुपडिमाण बारसगं ॥ १॥ तत्स्वरूपश्चेदम्-पडिवज्जइ एयाओ, संघयण-धिईजुओ महासत्तो । पडिमाओ भावियप्पा, सम्मं गुरुणा अणुन्नाओ ॥२॥ गच्छे च्चिय निम्माओ, जा पुवा दस भवे असंपुन्ना। नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो॥३॥ वोसहचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया, भत्तं च अलेवडं तस्स ॥४॥ गच्छा विणिक्खमित्ता, पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा, पाणस्स वि तत्थ एग भवे ॥५॥ जत्थऽत्थमेइ सूरो, न तओ ठाणा पयं पि संचलइ । नाएगराइवासी, एगं व दुगं व अनाए ॥ ६॥ यदि जानाति ततः कथयति, अथ नापि ततो ब्रवीति नापि जाने ॥ ११॥ "शुरमुण्डो लोचेन वा, रजोहरणं पतहं च गृहीत्वा । श्रमणभूतो विहरेत् , मासानेकादशोत्कृष्टम् ॥ १२॥ ममकारेऽव्युच्छिने, ब्रजति सज्ञातपलिं द्रष्टुम् । तत्रापि साधुरिव यथा, गृह्णाति प्रासुकं तु माहारम् ॥१॥" २"मासादयः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरात्रि-दिनाः । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥१॥ प्रतिपद्यते एताः, संहनन-कृतियुतो महासत्वः । प्रतिमा भावितात्मा, सम्यग्गुरुणा अनुज्ञातः ॥२॥ गच्छे एव निर्मातः, यावत् पूर्वाणि दश भवेयुरसम्पूर्णानि । नवमस्य तृतीयवस्तु, भवति जघन्यः भुताभिगमः॥३॥ व्युत्सृष्टत्यक्तदेहः, उपसर्गसहो यथैव जिनकल्पी । एषणा अभिगृहीता, भक्तं चाऽलेपकृत्तस्य ॥ ४॥ गच्छाद् विनिष्क्रम्य, प्रतिपद्यते मासिकी महाप्रतिमाम् । दायेका भोजनस्य, पानकस्यापि तत्रैका भवेत् ॥५॥ यत्राऽखमेति सूर्यः, न ततः स्थानात् पदमपि सञ्चलति । ज्ञात एकरात्रिवासी, एका वा द्वे वाऽज्ञाते ॥६॥
॥३४५॥
Page #704
--------------------------------------------------------------------------
________________
दुस्सहत्थिमाईण नो भएणं पयं पि ओसरइ । एमाइनियमसेवी, विहरइ जाऽखण्डिओ मासो ॥ ७ ॥ पच्छा गच्छमईई, एव दुमासी तिमासी जा सत्त । नवरं दत्तीबुडी, जा सत्त उ सत्तमासीए ॥ ८ ॥ तत्तो य अट्ठमीया, भवई हु पढम सत्तराहंदी । तीए चउत्थचउत्थेणऽपाणएणं अह विसेसो ॥ ९ ॥ उत्ताणग पासल्ली, नेसजी वावि ठाण ठाइत्ता । सहउवसग्गे घारे, दिवाई तत्थ अविकंपो ॥ १० ॥ 'उतानकः' ऊर्द्धमुखशयितः, "नेसज्जि” त्ति निषद्यावान् समयुततया उपविष्टः । अस्यां च पारणके आयामाम्लं दत्तिनियमस्तु नास्ति, ग्रामादेर्बहिश्चाऽवस्थानम् । "दोचा वि एरिस च्चिय, बहिया गामाइयाण नवरं तु । उक्कुडु लगंडसाई, दंडायय उड्ड ठाइत्ता ॥ ११ ॥” लगण्डं - वक्रकाष्ठं तद्वत् शेते लगण्डशायी शिरः पाणिकाभिरेव स्पृष्टभूः न तु पृष्ठेन, दण्डायत: - दण्डवद् भून्यस्तायतशरीरः । "तेञ्चाए वी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमहवा वी, ठाएज्जा अंबखुज्जो हु ॥ १२ ॥” गोदोहिका - गोदोहनप्रवृत्तस्येवाऽग्रपादतलाभ्यामवस्थानम्, वीराणां दृढसंहननानाम् आसनम् तद्धि सिंहासनाधिरूढस्य सिंहासनापनयनेऽविचलितावस्थानेन तुल्यम्, 'आम्रकुब्ज:' सहकारफलवद् वक्राकारः । “एैमेव अहोराई, छ भत्तं अपाणयं नवरं । दुष्टाश्वहस्त्यादीनां न भयेन पदमपि अपसरति । एवमादिनियमसेवी, विहरति यावदखण्डितो माससः ॥ ७ ॥ पश्चाद् गच्छमत्येति, एवं द्विमास त्रिमास यावत् सप्त । केवलं दत्तिवृद्धिर्यावत् सप्त तु सप्तमासिक्याम् ॥ ८ ॥ ततश्च अष्टमिका, भवति खलु प्रथमा सप्तरात्रन्दिवा । तस्यां चतुर्थचतुर्थेनाऽपानकेनाऽथ विशेषः ॥ ९ ॥ उत्तानको पार्श्वगः, नैषधी वाऽपि स्थानं स्थित्वा । सहते उपसर्गान् घोरान् दिव्यादीन् तन्त्राऽविकम्पः ॥ १० ॥" १ "द्वितीयाऽपि ईदृशी एव बहिस्ताद् ग्रामादिकानां केवलं तु । उत्कुटुको लगण्डशायी, दण्डायत उध्वं स्थित्वा ॥ ११॥” २ " तृतीयायामप्येवं, केवलं स्थानं तु तस्य गोदोहिका । वीरासनमथवाऽपि तिष्ठेदानकुखः खलु ॥ १२ ॥" ३ " एवमेवाऽहोरात्रिकी, षष्ठं भक्तमपानकं केवलम् ।
चरण
विधानम् ।
Page #705
--------------------------------------------------------------------------
________________
श्रीउत्तरा
एकत्रिंश चरणविधिनामकमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुचिः ।
चरणविधानम्।
॥३४६॥
गामनगराण बहिया, बग्घारियपाणिए हाणं ॥ १३॥" 'व्याघारितपाणिके' प्रलम्बभुजस्येत्यर्थः, इयं च त्रिभिर्दिनैर्याति, अहोरात्रस्यान्ते षष्ठभक्तकरणात् । यदाह-"अहोराइया तहिं पच्छा छ8 करेइ" । एकाशनेन चेयमारभ्यते, तेनैव च निष्ठां याति । "एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीपब्भारगए, अणिमिसनयणेगदिही य ॥ १४॥" "साहट्ट दो वि पाए, वग्धारियपाणि ठायइ हाणं" ति, 'ईषत्प्राग्भारगतः' ईषत्कुब्जो नद्यादिदुस्तटीस्थितो वा, 'एकदृष्टिः' एकपुद्गलगतदृष्टिः, 'संहृत्य पादौ' जिनमुद्रया व्यवस्थाप्य इत्यर्थः, सम्यक्करणे चास्याऽवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानं वा फलमागमेऽभिहितम् । इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणात् चतूरात्रिंदिवमाना। यदाह-"ऍगराइया चउहिं पच्छा अट्ठमं करेइ" त्ति । विस्तरश्चासां दशाभ्योऽवसेयः । एतासु यो भिक्षुर्यतते यथावत् परिज्ञानोपदेशपालनादिभिः ॥ 'क्रियासु' कर्मबन्धनिबन्धनभूतचेष्टासु अर्थाऽनादिभेदतः त्रयोदशसु, तथा चागमः -"अट्ठाणट्ठा हिंसाऽकम्हा दिट्ठी य मोसऽदिन्ने या। अज्झत्थ माणमित्ते, माया लोभेरियावहिया ॥ १॥" आसां भावार्थः पुनरयम्-तैसथावरभूयहिओ, जो दंडं निसिरई हु कजम्मि । आयपरस्स व अट्ठा, अट्ठादंडं तयं विति ॥ १॥ जो पुण सरडाईयं, थावरकायं व वणलयाईयं । मारेउ छिदिऊण व, छडे एसो अणट्ठाए ॥२॥ अहिमाइ वेरियस्स व, हिंसिंसुं हिंसई व हिंसिहिई। प्रामनगरयोर्बहिस्ताद् व्याधारितपाणिकं स्थानम् ॥ १३॥","अहोरात्रिकी तन्त्र पश्चात् षष्ठं करोति" २ "एवमेव एकरात्रिकी अष्टमभक्तेन स्थानं बहिस्तात् । ईषप्राग्भारगतोऽनिमिषनयनकदृष्टिा ॥१४॥३ "संहृत्य द्वावपि पादौ व्याधारितपाणिः तिष्ठति स्थानमिति" : "एकरात्रिकी चतुर्भिः पश्चात् अष्टमं करोती"ति । ५ "अर्थाऽना हिंसा, अकस्माद् दृष्टिश्च मृषाऽदत्तं च। अध्यात्म मानो मैत्री, माया लोभ ईर्यापथिकी ॥॥" ६ "सस्थावरभूतहितो, यो दण्डं निसृजति खलु कायें। आत्मनः परस्य वाऽर्थ, अर्थदण्डं तकं युवते ॥१॥ यः पुनः सरटा| दिकं, स्थावरकार्य वा वमलतादिकम् । मारयित्वा छित्वा वा, मुश्चति एषोऽनर्थाय ॥२॥ ब्रह्मादेः वैरिणो वाऽहिंसीत् हिनस्ति वा हिसिष्यति ।
॥३४६॥
Page #706
--------------------------------------------------------------------------
________________
XCXCXCX
जो दंड आरभई, हिंसादंडो भवे एसो ॥ ३ ॥ अण्णट्ठाए निसिरई, कंडाई अन्नमाहणे जो उ । जोऽवनियंतो सस्सं, छिंदेज्जा सालिमाईयं ॥ ४ ॥ एस अकम्हादंडो, दिट्ठि विवज्जासओ इमो होइ । जो सत्तु त्ती काउं, हणई मूढो असत्तुं पि ॥ ५ ॥ छट्ठो मोसाभासा, सत्तमदंडो अदिन्नगहणं तु । अज्झत्थीओ कज्जं, विणा वि जं दुम्मणो चिट्ठे ॥६॥ जाइमयाईमत्तो, हीलेइ परं तु माणकिरिएसा । माइपियभायगाइण, जो पुण अप्पे वि अवराहे ॥ ७ ॥ तिबं करेइ दंडं, दहणंकणबंधतालणाईयं । तम्मित्तदोसवत्ति, किरियाठाणं भवे दसमं ॥ ८ ॥ एक्कारसमं माया, बारसमं जमिह लोभदोसेण । - अन्नेसिं सत्ताणं, वहबंधणमारणे कुणइ ॥ ९ ॥ सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपन्हं पि । निवडइ ता सुहुमा ऊ, इरियाचहिया किरिय चरिमा ॥ १० ॥" 'भूतग्रामाः' जीवसङ्घाताश्च चतुर्दश । ते चामी - "ऐगिन्दिय सुहुमियरा, सन्नियर पर्णिदिया सबित्तिचऊ । पज्जताऽपज्जत्ताभेएणं चउदस ग्गामा ॥ १ ॥" तेषु । तथा परमाश्च ते अधार्मिका परमाधार्मिकाः अम्बादयस्तेषु पञ्चदशसु । यत उक्तं - * ' अंबे 'अंबरिसी चेव, सामे सबले त्ति आवरे ।
यो दण्डमारभते हिंसादण्डो भवेदेषः ॥३॥ अन्यार्थं निसृजति, काण्डादीन् अन्यमाहन्याद् यस्तु । योऽपनयन् सस्यं हिन्धात् शाल्यादिकम् ॥ ४ ॥ एष अकस्माद्दण्डो दृष्टिर्विपर्यासतोऽयं भवति । यः शत्रुरिति कृत्वा, हन्ति मूढोऽशत्रुमपि ॥ ५ ॥ षष्ठो मृषाभाषा, सप्तमदण्डोऽदत्तग्रहणं तु । अध्यात्मिकः कार्यं विनाऽपि यद् दुर्मनाः तिष्ठेत् ॥ ६ ॥ जातिमदादिमत्तो हेलयति परं तु मानक्रिया एषा । मातृ-पितृ-भ्रात्रादीनां यः पुनरल्पेऽप्यपराधे ॥७॥ तीव्रं करोति दण्डं, दहना ऽङ्कन-बन्ध-ताडनादिकम् । तन्मित्रद्वेषप्रत्ययिकं क्रियास्थानं भवेद् दशमम् ॥८॥ एकादशं माया, द्वादशं यदिह कोभदोषेण । अन्येषां सत्वानां बधबन्धनमारणानि करोति ॥९॥ सततं त्वप्रमत्तस्य भगवतो यावत् चक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा तु ईर्यापथिकी क्रिया चरमा ॥ १० ॥ " १ “ एकेन्द्रियाः सूक्ष्मा इतरे च, संज्ञिन इतरे पञ्चेन्द्रियाः सद्वित्रिचतुरिन्द्रियाः । पर्याप्ताऽपर्याप्तकभेदेन चतुर्दश आमाः ॥ १॥" * "अम्बोऽम्बर्षिश्चैव श्यामः शवल इत्यपरः ।
चरण
विधानम् |
Page #707
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३४७॥
रुद्दोवरोह काले य, महाकाले त्ति आवरे ॥ १॥ अॅसिपत्ते घेणुं "कुंभे, वालुय वेयरणी इय । खैरस्सरे महाघोसे एकत्रिर्श एए पन्नरसाऽऽहिया ॥ २ ॥ तेषु यो भिक्षुर्यतते परिहारपरिज्ञानादिभिः ।। गाथा-गाथाभिधानम् अध्ययनं-षोडशमेषां चरणविधिगाथाषोडशकानि सूत्रकृताऽऽद्यश्रुतस्कन्धाऽध्ययनानि तेषु, उक्तश्च -*"समओ वेयालीयं, उवैसग्गपरिन्न थीपरिन्ना नामकमय। निरयविभत्ती वीरत्थओ य कुसीलाण परिभासा ॥ १ ॥ वीरिएं धम्म संमाही, मग समोसरण अहतह ध्ययनम्। | "गंथो । जमतीतं तह गाही, सोलसमं होइ अज्झयणं ॥२॥” तथा 'असंयमे च' सप्तदशभेदे पृथिव्यादिविषये, तत्स
चरणयात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात् । यत उक्तम्-"पुढवि-दग-अगणि-मारुय-वणप्फई-बि-ति
विधानम्। चउ-पंणिदि-अंजीवे । 'पेहोपेहे-पमैजण-परिट्ठवण-मणो-वई-कौए ॥ १॥" 'ब्रह्मणि' ब्रह्मचर्ये अष्टादशभेदभिन्ने, उक्तं हि-"ओरोलियं च दिवं, मणवयकाएण करणजोएणं । अणुमोयण-कारावण-करणेणऽद्वारसाऽबंभ ॥ १॥" ज्ञाताध्य| यनेषु उत्क्षिप्तादिषु एकोनविंशतो, यदुक्तम्-उक्खित्तनाए संघाडे, अंडे कुम्मे य सेलेए। 'तुंबे य 'रोहिणी मल्ली,
मायंदी चंदिमा इय ॥ १॥ दावद्दवे उदगनाए, मंडुक्के तेयली इय । नंदिफैले अर्वरकंका, आइन्ने सुसु पुंडरिए ॥२॥" | 'स्थानेषु' आश्रयेषु कारणेष्वित्यर्थः, कस्य ? इत्याह-'असमाधेः' असमाधानस्य, तानि च द्रुतं द्रुतं गमनादीनि | रुद्र उपरुद्रः कालश्च महाकाल इति चापरः ॥१॥ भसिपत्रो धनुः कुम्भः, वालुको वैतरणिरिति । खरस्वरो महाघोषः, एते पञ्चदशाऽऽस्याताः ॥२॥ *"समयो वैतालीयं, उपसर्गपरिज्ञा स्त्रीपरिज्ञा च । निरयविभक्तिीरस्तवश्च कुंशीलानां परिभाषा ॥१॥ वीर्य धर्मः समाधिर्मार्गःXI समवसरणं याथातथ्यं ग्रन्थः । आदानीयं तथा गाथा षोडशं भवत्यध्ययनम् ॥ २॥" | "पृथ्वी-दका-ऽग्नि-मारुत-वनस्पति-द्वि-त्रि-चतुः
॥३४७॥ पञ्चेन्द्रिया-ऽजीवेषु । प्रेक्ष्योत्प्रेक्ष्य-प्रमार्जन-परिष्ठापन-मनो-वचः-कायैः॥१॥" + “औदारिकं च दिव्यं, मनोवचाकायेन करणयोगेन । अनुमोदन-कारण-करणरष्टादशाऽब्रह्म ॥१॥"T"उरिक्षप्तज्ञातः सङ्घाटोऽण्डैः कूर्मश्च शैक्षकः । तुम्बश्च रोहिणी मल्छी मार्कन्दी चन्द्रिकेति ॥१॥ दीवद्रव उदकज्ञातो मण्डूकः तेतलिश्च । नन्दीफलमपरकका अश्वः सुर्समा पुण्डरीकम् ॥२॥"
Page #708
--------------------------------------------------------------------------
________________
चरणविधानम्।
विंशतिः, तथा चाऽऽह-*दवदवचारी-दुर्य दुयं वचंतो इहेव अप्पाणं पवडणाइणा अन्ने य सत्ते वावायणाइणा असमाहीए जोयइ परलोगे य अप्पयं सत्तवहजणियकम्मुणा असमाहीए जोयइ १, एवमन्येष्वपि असमाधिस्थानत्वं भावनीयम् । अपमज्जिए ठाणनिसीयणाइ करेइ २, एवं दुप्पमज्जिए वि ३, अइरित्ताए से ज्जाए आसणे वा निवसइ निसीयइ वा ४, राइणिए परिभवइ ५, थेरोवघाई-सीलाईदोसेहिं थेरे उवहणइ त्ति वुत्तं हवइ ६, भूओवघाई-अणट्ठाए एगिदियाइए उवहणइ त्ति वुत्तं हवइ ७, मुहुत्ते मुहुत्ते संजलइ ८, सई कुद्धो य अञ्चंतकुद्धो हवइ ९, पिट्ठिमंसिए १०, अभिक्खणमोहारिणिं भासइ जहा दासो तुमं चोरो व त्ति ११, नवाई अहिगरणाई करेइ १२, उवसंताणि य उईरेई १३, ससरक्खपाए अथंडिलाओ थंडिलं संकमइ, ससरक्खेहिं वा हत्थेहिं भिक्खं गेण्हइ १४, अकाले सज्झायं करेइ १५, असंखडसई करेइ राईए वा महया सद्देण उल्लवइ १६, कलहं करेइ, तं वा करेइ जेण कलहो हवइ १७, तारिसं भासइ करेइ वा जेण सबो गणो झंझविओ अच्छइ १८, सूरोदयाओ अत्थमणं जाव भुंजइ १९, एसणासमिई न पालेइ २०, यो भिक्षुर्यतते । एकविंशतौ शबलयन्ति-कधुरीकुर्वन्ति चारित्रमिति शबलाः-क्रियाविशेषास्तेषु, तथा चाऽऽगमः
* दुतद्रुतचारी-द्रुतं दुतं व्रजन् इहैवाऽऽत्मानं प्रपतनादिना अन्यांश्च सत्वान् व्यापादनादिनाऽसमाधौ योजयते, परकोके च आत्मानं सत्त्ववधजनितकर्मणाऽसमाधी योजयति , अप्रमार्जिते स्थाननिषदनादिकं करोति २, एवं दुष्प्रमार्जितेऽपि ३, अतिरिक्तायां - शय्यायां आसने वा निवसति निषीदति वा ४, रात्रिकान् परिभवति ५, स्थविरोपघाती-शीलादिदोषैः स्थविरान् उपहन्ति इत्युक्तं भवति ६, भूतोपघाती-अनर्थाय एकेन्द्रियादिकान् उपहन्ति इत्युक्तं भवति ७, मुहर्ते मुहुर्ते संज्वकति ८, सकृत् क्रुद्धश्चात्यन्तकुद्धो भवति * ९, पृष्ठमासिकः १०, अभीक्ष्णमवधारिणी भाषते-यथा दासस्त्वं चौरो वा इति ११, नवानि अधिकरणानि करोति १२, उपशान्तानि च उदीरयति १३, सरजस्कपाद अस्थण्डिलात् स्थण्डिलं सङ्कामति, सरजस्काभ्यां वा हस्ताभ्यां भिक्षां गृह्णाति १४, अकाले स्वाध्यायं करोति १५, असंस्कृतशब्दं करोति, रात्रौ वा महता शब्देन उल्लपति १६, कलहं करोति, तद् वा करोति येन कलहो भवति १७, तादृशं भाषते करोति वा येन सर्वो गणो झंझवित आस्ते १८, सूर्योदयाद् अस्तमनं यावद् भुक १९, एषणासमितिं न पालयति २०॥
Page #709
--------------------------------------------------------------------------
________________
श्रीउत्तरा- * "तं जह उ हत्थकम्म, कुवंते १ मेहुणं च सेवंते २ । राइं च मुंजमाणे ३ आहाकम्मं च मुंजते ४॥ १॥ मैथुनं
| एकत्रिंशं ध्ययनसूत्रे सेवत अतिक्रमादिषु त्रिषु । तत्तो य रायपिंडं ५, कीयं ६ पामिच्च ७ अभिहड ८ अछेज्जं ९ । मुंजते सबले ऊ, पञ्चक्खि
चरणविधिश्रीनेमिच- यऽभिक्ख भुंजते १० ॥२॥ छम्मासऽब्भंतरओ, गणा गणं संकम करिते य ११ । मासभंतर तिन्नि य, दगलेवा ऊो
नामकमन्द्रीया | करेमाणे ॥३॥ मासभंतरओ चिय, माइट्ठाणाई तिन्नि कुणमाणे १२ । पाणइवायाउटिं, कुवंते १३ मुसं वयंते य १४
ध्ययनम् । सुखबोधा-A॥ ४ ॥ गिण्हते य अदिन्नं १५ आउटैि तह अणंतरहियाए । पुढवीए ठाण सेजा, निसीहियं वावि चेएइ १६ ॥ ५॥ ख्या लघु- एवं ससिणिद्धाए ससरक्खाए चित्तमंतसिललेलू । कोलावासपइट्ठा, कोल घुणा तेसि आवासो १७ ॥ ६ ॥ संड-सपाण
चरणवृत्तिः ।
विधानम् । |सबीए, जाव उ संताणए भवे तहियं । ठाणाइ चेयमाणे, सबले आउट्टियाए उ १८ ॥७॥ आउट्टि मूलकंदे, पुप्फे य फले ॥३४८॥
य बीय हरिए य । भुंजते सबले ऊ १९, तहेव संवच्छरस्संतो ॥ ८॥ दस दगलेवे कुछ, तह माइहाण दस य | परिसंतो २०। आउट्टिय सीओदगवग्धारियहत्थमत्ते य ॥ ९ ॥ दबीए भायणेण व, दिजंतं भत्त-पाण घेत्तूणं ।
*"तयथा तु हस्तकर्म कुर्वाणो मैथनं च सेवमानः । रात्रौ च भुञ्जान आधाकर्म च भुजानः ॥१॥ ततश्च राजपिण्ड कीतं प्रामि-JP त्यमभ्याहृतमाच्छेचम् । भुजानः शबल एव प्रत्याख्यायाऽभीक्ष्णं भुजानः ॥२॥ षण्मासाभ्यन्तरतो गणाद् गर्ण सङ्कर्म कुर्वश्च । कामासाभ्यन्तरे श्रींच दकलेपास्तु कुर्वाणः ॥३॥ मासाभ्यन्तरत एव मातृस्थानानि प्रीणि कुर्वाणः । प्राणातिपातमाकुट्या कुर्वाणो मृषाT मावदंश्च ॥४॥ गृहंश्वाऽदत्तमाकुया तथाऽनन्तर्हितायाम् । पृथ्व्यां स्थानं शय्यां नैषेधिकीं वापि चेतयति ॥ ५॥ एवं सखिग्धायां
XI॥३४८॥ सरजस्कायां चित्तवच्छिलालेलुमत्याम् । कोलावासप्रकृष्ठायां कोलाघुणास्तेषामावासः ॥६॥ साण्ड-सप्राण-सबीजं यावत् तु सन्तानकं भवेत् | तत्र । स्थानादि चेतयन् शबल आकुयैव ॥७॥ आकुदृथा मूलानि कन्दान् पुष्पाणि च फलानि च बीजानि हरितानि च । भुजानः शबलस्तु तथैव संवत्सरस्यान्तः ॥ ८॥ दश उदकलेपान् कुर्वन् तथा मातृस्थानानि दश च वर्षान्तः। आकुट्या शीतोदकक्लिसहस्तमात्रे च ॥९॥ दा भाजनेन वा दीयमानं भक्त-पानं गृहीत्वा। .
Page #710
--------------------------------------------------------------------------
________________
चरणविधानम् ।
मुंजइ सबलो एसो, इगवीसो होइ नायबो २१॥१०॥ द्वाविंशतौ परीषहेषु प्राक्कथितेषु यो मिक्षुर्यतते॥ त्रयोविंशत्यध्ययनयोगात् त्रयोविंशतिसूत्रकृतं तस्मिन् , त्रयोविंशतिसूत्रकृताध्ययनानि चेमानि-*"पुंडरिय किरियठाणं आहारपरिन्न
पञ्चक्खाणकिरिया य । अणेगार अद्द नालंद सोलसाई च तेवीसं ॥१॥" तथा रूपम्-एकस्तदधिकेषु प्रक्रमात् सूत्रकृयाताध्ययनेभ्यः 'सुरेषु च' भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकरूपेषु दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररू
पणादिना ॥ "पणवीस" त्ति पञ्चविंशतौ "भावणाहिं" ति सुब्व्यत्ययाद् 'भावनासु' महाव्रतविषयासु, उक्तं हिIt'पणवीसं भावणाओ पन्नत्ताओ, तं जहा-ईरियासमिइ मणगुत्ती वैयगुत्ती आलोइऊण पाणभोयणं आयाणभंडमत्तनिक्खेवणासमिई पढमवए । अणुवीइभासणया कोहेविवेगे लोहविवेगे भैयविवेगे हासविवेगे बिइयवए । उग्गहअणुन्नवणया उग्गहसीमजायणया सयमेव उग्गहअणुगिण्णया साहम्मियउग्गहं अणुण्णविय परिभुजणया साहारणभत्तपाणं अणुन्नविय परिभुंजणयो तईयवए । इत्थि-पसु-पंडगसंसत्तसयणाऽऽसणवजणया इत्थीकहविवजणया इत्थीण इंदियाण आलोयणवजणया पुवरयपुवकीलियाणं विसयाणं असरणया पणीयाहारविवजणया चउत्थवए ।
भुनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः॥१०॥" * "पौण्डरीकं क्रियास्थानमाहारपरिज्ञा प्रत्याख्यानक्रिया च । अनगार भाद्रों नालन्दः षोडश च त्रयोविंशतिः ॥१॥" | "पञ्चविंशतिर्भावनाः प्रज्ञप्ताः। तद्यथा-ईर्यासमितिः १ मनोगुप्तिः २ वचोगुप्तिः ३ आलोक्य पान-भोजनम् ४ आदानभाण्डमात्रनिक्षेपणासमितिः ५ प्रथमव्रते । अनुवीचीभाषणता क्रोधविवेकः २ लोभविवेकः ३ भयविवेकः | हास्यविवेकः ५ द्वितीयव्रते । अवग्रहानुज्ञापनता १ अवग्रहसीमयाचनता २ स्वयमेवाऽवग्रहानुग्रहणता ३ साधर्मिकावग्रहमनुज्ञाप्य परिभुञ्जनता ४ साधारणभक्तपानमनुज्ञाप्य परिभुञ्जनता ५ तृतीयव्रते। १ स्त्री-पशु-पण्डकसंसक्तशयनासनवर्जनता । स्त्रीकथाविवर्जनता २ स्त्रीणाम् इन्द्रियाणामालोकनवर्जनता ३ पूर्वरत-पूर्वक्रीडितानां विषयाणामस्मरणता ४ प्रणीताऽऽहारविवर्जनवा ५ चतुर्थवते ।
उ० अ०५९
Page #711
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः ।
॥३४९॥
सोइंदियरागोवरमें', एवं पंच वि इंदिया ५ पंचमवए। उद्देशेषु इत्युपलक्षणत्वाद् उद्देशकालेषु 'दशादीनां दशाश्रुतस्कन्ध-कल्प
| एकत्रिंश व्यवहाराणां षडिंशतिसयेष्विति शेषः । उक्तं हि-"दस उद्देसणकाला, दसाण कप्पस्स हुंति छ च्चेव । दस चेव य ववहारस्स चरणविधि* हुंति सबे वि छबीसं ॥ १॥” यो भिक्षुर्यतते । 'अनगारगुणाः' व्रतादयः सप्तविंशतिः, सुव्यत्ययात् तेषु च, उक्तं हि- नामकम| *'वर्यछक्कमिंदियाणं, च निग्गहो भाव करणसच्च च । खमया विरॉगया वि य, मणमाईणं निरोहो य ॥ १॥ कार्याण ध्ययनम् । छक्क जोगम्मि जुत्तया वेर्यंणाहियासणया। तह मारणतियहियासणा य एएऽणगारगुणा ॥ २ ॥" प्रकृष्टः कल्पः-यति
चरण| व्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् । उक्तं च- "सत्थंपरिन्ना
विधानम्। ट्रा लोगविजओ सीओसणिज्ज सम्मत्तं । आवंति धुर्व विमोहो, उवहाणसुयं महपरिना ॥ १॥ पिंडेसण सेजेरिया भासा ||*
वत्थेसणा य पाएसा। उगहपडिमा सत्तिक्कसत्तया भावण विमुत्ती ॥ २ ॥ उग्धायमणुग्घायं, औरोवण तिविहमो निसीहं तु । इइ अट्ठावीसविहो, आयारपकप्पनामो उ ॥३॥" 'तथैव' तेनैव यथावदासेवनादिप्रकारेण, 'तुः समुचये, यो भिक्षुर्यतते ॥ पापश्रुतेषु प्रसङ्गाः-तथाविधाऽऽसक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं हिश्रोत्रेन्द्रियरागोपरमः १ एवं पञ्चापि इन्द्रियाणि २-३-४-५ पञ्चमव्रते। दश उद्देशनकाला दशानां कल्पस्य भवन्ति षडेव । दश चैव च व्यवहारस्य भवन्ति सर्वेऽपि षड्विंशतिः॥१॥" * व्रतषट्कमिन्द्रियाणां च निग्रहो भावः करणसत्यं च । क्षमता विरागताऽपि च मनादीनां निरोधश्च ॥१॥ कायानां षट्कं योगे युक्तता वेदनाऽध्यासनता । मारणान्तिकाध्यासनता च एतेऽनगारगुणाः ॥२॥"
॥३४९॥ + "शस्त्रपरिक्षा लोकविजयः शीतोष्णीयं सम्यक्त्वम् । आवन्ती धूतो विमोक्ष उपधानश्रुतं महापरिज्ञा ॥१॥ पिण्टैषणा शय्या भाषा वस्वैषणा च पात्रैषणा । अवग्रहप्रतिमा सप्तकसक्षिका भावना विमुक्तिः ॥२॥ उद्घातमनुद्घातमारोपणं त्रिविधं निशीथं तु। इत्यष्टाविंशतिविध आचारप्रकल्पनामा तु॥३॥"
Page #712
--------------------------------------------------------------------------
________________
चरणविधानम् ।
* अट्ठ निमित्तंगाई, दिक्षुप्पायंतलिक्खभोमं च । अंगं सर-लक्खण वंजणं च तिविहं पुणेकि कं ॥ १॥ सुत्तं वित्ती तह वत्तियं च पावसुयमउणतीसविहं । गंधैव-न?-वेत्थु आउधMवेयसंजुत्तं ॥२॥" 'दिव्य' व्यन्तराट्टहासादि, 'औत्पातं' सहजरुधिरवृष्ट्यादि, 'आन्तरिक्षं ग्रहभेदादि, 'भौम भूविकाररूपं, 'व्यञ्जनं' मषादि, "वत्थु" त्ति वास्तुविद्या, “आउ" त्ति वैदिकम् । मोहः-मोहनीयं तत्स्थानेषु त्रिंशत्सु, उक्तं हि-“वारिमझेऽवगाहित्ता, तसे पाणे विहिंसई। छाएउ मुहं हत्थेणं, अंतो नायं गलेरेवं ॥ १ ॥ सीसावेढेण वेढित्ता, संकिलेसेण मारएँ। सीसम्मि जे य आहेतु, दुहमारेण हिंसई ॥२॥ बहुजणस्स नेयारं, दीवं ताणं च पाणिणं' । साहारणे गिलाणम्मि, पहुकिच्चं न कुबई ॥ ३ ॥ साहुं अकम्मधम्मो उ, जो भंसेज उवट्ठियं । नेयाउयस्स मग्गस्स, अवगारम्मि वर्दैई ॥४॥ परेसिं सम्मइंसणाईण विपरिणामं करेइ त्ति वुत्तं भवइ । जिणाणणंतनाणीणं, अवण्णं जो पभासएँ । आयरियउवज्झाए, खिसए मंदबुद्धिएँ ॥५॥ तेसिमेव य नाणीणं, सम्मं नो परितप्पई । पुणो पुणो अहिगरणं, उप्पाए [ निवपत्थाणदिणाइ कहेइ त्ति वुत्तं भवइ ] तित्थभेयएं ॥६॥
XXXXXXXXXXXXXX
*"अष्ट निमित्ताङ्गानि दिव्यमौत्पातं आन्तरिक्षं भौमं च । आङ्गं स्वर-लक्षणे व्यञ्जनं च त्रिविधं पुनरेकैकम् ॥ १॥ सूत्रं वृत्तिस्तथा वार्तिकं च पापश्रुतमेकोनविंशद्विधम् । गान्धर्व-नाट्य-वास्तु, आयुर्धनुर्वेदसंयुक्तम् ॥ २॥" २ "वारिमध्येऽवगाम असान् प्राणान् विहिनस्ति । छादयित्वा मुखं हस्तेनान्तर्नाद ग्रीवारवम् ॥१॥ शीर्षावेष्टेन वेष्टयित्वा सङ्केशेन मारयेत् । शीर्षे यश्चाऽऽहन दुःखमारेण हिनस्ति ॥ २॥ बहुजनस्य नेतारं, द्वीपं नाणं च प्राणिनाम् । साधारणे ग्लाने प्रभुकृत्यं न करोति ॥ ३ ॥ साधु मधर्मकर्मा तु, यो भ्रंशयेदुपस्थितम् । नेयायिकस्य मार्गस्थापकारे वर्तते ॥ ४॥ परेषां सम्यग्दर्शनादीनां विपरिणामं करोति इत्युक्तं भवति । जिनानामनन्तज्ञानिनामवज्ञां यः प्रभाषते । आचार्योपाध्यायान् खिसति मन्दबुद्धिकः ॥ ५॥ तेषामेव च ज्ञानिनां सम्यग् नो परितर्पयेत् । पुनः पुनरधिकरणमुत्पादयति [नृपप्रस्थानदिनादि कथयति इत्युक्तं भवति ] तीर्थभेदकश्च ॥६॥
Page #713
--------------------------------------------------------------------------
________________
| एकत्रिंश चरणविधिनामकमध्ययनम् ।
श्रीउत्तरा- Kaalजाणं आहम्मिए जोए, पजेइ पुणो पुणो। कामे वमेत्ता पत्थेइ, इहऽन्नभविएँ इ वा ॥ ७ ॥ अमिक्खं बहुस्सुएऽहं ति | ध्ययनसूत्रे जो भासंतऽबहुस्सुओ। तहा य अतवस्सी वि, जे तवस्सि तिऽहं वैए ॥ ८ ॥ जायतेएण बहुजणं, अंतो धूमेण हिंसएँ । श्रीनेमिच- अकिञ्चमप्पणा काउं, कयमेएण भासए ॥ ९॥ नियडुवहि-पणिहीए पलिउंचे सादिजोयजुत्ते थे । बेइ सवं मुसं वयसि,
न्द्रीया अज्झीणझंझए सया ॥ १०॥ अद्धाणम्मि पविसित्ता, जो धणं हरइ पाणिणं । वीसंभित्ता उवाएणं, दारे तस्सेव सुखबोधा- लुब्भइ ॥ ११ ॥ अमिक्खमकुमारे उ, कुमारेऽहं ति भासएँ । एवं अबंभयारी वि बंभयारि त्ति भासएँ ॥ १२ ॥ जेणेवेख्या लघु- सरियं नीए, वित्ते तस्सेव लुभएँ । तप्पहावुट्ठिए वा वि, अंतरायं करेइ से" ॥ १३ ॥ सेणावई पसत्थारं, भत्तारं वृत्तिः । वा वि हिंसए । रटुस्स वा वि निगमस्स, नायगं सेहिमेव वा ॥ १४ ॥ अपस्समाणो परसामि, अहं देव त्ति वा वएँ ।
अवण्णेणं च देवाणं, महामोहं पकुवई ॥१५॥" सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशद्, उक्तं हि॥३५०॥
"पडिसेहण संठाणे, वन्ने-गंधे-रसे-फार्स-वे, य । पण-पण-दु-पणऽट्ठ-तिहा इगतीसमकायऽसंगऽरुहा ॥ १ ॥ अथवा
विधानम्।
जानन् आधर्मिकान् योगान् प्रयुनक्ति पुनः पुनः। कामान् वान्त्वा प्रार्थयते इहान्यभविकान् वा ॥॥ अभीक्ष्णं बहुश्रुतोऽहमिति
यो भाषतेऽबहुश्रुतः। तथा चातपस्ख्यपि यस्तपस्यहमिति वदेत् ॥८॥ जाततेजसा बहुजनमन्त—मेन हिनस्ति । अकृत्यमात्म ना कृत्वा a कृतमेतेन भाषते॥९॥ निकृत्युपधि-प्रणिधिकः परिकुञ्चति सातियोगयुक्तश्च । ब्रूते सर्व मृषा वदसि अक्लेशं क्लेशयति सदा ॥ १० ॥ अध्वनि
प्रवेश्य यो धनं हरति प्राणिनाम् । विश्रम्म्योपायेन दारेषु तस्यैव लुभ्यति ॥ ११॥ अभीक्ष्णमकुमारस्तु कुमारोऽहमिति भाषते । एवमब्रह्मचार्यपि ब्रह्मचारीति भाषते ॥ १२॥ येनैवैश्वयं नीतो वित्ते तस्यैव लुभ्यति । तत्प्रभावोस्थितो वाऽपि अन्तरायं करोति तस्य ॥१३॥ सेनापति प्रशास्तारं भर्तारं वाऽपि हिनस्ति । राष्ट्रस्य वापि निगमस्य नायकं श्रेष्ठिनमेव वा ॥ १४ ॥ अपश्यन् पश्याम्यहं देवान् इति वा वदेत् । अवर्णेन च देवानां महामोहं प्रकुरुते ॥ १५॥","प्रतिषेधनं संस्थाने वर्ण-गन्ध-रस-स्पर्श-वेदे च । पञ्च-पञ्च-द्वि-पञ्चा-5-विधा एकत्रिंशदकायाऽसनाऽरुहाः ॥३॥
॥३५०॥
Page #714
--------------------------------------------------------------------------
________________
चरणविधानम्।
नव दरिसणम्मि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया, खीणमिलावेण इगतीसं ॥२॥" "जोगे" ति| सूचकत्वात् सूत्रस्य योगसङ्घहा यैः योगा:-शुभमनोवाकायव्यापाराः सह्यन्ते-स्वीक्रियन्ते, ते च द्वात्रिंशद् , उक्तं हि*आलोयणा निरंवलावे, आवईसु दृढधम्मैया । अणिस्सिओवहीणे य, सिक्खा निप्पंडिकम्मया ॥१॥ निरपलापः स्यादाऽऽचार्यः दत्तायामालोचनायां नान्यस्मै कथयति । अन्नायया अलोभे य, 'तितिक्खा अर्जवे सुई । सम्मैट्ठिी समाही य, आयारे विणओवएँ ॥२॥ अज्ञातता तपसि कार्या, तितिक्षा-परीषहादिजयः, 'सुइ' त्ति शुचिना भाव्य संयमवतेत्यर्थः । धिईमई य "संवेगो, “पणिही सुविही "संवरे । अत्तदोसोवसंहारे, सबकामविरत्तया ॥ ३ ॥ धृतिप्रधाना मतिधृतिमतिः, प्रणिधिः-माया सा त्याज्या, सुविधिः कार्यः । पञ्चक्खाणे विउँस्सग्गे, अप्पमाए लवालवे । झाणसंवरेजोगे य, उदए मारणंतिए॥४॥ प्रत्याख्यानं मूलगुणोत्तरगुणविषयतया द्विभेदमिति द्वारद्वयम् । “लवालवे" त्ति का लोपलक्षणम् , क्षणे क्षणे सामाचार्यनुष्ठान विधेयम् , ध्यानमेव संवरयोगो ध्यानसंवरयोगः, "उदए मारणंतिए" त्ति वेदनोदये मारणान्तिके न क्षोभः कार्यः । संगाणं च परिन्नीया, पायच्छित्तकरणे इय । औराहणा य मरणंते, बत्तीसं जोगसंगहा ॥५॥" ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु ॥ त्रयस्त्रिंशद् 'आशातनासु च' अहंदादिविषयासु प्रतिक्रमणसूत्रप्रतीतासु पुरतः
नव दर्शने चत्वार्यायुषि पनादावन्ते। शेषे द्वौ द्वौ भेदौ क्षीणाभिलापेन चैकत्रिंशत् ॥२॥" *"मालोचना निरपलाप आपत्सु दृढधर्मता । अनिश्रितोपधानश्च शिक्षा निष्पतिकर्मता ॥॥ अज्ञातता अलोभश्च तितिक्षाऽऽर्जवः शुचिः । सम्यग्दृष्टिः समाधिश्वाचारो | विनयोपगः ॥२॥ तिमतिश्च संवेगः प्रणिधिः सुविधिः संवरः । आत्मदोषोपसंहारः सर्वकामविरकता ॥३॥ प्रत्याख्यानं व्युत्सर्गोsप्रमादो कवालवः । ध्यानसंवरयोगश्चोदये मारणान्तिके ॥ ॥ सङ्गानां च परिज्ञाता प्रायश्चित्तकरणमिति । भाराधना च मरणान्ते द्वात्रिंशद् योगसङ्ग्रहाः ॥५॥"
Page #715
--------------------------------------------------------------------------
________________
ALORA
COM
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकत्रिश चरणविधिनामकमध्ययनम्।
शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु, तथाहि-*सेहे राइणियस्स पुरओ वा पक्खओ वा आसन्ने वा गंता भवइ । एवं चिट्ठित्ता ६ । एवं निसीइत्ता । ९ । बहिया वियारभूमीगए पुचतरं आयामइ। पुश्विं चेव गमणागमणं | आलोएइ । राओ वाहरमाणस्स राइणियस्स जागरमाणे वि अपडिसुणेत्ता भवइ । कंचि आलवियत्वं पुस्विं चेव आलवइ । असणाई पुवं सेहतरस्स आलोएइ पच्छा राइणियसे । एवं उवदंसेइ । एवं निमंतणं करेइ । अणापुच्छाए जो जमिच्छइ तस्स तं खळू खैद्धं देइ प्रचुरमित्यर्थः । मणुन्नं मणुन्नं अप्पणा चेव आहारेइ । दिवसओ रायणियरस वाहरमाणस्स न पडिसुणेई"। राइणियस्स खद्धं खद्धं वत्ता भवइ षड्सद्देण खरनिहुरं भणतीत्यर्थः। वाहरिए संते जत्थ गए सुणइ तत्थ गए चेष उल्लावं देइ । किं भणसि त्ति वत्ता भवति । तुम ति वयई"। तज्जाएण पडिभणइ-कीस अजो गिलाणस्स न करेइ ? इचाइ भणिओ तुम कीस न करेसि ? त्ति भैणतीत्यर्थः । कहं कहेमाणस्स नो सुमणसो हवइ । नो सुमरसि तुमं ति भासह । कहं छेत्ता भवइ । परिसं भेत्ता भवइ-भिक्खावेला घट्टइ एबमाइउल्लवणेण सुत्तऽत्थपोरिसिं भिमतीबर्थः ।।
चरणविधानम्।
॥३५१॥
*
BXOXOXOXO
* "शैक्षो रात्रिकस्य पुरतो वा पार्श्वतो वा आसन्ने वा गन्ता भवति । एवं स्थिरवा ६ । एवं निषद्य ९ बहिस्सा विचारभूमिगतः Pापूर्वतरं आचामति १०। पूर्व चैव गमनागमनमालोचबति ।। रात्रौ व्याहरतो राशिकस्स जाप्रदपि अप्रतिचीता भवति १२ टीकशिदाकपितव्यं पूर्व चैवाहपति १३। अचनादि पूर्व शैक्षतरस्य आलोचयति पश्चाद् राविकख १४ । एवं उपदर्शयति १५। एवं निमन्त्रण
करोति १६ । अनापृच्छया यो यदिच्छति तस्मै तत् प्रत्रं प्रचुरं ददाति १७ । मनोझं मनोज्ञं वात्मना एवं बाहरति १८ दिवसतः रातिकस्य व्याहरतो न प्रतिशृणोति १९। रातिकस्य शीघ्रं शीघ्रं वक्ता भवति, महच्छब्देन खरनि भणति २०। व्याहतः सनूर ॥३५१॥ यत्र गतः शृणोति तत्र गतश्चैवोछापं ददाति २१॥ किं भणसि इति वक्ता भवति २२ । स्वमिति वदति २३ । तज्जातेन प्रतिभणति-करमाद् आर्यों ग्लानस्य न करोति? इत्यादि भणितः त्वं कस्मात् न करोति? इति भणति २४ । कथा कथयमाणस्य नो सुमना भवति २५। भो| सरसि त्वमिति भाषते २६। कया छेत्ता भवति २७॥ परिषदं मेत्ता भवति-भिक्षवेला वर्तते एषमाधुलपमेय सूत्रार्यपौरक्षीं भिमति २०।
Page #716
--------------------------------------------------------------------------
________________
अणुट्टियाए परिसाए कहेइ, सह निविद्वाए चेव, अहिगयरेहिं अत्येहिं तमेव सुत्तं विगप्पेई इत्यर्थः । संथारय । चरणपाएण घई। संथारए निसीयइ तुपैट्टा वा । उचासणे निसीयेई । समासणे वौ। यो मिखुर्यतते गायोगं श्रद्धानसे-1- विधानम्। वनावर्जनादिना इत्येकोनविंशतिसूत्रार्थः ॥२-३-४-५-६-७-८-९-१०-११-१२-१३-१४-१५-१६-१७-१८-१९-२०॥ अध्ययनार्थ निगमयितुमाहहर एएसुठाणेसु, जे भिक्खू जयई सया।खिप्पं से सघसंसारा, विप्पमुचइ पंडिए।॥२१॥ तिबेमि॥
व्याख्या इति' अनेन प्रकारेण 'एतेषु' अनन्तरोक्तेषु, शेषं स्पष्टमिति ॥ २१ ॥
र
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
योधायां चरणविधिनामकमेकत्रिंशमध्ययन समाप्तम् ॥
अनुत्थितायै परिषदे कथयति, तथा निविष्टायै चैव, अधिकतररथैः तदेव सूत्र विकल्पयति २९ । संस्तारकं पादेन घट्टयति ३० । संस्तारके निषीदति त्वग्वर्तयति वा । उच्चासने निषीदति ३२ । समासने वा ३३।"
Page #717
--------------------------------------------------------------------------
________________
अथ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम्।
न्द्रीया
मुखबोधाख्या लघुवृत्तिः ।
प्रमादस्य स्थानानि ।
॥३५२॥
'अनन्तराध्ययने चरणमभिहितम् , तच्च प्रमादस्थानपरिहारत एवाऽऽसेवितुं शक्यं तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थ द्वात्रिंशमप्रमादस्थाननामकमध्ययनमधुनाऽऽरभ्यते' इति सम्बन्धस्याऽस्येदमादिसूत्रम्
अचंतकालस्स समूलयस्स, सबस्स दुक्खस्स उ जो पमोक्खो।
तं भासओ मे पडिपुण्णचित्ता, मुणेह एगंतहियं हियत्थं ॥१॥ व्याख्या-अन्तमतिक्रान्तोऽत्यन्तः,वस्तुनश्च द्वावन्तौ-आरम्भक्षणो निष्ठाक्षणश्च, तत्रेह आरम्भक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तः-अनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन-कषायाविरतिरूपेण वर्त्तत इति समूल कस्तस्य, उक्तं हि-"मूलं संसारस्स उ, हुंति कसाया अविरई य" । सर्वस्य, दुःखयतीति दुःख-संसारस्तस्य यः प्रकर्षेण मोक्षः-अपगमः प्रमोक्षः पूर्वस्य तुशब्दस्यावधारणार्थस्येह सम्बन्धात् प्रमोक्ष एव, तं भाषमाणस्य मे प्रतिपूर्ण-प्रक्रान्तार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाऽखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः शृणुत एकान्तहितं, हितः-तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः॥१॥ यथाप्रतिज्ञातमाह
नाणस्स सबस्स पगासणाए, अन्नाणमोहस्स विवजणाए।
रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ॥२॥ "मूलं संसारस्य तु भवन्ति कषाया अविरतिश्च"।
॥३५२॥
Page #718
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
व्याख्या-'ज्ञानस्य' आमिनिबोधिकज्ञानादेः सर्वस्य, पाठान्तरेण सत्यस्य वा 'प्रकाशनया' निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः, तथा अज्ञानं-मत्यज्ञानादि मोहः-दर्शनमोहनीयम् अनयोः समाहारस्तस्य 'विवर्जनया' मिथ्याश्रुतश्रवणकुदृष्टिसङ्गपरिहारादिना, अनेन स एव सम्यग्दर्शनात्मकोऽभिहितः, रागस्य द्वेषस्य च सङ्कयेण, एतेन | तस्यैव चारित्रात्मकस्याऽभिधानम् , रागद्वेषयोरेव तदुपघातकत्वाऽभिधानात् , ततश्चायमर्थः-सम्यग्दर्शनज्ञानचारित्रैरेकान्तसौख्यं समुपैति मोक्षम्, अयं च दुःखप्रमोक्षाविनाभावी इत्यनेन स एवोपलक्षित इति सूत्रार्थः ॥ २॥ नन्वस्तु ज्ञानादिमिर्दुःखप्रमोक्षः, अमीषां तु कः प्राप्तिहेतुः ? उच्यते
तस्सेस मग्गो गुरु-विद्धसेवा, विवजणा बालजणस्स दूरा।
सज्झायएगंतनिसेवणा य, सुत्तऽत्थसंचिंतणया घिई य॥३॥ व्याख्या-'तस्ये ति अनन्तरमुक्तस्य मोक्षोपायस्यैषः 'मार्गः पन्था उपाय इत्यर्थः, यदुत गुरवः-यथावच्छात्राs| भिधायका वृद्धाश्च-श्रुतपर्यायादिवृद्धास्तेषां सेवा गुरुवृद्धसेवा, विवर्जना 'बालजनस्य' पार्श्वस्थादेः 'दूरात्' दूरेण, तथा स्वाध्यायस्यैकान्तनिषेवणा स्वाध्यायैकान्तनिषेवणा, 'चः' समुच्चये, सूत्रार्थसञ्चिन्तना धृतिश्च, नहि धृति विना ज्ञानादिलाभ इति सूत्रार्थः॥ ३॥ यद्येवंविधो ज्ञानादिमार्गः तत एतान्यभिलषता प्राक् किं विधेयम् ? इत्याह___आहारमिच्छे मियमेसणिजं, सहायमिच्छे निउणत्थबुद्धिं ।
निकेयमिच्छिज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-आहारमिच्छेद् मितमेषणीयं सहायमिच्छेद् निपुणा अर्थेषु-जीवादिषु बुद्धिर्यस्य स तथा तं, निकेतमिच्छेद् विवेकः-रुयाद्यसंसर्गस्तद्योग्यं तदुचितं,समाधिकामः श्रमणः तपस्वीति सूत्रार्थः॥४॥एवंविधसहायाऽप्राप्तौ यत् कृत्यं तदाह
Page #719
--------------------------------------------------------------------------
________________
द्वात्रिंशं प्रमादस्थानाख्यमध्ययनम्।
प्रमादस्य स्थानानि।
श्रीउत्तरा-1
न वा लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा। ध्ययनसूत्रे
इको वि पावाइँ विवजयंतो, विहरेज कामेसु असजमाणो॥५॥ श्रीनेमिच- व्याख्या-'न' निषेधे, वाशब्दः चेदर्थे, ततश्च न चेद् लभेत, शेषं सुगमम् ॥ ५॥ इत्थं सप्रसङ्ग ज्ञानादीनां दुःख
न्द्रीया प्रमोक्षोपायत्वमुक्तम् । इदानीं तेषामपि मोहादिक्षयनिबन्धनत्वात् तत्क्षयस्यैव प्राधान्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थ सुखबोधा-al यथा मोहादीनां सम्भवः यथा दुःखहेतुत्वं यथा च दुःखस्याभावः प्रसङ्गतस्तेषां चाभावः सथाऽमिधातुमाहख्या लघु
जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । वृत्तिः ।
एमेव मोहाययणं खु तण्हं, मोहं च तण्हाययणं वयंति ॥ ६॥ ॥३५३॥
रागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाई-मरणस्स मूलं, दुक्खं च जाई-मरणं वयंति ॥७॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा ।
तण्हा हया जस्स न होइ लोभो, लोभो हओ जस्स न किंचणाई॥८॥ व्याख्या-'यथा च येनैव प्रकारेण अण्डप्रभवा बलाका अण्डं बलाकाप्रभवं यथा च, 'एवमेव' अनेनैव प्रकारेण मोहः-अज्ञानं मिथ्यादर्शनं च स आयतनं-उत्पत्तिस्थानं यस्याः सा मोहायतना तां, 'खुः' अवधारणे, तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षयः, मोहं च तृष्णायतनं वदन्ति । तृष्णा हि सति वस्तुनि मूर्छा, स चा रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि भवतीति सोऽपि अन यैवाक्षिप्यते, तसरतृष्णाग्रहणेन रागद्वेषावुक्तौ, तदुत्कटतायां च सिद्ध एव मोहः, एतेन च परस्परं हेतु-हेतुमद्भावाऽभिधानेन यथा रागादीनां
एवमेव अमेने बदन्तीति
॥३५३॥
Page #720
--------------------------------------------------------------------------
________________
XXXCXCXXCXCXCXCXX
सम्भवस्तथोक्तम् ॥ सम्प्रति यथैषां दुःखहेतुत्वं तथा वक्तुमाह-रागश्च द्वेषोऽपि च कर्मबीजं, कर्म यस्य मित्रक्रमत्वाद् मोहप्रभवं च बदन्ति, उत्तरार्द्ध सुगमम् ॥ यतश्चैवम् अतः किं स्थितम् ? इत्याह – दुःखं 'हयमित्यादि, 'किचनानि' द्रव्याणि, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ६-७-८ ॥ सन्त्वेवं दुःखस्य मोहादयो हेतवः, हनमोपायः तेषामयमेव ? उताऽन्योऽप्यस्ति ? इत्याशङ्कयाह -
रागं च दोसं व तहेव मोहं उद्धत्तुकामेण समूलजालं ।
जे जे उवाया पडिवज्जिया, ते कित्तइस्सामि अहाणुपुत्रिं ॥ ९ ॥
व्याख्या - सह मूलानामिव मूलानां तीव्रकषायोदयादीनां मोहप्रकृतीनां जालेन - समूहेन वर्त्तत इति समूलजालस्तं, शेषं स्पष्टम् ॥ ९ ॥ यथाप्रतिज्ञातमेवाह
रसा पगामं न निसेवियद्या, पायं रसा दित्तिकरा नराणं ।
दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी ॥ १० ॥ जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । एविंदियग्गी वि पगामभोइणो, न बंभयारिस्स हियाय कस्सई ॥ ११ ॥ विवित्तसिज्जा सणजंतियाणं, ओमासणाणं दमिइंदियाणं । न रागसत्तू धरसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ १२ ॥ जहा बिरालाक्सहस्स मूले, न मूसगाणं वसही पसत्था । एमेव इत्थी निलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥
प्रमादस्य स्थानानि ।
Page #721
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३५४ ॥
xoxoxoXO
न रूव-लावण्ण-विलास -हासं, न जंपियं इंगिय पेहियं वा । इत्थीण चित्तंसि निवेसइत्ता, दुहुं ववस्से समणे तवस्सी ॥ १४ ॥ अदंसणं चेव अपत्थणं च, अर्चितणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हियं सया बंभवए रयाणं ॥ १५ ॥ कामं तु देवीहि विभूसियाहिं, न चाइया खोभइउं तिगुत्ता । तहा वि एतहियं ति नच्चा, विवित्तवासो मुणिणं पत्थो ॥ १६ ॥ मोक्खाभिकंखिस्स वि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । न तारिसं दुत्तरमत्थि लोए, जह त्थिओ बालमणोहराओ ॥ १७ ॥ एए य संगे समइकमित्ता, सुहुत्तरा चेव भवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ १८ ॥ कामाणुगिद्धिप्पभवं खु दुक्खं, सबस्स लोगस्स सदेवगस्स । जं कइयं माणसियं च किंचि, तस्संतगं गच्छइ वीयरागो ॥ १९ ॥ जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुजमाणा ।
ते खुद्दए जीविय पच्चमाणा, एओवमा कामगुणा विवागे ॥ २० ॥ व्याख्या - सुगमम् । नवरम् — 'दृप्तिकराः ' धातूद्रेककारिणः, दृप्तं च कामाः समभिद्रवन्ति, कमिव के ? इत्याह- द्रुमं यथा स्वादुफलं, 'वे'ति भिन्नक्रमः, ततश्च पक्षिण इव ॥ किञ्च - " जहे "त्यादि ॥ विविक्तशय्यावस्थानेऽपि
द्वात्रिंशं
प्रमादस्था
नाख्यम
ध्ययनम् ।
प्रमादस्य
स्थानानि ।
॥ ३५४ ॥
Page #722
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
COS
FOXOXOXOXOXOXOXOXOXXX
कदाचित् स्त्रीसम्पाते यत्कर्तव्यं तदाह-'न' नैव रूपं-सुसंस्थानता लावण्यं-नयनमनसामावादको गुणः विलासा:विशिष्टनेपथ्यरचनादयः हास:-प्रतीत एषां समाहारः, न 'जल्पितम्' उल्लपितं "इंगिय" त्ति बिन्दुलोपात् 'इङ्गितम्' अङ्गभङ्गादि वीक्षितं' प्रतीतं 'वा' समुच्चये, स्त्रीणां सम्बन्धि चित्ते 'निवेश्य' अहो! सुन्दरमिमिति विकल्पतः स्थापयित्वा 'द्रष्टुम्' इन्द्रियविषयतां नेतुं व्यवस्येत् श्रमणः तपस्वी ॥ किमित्येवमुपदिश्यते ? इत्याह-अदर्शनं च, एव' अवधारणे, अदर्शनमेव च अप्रार्थनं च 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्तनं च' नामतो गुणतो वा स्त्रीजनस्य, आर्यध्यान-धर्मादि तद्योग्य-तद्धेतुत्वेनोचितम् ॥ ननु विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः, तत्किमिति विविक्तशय्यासनता विधीयते ? इत्याह-"कामं तु" त्ति अनुमतमेवैतद् यद् ‘देवीभिः' इत्यादि । विविक्तशय्यासनतासमर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह-"मोक्खे"त्यादि । स्त्रीसङ्गातिक्रमेण गुणमाह-एतांश्च 'सङ्गान्' सम्बन्धान प्रक्रमात् स्त्रीविषयान् समतिक्रम्य सुखोत्तराश्चैव भवन्ति 'शेषाः' द्रव्यादिसङ्गाः, यथा महासागरमुत्तीर्य नदी भवेत् सुखोत्तरैवेति प्रक्रमः "अवि गंगासमाण" त्ति गङ्गासमानाऽपि । किञ्च-कामेषु अनुगृद्धिः-सतताऽमिकाला कामानुगृद्धिस्तत्प्रभवमेव खुशब्दस्याऽवधारणार्थत्वाद् दुःखं सर्वस्य लोकस्य सदेवकस्य यत् कायिकं मानसिकंच 'किञ्चिद्' अल्पमपि तस्याऽन्तमेवाऽन्तकं गच्छति वीतरागः॥ ननु कामाः सुखरूपाः, तत्कथं तत्प्रभवमेव दुःखम् ? उच्यते-'यथा च' यथैव किम्पाकफलानि अपेर्गम्यमानत्वाद् मनोरमाण्यपि रसेन वर्णेन चशब्दाद् गन्धादिना च भुज्यमानानि 'तानि'* लोकप्रतीतानि "खुद्दए" त्ति आर्षत्वात् 'क्षोदयन्ति' विनाशयन्ति जीवितं 'पच्यमानानि' विपाकावस्थाप्राप्तानि । एतदुपमाः कामगुणा विपाके विपाकदारुणतासाम्येन तत्तुल्या इति भाव इति सूत्रैकादशकार्थः ॥ १०-११-१२-१३-१४-१५१६-१७-१८-१९-२० ॥ इत्थं रागस्य केवलस्योद्धरणोपायमभिधाय सम्प्रति तस्यैव द्वेषसहितस्य तमाह
उ० अ०६०
Page #723
--------------------------------------------------------------------------
________________
भीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम् !
प्रमादस्य स्थानानि ।
॥३५५॥
जे इंदियाणं विसया मणुन्ना, न तेसु भावं निसिरे कयाई।
न याऽमणुन्नेसु मणं पि कुजा, समाहिकामे समणे तवस्सी ॥२१॥ व्याख्या-ये इन्द्रियाणां विषया मनोज्ञा न तेषु 'भावम्' अभिप्रायम् अपेर्गम्यमानत्वाद् भावमपि प्रस्तावादिन्द्रि| याणि प्रवर्त्तयितुं किं पुनस्तत्प्रवर्तनमित्यपिशब्दार्थः 'निसृजेत्' कुर्यात् कदाचित् , न चामनोज्ञेषु मनोऽपि, अत्रापि इन्द्रियाणि प्रवर्त्तयितुमपि प्राग्वत् कुर्यात् समाधिकामः श्रमणः तपस्वी इति सूत्रार्थः ॥ २१ ॥ इत्यं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्त्तनमिन्द्रियाणामुपदिष्टम् । अधुना तेषु तत्प्रवर्त्तने रागद्वेषाऽनुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनधाश्रित्य दर्शयितुमाह
चक्खुस्स एवं गहणं वयंति, तं रागहेडं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥२२॥ रूवस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति। रागस्स हेउं समणुनमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ २३ ॥ रूवेसु जो गिद्धिमुवेइ तिवं, अकालियं पावइ सो विणासं। रागाउरे से जह वा पयंगे, आलोयलोले समुषेइ मधु ॥२४॥ जे यावि दोसं समुवेइ तिबं, तंसि क्खणे से उ उबेइ दुक्खं । दुईतदोसेण सएण जंतू, न किंचि एवं अवरज्झई से ॥२५॥
॥३५५॥
Page #724
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
एगतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागे ॥२६॥ रूवाणुगासाणुगए य जीवे, चराचरे हिंसइ गरूवे। चित्तेहिं ते परियावेइ बाले, पीलेइ अत्तट्ट गुरू किलिडे ॥ २७॥ रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। बए विओगे य कहं मुहं से, संभोगकाले य अतित्तिलाभे ॥२८॥ रूवे अतित्ते अपरिग्गहम्मि, सत्तोवसत्तो न उवे तुहि। अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९॥ तण्हाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे य। मायामुसं वहइ लोभदोसा, तत्थाऽवि दुक्खा न विमुच्चई से ॥ ३०॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एवं अदत्ताणि समायअंतो, रूवे अतित्तो दुहिओ अणिस्सो॥३१॥ रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि?। तत्थोवभोगे वि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ॥ ३२॥ एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउहचित्तो अ चिणाई कम्मं, जं से पुणो होइ दुहं विवागे॥ ३३ ॥
Page #725
--------------------------------------------------------------------------
________________
द्वात्रिंशं
प्रमादस्थानाख्यमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३५६॥
प्रमादस्य स्थानानि ।
रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ३४॥ सोयस्स सई गहणं वयंति, तं रागहेडं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो॥ ३५॥ सहस्स सोयं गहणं वयंति, सोयस्स सइं गहणं वयंति। रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु॥३६॥ सद्देसु जो गिद्धिमुवेइ तिवं, अकालियं पावइ से विणासं। रागाउरे हरिणमिए व मुद्धे, सद्दे अतित्ते समुवेइ मचं ॥३७॥ जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि सई अवरज्झई से ॥ ३८॥ एगंतरत्तो रुहरंसि सद्दे, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ३९ ॥ सद्दाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहिं ते परियावेइ बाले, पीलेइ अत्तट्ट गुरू किलिडे॥४०॥ सहाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥४१॥
॥३५६॥
Page #726
--------------------------------------------------------------------------
________________
प्रमादस्य | स्थानानि ।
सद्दे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेह तुहि। अतुहिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥४२॥ तण्हाभिभूयस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे य । मायामुसं बड्वइ लोभदोसा, तत्थावि दुक्खा न विमुचई से ॥४३ ॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। . एवं अदत्ताणि समाययंतो, सद्दे अतित्तो दुहिओ अणिस्सो॥४४॥ सद्दाणुरत्तस्स नरस्स एवं, कत्तो सुहं हुन्ज कयाइ किंचि । । तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए न दुक्खं ॥४५॥ एमेव सम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउडचित्तो य चिणेइ कम्म, जं से पुणो होइ दुहं विवागे ॥४६॥ सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । । न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं॥४७॥ घाणस्स गंधं गहणं वयंति, तं रागहेउं समणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो॥४८॥ गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु॥४९॥
Page #727
--------------------------------------------------------------------------
________________
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३५७॥
प्रमादस्य स्थानानि।
EXOXOXOXOXOXOXOX-0-0-
गंधस्स जो गिद्धिमुवेइ तिवं, अकालियं पावइ से विणासं। रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंतो॥५०॥ जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि गंधो अवरज्झई से ॥५१॥ एगतरत्तो रुइरंसि गंधे, अतालिसे से कुणई पओसं। . दुक्खस्स संपीलमुवेइ वाले, न लिप्पई तेण मुणी विरागो॥५२॥ गंधाणुयासाणुगए य जीवे, चराचरे हिंसइगरूवे। चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तह गुरू किलिष्टे ॥५३॥ गंधाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निजोगे। बए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥५४॥ गंधे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवे तुहिं। अतुढिदोसेण दुही परस्स, कोभाविले आययई अदत्तं ॥५५॥ तण्हाभिभूयस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे य। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुचई से॥५६॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एवं अदत्ताणि समाययंतो, गंधे अतित्तो दुहिओ अणिस्सो॥५७॥
महाभिभूयस्स अटोसा, तत्थाऽवि
॥३५७॥
यदुही दुरंते
॥७॥
Page #728
--------------------------------------------------------------------------
________________
प्रमादख स्थानानि।
-
गंधाणुरत्तस्स नरस्स एवं, कत्तो सुहहोजकाइ किंधि। तस्योपभोगे वि किलेसदुक्खं, निष्पत्तए जस्स कए ण दुक्खं ॥५८॥ एमेव गंधम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउद्दचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ५९॥ गंधे विरत्तो मषुओ चिसोगो, एएण दुक्खोहपरंपरेण । ...... म लिप्पई भषमझे चि संतो, जलेण वा पुक्खरिणीपलासे ॥६॥ जिन्भाए रसं गहणं वयंति, तं रागहेउं समणुनमाहु। तं दोसहेडं अमनमाहु, समो य जो तेसु स बीयरागो६१॥ रसस्स जिम्भं गहणं वयंति, जिम्भाए रसं गहणं वयंति। रागस्स हेउं समणुन्नमाहु, दोसस्स हेडं अमणुन्नमाहु ॥१२॥ रसस्स जो गिद्धिमुवेइ तिबं, अकालियं पावइ से विणासं। रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसभोगगिद्धे ॥१३॥ जे आवि दोसं समुवेइ तिचं, तंसिक्खणे से उ उवेइ दुक्खं ।। दुइंतदोसेण सएण जंतू, रसं न किंचि अवरज्झई से ॥ ६४॥ एगंतरत्तो रुइरे रसम्मि, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ पाले, न लिप्पई तेण मुणी बिरागो॥६५॥
Page #729
--------------------------------------------------------------------------
________________
द्वात्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधाख्या लघुवृचिः ।
प्रमादस्थानाख्यमध्ययनम्।
प्रमादस्य स्थानानि ।
॥३५८॥
रसाणुयासाणुगए य जीवे, चराचरे हिंसह णेगरूवे। चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ट गुरू किलिडे॥६६॥ रसाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे॥६७॥ रसे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुहिं। । अतुढिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ६८॥ तण्हाभिभूयस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे य।। मायामुसं वडइ लोभदोसा, तत्थावि दुक्खा न विमुचती से ॥६९॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। .. एवं अदत्ताणि समाइयंतो, रसे अतित्तो दुहिओ अणिस्सो॥७॥ रसाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि। तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए न दुक्खं ॥७१॥ एमेव रसम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउट्ठचित्तो य चिणाति कम्म, जं से पुणो होइ दुहं विवागे ॥७२॥ रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥७३ ॥
॥३५८॥
Page #730
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
कायस्स फासं गहणं वयंति, तं रागहेउं समणुन्नमाहु। : तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो॥७४॥ फासस्स कायं गहणं वयंति, कायस्स फासं गहणं वयंति। रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुन्नमाहु॥७॥ फासस्स जो गिद्धिमुवेइ तिवं, अकालियं पावइ से विणासं। रागाउरे सीयजलावसन्ने, गाहग्गहीए महिसे व रन्ने ॥७६ ॥ जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि फासं अवरज्झई से ॥७७॥ एगतरत्तो रुइरंसि फासे, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो॥७८॥ फासाणुगासाणुगए य जीवे, चराचरे हिंसइ गरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ट गुरू किलिट्टे ॥७९॥ फासाणुवाएण परिग्गहेण, उप्पायणे रक्खण-सन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥ ८॥ फासे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुर्हि । अतुढिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ८१॥
Page #731
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वात्रिंशं प्रमादस्थानाख्यमध्ययनम्।
प्रमादस्य स्थानानि ।
॥३५९॥
तण्हाभिभूयस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे य। मायामुसं बहुइ लोभदोसा, तत्थाऽवि दुक्खान विमुचई से ॥ ८२॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाइयंतो, फासे अतित्तो दुहिओ अणिस्सो॥८३॥ फासाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि?। तत्थोषभोगे वि किलेसदुक्ख, निवत्तए जस्स कए न दुक्खं ॥८४॥ एमेव फासम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउद्दचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥८५॥ फासे बिरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपराओ। न लिप्पई भवमझे वि संतो, जलेण वा पुक्रवरिणीपलासं ॥८६॥ मणस्स भावं गहणं वयंति, तं रागहेउं समणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स पीयरागो॥ ८७॥ भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति । रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥८८॥ मणेण जो गिद्धिमुवेइ तिवं, अकालियं पावइ से विणासं। रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावडिए गए वा ॥८९॥
|॥३५९॥
Page #732
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
बाले, पीला रक्षण-सन्निासामे ॥९३ ॥
जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंत, न किंचि भावं अचरज्झई से ॥९॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो॥९१ ।। भावाणुगासाणुगए य जीचे, चराचरे हिंसइ णेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ट गुरू किलिहे ॥ ९९॥ भावाणुवाएण परिग्गहेण, उप्पायणे रक्खण-सन्निओगे। पए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥१३॥ भावे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुहि।। अतुहिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ९४ ॥ तण्हाऽभिभूयस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे य । मायामुसं वडइ लोभदोसा, तत्थाऽवि दुक्खा न विमुच्चई से ॥ ९५॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एवं अदत्ताणि समाइयंतो, भावे अतित्तो दुहिओ अणिस्सो ॥ ९६॥ भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि?। तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए न दुक्खं ॥९७॥
Page #733
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३६०॥
एमेव भावम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउद्दचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागो॥९८॥ भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ व्याख्या-"चक्खुस्स" इत्यादिसूत्राणि अष्टसप्ततिः । तत्रापि चक्षुराश्रित्य त्रयोदश-चक्षुषो रूपं, गृह्यतेऽनेनेति ग्रहणं, कोऽर्थः ? आक्षेपकं वदन्ति । ततः किम् ? इत्याह-'तद्' रूपं रागहेतुः, 'तुः' पूरणे, मनोज्ञमाहुः, तथा 'तद्' रूपमेव द्वेषहेतुम् अमनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात् तदुद्धरणाशक्तिलक्षणो दोष इति भावः । आह-एवं न कश्चित् सति रूपे वीतरागः स्याद् अत आह–समस्तु' अरक्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, इदमुक्तं भवति-न तावत् चक्षुः तयोः प्रवर्तयेत् , कथञ्चित् प्रवर्त्तने च समतामेवावलम्बेतेति ॥ ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्गतैव चिन्ताऽस्तु, रूपे चक्षुर्न प्रवर्त्तयेद् इत्येवं तु न चक्षुषश्चिन्ता कर्तुं युक्तेत्याशङ्कयाह-रूपस्य चक्षुः गृहातीति ग्रहणं वदन्ति, तथा चक्षुषो रूपं गृह्यत इति ग्रहणं वदन्ति, अनेन च रूपचक्षुषोपायग्राहकभावदर्शनतः परस्परमुपकार्योपकारकभाव | उक्तः, ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपि इत्युक्तं भवति । अत आह-रागस्य हेतुं प्रक्रमात् चक्षुः सह मनोशेन ग्राह्येण रूपेण वर्त्तते समनोज्ञमाहुः, द्वेषस्य हेतुम् 'अमनोज्ञम्' अविद्यमानमनोज्ञरूपमाहुः ॥ इत्थं रागद्वेषोद्धरणोपायमभिधाय एतदनुद्धरणे दोषमाह-रूपेषु यः 'गृद्धिं' रागरूपां उपैति तीब्राम् , अकाले भवम् आकालिकं प्राप्नोति
१ यदुक्तम्-इच्छा मूर्छा कामः, स्नेहो गाय ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१॥
PXOXOXOXEXXEXOXOXOXOXOXOX
॥३६०॥
Page #734
--------------------------------------------------------------------------
________________
स विनाशं रागातुरः सन् 'सः' इति लोकप्रतीतः, 'यथा वा' इति वाशब्दस्यैवकारार्थत्वाद् यथैव पतङ्गः 'आलो-oll
प्रमादस्य कलोल' स्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम् ॥ 'यश्च' इति यस्तु, अपिः तस्मिन् इत्यनेन योक्ष्यते, द्वेष
स्थानानि । * समुपैति रूपेष्विति प्रक्रमः तीव्रम् , स किम् ? इत्याह-तस्मिन्नपि क्षणे सः 'तुः' पूरणे उपैति 'दुःखं' चित्तसन्तापा| दिकम् । इत्थं तर्हि रूपस्यैव दुःखहेतुत्वं तद्दर्शन एव द्वेषसम्भवाद् इत्याशङ्कयाह-दुष्टं दमनं दुर्दान्तं तच्च प्रक्रमात् चक्षुषः तदेव दोषो दुर्दान्तदोषस्तेन 'खकेन' आत्मीयेन 'जन्तुः' देही न 'किश्चिद्' अल्पमपि रूपमपराध्यति "से" तस्य ।। इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्तम् । इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महाऽनर्थमूलमिति दर्शयंस्तस्य विशेषतः परिहर्त्तव्यतां ख्यापयितुमाह-एकान्तरक्तः 'रुचिरे' मनोरमे रूपे 'अतादृशे' अनीदृशे स करोति प्रद्वेषम् , तथा च दुःखस्य 'सम्पीडं' सङ्घातं समुपैति 'बालः' अज्ञः, न लिप्यते तेन मुनिर्विरागः ॥ सम्प्रति रागस्यैव हिंसाद्याश्रवनिमित्ततामिहैव च तद्वारेण दुःखजनकत्वं सूत्रषट्रेनाह-रूपं-प्रस्तावाद् मनोज्ञमनुगच्छति रूपाऽनुगा सा चाऽसौ आशा च रूपानुगाशा-रूपविषयोऽभिलाष इत्यर्थः तदनुगतश्च, पठन्ति च-"रूवाणुवायाणुगए य" त्ति रूपाणाम् उपायैः-उपार्जनहेतुभिरनुगत उपायाऽनुगतः स च जीवान् 'चराचरान्' त्रसस्थावरान हिनस्ति अनेकरूपान् , कांश्चित् | तु 'चित्रैः' अनेकप्रकारैरुपायैरिति गम्यते तान् 'परितापयति' दुःखयति बालः, अपरांश्च पीडयति एकदेशदुःखोत्पादनेन |'आत्मार्थ गुरुः' स्वप्रयोजननिष्ठः 'क्लिष्टः' रागबाधितः ॥ अन्यच्च-रूपेऽनुपात:-गमनम् अनुराग इत्यर्थः रूपाऽनुपातस्तस्मिन् सतिणे'ति पूरणे, 'परिग्रहेण मूर्छात्मकेन हेतुना 'उत्पादने' उपार्जने रक्षणं च-अपायेभ्यः सन्नियोगश्च
स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षण-सन्नियोगं तस्मिन् “वये" त्ति 'व्यये' विनाशे 'वियोगे' विरहे सर्वत्र रूपस्येति उ० अ० ६१|| गम्यते, क सुखं ? न क्वचित् "से" तस्य, इदमुक्तं भवति–सुरूपकलत्रकरितुरगादीनामुत्पादनादिषु दुःखमेवाऽनुभवति
BKOXOXOXOXOXOXOXOXOXOXOXOK
Page #735
--------------------------------------------------------------------------
________________
द्वात्रिंशं
प्रमादस्थानाख्यमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृचिः । ॥३६१॥
प्रमादस्य स्थानानि ।
| रूपाऽनुरागी । पठन्ति च-"रूवाणुरागेणं" ति तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन, शेषं तथैव, स्यादेतत्मा भूदुत्पादनादिषु रूपस्य सुखं, सम्भोगकाले भविष्यतीत्याशझ्याह-सम्भोगकाले च 'अतृप्तिलाभे' तृप्तिप्राप्त्यभावे क सुखम् ? इति सम्बन्धः, उत्तरोत्तरेच्छया हि खिद्यत एव रागी ॥ आह–एवं परिग्रहाद् दुःखमनुभवतस्तद्भीरुतया ततो निवृत्तिर्दोषान्तरानारम्भणं वा किमस्य सम्भवतीत्याशङ्कयाह-रूपेऽतृप्तः चस्य भिन्नक्रमत्वात् 'परिप्रहे च' तद्विषयमूर्छा|त्मके सक्तः-सामान्येनैवासक्तिमान् उपसक्तश्च-गाढमासक्तस्ततः सक्तश्च पूर्वम् उपसक्तश्च पश्चात् सक्तोपसक्तः नोपैति तुष्टिम् , तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन 'दुःखी' यदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान | सन् , किं कुरुते ? इत्याह-परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते 'लोभाविलः' लोभकलुषः आदत्तेऽदत्तम् ॥ तत्किमस्यैतावानेव दोष उताऽन्योऽपि ? इत्याशङ्कयाह-'तृष्णाऽभिभूतस्य' लोभपराजितस्य, तत एवाऽदत्तहारिणो 'रूपे' रूपविषयो यः परिग्रहस्तस्मिन्निति योगः चस्य भिन्नक्रमत्वाद् अतृप्तस्य च मायाप्रधानं "मोसं" ति 'मृषा' अलीकभाषणं मायामृषा वर्द्धते, कुतः पुनरिदमित्थम् ? इत्याह-लोभदोषात्, लुब्धो हि परस्खमादत्ते आदाय च तद्गोपायनपरो मायामृषां वक्ति, तत्राऽपि को दोषः ? इत्याह–'तत्राऽपि' मृषाभाषणेऽपि दुःखान्न विमुच्यते सः॥ दुःखाऽविमुक्तमेव भावयति-"मोसस्स” त्ति अनृतभाषणस्य पश्चाच्च पुरस्ताच प्रयोगकाले च दुःखी सन्, तत्र पश्चादिदं न मया सुसंस्थापितमुक्तमिति पश्चात्तापतः पुरस्ताच्च कथमयं मया वञ्चनीय इति चिन्तया प्रयोगकाले च नासौ ममालीकभाषितां लक्षयतीति क्षोभतः, तथा दुष्टोऽन्तः-पर्यन्तः तजन्मन्यनेकविडम्बनातोऽन्यजन्मनि च नरकादिप्राप्त्या यस्यासौ दुरन्तो भवति जन्तुरिति गम्यते, अथवा 'मोषस्य' स्तेयस्येति व्याख्येयम् ॥ उपसंहारमाह'एवम्' अमुना प्रकारेण अदत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितो भवति, कीदृशः सन् ? इत्याह-'अनिः '
॥३६१॥
Page #736
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
कस्यचित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतत् ॥ उक्तमेवार्थ निगमयितुमाह-रूपाऽनुरक्तस्य नरस्य al'एवम्' अनन्तरोक्तप्रकारेण कुतः सुखं भवेत् कदाचित् किञ्चित् ?, किमित्येवम् ?, यतः 'तत्र' रूपाऽनुरागे उपभो
गेऽपि 'वेशदुःखम्' अतृप्तिलाभतालक्षणबाधाजनितमसातम् , उपभोगमेव विशिनष्टि--'निर्वर्त्तयति' उत्पादयति, 'यस्य' उपभोगस्य कृते "गं" वाक्यालङ्कारे, 'दुःखं' कृच्छ्रम् आत्मन इति गम्यते ॥ इत्थं रागस्यानर्थहेतुतामभिधाय द्वेषस्याऽपि तामतिदेष्टुमाह-'एवमेव' यथाऽनुरक्तस्तथैव रूपे गतः प्रद्वेषमुपैति 'दुःखौघपरम्पराः' उत्तरोत्तरदुःखसमूहरूपाः, तथा प्रदुष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, 'यत्' कर्म "से" तस्य पुनर्भवति 'दुःखं दुःखहेतुः "विपाके' अनुभवकाले, इह परत्र चेति भावः । पुनर्दुःखग्रहणमैहिकदुःखापेक्षम् , अशुभकर्मोपचयश्च हिंसाद्याश्रवाऽविनाभावीति तद्धेतुत्वमनेनाऽऽक्षिप्यते ॥ इत्थं रागद्वेषयोरनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-रूपे विरक्तः उपलक्षणत्वाद् अद्विष्टश्च | मनुजः 'विशोकः' शोकरहितः सन् तन्निबन्धनयो रागद्वेषयोरभावात् एतेन' अनन्तरोपदर्शितेन "दुक्खोहपरंपरेणं" ति दुःखानाम् ओघाः-सङ्घातास्तेषां परम्परा-सन्ततिः दुःखौघपरम्परा तया 'न लिप्यते' न स्पृश्यते भवमध्येऽपि 'सन्' |तिष्ठन् , दृष्टान्तमाह-जलेनेव, वाशब्दस्योपमार्थत्वात् 'पुष्करिणीपलाशं' पद्मिनीपत्रं जलमध्ये सदिति शेषः ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि । एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि व्याख्येयानि ।। नवरम्-"हरिणमिए" त्ति मृगः सर्वोऽपि पशुरुच्यते, ततश्च 'हरिणगः' हरिणपशुः । तथा “बडिसविभिन्नकाए" त्ति | बडिशं-प्रान्तन्यस्तामिपो लोहकीलकः ॥ 'मनसः' चेतसो भावः-अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' प्राचं वदन्ति, 'मनोज्ञं' मनोज्ञरूपादिविषयम् 'अमनोज्ञं' तद्विपरीतविषयम् । एवमुत्तरप्रन्थोऽपि भावविषयरूपाद्यपेक्षया व्याख्येयः। यद्वा स्वप्नकामदशादिषु भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः । “करेणुमग्गावहिए
Page #737
--------------------------------------------------------------------------
________________
XXCXCXXX
श्रीउत्तरा- गए व" त्ति करेण्वा मार्गेण - निजपथेन अपहृतः - आकृष्टः करेणुमार्गापहृतः 'गज इव' हस्तीव, स हि मदान्धो ऽप्यदूरवर्त्तिनीं ध्ययनसूत्रे करिणीमुपदर्श्य तद्रूपादिमोहितः तन्मार्गानुगामितया गृह्यते, ततः सङ्ग्रामादिषु विनाशमाप्नोति । आह— एवं चक्षुरा श्रीनेमिच- दीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्य दृष्टान्तत्वेनाऽभिधानम् ? उच्यते एवमेतत्, मनः प्राधान्यविवक्षया तु न्द्रीया एतन्नेयम् इत्यष्टसप्ततिसूत्रार्थः ।। २२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७-३८-३९सुखबोधा
ख्या लघुवृत्तिः । ॥ ३६२ ॥
CXCXOXOX
४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९-६०-६१-६२-६३-६४६५-६६-६७-६८-६९-७०-७१-७२-७३-७४-७५-७६-७७-७८-७९-८०-८१-८२-८३-८४-८५-८६-८७-८८-८९| ९०-९१-९२-९३-९४-९५-९६-९७-९८-९९ ॥ उक्तमेवार्थं सङ्क्षेपत उपसंहारव्याजेनाऽऽह— विदित्थाय मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो ।
ते चैव थेवं पि कयाइ दुक्खं, न वीयरागस्स करिंति किंचि ॥ १०० ॥
व्याख्या -- 'एवम्' उक्तन्यायेन इन्द्रियार्थाः, चस्य भिन्नक्रमत्वाद् मनसोऽर्थाश्च उपलक्षणत्वाद् इन्द्रियमनांसि च दुःखस्य हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च । ते चैव स्तोकमपि कदाचिद् दुःखं न 'वीतरागस्ये'ति विगतरागद्वेषस्य कुर्वन्ति 'किश्चिदिति शारीरं मानसं चेति सूत्रार्थः ॥ १०० ॥ ननु न कश्चन कामभोगेषु सत्सु वीतरागः सम्भवति, तत्कथमस्य दुःखाभावः ? उच्यते
न कामभोगा समयं उवेंति, न यावि भोगा विगई उवेंति ।
जेतप्पओसी य परिग्गही य, सो तेसु मोहा बिगई उवेइ ॥ १०१ ॥ व्याख्या—न कामभोगाः 'समता' रागद्वेषाऽभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि
XXXXX XXXO
द्वात्रिंशं प्रमादस्था
नाख्यम
ध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३६२॥
Page #738
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
तेषां न कश्चिद् रागद्वेषवान् भवेत् , न चाऽपि 'भोगाः' शब्दादयः 'विकृति' क्रोधादिरूपाम्, इहाऽपि हेतुत्वेनोपयान्ति, अन्यथा न कश्चन रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुः ? इत्याह-यः तत्प्रद्वेषी च 'परिग्रही च' परिग्रहबुद्धिमान् तेष्वेव रागीत्यर्थः, स तेषु 'मोहात्' मोहनीयाद् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तं भवतीति सूत्रार्थः ॥१०१॥ फिस्वरूपा पुनरसौ विकृतिः यां रागद्वेषवशादुपैति ? इत्याह
कोहं च माणं च तहेव मायं, लोभं दुगुंछ अरई रहं च । हासं भयं सोगपुमिस्थिवेयं, नपुंसवेयं विविहे य भावे ॥१०२॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो।
अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥१०३ ॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं च जुगुप्साम् अरति रतिं च हासं भयं शोकपुंस्त्रीवेदमिति समाहारनिर्देशः, तत्र 'पुंवेदं योषिदभिलाषं 'स्त्रीवेद' पुरुषाऽभिष्वङ्गं 'नपुंसकवेदम्' उभयाऽमिलाष, विविधांश्च 'भावान्' हर्षविषादादीन् आपचते 'एवम्' अमुना रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेदान 'अनन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधान्' उक्तप्रकारान् विकारानिति गम्यते, कामगुणेषु सक्त अन्यांश्च 'एतत्प्रभवान्' क्रोधादिजनितान् 'विशेषान्' परितापदुर्गतिपातादीम, कीदृशः सन् ? इत्याह-कारुण्यास्पदीभूतो दीनः कारुण्यदीनः मध्यपदलोपी समासः अत्यन्तदीन इत्यर्थः, "हिरिमे" त्ति 'हीमान्' लज्जावान्, कोपाद्यापन्नो हि प्रीतिविनाशादिकमिहैवाऽनुभवन | परत्र च तद्विपाकमतिकटुकं परिभावयन् प्रायोऽतिदैन्यं लज्जां च भजते, तथा "वइस्स" त्ति आर्षत्वात् 'द्वेष्यः'
Page #739
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३६३॥
तत्तदोषदुष्टत्वात् सर्वस्याऽप्रीतिभाजनमिति सूत्रद्वयार्थः॥ १०२-१०३ ॥ पुनरप्यतिदुरन्ततया रागस्य प्रकारान्तरेणो
द्वात्रिं द्धरणोपायाऽभिधानार्थं तद्विपर्यये दोषदर्शनार्थ चेदमाह
प्रमादस्थाकप्पं न इच्छिज्ज सहायलिच्छ, पच्छाणुतावेण तवप्पभावं ।
नाख्यमएवं विकारे अमियप्पयारे, आवजई इंदियचोरवस्से ॥१०४॥
ध्ययनम्। व्याख्या-कल्पते-स्वाध्यायादिक्रियासु समर्थो भवतीति कल्पः-योग्यस्तम्, अपेर्गम्यमानत्वात् कल्पमपि,
प्रमादस्य किं पुनरकल्पं ? शिष्यादिकमिति गम्यते, न इच्छेत् 'सहायलिप्सुः' ममाऽयं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः
स्थानानि । सन् , तथा पश्चादिति-प्रस्तावाद् व्रतस्याऽङ्गीकाराद् उत्तरकालमनुतापः-किमेतावन्मया कष्टमङ्गीकृतमिति चित्तसन्तापात्मकः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वादन्यथा वा 'तपःप्रभावं' तपःफलम् इहैवामौषध्यादिलब्धिप्रार्थनेन भवान्तरभोगादिनिदानकरणेन वा नेच्छेदिति प्रक्रमः । किमेवं निषिध्यते ? इत्याह-'एवम्' अमुना प्रकारेण 'विकारान्' दोषान अमितप्रकारानापद्यते इन्द्रियचोरवश्यः, एवं च ब्रुवतोऽयमाशय:-तदनुग्रहबुद्ध्या कल्पं पुष्टालम्बनेन तपःप्रभावं वाञ्छतोऽपि न दोषः । एतेन च रागस्य हेतुद्वयपरिहरणमुद्धरणोपाय उक्तः । उपलक्षणं चैतदीदृशाम्, अन्येषामपि रागहेतूनां परिहारस्य, ततः सिद्धमस्योद्धरणोपायानां तद्विपर्यये च दोषाणामभिधानमिति सूत्रार्थः ॥१०४॥ किं चतओ से जायंति पओअणाई, निमन्जिङ मोहमहन्नवम्मि ।
॥३६३॥ सुहेसिणो दुक्खविणोयणट्ठा, तप्पच्चयं उजमए अरागी॥१०५॥ व्याख्या-ततः' इति विकारापत्तेरनन्तरं "से" तस्य जायन्ते 'प्रयोजनानि' विषयसेवनहिंसादीनि "निमजिउं" ति|X निमज्जयितुमिव निमज्जयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, किमुक्तं भवति ?-यैर्मोहमहार्णवे निमग्न इव जन्तुः
Page #740
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
क्रियते, कीदृशस्य पुनरस्य किमर्थं चैवंविधप्रयोजनानि जायन्ते ? इत्याह-सुखैषिणो दुःखविनोदनार्थम् , कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीन एव स्याद् ? अत उच्यते-'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं 'उद्यच्छति च' उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तावुत्सहत एव रागी, उपलक्षणत्वाद् द्वेषी च सन्, रागद्वेषयोरेव सकलाऽनर्थपरम्पराकारणत्वादिति सूत्रार्थः ॥ १०५॥ किमिति रागद्वेषवशत एव सकलाऽनर्थपरम्परोच्यते ? इत्याशङ्कयाह
विरजमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा।
न तस्स सवे वि मणुन्नयं वा, निवत्तयंती अमणुन्नयं वा ॥१०६॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वाद् अद्विषतश्च, 'चः' पुनरर्थे, ततो विरज्यमानस्याऽद्विषतश्च पुनः 'इन्द्रियार्थाः' शब्दादिकाः तावन्त इति-यावन्तो लोके प्रतीताः प्रकाराः-खरमधुरादिभेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न तस्येति मनुजस्य सर्वेऽपि मनोज्ञतां वा 'निर्वर्त्तयन्ति' जनयन्ति अमनोज्ञतां वा, किन्तु रागद्वेषवशत एव, स्वरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्तुमात्मनः क्षमाः किन्तु रक्तेतरप्रतिपत्रध्यवसायवशात् । उच्यते चान्यैरपिपरिवाद-कामुक-शुनामेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः॥१॥ ततो न वीतरागस्य मनोज्ञताममनोज्ञतां वा निर्वतयेयुः, तदभावे च कथं विषयसेवनाऽऽक्रोशदानादिप्रयोजनोत्पत्तिः ? इति सूत्रार्थः ॥ १०६॥ तदेवं रागद्वेषयोरतिदुष्टत्वात् साक्षान्मोहस्य च तदाऽऽयतनत्वात् तद्द्वारेणोद्धरणोपायान् निरूप्योपसंहरन्नाह
एवं ससंकप्पविकप्पणासुं, संजायई समयमुवट्टियस्स।
अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ १०७॥ व्याख्या-'एवम्' उक्तप्रकारेण स्वस्य-आत्मनः सङ्कल्पा:-रागद्वेषमोहरूपा अध्यवसायास्तेषां विकल्पना:-सकल
Page #741
--------------------------------------------------------------------------
________________
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम्। वीतरागस्वरूपम् ।
श्रीउत्तरा
दोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु 'उपस्थितस्य' उद्यतस्येति सम्बन्धः । किम् ? इत्याह-सञ्जायते ध्ययनसूत्रे | "समय" ति आर्षत्वात् 'समता' माध्यस्थ्यं 'अर्थान्' जीवादीन् , चस्य भिन्नक्रमत्वात् 'सङ्कल्पयतश्च' शुभध्यानविषयश्रीनेमिच
तयाऽध्यवस्यतः 'ततः' इति समतायाः "से" 'तस्य' साधोः प्रहीयते कामगुणेषु तृष्णा' अमिलाष इति सूत्रार्थः ॥१०७॥ न्द्रीया
ततः स कीदृशः सन् किं विधत्ते ? इत्याहसुखबोधा
सो वीयरागो कयसबकिच्चो, खवेइ नाणावरणं खणेणं । ख्या लघु
तहेव जं दरिसणमावरेइ, जं चतरायं पकरेइ कम्मं ॥ १०८॥ वृतिः ।
व्याख्या-'सः' इति प्रहीणतृष्णो वीतरागो भवति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः, प्राप्तप्रायत्वादनेन मुक्तः ॥३६४॥ साक्षपयति ज्ञानावरणं क्षणेन, तथैव यद् दर्शनमावृणोति, यच्च 'अन्तरायं' दानादिविघ्नं प्रकरोति 'कर्म' अन्तरायनामक| मित्यर्थः, इति सूत्रार्थः ॥ ८॥ तत्क्षयाच्च कं गुणमवाप्नोति ? इत्याह
सवं तओ जाणइ पासई य, अमोहणो होइ निरंतराए ।
अणासवे झाणसमाहिजुत्तो, आउक्खए मुक्खमुवेइ सुद्धे ॥१०९॥ व्याख्या-सर्व 'ततः' ज्ञानावरणादिक्षयात् 'जानाति' विशेषरूपतयाऽवगच्छति, 'पश्यति च' सामान्यरूपतया, तथा च 'अमोहनः' मोहरहितो भवति, तथा निरन्तरायोऽनाश्रवः, ध्यान-शुक्लध्यानं तेन समाधिः-परमवास्थ्यं तेन युक्तो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वाद् नाम-गोत्र-वेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षमुपैति 'शुद्धः' | विगतकर्ममल इति सूत्रार्थः ॥ १०९॥ मोक्षगतश्च याशो भवति तदाह
॥३६४॥
Page #742
--------------------------------------------------------------------------
________________
वीतरागखरूपम् ।
सो तस्स सबस्स दुहस्स मोक्खो, जं बाहई सययं जंतमेयं ।
दीहामयविप्पमुक्को पसत्थो, तो होइ अचंतसुही कयत्थो ॥११॥ व्याख्या-'सः' इति मोक्षं प्राप्तः 'तस्मात्' जातिजरामरणादिरूपत्वेन प्रतिपादितात् सर्वस्माद् दुःखात् सर्वत्र सुब्व्यत्ययेन षष्ठी, 'मुक्तः' पृथग्भूतः, यत् कीदृग् ? इत्याह-'यद्' दुखं बाधते सततं जन्तुम् 'एनं' प्रत्यक्षम् , दीर्घाणि-स्थितितः प्रक्रमात् कर्माणि तानि आमया इव-रोगा इव विविधबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो * दीर्घामयविप्रमुक्तः अत एव 'प्रशस्तः' प्रशंसाहः, ततः किम् ? इत्याह-"तो" इति 'ततः' दीर्घामयविप्रमोक्षाद् भवति । अत्यन्तसुखी, तत एव च कृतार्थ इति सूत्रार्थः॥ ११० ॥ सकलाऽध्ययनार्थ निगमयितुमाह
अणाइकालप्पभवस्स एसो, सबस्स दुक्खस्स पमुक्खमग्गो।
वियाहिओ जं समुविच सत्ता, कमेण अचंतसुही भवंति ॥ १११ ॥ त्ति बेमि ॥ व्याख्या-अनादिकालप्रभवस्य 'एषः' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायो व्याख्यातः, यं 'समुपेत्य' सम्यक् प्रतिपद्य सत्त्वाः 'क्रमेण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणाऽत्यन्तसुखिनो भवन्तीति सूत्रार्थः ॥ १११ ।। 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां प्रमादस्थानाख्यं द्वात्रिंशमध्ययनं समाप्तम् ॥
Page #743
--------------------------------------------------------------------------
________________
अथ कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयस्त्रिंशं कर्मप्रकृतिनामकमध्ययनम्।
कर्मणां मूलप्रकृतयः उत्तरप्रकृ. तयश्च।
॥३६५॥
___ अनन्तराऽध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदाय कर्मप्रकृतिनामकमध्ययनं त्रयस्त्रिंशं समारभ्यते, तस्येदमादिसूत्रम्
अट्ठ कम्माई वोच्छामि, आणुपुर्वि जहक्कम । जेहिं बद्धे अयं जीवे, संसारे परिवत्तए॥१॥ व्याख्या-अष्ट कर्माणि वक्ष्यामि, "आणुपुविं" ति आनुपूर्व्या, इयं च पश्चानुपूादिरपि सम्भवत्यत आह'यथाक्रम' क्रमाऽनतिक्रमेण, शेषं स्पष्टमिति सूत्रार्थः॥ १॥ यथाप्रतिज्ञातमाह
नाणस्साऽऽवरणिज्जं, दंसणावरणं तहा। वेयणिज्जं तहा मोहं, आउकम्मं तहेव य ॥२॥ नामं कम्मं च गोयं च, अंतरायं तहेव य । एवमेयाई कम्माई, अहेव उ समासओ॥३॥ व्याख्या-स्पष्टम् ॥२-३ ॥ मूलप्रकृतीः कर्मणोऽभिधाय उत्तरप्रकृतीराहनाणावरणं पंचविहं, सुयं ओभिणिबोहियं । ओहिं नाणं तइयं, मर्णनाणं च केवलं ॥४॥ निदा तहेव पर्यला, निहानिद्दा य पर्यंलपयला या तत्तो य थीण गिद्धी, पंचमा होइ नायबा ॥५॥ चक्खुमचक्खुओहिस्स दसेणे केवले य आवरणे। एवं तु नवविगप्पं, नायचं दसणावरणं॥६॥ वेयणियं पि य दुविहं, सायमसायं च आहियं । सायस्स उ बहू भेया, एमेवासायस्स वि ॥७॥ मोहणिज्जं पि दुविहं, दसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥
॥३६५॥
Page #744
--------------------------------------------------------------------------
________________
सम्मत्तं चैव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे ॥ ९ ॥ चरित्तमोहणं कम्मं, दुविहं तु वियाहियं । कसायमोहणिज्जं च नोकसायं तहेव य ॥ १० ॥ सोलसविहभेदेणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं च नोकसायजं ॥ ११ ॥ नेरइयतिरिक्खाऊ, माणुस्साउं तहेव य । देवाउयं चउत्थं तु, आउकम्मं चउविहं ॥ १२ ॥ नामं कम्मं तु दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भैया, एमेव य असुहस्स वि ॥ १३ ॥ गोत्तं कम्मं तु दुविहं, उच्च नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीयं पि आहियं ॥ १४ ॥ दाणे लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण वियाहियं ॥ १५ ॥ व्याख्या - सुगमान्येव । नवरम् -- ज्ञानावरणं पञ्चविधम्, तच्च कथं पञ्चविधम् ? इत्याशङ्कायाम् आवार्यभेदादेव इहावरणस्य भेद इत्यभिप्रायेणाऽऽवार्यस्यैव भेदानाह - 'श्रुतमित्यादि ॥ "सायस्स उ बहू भेय" त्ति सातस्य तु बहवो भेदाः तद्धेतुभूतभूतानुकम्पादीनां बहुभेदत्वात् । एवमेवाऽसातस्यापि दुःखशोकादितद्धेतुबहुविधत्वादेव | "सत्तविह नवविहं व” त्ति बिन्दुलोपात् सप्तविधं नवविधं वा कर्म नोकपायजं तत्र सप्तविधं हास्यादिषटुं वेदश्च सामान्यविवक्षयैक एवेति, नवविधं तु तदेव षटुं वेदत्रयसहितम् ॥ " उच्चं अट्ठविहं होइ” त्ति इत्यत्राऽष्टविधत्वं बन्धहेत्वष्टविधत्वात्, अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति सूत्रद्वादशकार्थः ॥ ४-५-६-७-८-९१०-११-१२-१३-१४-१५ ॥ इत्थं प्रकृतयोऽभिहिताः । सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनायाहएयाओ मूलपयडीओ, उत्तराओ य आहिया । पएसग्गं खित्तकाले य, भावं चादुत्तरं सुण ॥ १६ ॥ व्याख्या -- एता मूलप्रकृतयः 'उत्तराश्च' उत्तरप्रकृतय आख्याताः, प्रदेशाः - परमाणवस्तेषामत्रं परिमाणं प्रदेशाभं,
कर्मणामुत्तरप्रकृतयः ।
Page #745
--------------------------------------------------------------------------
________________
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयस्त्रिंश कर्मप्रकृतिनामकमध्ययनम् ।
| "खेत्तकाले य" त्ति क्षेत्रकालौ च 'भावं च' अनुभावलक्षणं पर्यायं चतुःस्थानिकादिरसमिति यावत्, “अदुत्तरं" ति अत उत्तरं शृणु कथ्यमानमिति शेष इति सूत्रार्थः ॥ १६ ॥ तत्र तावत् प्रदेशाग्रमाह
सबेसिं चेव कम्माण, पएसग्गमणंतगं। गंठियसत्ताईयं, अंतो सिद्धाण आहियं ॥१७॥ ___व्याख्या-सर्वेपां, 'चः' पूरणे, 'एवः' अपिशव्दार्थः, सर्वेपामपि कर्मणां प्रदेशाग्रम् अनन्तमेवाऽनन्तकं, तच्चानन्तकं ग्रन्धिगसत्त्वाः-ये ग्रन्थिदेशं गत्वाऽपि तद्भेदाऽविधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाऽभव्या एवाऽत्र गृह्यन्ते तान अतीतं तेभ्योऽनन्तगुणत्वेन अतिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा 'अन्तः' मध्ये सिद्धानामाख्यातम् , सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एवेति सूत्रार्थः ॥ १७ ॥ सम्प्रति क्षेत्रमाह
सधजीवाण कम्मं तु, संगहे छद्दिसागयं । सवेसु वि पएसेसु, सवं सवेण बद्धगं ॥ १८॥ व्याख्या-सर्वजीवानां कर्म, 'तुः' पूरणे, 'सङ्घहे' सङ्ग्रहक्रियायां योग्यं भवतीति शेषः। कीदृशं सत् ? इत्याह"छद्दिसागयं" ति षण्णां दिशां समाहारः पदिशं तत्र गतं-स्थितं षड्दिशगतम् , एतच्च द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्येयम् , एकेन्द्रियाणामन्यथाऽपि सम्भवात् । तथा चागमः-एगिंदिया णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं करेइ चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करेइ ? गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छदिसिं करेइ । बेइंदिया जाव पंचिंदिया नियमा छद्दिसिं" ति । तच्च गृहीतं सत् केन सह कियत् कथं वा बद्धं भवति ? इत्याह-"सबेसु वि पएसेसु" त्ति सुव्यत्ययात् सर्वैरपि 'प्रदेश:' आत्मसम्बन्धिभिः 'सर्व' समस्तं
“एकेन्द्रियो भगवन् ! तैजसकार्मणपुद्गलानां ग्रहणं कुर्वाणः किं त्रिदिशं करोति चतुर्दिशं करोति पञ्चदिशं करोति पइदिशं करोति? | गौतम! स्यात् त्रिविशं स्यात् चतुर्दिशं स्यात् पञ्चदिशं स्यात् षड् विशं करोति । द्वीन्द्रियो यावत् पञ्चेन्द्रियो नियमात् षड्दिशमि"ति ।
कर्मणां परमाणुपरिमाणं क्षेत्रपरिमाणं च।
॥३६६॥
॥३६६॥
Page #746
--------------------------------------------------------------------------
________________
POXOXOXOXOXOXOX
ज्ञानावरणादि न त्वन्यतरदेव 'सर्वेण' गम्यमानत्वात् प्रकृतिस्थित्यादिना प्रकारेण बद्धं-क्षीरोदकवद् आत्मप्रदेशैः श्लिष्टं all कर्मणां कातदेव बद्धकमिति सूत्रार्थः ॥ १८ ॥ सम्प्रति कालमाह
लपरिमाणं उदहीसरिसनामाणं, तीसई कोडिकोडीओ । उक्कोसिया होइ ठिई, अंतमुहुत्तं जहन्निया ॥ १९॥
भावश्च। आवरणिज्जाण दुण्हं पि, वेयणिजे तहेव य। अंतराए य कम्मम्मि, ठिई एसा वियाहिया ॥ २०॥ उदहीसरिसनामाणं, सत्तरं कोडकोडीओ। मोहणिज्जस्स उक्कोसा, अंतमुहुत्तं जहन्निया ॥२१॥ तित्तीस सागरोवम, उक्कोसेणं वियाहिया। ठिई उ आउकम्मरस, अंतमुहुत्तं जहनिया ॥२२॥ उदहीसरिसनामाणं, वीसइं कोडकोडीओ। नामगोआण उक्कोसा, अंतमुहुत्तं जहन्निया ॥ २३ ॥ ___ व्याख्या-स्पष्टम् । नवरम्-उदधिना सदृक्-सदृशं नाम येषां तानि उदधिसदृग्नामानि-सागरोपमाणि तेषाम् | ॥ १९-२०-२१-२२-२३ ॥ सम्प्रति भावमभिधातुमाहसिद्धाणणंतभागे, अणुभागा हवंति उ । सवेसु वि पएसग्गं, सव्वजीवेसइच्छियं ॥ २४ ॥ | व्याख्या-सिद्धानामनन्तभागे 'अनुभागाः' रसविशेषा भवन्ति, 'तुः' पूरणे, अयं चाऽनन्तभागोऽनन्तसङ्ख्य एवेति । तथा 'सर्वेष्वपि' प्रक्रमादनुभागेषु, प्रदिश्यन्त इति प्रदेशाः-बुद्ध्या विभज्यमानास्तविभागैकदेशास्तेषामग्रं प्रदेशानं "सबजीवेसऽइच्छियं" ति सर्वजीवेभ्योऽतिक्रान्तम्, ततोऽपि तेषामनन्तगुणत्वादिति सूत्रार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारव्याजेनोपदेष्टुमाह
उ०अ०६२
Page #747
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
वृतिः ।
॥ ३६७॥
तम्हा एएसि कम्माणं, अणुभागे वियाणिया । एएसिं संवरे चैव, खवणे य जए बुहे ॥ २५ ॥ त्ति बेमि ॥
व्याख्या - " तम्ह" त्ति यस्मादेवंविधाः प्रकृतिबन्धादयः तस्मादेतेषां कर्मणामनुभागान् उपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय 'एतेषामि'ति कर्मणां 'संवरे' निरोधे 'चः' समुच्चये 'एवः' अवधारणे भिन्नक्रमः, ततः 'क्षपणे च' निर्जरणे "जए" त्ति 'यतेतैव' यत्नं कुर्यादेव 'बुधः' विद्वानिति सूत्रार्थः ॥ २५ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययन सूत्रलघुटीकायां सुखबोधायां कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनं समाप्तम् ॥
त्रयस्त्रिंशं कर्मप्रकृति
नामकम
ध्ययनम् ।
कर्मक्षपणे उपदेशः ।
॥ ३६७॥
Page #748
--------------------------------------------------------------------------
________________
XXXCXCXX CXCX CXCXCXCXXa
अथ चतुस्त्रिंशं लेश्याख्यमध्ययनम् ।
अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थं चतुस्त्रिंशं लेश्याध्ययननामकमध्ययनमारभ्यते, अस्य चेदमादिसूत्रम् —
लेसज्झयणं पवक्खामि, आणुपुषिं जहकमं । छण्हं पि कम्मलेसाणं, अणुभावे सुणेह मे ॥ १ ॥
व्याख्या— लेश्याऽभिधायकमध्ययनं लेश्याध्ययनं तत् प्रवक्ष्यामि आनुपूर्व्या यथाक्रममिति च प्राग्वत् । तत्र च षण्णामपि 'कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान्' रसविशेषान् शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १ ॥ एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाह
नामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं, लेसाणं तु सुणेह मे ॥ २ ॥ व्याख्या - नामानि तथा वर्ण-रस- गन्ध-स्पर्श-परिणाम-लक्षणमिति पदषट्स्य समाहारनिर्देशः । परिणामश्चाऽत्रजघन्यादिः, लक्षणं च पश्चाश्रवासेवनादि, 'स्थानम्' उत्कर्षापकर्षरूपं, 'स्थितिम्' अवस्थानकालं, 'गर्ति' नरकाविकां यतो याऽवाप्यते, 'आयुः जीवितं यावति तत्राऽवशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां, 'तुः ' पूरणे, शृणुत मे इति सूत्रार्थः ॥ २ ॥ 'यथोद्देशं निर्देश:' इति न्यायतो नामान्याह -.
१ लिश्यते - लिप्यते आत्मा कर्मणा सहाऽनयेति लेश्या, कृष्णादिद्रव्यसाचिन्यादात्मनः परिणाम विशेषः, यदुक्तम् — कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १ ॥
CXCXCXCX9
लेश्यानां नामादि
द्वाराणि ।
Page #749
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुस्त्रिंशं लेश्याख्यमध्ययनम्। लेश्यानां नाम-वर्णरसद्वाराणि।
॥३६८॥
किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्का लेसा य छट्ठा उ, नामाइं तु जहक्कम ॥३॥ ___ व्याख्या-स्पष्टम् ॥ ३॥ वर्णानाहजीमूयनिद्धसंकासा, गवलरिट्ठगसन्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥४॥ नीलाऽसोगसंकासा, चासपिच्छसमप्पभा । वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥ अयसीपुप्फसंकासा, कोइलच्छदसन्निभा। पारेवयगीवनिभा, काउलेसा उ वण्णओ॥६॥ हिंगुलुयधाउसंकासा, तरुणाइच्चसन्निभा । सुयतुंडपईवनिभा, तेउलेसा उ वण्णओ॥७॥ हरियालभेयसंकासा, हलिद्दाभेयसन्निभा । सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ ॥ ८॥ संखंककुंदसंकासा, खीरधारसमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ॥९॥
व्याख्या-"जीमूयनिद्धसंकास" त्ति प्राकृतत्वात् स्निग्धजीमूतसङ्काशा, गवलं-महिषशृङ्गं रिष्टक:-फलविशेषः तत्सन्निभा, "खंज" त्ति खञ्जनम् अञ्जनं-कजलं नयनमिति-उपचारात् तदेकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा कृष्णलेश्या 'वर्णतः' वर्णमाश्रित्य ॥ "वेरुलियनिद्धसंकास" त्ति प्राकृतत्वात् स्निग्धवैडूर्यसङ्काशा ॥ कोकिलच्छदः-तैलकण्टकः, पाठान्तरे कोकिलच्छविसन्निभा, शेषं स्पष्टमिति सूत्रषट्कार्थः ॥ ४-५-६-७-८-९ ॥ रसानाह
जह कडुयतुंबगरसो, निंबरसो कडुयरोहिणिरसो वा। इत्तो वि अणंतगुणो, रसो उ कण्हाइ नायवो ॥१०॥ जह तिकडुयस्स रसो, तिक्खो जह हथिपिप्पलीए वा। इत्तो वि अणंतगुणो, रसो उ नीलाए नायवो ॥११॥
॥३६८॥
Page #750
--------------------------------------------------------------------------
________________
लेश्यानां रस-गन्धद्वारे।
जह तरुणअंबयरसो, तुवरकविट्ठस्स वावि जारिसओ।' इत्तो वि अणंतगुणो, रसो उ काऊए नायवो ॥१२॥ जह परिणयंबगरसो, पक्ककविट्ठस्स वा वि जारिसओ। इत्तो वि अणंतगुणो, रसो उ तेऊए नायबो ॥१३॥ वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ। महुमेरयस्स व रसो, इत्तो पम्हाए परएणं ॥१४॥ खजूरमुद्दियरसो, खीररसो खंडसकररसो वा ।
इत्तो वि अणंतगुणो, रसो उ सुक्काए नायबो ॥१५॥ व्याख्या-स्पष्टान्येव । नवरम्-वरवारुणी-प्रधानसुरा, आसवाः-पुष्पप्रभवमद्यानि ॥ 'मधुमैरेयस्येति समाहारः, तत्र मधु-मद्यविशेषो मैरेयं-सरकः, अतो वरवारुण्यादिरसात् पद्मायाः प्रक्रमाद् रसः 'परकेणे'ति अनन्तगुणत्वात् तदतिक्रमेण वर्तत इति गम्यते, अयं च किश्चिदम्लः कषायो मधुरश्चेति भावनीयमिति ॥ मुद्रिका च-द्राक्षेति सूत्रषट्रार्थः ।। १०-११-१२-१३-१४-१५ ॥ सम्प्रति गन्धमाह
जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१६॥ जह सुरभिकुसुमगंधो, गंधवासाण पिस्समाणाणं । इत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१७॥
Page #751
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघु
वृतिः । ॥३६९॥
व्याख्या — स्पष्टम् | नवरम् — “गंधवासाणं" ति गन्धाञ्च - कोष्ठपुटपाकनिष्पन्नाः वासाञ्च - इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि तेषाम्, इह चाऽनुक्तोऽपि गन्धविशेषो लेश्यानां तारतम्येनाऽवसेय इति सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति स्पर्शमाह -
जह करगयस्स फासो, गोजिन्भाए व सागपत्ताणं । इत्तो वि अनंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८ ॥ जह बूरस्स वि फासो, नवणीयस्स व सिरीसकुसुमाणं । इत्तो वि अनंतगुणो, पसत्थलेसाण तिच्हं पि ॥ १९ ॥
व्याख्या - स्पष्टम् । नषरम् — यथाक्रममप्रशस्तानां प्रशस्तानां च ऋकचादि-बूरादिसमः स्पर्शो वाच्यः ॥ १८-१९॥ परिणामद्वारमाह
तिविहो व नवविहो वा, सत्तावीसइविहिकसीओ वा । दुसओ तेयालो वा, लेसाणं होह परिणाम् ॥ २० ॥
व्याख्या – स्पष्टम् । नवरम् — 'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन, 'नवविधः' यदैषामपि स्वस्थानतारतम्य चिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वादि भावनीयम् । उपलक्षणचैतत् तारतम्यचिन्तायां, सङ्ख्यानियमस्याऽभावात् । तथा च प्रज्ञापना - "कैण्हलेसा णं भंते ! कइविहं परिणामं परिणमइ ? गोयमा !
१ “कृष्णलेश्या भगवन् ! कतिविधं परिणामं परिणमति ? गौतम ! त्रिविधं वा नवविधं वा सप्तविंशतिविधं वा एकाशीतिविधं वाऽपि यावत् त्रिचत्वारिंशं द्विशतविधं वा बहु वा बहुविधं वा परिणामं परिणमति, एवं यावत् शुकुलेश्या" ।
चतुस्त्रिंशं लेश्याख्य
मध्ययनम् ।
लेश्यानां स्पर्श-परिणामद्वारे ।
।। ३६५ ॥
Page #752
--------------------------------------------------------------------------
________________
CXCXCXCXCXXXCXCXCXXX
तिविहं वा नवविहं वा सत्तावीसइविहं वा एक्कासीइविहं वा वि जाव तेयालदुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमइ, एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ २० ॥ लक्षणमाह
पंचासवप्पवत्तो, तीहिं अगुत्तो छसू अविरओ य । तिहारंभपरिणओ, खुद्दो साहस्सिओ नरो २१ निर्द्धधसपरिणामो, निस्संसो अजिइंदिओ । एयजोयसमाउत्तो, कण्हलेस तु परिणमे ॥ २२ ॥ ईसाअमरिसअतवो, अविज माया अहीरिया य । गेही पओसे य सढे, पमत्ते रसलोलुए ॥ २३ ॥ आरंभओ अविरओ, खुद्दो साहस्सिओ नरो । एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥ वंके वंकसमायारे, नियडिल्ले अणुज्जुए । पलिउंचग ओवहिए, मिच्छद्दिट्ठी अणारिए ॥ उप्फालगदुट्टवाई य, तेणे आवि य मच्छरी । एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥ नीयावित्ती अचवले, अमाई अकुऊहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ पियधम्मे दधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥ पयणुकोहमाणे य, मायालोभे य पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ तहा य पयणुन्नाई य, उवसंते जिइंदिए । एयजोयसमाउत्तो, पम्हलेसं तु परिणमे ॥ अहरुद्दाणि वज्जित्ता, धम्मसुक्काणि साहए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ सरागे वीयरागे वा, उवसंते जिइंदिए । एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे ॥ व्याख्या—पञ्चाश्रवप्रवृत्तः 'त्रिभिः' प्रस्तावान्मनोवाक्कायैः अगुप्तः 'षट्सु' जीवनिकायेषु अविरतः, तीव्राः—उत्कटाः स्वरूपतोऽध्यवसायतो वा आरम्भाः - साक्यव्यापारास्तत्परिणतः - तस्मिन्निरतः 'क्षुद्रः' सर्वस्यैवाऽहितैषी, सहसा -अप
२४ ॥
२५ ॥
२६ ॥
२७ ॥
२८ ॥
२९ ॥
३० ॥
३१ ॥
३२ ॥
8X8XXX CXCXCX
लेश्यानां
लक्षण
द्वारम् ।
Page #753
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृतिः ।
॥३७०॥
लोच्य प्रवर्त्तते साहसिकः चौर्यादिकृदित्यर्थः, नर उपलक्षणत्वात् स्यादिवा ॥ "निद्धंधस" त्ति ऐहिकामुष्मिकापाय-oil चतुर्विंश शङ्काविकलः परिणामो यस्य सः, तथा "निस्संसो" त्ति 'नृशंसः' निस्तूंशो जीवान विहिंसन् न मनागपि शङ्कते, अजि- लेश्याख्यतेन्द्रियः, एते च ते योगाश्च-व्यापारा एतद्योगास्तैः समायुक्त:-अन्वित एतद्योगसमायुक्तः कृष्णलेश्यामेव तुशब्दस्या- मध्ययनम्। |ऽवधारणार्थत्वात् परिणमेत् ।। ईर्ष्या च-परगुणासहनम् अमर्षश्च-अत्यन्ताभिनिवेशः अतपश्च-तपोविपर्ययोऽमीषां समा
लेश्यानां हारः, 'अविद्या' कुशास्त्ररूपा, 'माया' प्रतीता, 'अहीकता च' असमाचारविषया निर्लज्जता, 'गृद्धिः' विषयेषु लाम्पट्यं, 'प्रद्वेषश्च' अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुरेवोच्यते, अत एव 'शठः' अलीकभाषणात् , 'प्रमत्तः' प्रकर्षेण जातिमदा
लक्षण
द्वारम् । सेवनात्, 'रसलोलुपः' सातगवेषकश्च ॥ 'आरम्भात्' प्राण्युपमर्दाद् अविरतः शेषं प्राग्वत् ॥ वक्रः वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथश्चिद् ऋजूक मशक्यतया, “पलिउंचग" त्ति प्रतिकुश्चकः स्वदोषप्रच्छादकतया, उपधिः-छद्म तेन चरति औपधिकः सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि चैतानि, मिथ्यादृष्टिः अनार्यः ॥ "उप्फालग" त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद् यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, 'चः' समुच्चये, 'स्तेनः' चौरः, 'च' समुच्चये, 'अपि च' इति पूरणे, मत्सरः-परसम्पदसहनं तद्वान् मत्सरी, |शेषं प्राग्वत् ॥ "नीयावित्ति" त्ति 'नीचैर्वृत्तिः' कायमनोवाग्भिरनुत्सिक्तः, योगः-स्वाध्यायादिव्यापारस्तद्वान् 'उपधानवान्' विहितशास्रोपचारः, शेषं स्पष्टम् ॥ प्रतनुक्रोधमानः, 'चः' पूरणे, माया लोभश्च प्रतनुको यस्येति शेषः, अत एव X प्रशान्तचित्तो दान्तात्मा ॥ 'उपशान्तः' अनुद्भूटतयोपशान्ताकृतिः, शेष स्पष्टम् ॥ आर्त्तरौद्रे वर्जयित्वा धर्मशुले साधयेत् ॥३७०॥ यः स प्रशान्तचित्त इत्यादि, शेषं स्पष्टम् इति सूत्रद्वादशकार्थः ॥२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२।। सम्प्रति स्थानद्वारमाह
Page #754
--------------------------------------------------------------------------
________________
XCXXXX CXCXCXCXCXCXCX-03
अस्संखेज्जाणोसप्पिणीण उस्सप्पिणीण जे समया । संखाईया लोगा, लेसाण हवंति ठाणाई ||३३|| व्याख्या - असयेयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः कियन्तः ? इत्याह-सङ्ख्यातीता लोकाः, कोऽर्थः ? असङ्ख्येयलोकाकाशप्रदेशपरिमाणा लेश्यानां भवन्ति, 'स्थानानि' प्रकर्षाऽपकर्षकृतानि तत्परिमाणानीति शेष इति सूत्रार्थः ॥ ३३ ॥ इदानीं स्थितिमाह—
मुहुत्तद्धं तु जहन्ना, तित्तीसं सागरा मुहुत्तऽहिया । उक्कोसा होइ ठिई, नायव्वा किण्हलेसाए ||३४|| मुहुत्तद्धं तु जहन्ना, दसउदही पलियमसंखभागमन्भहिया । उक्कोसा होइ ठिई, नायवा नीललेसाए ॥ मुहुत्तद्धं तु जहन्ना, तिन्नुदही पलियमसंखभागमन्भहिया । उक्कोसा होइ ठिई, नायवा काउलेसाए ३६ मुहुत्तद्धं तु जहन्ना, दोण्णुदही पलियम संखभागमन्भहिया । उक्कोसा होइ ठिई, नायव्वा तेउलेसाए ३७ मुहुत्तद्धं तु जहन्ना, दसउदही होइ मुहुत्तमम्भहिया । उक्कोसा होइ ठिई, नायवा पम्हलेसाए ॥ ३८ ॥ मुहुत्तद्धं तु जहन्ना, तित्तीसं सागरा मुहुत्तहिया । उक्कोसा होइ ठिई, नायक्वा सुक्कलेसाए ॥ ३९ ॥ व्याख्या - मुहूर्त्तार्द्ध तु, कोऽर्थः ? अन्तर्मुहूर्त्तमेव जघन्या । त्रयस्त्रिंशत् "सागर" त्ति सागरोपमाणि “मुहुत्त - हिय" त्ति इहोत्तरत्र च मुहूर्त्तशब्देनोपचारात् मुहूर्तैकदेश एवोक्तः, ततश्रान्तमुहूर्त्ताधिकानि उत्कृष्टा भवति स्थितिः कृष्णलेश्यायाः । इह चान्तर्मुहूर्त्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्त्तद्वयमुक्तं द्रष्टव्यम् । एवमुत्तरत्राऽपि । शेषं सुगममिति सूत्रषार्थः ॥ ३४-३५-३६-३७-३८-३९ ॥ प्रकृतमुपसंहरन्नुत्तरमन्थसम्बन्धमाह -
| एसा खलु लेसाणं, ओहेण ठिई उ वन्निया होइ। चउसु वि गईसु इत्तो, लेसाण ठिई उ बुच्छामि ४० व्याख्या - स्पष्टम् ॥ ४० ॥ प्रतिज्ञातमाह
लेश्यानां स्थान-स्थितिद्वारे 1
Page #755
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३७१॥
XXXXXXXXXXXXXX
दसवाससहस्साई, काऊए ठिई जहन्निया होइ । तिन्नोदही पलियमसंखभागं च उक्कोसा ॥४१॥ चतुस्त्रिंशं तिन्नदही पलियमसंखभागो जहन्न नीलठिई। दस उदही पलिओवममसंखभागं च उक्कोसा ॥४२॥ लेश्याख्यदस उदही पलिओवममसंखभागं जहनिया होइ । तित्तीससागराइं, उक्कोसा होइ किण्हाए ॥४३॥ मध्ययनम् । एसा नेरइयाणं, लेसाण ठिई उ वन्निया होइ । तेण परं वुच्छामि, तिरियमणुस्साण देवाणं ॥४४॥
लेश्यानां अंतोमुहत्तमद्धं, लेसाण ठिई जहिं जहिं जा उ। तिरियाण नराणं वा, वजित्ता केवलं लेसं ॥४५॥
स्थितिमुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुबकोडी उ । नवहिं वरिसेहिं ऊणा, नायबा सुक्कलेसाए ॥४६॥
द्वारम् । एसा तिरियनराणं, लेसाण ठिई उ वन्निया होइ । तेण परं वुच्छामि, लेसाण ठिई उ देवाणं ॥४७॥ दसवाससहस्साई, किण्हाए ठिई जहन्निया होइ । पलियमसंखेजइमो, उक्कोसा होइ किण्हाए॥४८॥ जा कण्हाइ ठिई खलु, उक्कोसा सा उ समयमभहिया। जहन्नेणं नीलाए, पलियमसंखं च उक्कोसा। जा नीलाइ ठिई खलु, उक्कोसा सा उसमयमभहिया । जहन्नेणं काऊए, पलियमसंखं च उक्कोसा५०|| तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइ-वाणमंतर-जोइस-वेमाणियाणं च ॥५१॥ पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्हऽहिया। पलियमसंखिजेणं, होइ सभागेण तेऊए ॥५२॥ दसवाससहस्साइं, तेऊए ठिई जहनिया होइ । दुण्णुदही पलिओवमअसंखभागं च उक्कोसा ॥५३॥ जा तेऊइ ठिई खलु, उक्कोसा साउ समयमभहिया। जहन्नेणं पम्हाए, दसमुहुत्तहियाई उक्कोसा५४ ॥३७१॥ जा पम्हाइ ठिई खलु, उक्कोसा सा उसमयमभहिया। जहन्नेणं सुक्काए, तित्तीसमुहुत्तमन्भहिया५५ व्याख्या-दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रयः 'उद्धयः' सागरोपमाणीत्यर्थः “पलियम
XOXOXOXOXOXOXOXOXOK
Page #756
--------------------------------------------------------------------------
________________
OXCXCXCX
संखभागं च" त्ति सूत्रत्वात् पल्योपमासङ्ख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायाम्, उत्कृष्टा वालुकायाम् । नीलाया जघन्या वालुकायाम् ; उत्कृष्टा धूमप्रभायाम् कृष्णाया जघन्या धूमप्रभायाम्, इतरा तु महातमः प्रभायाम् ; शेषं नारकसूत्रेषु त्रिषु स्पष्टम् || "एसा " सूत्रं स्पष्टम् ॥ तिर्यङ्मनुष्यसूत्रे “अंतोमुहुत्तमर्द्ध” ति 'अन्तर्मुहूर्त्तार्द्धम्' अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्या उत्कृष्टा चेति शेषः, कतरासाम् ? इत्याह – 'यस्मिन् यस्मिन्' इति पृथिवीकायादौ सम्मूच्छिममनुष्यादौ च ' या ' कृष्णाद्याः, 'तुः' पूरणे तिरश्चां मनुष्याणां च मध्ये सम्भवन्ति तासां वर्जयित्वा 'केवलां' शुद्धां लेश्यां शुकुलेश्या मित्यर्थः । अस्या एव स्थितिमाह – 'मुहूर्त्तमित्यादि स्पष्टम्, नवरम्-इह यद्यपि कचिद् अष्टवार्षिकोऽपि पूर्व कोट्यायुर्ब्रतपरिणाममवाप्नोति तथाऽपि नैतावद्वयःस्थस्य वर्षपर्यायादवकू शुकुलेश्यायाः सम्भव इति नवभिर्वर्षैरूना पूर्वकोटिरुच्यते ॥ " एसा " सूत्रं स्पष्टमेव ॥ प्रतिज्ञातमाह – 'दसे' त्यादि सूत्रत्रयं स्पष्टम् । नवरम् — “पलियमसंखेज्ज - इमो" त्ति पस्योपमासङ्ख्येयतमः प्रस्तावाद् भागः, इयं च द्विधाऽपि कृष्णायाः स्थितिरेतावदायुषामेव भवनपति - व्यन्तराणां द्रष्टव्या ॥ नीलासूत्रे "पलियमसंखं च" त्ति सूचनात् सूत्रमिति पल्योपमासङ्ख्येयभागः, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः । कापोताया अपि स्थितिर्जघन्येतरा च भवनपति - व्यन्तराणामेव ज्ञातव्या । बृहत्तमश्चाऽत्राऽसङ्ख्यातभागो गृह्यते ॥ इत्थं निकाय द्वयभाविनीमाद्यलेश्यात्रयस्थितिमुपदर्श्य समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह – “तेण” त्ति ततः परं प्रवक्ष्यामि तेजोलेश्यां 'यथे 'ति येनाऽवस्थानप्रकारेण सुरगणानां भवति, 'तथे 'त्युपस्कारः, भवनपति - व्यन्तर- ज्योति - वैमानिकानां, 'चः' पूरणे ॥ प्रतिज्ञातमाह – “पलिए" त्यादि सूत्रचतुष्टयं स्पष्टम् । नवरम् - प्रथमसूत्रे वैमानिकानेवाश्रित्य तैजस्याः स्थितिरुक्ता । तत्र च जघन्या सौधर्मे उत्कृष्टा चेशाने ॥ द्वितीयसूत्रे तु निकायभेदमाश्रित्य सैवोक्ता । इह च दशवर्षसहस्राणि जघन्या तैजस्याः स्थितिरुक्ता, प्रक्रमाऽऽनुरूप्येण तु योत्कृष्टा
लेश्यानां स्थितिद्वारम् ।
Page #757
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३७२ ॥
5000X
कापोतायाः स्थितिः असौ एवास्याः समयाधिका प्राप्नोति, तदत्र तत्त्वं न विद्मः ॥ तृतीयसूत्रे पद्मास्थितिरुक्ता, तत्र च “दसमुहुत्तहियाई” ति दशैव प्रस्तावात् सागरोपमाणि पूर्वभवसत्कान्तर्मुहूर्त्ताधिकानि । इयं च जघन्या सनत्कुमारे, उत्कृष्टा च ब्रह्मलोके । आह— यदीहान्तर्मुहूर्त्तमधिकमुच्यते ततः पूर्वत्राऽपि किं न तदधिकमुक्तम् ? उच्यते — देवभव| लेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि लेसाण ठिरं तु देवाणं' ति; एवं सति इहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैवम्, अत्र हि प्रागुत्तरभवलेश्याऽपि "अंतो मुहुत्तम्मि गए" इति वचनाद् देवभवसम्बन्धिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् ॥ चतुर्थसूत्रे शुक्लायाः स्थितिरुक्ता । तत्र च जघन्या लान्तके, अपरा तु अनुत्तरेष्विति पञ्चदशसूत्रार्थः ॥ ४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५ ।। उक्तं स्थितिद्वारम् । गतिद्वारमाह
किण्हा नीला काऊ, तिन्नि वि एयाउ अहम्मलेसाउ । एयाहि तिहि वि जीवो, दुग्गई उववज्जई ५६ | तेऊ पम्हा सुक्का, तिन्नि वि एयाउ धम्मलेसाउ । एयाहि तिहि वि जीवो, सुग्गइं उववज्जई ॥५७॥
व्याख्या — स्पष्टम् । नवरम् — 'दुर्गतिं ' नरकतिर्यग्गतिरूपाम् 'उपपद्यते' प्राप्नोति || ' सुगतिं ' मनुजगत्यादिकामित्यर्थः | ।। ५६-५७ || सम्प्रत्यायुर्द्वारावसरः, तत्र चावश्यं हि जन्तुर्यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभावि| लेश्यायाः किं प्रथमसमये परभवायुष उदयः ? आहोश्वित् चरमसमये ? अन्यथा वा ? इति संशयापनोदायाह— लेसाहिं सङ्घाहिं, पढमे समयम्मि परिणयाहिं तु । न हु कस्सइ उववाओ, परे भवे अस्थि जीवस्स ५८ | लेसाहिं सबाहिं, चरमे समयम्मि परिणयाहिं तु । न हु कस्स वि उववाओ, परे भवे अस्थि जीवस्स५९ अंतमुहुत्तम्मि गए, अंतमुहुत्तम्मि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोयं ६०
XXXC
चतुख्रिशं लेश्याख्य
मध्ययनम् ।
लेश्यानां
गति
आयुर्द्वारे ।
॥ ३७२ ॥
Page #758
--------------------------------------------------------------------------
________________
अप्रशस्ताप्रशस्तानां लेश्यानां वर्जनसेवनोपदेशः ।
व्याख्या-लेश्याभिः सर्वामिः 'प्रथमसमये' तत्प्रतिपत्तिकालापेक्षया 'परिणताभिः' प्रस्तावादात्मरूपतामापन्नाभिरुपलक्षितस्य 'तुः' पूरणे, 'न हु' नैव कस्यापि उपपादः परे भवे भवति जीवस्य ॥ तथा लेश्याभिः सर्वामिः 'चरमे' अन्ये समये परिणताभिस्तु 'न हु' नैव कस्याप्युपपादः परे भवे भवति जीवस्य ।। कदा तर्हि ? इत्याह-अन्तर्मुहूर्ते गत एव, तथाऽन्तर्मुहूर्ते 'शेषके चैव' अवतिष्ठमान एव लेश्याभिः परिणताभिर्जीवा गच्छन्ति परलोकम् । अनेनान्तर्मुहूर्ताऽवशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः॥५८-५९-६०॥ सम्प्रत्यध्ययनार्थमुपसञ्जिहीर्षुरुपदेष्टुमाहतम्हा एयासि लेसाणं, अणुभावं वियाणिया। अप्पसत्था उ वजित्ता, पसत्था उ अहिए मुणि ६१|
त्ति बेमि॥ व्याख्या-यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानाम् 'अनुभावम्' उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेत् मुनिरिति शेषः, उभयत्राऽपि 'तुः' पूरणे, इति सूत्रार्थः ॥ ६१ ॥ 'इति' परिसमाप्ती, प्रवीमीति च प्राग्वत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां चतत्रिंशं लेश्याख्यमध्ययनं समासम् ॥
उ०म०६३
Page #759
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ ३७३ ॥
FOX CXCXXCXCXCXXX
अथ अनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् ।
: अनन्तराध्ययने लेश्या अभिहिताः, तत्र चाऽप्रशस्तलेश्यात्यागतः प्रशस्ता एवाऽधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग् विधातुं शक्यम्, अतो भिक्षुगुणपरिज्ञानार्थमधुनाऽनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनमारभ्यते, तस्य चेदमादिसूत्रम् —
सुह मे एगमणा, मग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥ १ ॥
व्याख्या - शृणुत 'मे' कथयत इति शेषः, एकाग्रमनसः 'मार्ग' प्रक्रमान्मुक्तेः 'बुद्धैः' अर्हदादिभिः 'दर्शितम्' उपदिष्टं यम् 'आचरन्' आसेवमानो भिक्षुर्दुःखानामन्तकरो भवेदिति गाथार्थः ॥ १ ॥ प्रतिज्ञातमाह - गिहवासं परिचज्जा, पवज्जामस्सिए मुणी । इमे संगे वियाणिज्जा, जेहि सज्जति माणवा ॥ २॥ तहेव हिंसं अलियं, चोजं अवंभसेवणं । इच्छाकामं च लोभं च संजओ परिवज्जए ॥ ३ ॥ मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवार्ड पंडरुल्लोयं, मणसा वि न पत्थए ॥ ४ ॥ इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्कराई निवारेउं, कामरागविवडणे ॥ ५ ॥ सुसाणे सुन्नगारे वा, रुक्खमूले व एक्कओ । पइरिक्के परकडे वा, वासं तत्थऽभिरोयए ॥ ६ ॥ फासुयम्मि अणाबाहे, इत्थीहिं अणभिहुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥ ७ ॥ न सयं गिहाई कुविज्जा, नेव अन्नेहिं कारए । गिहकम्मसमारंभे, भूयाणं दिस्सए वहो ॥ ८ ॥ तसाणं थावराणं च, सुहुमाणं बायराण य । तम्हा गिहसमारंभ, संजओ परिवज्जए ॥ ९ ॥
पञ्चत्रिंशं
अनगार
मार्गगति
नामकम
ध्ययनम् ।
अनगारस्य
मार्गः ।
॥ ३७३ ॥
Page #760
--------------------------------------------------------------------------
________________
अनगारस्य मार्गः।
तहेव भत्तपाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, न पए न पयावए ॥१०॥ जलधन्ननिस्सिया जीवा, पुढवीकट्ठनिस्सिया।हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावए॥११॥ विसप्पे सवओधारे, बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए ॥१२॥ हिरन्नं जायरूवं च, मणसा वि न पत्थए । समलिट्टकंचणे भिक्खू, विरए कयविक्कए ॥१३॥ | किणंतो कइओ होइ, विक्किणंतो अवाणिओ। कयविक्कयम्मि वहतो, भिक्खू हवइ तारिसो॥१४॥ भिक्खियन केयवं,भिक्खुणाभिक्खवित्तिणा। कयविक्कए महादोसो, भिक्खावित्ती सुहावहा॥ समुयाणं उंछमेसेजा, जहासुत्तमणि दियं । लाभालाभम्मि संतुट्टे, पिंडवायं चरे मुणी ॥ १६॥ | अलोलो न रसे गिद्धो, जिम्भादंतो अमुच्छिओ। न रसट्टाए भुंजिजा, जवणट्ठाए महामुणी ॥१७॥ अच्चणं रयणं चेव, वंदणं पूयणं तहा । इड्डीसक्कारसम्माणं, मणसा वि न पत्थए ॥१८॥ सुकं झाणं झियाइज्जा, अणियाणे अकिंचणे । वोसट्टकाए विहरिज्जा, जाव कालस्स पज्जओ॥१९॥ |णिजूहिऊण आहारं, कालधम्मे उवहिए। चइऊण माणुसं बुंदि, पहू दुक्खा विमुच्चई ॥२०॥ निम्ममो निरहंकारो, वीयराओ अणासवो।संपत्तो केवलं नाणं, सासयं परिनिबुडे ॥२१॥त्ति बेमि॥
व्याख्या-गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः 'इमान्' प्रतिप्राणिप्रतीततया प्रत्यक्षान् 'सङ्गान्' पुत्रकलत्रादीन् 'विजानीयात्' भवहेतवोऽमीति विशेषेणाऽवबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेत्युक्तं भवति । सङ्गशब्दव्युत्पत्तिमाह-यैः 'सज्यन्ते' प्रतिबध्यन्ते मानवाः उपलक्षणत्वादन्येऽपि जन्तवः ॥ 'तथे ति समुच्चये, 'एवेति पूरणे, हिंसामलीकं चौर्यमब्रह्मसेवनम् , इच्छारूपः कामः इच्छाकामस्तं चाऽप्राप्तवस्तुकाङ्क्षारूपं 'लोभं च' लब्धवस्तुविषयगृद्ध्या
परित्यज्य पणा मानवा नाकाम
Page #761
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
पञ्चत्रिंशं अनगारमार्गगतिनामकमध्ययनम्।
अनगारस्य मार्गः।
॥३७४॥
त्मकम् , उभयेनाऽपि परिग्रह उक्तः, ततः परिग्रहं च संयतः परिवर्जयेत् ॥ तथा मनोहरं चित्रप्रधानं गृहं चित्रगृह माल्यधूपेन वासितं सकपाटं पाण्डुरोल्लोचं मनसाऽपि आस्तां वचसा न प्रार्थयेत् किं पुनस्तत्र तिष्ठेद् इति भाषः ॥ किं पुनरेवमुपदिश्यते ? इत्याह-इन्द्रियाणि, 'तुः' इति यस्माद् भिक्षोस्तादृशे उपाश्रये 'दुःकराणि' करोतेः सर्वधात्वर्थत्वाद् दुःशक्यानि निवारयितुं 'कामरागविवर्द्धने' उपाश्रयविशेषणम् ॥ तर्हि क स्थातव्यम् ? इत्याह-स्मशाने शून्यागारे वा वृक्षमूले वा 'एककः' रागादिवियुक्तोऽसहायो वा “पइरिक्के” 'एकान्ते' रुयाद्यसङ्कले 'परकृते' परैर्निष्पादिते स्वार्थमिति गम्यते, 'वा' समुच्चये 'वासम्' अवस्थानं 'तत्र' स्मशानादौ अभिरोचयेद् भिक्षुरिति योगः ॥ प्रासुके 'अनाबाधे' कस्यापि |बाधारहिते स्त्रीभिरनभिद्रुते 'तत्रेति प्रागुक्तविशेषणे स्मशानादौ 'सङ्कल्पयेत्' कुर्याद् वासं भिक्षुः परमसंयतः ॥ ननु किमिह परकृत इति विशेषणमुक्तम् ? इत्याशङ्कयाह-न स्वयं गृहाणि कुर्वीत, नैवाऽन्यैः कारयेद्, उपलक्षणत्वान्नाऽपि कुर्वन्तमनुमन्येत, किमिति ? यतो गृहकर्म-इष्टकामृदानयनादि तस्य समारम्भः-प्रवर्त्तनं गृहकर्मसमारम्भस्तस्मिन् भूतानां दृश्यते वधः । कतरेषाम् ? इत्याह-त्रसानां स्थावराणां च सूक्ष्माणां शरीराऽपेक्षया बादराणां च, तथैवोपसंहर्तुमाह-तस्माद् गृहसमारम्भं संयतः परिवर्जयेत् ॥ अन्यच्च–'तथैव' इति प्राग्वद् भक्तपानेषु पचने पाचनेषु च भूतवधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किम् ? इत्याह-प्राणाः-त्रसाः भूतानि-पृथिव्यादीनि तद्दयार्थं न पचेन्न पाचयेत् ॥ अमुमेवार्थ स्पष्टतरमाह-जलधान्यनिश्रिता जीवाः पृथिवीकाष्ठनिश्रिताः हन्यन्ते 'भक्तपानेषु' प्रक्रमात् पच्यमानेषु, यत एवं तस्माद्भिक्षुर्न पाचयेद् अपेर्गम्यमानत्वात् पाचयेदपि न किं पुनः स्वयं पचेत् ॥ अपरन-विसर्पतिस्वल्पमपि बहु भवतीति विसर्प, 'सर्वतोधारं' सर्वदिगवस्थितं जन्तूपघातकत्वात् , उक्तश्च-“पाईणं पडीणं वा वी"त्यादि ।
"प्राचीनं प्रतीचीनं वाऽपि" इत्यादि ।
॥३७४॥
Page #762
--------------------------------------------------------------------------
________________
अनगारस्थ मार्गः।
अत एव बहुप्राणविनाशनं, नास्ति ज्योतिःसमं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ पचनादौ जीवधातो भवति न तु क्रयविक्रययोः, अतो युक्तमेवाऽऽभ्यां निर्वहणमिति कस्यचिदाऽऽशङ्का स्यादत आह-हिरण्यं' कनकं 'जातरूपं च' रूप्यं, चकारोऽनुक्ताऽशेषधनधान्यादिसमुच्चये, मनसाऽपि न प्रार्थयेद्भिक्षुरिति योगः, कीदृशः सन् ? समलेणुकाश्चनो विरतः 'क्रयविक्रये' क्रयविक्रयविषये ॥ किमित्येवम् ? अत आह-क्रीणन् 'ऋयिको भवति' तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च वणिगू भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव क्रयविक्रये 'वर्तमानः' प्रवर्त्तमानो
भिक्षुर्भवति न तादृशो गम्यमानत्वाद् यादृशः समयेऽभिहितः ॥ ततः किम् ? इत्याह-'मिक्षितव्यं' याचितव्यं | al तथाविधं वस्त्विति गम्यते, नैव क्रेतव्यं भिक्षुणा भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रय
महादोषं, लिङ्गव्यत्ययश्च प्राकृतत्वात् , भिक्षावृत्तिः सुखावहा ॥ भिक्षितव्यमित्युक्तम् , तश्चैककुलेऽपि स्याद् अत आह'समुदान' भैक्ष्यं, तच्च उञ्छमिव 'उञ्छम्' अन्यान्यवेश्मतः स्तोकस्तोकमीलनाद् एषयेत् 'यथासूत्रम्' आगमानतिक्रमेण उद्गमैषणाद्यबाधात इति भावः, तत एव 'अनिन्दितम्' अजुगुप्सितं जुगुप्सितजनसम्बन्धि न भवतीत्यर्थः, तथा लाभाऽलाभे सन्तुष्टः, पिण्डस्य पातः-पतनं प्रक्रमात् पात्रेऽस्मिन्निति 'पिण्डपातं' भिक्षाऽटनं तत् 'चरेत्' आसेवेत मुनिः, वाक्यान्तरविषयत्वाच्च अपौनरुक्त्यम् । इत्थं पिण्डमवाप्य यथा भुञ्जीत तथाह-'अलोल' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' मधुरादौ 'गृद्धः' प्राप्तेऽभिकाडावान्, कथं चैवंविधः ? “जिब्भादंतो" त्ति दान्तजिह्वः, अत एव 'अमूछितः' समिधेरकरणेन, एवंविधश्च 'न' नैव "रसट्ठाए" त्ति रसः-धातुविशेषः स चाऽशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति तदर्थ न भुञ्जीत, किमर्थ तर्हि ? इत्याह-यापना-निर्वाहः स चार्थात् संयमस्य तदर्थ महामुनिः ।। तथा 'अर्चनां' पुष्पादिभिः पूजां 'रचना' निषद्यादिविषयां खस्तिकाद्यात्मिकां वा, 'च:' समुच्चये, 'एवः' अवधारणे
Page #763
--------------------------------------------------------------------------
________________
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा-1 ख्या लघुवृत्तिः । ॥३७५॥
पञ्चत्रिंश अनगारमार्गगतिनामकमध्ययनम्।
'न' इत्यनेन सम्बध्यते, 'वन्दनं' प्रतीतं, 'पूजनं' वस्त्रादिभिः प्रतिलाभनं, 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पत् सत्कारश्च-अर्घप्रदानादिः सन्मानश्व-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽपि न प्रार्थयेत् ॥ किं पुनः कुर्याद् ? इत्याह-"सुकं झाणं" ति सोपस्कारत्वात् शुक्लध्यानं यथा भवत्येवं ध्यायेद् अनिदानोऽकिञ्चनः व्युत्सृष्टकायः | 'विहरेत्' अप्रतिबद्धविहारितयेति गम्यते, कियन्तं कालम् ? इत्याह-यावत् 'कालस्य' मृत्योः 'पर्ययः' परिपाटी प्रस्ताव इत्यर्थः॥ एवंविधानगारगुणस्थश्च मृत्युसमये यत् कृत्वा यत् फलमवाप्नोति तदाह-"निजहिऊणं" ति परित्यज्य आहारं संलेखनाक्रमेण 'कालधर्मे' आयुःक्षयरूपे उपस्थिते तथा त्यक्त्वा मानुषीं "बोंदि" तनुं 'प्रभुः' वीर्यान्तरायापगमतो विशिष्टसामर्थ्यवान् “दुक्खे"ति 'दुःखैः' शारीरमानसैविमुच्यते ॥ कीदृशः सन् ? इत्याह-निर्ममो निरहङ्कारः, कुतोऽयमीहगू ? यतो वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, तथा 'अनाश्रवः' कर्माश्रवरहितः सम्प्राप्तः केवलं ज्ञानं शाश्वतं
परिनिर्वृतः' अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्रार्थः ॥ २-३-४-५-६-७-८-९-१०-११-१२| १३-१४-१५-१६-१७-१८-१९-२०-२१ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
अनगारस्य मार्गः।
X8XOXOXOXOXXXXXXXX
३७५॥
1 इति श्रीनेमिचन्द्रसूरिसंहब्धायां उत्तराध्ययनसूत्रलघुटीकायां सुख
. बोधायामनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनं समाप्तम् ॥
Page #764
--------------------------------------------------------------------------
________________
अथ जीवाजीवविभक्तिनामकं षटूत्रिंशमध्ययनम् ।
अनन्तराऽध्ययनेऽहिंसादयो भिक्षुगुणा उक्ताः, ते च जीवाऽजीवस्वरूपपरिज्ञानत एवाऽऽसेवितुं शक्यन्ते इति तज्ज्ञापनार्थमधुना षट्त्रिंशं जीवाऽजीवविभक्तिसंज्ञमध्ययनमारभ्यते, तस्येदमादिसूत्रम् — जीवाजीव विभत्ति, सुणेह मे एगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥ १ ॥ व्याख्या - जीवाऽजीवानां विभक्तिः- तत्तद्भेदादिदर्शनतो विभागेनाऽवस्थापनं जीवाऽजीवविभक्तिस्तां शृणुत 'मे' कथयत इति गम्यते, एकमनसः सन्तः 'इतः ' अनन्तराध्ययनादनन्तरं शेषं स्पष्टमिति सूत्रार्थः ॥ १ ॥ जीवाऽजीवविभक्तिप्रसङ्गत एव लोकालोकविभक्तिमाह —
जीवा चैव अजीवा य, एस लोए वियाहिए । अजीवदेसमागासे, अलोए से वियाहिए ॥ २ ॥
व्याख्या - स्पष्टम् ॥ २॥ इह च जीवाऽजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽह - दवओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥ व्याख्या – ' द्रव्यतः ' इदमियद्भेदं द्रव्यमिति, 'क्षेत्रतश्चैव' इदमियति क्षेत्रे इति, 'कालतः ' इदमियत्स्थितिकमिति, 'भावतस्तथा' इमेऽस्य पर्याया इति प्ररूपणा 'तेषां' विभजनीयत्वेन प्रक्रान्तानां भवेद् जीवानामजीवानां चेति सूत्रार्थः ॥ ३ ॥ तत्राऽल्पवक्तव्यत्वाद् द्रव्यतोऽजीवप्ररूपणामाह
रूविणो चेवऽरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणो वि चउविहा ॥ ४ ॥ धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए । अधम्मे तस्स देसे य, तप्पएसे य आहिए ॥ ५ ॥
XXXX
***
लोकालोकविभागः, अजीवप्ररूपणायां द्रव्य
तोsरूप्य
जीव
वक्तव्यता ।
Page #765
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृचिः ।
॥ ३७६ ॥
आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ॥ ६ ॥ व्याख्या - स्पष्टम् | नवरम् — देशः - त्रिभागादिः, प्रदेशस्तु-निरंशः ॥ ४-५-६ ॥ सम्प्रत्येतानेव क्षेत्रत आहधम्माम्मे य दोsवे, लोगमित्ता वियाहिया । लोगालोगे य आगासे, समए समयखेत्तिए ॥७॥ व्याख्या – स्पष्टम् ॥ ७ ॥ एतानेव कालत आह
धम्माधम्मागासा, तिन्नि वि एए अणाइया । अपज्जवसिया चेव, सङ्घद्धं तु वियाहिया ॥ ८ ॥ समए वि संतई पप्प, एवमेव वियाहिया । आएसं पप्प साईए, सपज्जवसिए वि य ॥ ९ ॥ व्याख्या - धर्माधर्माकाशानि त्रीण्यपि 'एतानि' द्रव्याणि, अनादिकानि अपर्यवसितानि चैव, अत एव "सबद्धं तु" 'सर्वाद्धामेव' सर्वदा स्वस्वरूपापरित्यागतो नित्यानीति यावत् ॥ 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां 'प्राप्य' आश्रित्य 'एवमेव ' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण व्याख्यातः, 'आदेश' विशेषं प्रतिनियतव्यक्त्यात्मकं शेषं स्पष्टम् ॥८- ९॥ सम्प्रत्यमूर्त्तत्वेनाऽमीषां पर्यायाः प्ररूप्यमाणा अपि न संवित्तिमानेतुं शक्या इति भावतः प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह
खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो य बोद्धव्वा, रूविणो य चउबिहा ॥ १०॥ व्याख्या – स्पष्टम् ॥ १० ॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ तयोश्च किं लक्षणम् ? इत्याह
एगत्तेण पुहुत्तेण, खंधा य परमाणुणो ।
व्याख्या- 'एकत्वेन' समानपरिणतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेषः, स्कन्धाः चस्य भिन्नमत्वात् परमाणषश्च । एतानेव क्षेत्रत आह
षटूत्रिंशं जीवाजीव
विभक्ति
नामकम
ध्ययनम् ।
क्षेत्रतः कालतश्चाऽ
रूप्यजीव
वक्तव्यता ।
द्रव्यतो
रूप्यजीव
वक्तव्यता ।
।। ३७६ ।। -
Page #766
--------------------------------------------------------------------------
________________
क्षेत्रतः कालतश्च रूप्यजीववक्तव्यता।
लोएगदेसे लोए य, भइयचा ते उ खेत्तओ। व्याख्या-लोकस्यैकदेशे लोके च 'भक्तव्याः' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवश्च 'तुः' पूरणे, क्षेत्रतः । X अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेशे एवाऽवस्थानात् स्कन्धविषयैव भजना द्रष्टव्या, ते हि विचित्रत्वात् परिणते
का बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशेऽवतिष्ठन्ते, अन्ये तु सद्ध्येयेष्वसङ्ख्येयेषु च प्रदेशेषु यावत् सकललोकेऽपि K| तथाविधाऽचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते ।
एत्तो कालविभागं तु, तेसिं वुच्छं चउविहं ॥११॥ व्याख्या-'अतः' इति क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्धादीनां वक्ष्ये 'चतुर्विध साधनादिसपर्यवसिताऽपर्यवसितभेदेनेति सूत्रार्थः॥११॥ इदं च सूत्रं षट्पादम् , प्रत्यन्तरेषु तु अन्त्यपादद्वयं न दृश्यव एव । यथाप्रतिज्ञातमाहसंतई पप्प तेऽणादी, अपजवसिया विय। ठिइं पडुच्च साईया, सप्पनबसिया वि य ॥१२॥ व्याख्या-स्पष्टम् ॥ १२ ॥ सादिसपर्यवसितत्वे च कियत्कालमेषामवस्थितिः' इत्याहअसंखकालमुकोसा, एक समयं जहनिया। अजीवाण य रूवीणं, ठिई एसा पियाहिया ॥१॥
व्याख्या-असङ्ख्यकालमुत्कृष्टा, एकं समयं जघन्यका, यत्राऽपि 'असंखकालमुक्कोसं एक्को समओ जहन्नयं' ति पाठः, तत्रापि लिङ्गव्यत्ययायमेव संस्कारः, एवमुत्तरत्राऽपि, शेष स्पष्टम् । नवरं 'स्थितिः' प्रतिनियतक्षेत्राऽवस्थानरूपा ॥१३॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता । सम्प्रत्येतदन्तर्गतमेवाऽन्तरमाहअणंतकालमुकोसं, एको समओ जहन्नयं। अजीवाण य रूवीणं, अंतरेयं वियाहियं ॥१४॥
Page #767
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ॥ ३७७ ॥
XCXCXCXXX
XOXOX
व्याख्या - स्पष्टम् | नवरम् — 'अन्तरं' विवक्षितक्षेत्राऽवस्थितेः प्रच्युतानां पुनस्तत्प्राप्तेर्व्यवधानम् ॥ १४ ॥ एतान्येव |भावतोऽभिधातुमाह
वण्णओ गंधओ चेव, रसओ फासओ तहा। संठाणओ य विष्णेओ, परिणामो तेसि पंचहा ॥ १५ ॥ वण्णओ परिणया जे उ, पंचहा ते पकित्तिया । किव्हा नीला य लोहिया, हालिद्दा सुक्किला तहा १६ गंधओ परिणया जे उ, दुविहा ते वियाहिया । सुभिगंधपरिणामा, दुभिगंधा तहेव य ॥१७॥ रसओ परिणया जे उ, पंचहा ते पकित्तिया । तित्त कड्डय कसाया, अंबिला महुरा तहा ॥१८॥ फासओ परिणया जे उ, अट्ठहा ते पकित्तिया । कक्खडा मउया चेव, गुरुया लहुया तहा ॥ १९ ॥ सीया उण्हाय निद्धा य, तहा लुक्खा य आहिया । इति फासपरिणया, एए पुग्गला समुदाहिया २० संठाणपरिणया जे उ, पंचहा ते पकित्तिया । परिमंडला य वहा य, तंसा चउरंसमायया ॥ २१ ॥ वण्णओ जे भवे किण्हे, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥ २२ ॥ वन्नओ जे भवे नीले, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥ २३॥ वन्नओ लोहिए जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥२४॥ वन्नओ पीअए जे उ, भइए से उ गंधओ । रसओ फासओ चैव भइए संठाणओ वि य ॥ २५ ॥ वन्नओ सुकिले जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओ विय ॥२६॥ गंधओ जे भवे सुभी, भइए से उ वन्नओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥२७॥ गंधओ जे भवे दुब्भी, भइए से उ वन्नओ । रसओ फासओ चेव, भइए संठाणओ वि य ॥२८॥
षटूत्रिंशं जीवाजीव
विभक्ति
नामकम
ध्ययनम् ।
भावतो
रूप्यजीव
प्ररूपणा ।
॥ ३७७ ॥
Page #768
--------------------------------------------------------------------------
________________
भावतो रूप्यजीवप्ररूपणा ।
रसओ तिसए जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओ वि य ॥२९॥ रसओ कडुए जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओ वि य॥३०॥ रसओ कसाए जे उ, भइए से उ वन्नओ। गंधओ फासओ चेव, भइए संठाणओ वि य॥३१॥ रसओ अंपिले जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओ वि य ॥३२॥ रसओ मुहरए जे उ, भइए से उ वन्नओ। गंधओ फासओ चेव, भइए संठाणओ वि य ॥३३॥ फासओ कक्खडे जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य॥३४॥ फासओ मउए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३॥ फासओ गुरुए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३६॥ फासओ लहुए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३७॥ फासओ सीयए जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३८॥ फासओ उहए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३९॥ फासओ निद्धए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥४०॥ फासओ लुक्खए जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए संठाणओ वि य॥४१॥ परिमंडलसंठाणे, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए फासओ वि य॥४२॥ संठाणओ भवे वट्टे, भइए से उवण्णओ। गंधओ रसओ चेव, भइए फासओ वि य ॥ ४३ ॥ संठाणओ भवे तंसे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओ वि य॥४४॥
KeXXXXXXXXXX
Page #769
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ ३७८ ॥
संठाणओ य चउरंसे, भइए से उ वण्णओ। गंधओ रसओ चैव, भइए फासओ बिय ॥ ४५ ॥ जे आययसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओ वि य ॥ ४६ ॥ व्याख्या—सुगमान्येव || १५-१६ १७ १८ १९ २०-२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२| ३३-३४-३५-३६-३७-३८-३९-४०-४१-४२-४३-४४-४५-४६ ॥ सम्प्रत्युपसंहरन्नुत्तरग्रन्थसम्बन्धमाह - एसा अजीवविभत्ती, समासेण वियाहिया । इत्तो जीवविभत्ति, वुच्छामि अणुपुवसो ॥ ४७ ॥ व्याख्या - स्पष्टम् ॥ ४७ ॥ यथाप्रतिज्ञातमाह
संसारत्थाय सिद्धा य, दुविहा जीवा वियाहिया । सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ४८ व्याख्या - स्पष्टम् ॥ ४८ ॥ अनेकविधत्वमेव सिद्धानामुपाधिभेदत आहइत्थी पुरिससिद्धा य, तहेव य नपुंसगा । सलिंगे अन्नलिंगे य गिहिलिंगे तहे व य ॥ ४९ ॥ व्याख्या — स्पष्टम् । नवरम् — “गिहिलिंगे तद्देव य" त्ति ' तथैवेत्युक्तसमुच्चये, चकारस्तु तीर्थसिद्धाद्यनुक्तभेदसंसूचकः ॥ ४९ ॥ सिद्धानेव अवगाहनतः क्षेत्रतश्चाह
१ पूरणगठनधर्माण: पुद्गलाः अत्र च गन्धौ द्वौ रसाः पञ्च, स्पर्शाः अष्ट, संस्थानानि पञ्च, एते च मीलिताः विंशतिः २०१ एतावतो भङ्गान् प्रत्येकं पश्चाऽपि वर्णा लभन्ते जातं शतम् १००। रसादयः अष्टादश पञ्चभिर्वर्णैमलितैः त्रयोविंशतिः २३। ततश्च गन्धवेन लब्धा भङ्गानां षट्चत्वारिंशत् ४६। एवं रसपञ्चकसंयोगे शतम् १००। स्पर्शाष्टकसंयोगे षटत्रिंशं शतम् १३६ । परिमण्डलसंस्थाने यो वर्त्तते इति शेषः भाग्यः स तु सामान्यप्रक्रमेऽपि स्कन्धः, परमाणून संस्थानासम्भवाद् अत्र 'संस्थानपञ्चकसंयोगे शतम् १००| एवं वर्णादीनां सर्वभङ्गसङ्कलनया व्यशीत्यधिकानि चत्वारि शतानि ४८२ ॥
षट्त्रिंशं जीवाजीव
विभक्ति
नामकम
ध्ययनम् ।
जीवप्ररूप
णायां सिद्ध
जीव
वक्तव्यता |
॥ ३७८ ॥
Page #770
--------------------------------------------------------------------------
________________
सिद्धजीववक्तव्यता।
उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य । उहुं अहे तिरियं च, समुद्दम्मि जलम्मि य ॥५०॥ ___ व्याख्या-उत्कृष्ठावगाहनायां च पञ्चधनुःशतप्रमाणायां सिद्धाः, "जहन्नमज्झिमाइ य” त्ति 'जघन्यावगाहनायां' द्विहस्तमानायां मध्यमावगाहनायां च' उक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्द्धम्' ऊर्ध्वलोके-मेरुचूलिकादौ 'अधश्चः' अधोलोके-अधोलौकिकग्रामरूपे 'तिर्यक्' तिर्यग्लोके-अर्धतृतीयद्वीपसमुद्ररूपे तत्राऽपि केचित् समुद्रे 'जले च' नद्यादिसम्बन्धिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिद्धता स्त्रीवादिषु सिद्धिसम्भव उक्तः । सम्प्रति तत्रापि क कियन्तः सिद्ध्यन्ति? इत्याशझ्याहदस य नपुंसएसुं, वीसं इत्थियासु य । पुरिसेसु ये अहसयं, समएणेगेण सिज्झई ॥५१॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अढसयं, समएणेगेण सिज्झई॥५२॥ उक्कोसोगाहणाए उ, सिझंते जुगवं दुवे । चत्तारि य जहन्नाए, मज्झे अहुत्तरं सयं ॥५३॥
चउरुड्डलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य। __सयं च अदुत्तर तिरियलोए, समएणेगेण उ सिझई धुवं ॥५४॥ व्याख्या-स्पष्टम् ॥ ५१-५२-५३-५४ ।। सम्प्रति तेषामेव प्रतिघाताविप्रतिपादनायाहकहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्टिया?। कहिं बुंदि चइत्ता णं, कत्थ गंतूण सिज्झई १॥५॥ अलोए पडिहया सिद्धा, लोगग्गे य पइडिया । इहं बोंर्दि चइत्ता णं, तत्थ गंतण सिझई ॥१६॥
यवमध्यमिव यवमध्य मध्यमाऽवगाहना तस्थामष्टोत्तरशतम्, यवमध्यत्वं च उत्कृष्टजघन्यावगाहनयोर्मध्यवर्तित्वात्तदपेक्षया च बहुतरसञ्जयस्वेनास्याः स्थूलतयैव भासमानत्वात् ।
उ०म०६४
Page #771
--------------------------------------------------------------------------
________________
श्रीउत्तरा- व्याख्या स्पष्टम् । नवरम्-'तत्थ" त्ति लोकाने "सिज्झइ" त्ति 'सिध्यन्ते' निष्ठितार्था भवन्ति ॥५५-५६॥ लोकाने al षट्त्रिंशं ध्ययनसूत्रे गत्वा सिद्ध्यन्तीत्युक्तम् , लोकाग्रं च ईषत्प्रारभाराया उपरीति यस्मिन् प्रदेशे यत्संस्थाना यत्प्रमाणा यद्वर्णा चासौ तदाऽऽह- जीवाजीवश्रीनेमिच
बारसहिं जोयणेहिं, सबस्सुवरिं भवे । ईसीपब्भारनामा उ, पुढवी छत्तसंठिया ॥५७॥ * विभक्तिन्द्रीया
पणयाल सयसहस्सा, जोयणाणं तु आयया । तावइयं चेव विच्छिन्ना, तिगुणोतस्सेव परिरओ५८ नामकमसुखबोधा
अट्ठजोयणबाहल्ला, सा मज्झम्मि वियाहिया। परिहायंती चरिमंते,मच्छियपत्ताओतणुययरी॥५९॥ ख्या लघु
ध्ययनम् । वृत्तिः । अन्जुणसुवन्नगमई,सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठिया य भणिया जिणवरेहिं ६०
सिद्धजीवसंखंककुंदसंकासा, पंडुरा निम्मला सुभा।
वक्तव्यता। ॥३७९॥
व्याख्या-स्पष्टम् । नवरम्-अर्जुनं-शुक्लं यत् सुवर्ण तन्मयी । प्रथमसूत्रे च सामान्येन छत्रसंस्थितेत्युक्तम् , | चतुर्थसूत्रे तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ५७-५८-५९-६० ॥ यदीदृशी पृथिवी ततः किम् ? इत्याह
सीयाए जोयणे तत्तो, लोयंतो उ वियाहिओ ॥ ६१॥ व्याख्या-स्पष्टम् ॥ ६१ ॥ यदि योजने लोकान्तस्तत् किं तत्र योजने सर्वत्र सिद्धाः सन्ति ? इत्याशङ्क्याहजोयणस्स उ जो तत्थ, कोसो उवरिमोभवे । तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे॥३२॥ व्याख्या-स्पष्टम् ॥ ६२ ॥ अवगाहना च चलनसम्भवेऽपि स्यादत आह–अथवा केचिदनन्तरसूत्रार्द्धमधीयते
॥३७९॥ all "कोसस्स वि य जो तत्थ, छब्भाओ उवरिमो भवे" त्ति । तत्र किम् ? इत्याह
तत्थ सिद्धा महाभागा, लोगग्गम्मि पइट्ठिया। भवप्पवंचउम्मुक्का, सिद्धिं वरगई गया ॥६३॥
Page #772
--------------------------------------------------------------------------
________________
*8XXXXCX XXX CXCXX CX
व्याख्या - तत्र सिद्धा महाभागा लोकाम्रे 'प्रतिष्ठिताः' सदाऽवस्थिताः, एतच्च कुत: ? इत्याह-भवप्रपञ्चोन्मुक्ताः सन्तः सिद्धिं वरगतिं गताः ॥ ६३ ॥ तदवगाहनामाह
उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मिय । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ ६४ ॥
व्याख्या – स्पष्टम् ॥ ६४ ॥ एतानेव कालतः प्ररूपयितुमाह
एगत्तेण साईया, अपज्जवसिया वि य । पुहुत्तेण अणाईया, अपज्जवसिया वि य ॥ ६५ ॥
व्याख्या— स्पष्टम् । नवरम् — 'पृथक्त्वेन' बहुत्वेन सामस्त्येनेत्यर्थः ॥ ६५ ॥ एषामेव स्वरूपमाह - अरूविणो जीवघणा, णाणदंसणसष्णिया । अउलं सुहं संपत्ता, उवमा जस्स णत्थि उ ॥ ६६ ॥ व्याख्या - स्पष्टम् । नवरम् — जीवाश्च ते घनाश्च - शुषिरपूरणतो निचिता जीवघनाः, ज्ञानदर्शने एव सञ्ज्ञासा सञ्जाता येषां ते ज्ञानदर्शनसञ्ज्ञिताः, “सुहं” ति सुखम् ॥ ६६ ॥ उक्तग्रन्थेन गतमपि विप्रतिपत्तिनिराकरणार्थं पुनः क्षेत्रस्वरूपं च तेषामाह - लोएगदेसे ते सधे, णाणदंसणसन्निया । संसारपार नित्थिन्ना, सिद्धिं वरगइं गया ॥ ६७ ॥
व्याख्या – स्पष्टम् । नवरम् — लोकैकदेशे ते सर्वे इत्यनेन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तम् । ज्ञानदर्शनसञ्ज्ञिता इत्यनेन केषाञ्चिन्मा भूत् ज्ञानसज्ञाऽपरेषां दर्शनसञ्चैव केवला, किन्तु अपि सर्वेषामिति । संसारपारं 'निस्तीर्णाः' अतिक्रान्ताः, अनेन तु - " ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥” इति मतं निराकृतम् । सिद्धिं वरगतिं गताः, अनेन तु क्षीणकर्मणोऽपि लोकाग्रगमनात् स्वभावेनैवोत्पत्तिसमये सक्रियत्वमप्यस्ति इति ख्याप्यते । वाचनान्तरे तु इदं सूत्रं नास्त्येव ॥ ६७ ॥ इत्थं सिद्धानभिधाय संसारिण आह
toxoxoxoxoxoxoxoxoxox
सिद्धजीव
वक्तव्यता ।
Page #773
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
| षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । मारली वक्तव्यता।
॥३८॥
संसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा तहिं॥६. ___ व्याख्या-स्पष्टम् ॥ ६८ ॥ त्रैविध्यमेवाहपुढवी आउजीवा य, तहेव य वणस्सई । इचेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥ ६९॥ ___व्याख्या-स्पष्टम् ।। ६९ ॥ तत्र पृथिवीभेदानाहदुविहा पुढविजीवा उ, सुहमा बायरा तहा । पज्जत्तमप्पज्जत्ता, एवमेए दुहा पुणो ॥७॥ बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया। सहा खरा य बोद्धवा, सण्हा सत्तविहा तहिं ॥७१॥ किण्हा नीला य रुहिरा य, हालिद्दा सुकिला तहा। पंडुपणगमट्टिया, खरा छत्तीसईविहा ॥७२॥ पुढवी य सकरा वालुयाय उवले सिला यलोणूसे । अय-उय-तंब-सीसंग-रुप्पे-मुंवण्णे ययरे य॥ हरियाले हिंगुर्लए मैंणोसिला,सासगंजेणपाले। अभैपडलऽभवालय,वायरकाए मणिविहाणा॥
गोमिज्जए यरुयगे, "अंके फलिहे य लोहियक्खे य।मरगय-मसारगल्ले, भुयमोयग इंदैनीले य ७५ चंदण गेरुय हंसगम्भ, पुलए सोगंधिए य बोवे । चंदप्पभ वेलिए, जैलकंते सूरकते य ॥७६॥
व्याख्या-स्पष्टम् । नवरम्-'श्लक्ष्णा' इह चूर्णितलोष्टकल्पा मृदुः पृथिवी तदात्मिका जीवा अप्युपचारतः श्लक्ष्णाः, एवमुत्तरत्राऽपि । 'खराः' कठिनाः ॥ सप्तविधत्वमेवाह-"किण्हे"त्यादि, "पंडु" त्ति 'पाण्डवः' आपाण्डुरा:-आ-ईषत् शुभ्रत्वभाज इत्यर्थः, इत्थं वर्णभेदेन षडिधत्वम् । इह च पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदान्तरसम्भवसूचकम् । पनक:-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथिवीत्वेनारूढत्वाद् भेदेनोपादानम् ॥ 'पृथिवी'ति शुद्धपृथिवी, 'शर्करा' लघूपलशकलरूपा, 'उपलः' गण्डशैलादिः, 'शिला च' बहा,
॥३८०॥
Page #774
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
XXXOXOXOXOXOXOXOXOXXX
'उष: क्षारमृत्तिका, 'वर्ष च' हीरकः ॥ 'सासकः' धातुविशेषः, 'अञ्जनं समीरकं, 'प्रवालं' विद्वमः, 'अभ्रपटलं प्रतीतम् , 'अभ्रवालुका' अभ्रपटलमिश्रा वालुका, 'बादरकाये' बादरपृथिवीकायेऽमी भेदा इति शेषः, “मणि विहाण" त्ति चस्य गम्यमानत्वाद् 'मणिविधानानि च' मणिभेदाः ॥ कानि पुनस्तानि? इत्याह-"गोमेजए"त्यादि, इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेद्यकादयश्च कचित् कस्यचित् कथञ्चिदन्तभवाचतुर्दशेति, अमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रसप्तकार्थः ॥ ७०-७१-७२-७३-७४-७५-७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवीकायानाहएए खरपुढबीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहमा तत्थ वियाहिया ॥७७॥ __ व्याख्या-स्पष्टम् । नवरम्-“एगविहं" ति आर्षत्वाद् एकविधाः, किमित्येवंविधाः १ यतः 'अनानात्वा' XIअभेदाः 'तने ति पृथिवीजीवेषु ।। ७७ ॥ पृथिवीकायानेव क्षेत्रत आहसहुमा य सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं युच्छं चउविहं ॥७८॥
व्याख्या-स्पष्टम् ॥ ७८ ।। अधुना कालत आह-- संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपजवसिया वि य ॥ ७९ ॥ बावीससहस्साई, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहनिया ॥८॥ असंखकालमुकोसं, अंतोमुहुत्तं जहन्नयं । कायठिई पुढबीणं, तं कायं तु अमुंचओ ॥८१॥
व्याख्या-स्पष्ठम् । नवरम्-'स्थिति' भवस्थिति-कायस्थितिरूपाम् ॥ "तं कायं तु अमुंचउ" त्ति 'त' पृथिवीरूपं कायममुश्चतामेव ॥ ७९-८०-८१ ॥ कालान्तर्गतमेवान्तरमाहअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं॥८२॥
Page #775
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ ३८१ ॥
XXXXX
By-BY-Ox
व्याख्या - स्पष्टम् । नवरम् – “विजढम्मि" त्ति त्यक्ते स्वके काये ॥ ८२ ॥ एतानेव भावत आहएएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणभेयओ वा वि, विहाणाई सहस्ससो ॥ ८३ ॥ व्याख्या—स्पष्टम् । नवरम् — 'विधानानि' भेदाः 'सहस्रशः' इति च बहुतरत्वोपलक्षणम् ॥ ८३ ॥ एवम्दुविहा आउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेते दुहा पुणो ॥ ८४ ॥ बायरा जे उपजत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरतणु महिया हिमे ॥ ८५ ॥ एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सङ्घलोयम्मि, लोगदेसे य बायरा ॥ ८६ ॥ संतई पप्पऽणाईया, अपज्जवसिया विय । ठिहं पडुच साईया, सपज्जवसिया विय ॥ ८७ ॥ सत्तेव सहस्साई, वासाणुक्कोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहन्नयं ॥ ८८ ॥ असंखकालमुक्कसं, अंतोमुहुत्तं जहन्नयं । कायठिई आऊणं, तं कार्यं तु अमुंचओ ॥ ८९ ॥ अनंतकालमुक्कासं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, आउजीवाण अंतरं ॥ ९० ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणभेयओ वा वि, विहाणाई सहस्ससो ॥ ९१ ॥ व्याख्या - सूत्राष्टकमपि सुगमम् । नवरम् — 'हरतनुः ' स्निग्धपृथिवीसमुद्भवः तृणाग्रबिन्दुः, 'महिका' गर्भमासेषु सूक्ष्मवर्षम्, 'हिमं' प्रतीतम् ।। ८४-८५-८६-८७-८८-८९-९०-९१ ॥ वनस्पतिसूत्राण्यपि चतुर्दश— दुविहा वणस्सईजीवा, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेते दुहा पुणो ॥ बायरा जे उपजत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य ॥ पत्तेयसरीरा उ णेगहा ते पकित्तिया । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥
९२ ॥
९३ ॥
९४ ॥
8XXX
षट् त्रिंशं जीवाजीवविभक्ति
नामकमध्ययनम् ।
संसारिजीव
वक्तव्यता ।
॥ ३८१ ॥
Page #776
--------------------------------------------------------------------------
________________
X-BY-EX
वलया पढया कुहुणा, जलरुहा ओसही तहा । हरियकाया य बोद्धवा, पत्तेया इति आहिया ॥९५॥ साधारणसरीरा उ णेगहा ते पकित्तिया । आलूए मूलए चेव, सिंगबेरे तहेव य ॥ ९६ ॥ हिरिली सिरिली सिस्सिरिली, जावई केतकंदली । पलंडु-लसणकंदे य, कंदली य कुहवए ॥ ९७ ॥ लोहिणीह य थी य, कुहगा य तहेव य । कंदे य वज्जकंदे य, कंदे सूरणए तहा ॥ ९८ ॥ अस्सकन्नी य बोद्धवा, सीहकन्नी तहेव य । मुसुंडी य हलिद्दा य, णेगहा एवमायओ ॥ ९९ ॥ एगविहमणाणत्ता, सुहमा तत्थ वियाहिया । सुहुमा सबलोगम्मि, लोगदेसे य बायरा ॥ १०० ॥ संतई पप्पाडणाईया, अपज्जवसिया विय। ठिहं पडुच साईया, सपज्जवसिया वि य ॥ दस चेव सहस्साई, वासाणुक्कोसिया भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ॥ अणतकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । कायठिई पणगाणं, तं कार्यं तु अमुंचओ ॥ असंखकालमुकोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणारं सहस्ससो ॥
१०१ ॥
१०२ ॥
१०३ ॥
१०४ ॥
१०५ ॥
व्याख्या—स्पष्टान्येव । नवरम् — 'वृक्षाः' चूतादयः, 'गुच्छाः' वृन्ताकीप्रभृतयः, 'गुल्माः ' नवमालिकादयः, 'लताः' चम्पकलतादयः, 'वयः' त्रपुष्यादयः, 'तृणानि' जुञ्जकार्जुनादीनि, "वलय" त्ति 'लतावलयानि' नालिकेरी-कदल्यादीनि तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, 'पर्वगाः' इक्ष्वादयः, 'कुहुणाः' भूमिस्फोटकादयः, 'जलरुहाः' पद्मादयः, 'ओषधयः' शाल्यादयः, 'तथे 'ति समुच्चये, हरितान्येव काया येषां ते 'हरितकायाः, तण्डुलेयकादयः, चशब्दः स्वगतानेकभेदसंसूचकः ॥ आलुकादयः प्रायः कन्दविशेषाः || 'पनकानां' पनको
संसारिजीववक्तव्यता ।
Page #777
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः । ॥ ३८२ ॥
FOXCXBX
पलक्षितानां सामान्यवनस्पतीनाम् ॥ ९२-९३-९४-९५-९६-९७-९८-९९-१००-१०१-१०२-१०३-१०४-१०५ ।। प्रकृतमुपसंहरन्नुत्तरग्रन्थं सम्बन्धयितुमाह
इच्चेए थावरा तिविहा, समासेण वियाहिया । इत्तो उ तसे तिविहे, वुच्छामि अणुपुत्रसो ॥ १०६ ॥
व्याख्या स्पष्टम् ।। १०६ ।।
तेऊ वाऊ य बोद्धवा, ओराला य तसा तहा । इच्चेए तसा तिविहा, तेसि भेए सुणेह मे ॥ १०७॥ व्याख्या - स्पष्टम् | नवरम् -- ' इत्येते' अनन्तरोक्ताः, त्रस्यन्ति - चलन्तीति त्रसाः तत्र तेजोवाय्वोर्गतित उदाराणां च द्वीन्द्रियादीनां लब्धितः त्रसत्वम् ॥ १०७ ॥ तत्र तेजोजीवानाह -
दुविहा तेउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ १०८ ॥ बायरा जे उपज्जत्ता, णेगहा ते वियाहिया । इंगाले मुम्मुरे अगणी, अच्चिं जाला तहेव य ॥ उक्का विज्जू य बोधवा, णेगहा एवमायओ । एगविहमणाणत्ता, सुहुमा ते वियाहिया ॥ सुहमा सबलोगम्मि, एगदेसम्मि बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउहिं ॥ संतई पप्पडणाईया, अपज्जवसिया विय । ठिहं पडुच्च सादीया, सपज्जवसिया विय ॥ तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया । आउठिई तेऊणं, अंतोमुहुत्तं जहन्नयं ॥ ११३ ॥ असंखकालमुकोसं, अंतोमुहुत्तं जहन्नयं । कायठिई तेऊणं, तं कार्यं तु अमुंचओ ॥ अनंतकालमुकोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, तेउजीवाण अंतरं ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वा बि, विहाणाई सहस्तसो ॥
१०९ ॥
११० ॥
१११ ॥
११२ ॥
११४ ॥
११५ ॥
११६ ॥
K o x o x o x · X · X
पत्रिंशं जीवाजीवविभक्तिनामकम
ध्ययनम् ।
संसारिजीववक्तव्यता ।
॥ ३८२ ॥
Page #778
--------------------------------------------------------------------------
________________
व्याख्या – स्पष्टानि । नवरम् – 'अङ्गारः ' भाखररूपः, 'मुर्मुर: ' भस्ममिश्राग्निकणरूपः, 'अग्निः' उक्तभेदातिरिक्तः, संसारिजीव'अर्चि: ' मूलप्रतिबद्धा, 'ज्वाला' छिन्नमूला ॥ १०८-१०९-११०-१११-११२ ११३ ११४-११५-११६ ॥ वायुसूत्रनवकम् -
वक्तव्यता ।
११९ ॥
१२० ॥
दुविहा वाउजीवा य, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेते दुहा पुणो ॥ बायरा जे उपजत्ता, पंचहा ते पकित्तिया । उक्कलिया - मंडलिया - घण- गुंजा - सुद्धवाया य ॥ संवहगवाए य, णेगहा एवमायओ । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ॥ सुहुमा सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं तुच्छं चउविहं ॥ संतई पप्पऽणादीया, अपज्जवसिया विय । ठिइं पडुच सादीया, सपज्जवसिया विय ॥ तिन्नेव सहस्साईं, वासाणुक्कोसिया भवे । आउठिई वाऊणं, अंतोमुहुत्तं जहन्नयं ॥ असंखकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । कायठिई वाऊणं, तं कायं तु अमुंचओ ॥ अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, वाउजीवाण अंतरं एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥
१२१ ॥
१२२ ॥
१२३ ॥
॥
१२४ ॥
१२५ ॥
व्याख्या - सुगमम् । नवरम् — 'पञ्चवे 'त्युपलक्षणम्, अत्रैवास्य अनेकधेत्यभिधानात् उत्कलिकावाता:- ये स्थित्वा स्थित्वा वान्ति, मण्डलिकावाताः - वातोलीरूपाः, घनवाताः - रत्नप्रभाद्याधाराः, गुञ्जाषाता:-ये गुञ्जन्तो वान्ति, शुद्धवाता:- यथोक्तविशेषबिकला मन्दानिलादयः ॥ 'संवर्त्तकवाताश्च' ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ।। ११७-११८-११९-१२०-१२१-१२२-१२३-१२४-१२५ ॥ उदारत्रसाभिधित्सयाऽऽह-
११७ ॥
११८ ॥
Page #779
--------------------------------------------------------------------------
________________
पत्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । संसारिजीववक्तव्यता।
श्रीउत्तरा- ओराला तसा जे उ, चउहा ते पकित्तिया। बेइंदिय तेइंदिय, चउरो पंचिंदिया चेव ॥ १२६ ॥ ध्ययनसूत्रे|XI व्याख्या-स्पष्टम् ।। १२६ ।। द्वीन्द्रियानाहश्रीनेमिच- बेइंदिया उ जे जीवा, दुविहा ते पकित्तिया । पजत्तमपज्जत्ता, तेसिं भेदे सुणेह मे ॥ १२७ ॥ न्द्रीया |
| किमिणो सोमंगला चेव, अलसा माइवाया। वासीमुहा य सिप्पीया, संखा संखगणा तहा॥१२८॥ सुखबोधा- पल्लोयाणुल्लगा चेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥१२९॥ ख्या लघु
इइ बेइंदिया एए, णेगहा एवमायओ। लोएगदेसे ते सके, न सवत्थ वियाहिया ॥ १३०॥ वृत्ति :।।
|संतई पप्पणाईया, अपजवसिया वि य । ठिई पडुच्च साईया, सपजवसिया वि य ॥ १३१॥| ॥३८३॥
वासाइं बारसेव उ, उक्कोसेण वियाहिया । बेइंदियआउठिई, अंतोमुहत्तं जहन्नयं ॥ १३२॥ संखेजकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । बेइंदियकायठिई, तं कायं तु अमुंचओ ॥ १३३ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । बेइंदियजीवाणं, अंतरेयं वियाहियं ॥ १३४॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणाएसओ वा वि, विहाणाई सहस्ससो॥१३५॥ __ व्याख्या-सूत्रनवकं स्पष्टम् । नवरम्-'कृमयः' अशुच्यादिसम्भवाः, शेषास्तु केचित् प्रकटाः केचिद् यथास|म्प्रदाय वाच्याः ॥ १२७-१२८-१२९-१३०-१३१-१३२-१३३-१३४-१३५ ।। त्रीन्द्रियानाहतेइंदिया उ जे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपजत्ता, तेसिं भेदे सुणेह मे ॥ १३६ ॥ कुंथुपिवीलिउहंसा, उक्कलुद्देहिया तहा । तणहारा कट्टहारा य, मालूगा पत्तहारगा ॥ १३७ ॥ कप्पासऽट्टिमिंजा य, तिदुगा तउसमिंजगा । सदावरी य गुम्मी य, बोधवा इंदगाइया ॥ १३८॥
Ko-KOKSXOXO KOKOKA-KO-K
|संखेजकालमुकोसं. वियाहिया । बेइंदिया सपज्जवसिया वि य ॥२३M
एसिं वण्णओ चमतोमुत्तं जहन्न । बबईदियकायठिई, मामुहत्तं जहन्नयं ॥
॥३८३॥
Page #780
--------------------------------------------------------------------------
________________
(OXCXCXXXXX
FOXXXXX
इंदगोवगमाइया, गहा एवमायओ । लोगेगदेसे ते सबे, न सवत्थ वियाहिया ॥ संतई पप्पऽणाईया, अपज्जवसिया विय । ठिइं पडुच साईया, सपज्जवसिया विय ॥ एगूणपण्णऽहोरत्ता, उक्कोसेण वियाहिया । तेइंदियआउठिई, अंतोमुहुत्तं जहन्नयं ॥ संखेज्जकालमुक्कसं, अंतोमुहुत्तं जहन्नयं । तेइंदियकायठिई, तं कार्यं तु अमुंचओ ॥ अणतकालमुक्कसं, अंतोमुहुत्तं जहन्नयं । तेइंदियजीवाणं, अंतरेयं वियाहियं ॥ १४३ ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणाएसओ वा वि, विहाणाई सहस्ससो ॥ व्याख्या - त्रीन्द्रियसूत्रनवकमपि स्पष्टम् । नवरम् — 'गुम्मी' शतपदी ।। १३६-१३७-१३८-१३९-१४०-१४११४२-१४३-१४४ ॥ चतुरिन्द्रियानाह—
१४४ ॥
चउरिंदिया उ जे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥ अंधिया पोत्तिया चेव, मच्छिया मसगा तहा। भमरे कीडपयंगे य, ढिंकुणे कुंकुणे तहा ॥ कुक्कुडे सिंगिरीट्ठी य, नंदावत्ते य विंछिए । डोले भिंगिरीडी य, विरिली अच्छिवेहए ॥ | अच्छिले माहए अच्छि - विचित्ते चित्तपत्तए । ओहिंजलिया जलकरी य, नीया तंबगाइया ॥ इइ चउरिंदिया एए, णेगहा एवमायओ । लोगस्स एगदेसम्मि ते सवे पकित्तिया ॥ संतई पप्पऽणाईया, अपज्जवसिया विय । ठिहं पडुच्च साईया, सपज्जवसिया विय ॥ छच्चैव य मासा उ, उक्कोसेण वियाहिया । चउरिंदियआउठिई, अंतोमुहुत्तं जहन्निया ॥ संखेज्जकालमुक्कोसं, अंतोमुहुत्तं जहन्निया । चउरिंदियकायठिई, तं कार्यं तु अचओ ॥
१३९ ॥ १४० ॥
१४१ ॥
१४२ ॥
१४५ ॥
१४६ ॥
१४७ ॥
१४८ ॥
१४९ ॥
१५० ॥
१५१ ॥
१५२ ॥
XXXXX
संसारिजीववक्तव्यता ।
Page #781
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३८४॥
अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं। विजढम्मि सए काए, अंतरेयं वियाहियं ॥ १५३ ॥
पत्रिंशं एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वा वि, विहाणाई सहस्ससो॥१५४॥ * |जीवाजीव___व्याख्या-सूत्रदशकमपि स्पष्टम् ॥ १४५-१४६-१४७-१४८-१४९-१५०-१५१-१५२-१५३-१५४ ॥ विभक्ति| पञ्चन्द्रियानाह
नामकमपंचिंदिया उजे जीवा, चउबिहा ते वियाहिया।णेरइय तिरिक्खा य, मणुया देवा य आहिया १५५ ध्ययनम् । ___ व्याख्या-स्पष्टम् ।। १५५ ॥ तत्र तावन्नैरयिकानाहनेरइया सत्तविहा, पुढवीसू सत्तसू भवे । रयणाभ सकराभा, वालुयाभा य, आहिया ॥ १५६॥
संसारिजीवपंकाभा धूमाभा, तमा तमतमा तहा। इइ नेरइया एए, सत्तहा परिकित्तिया ॥ १५७॥
वक्तव्यता। लोगस्स एगदेसम्मि, ते सत्वे उ वियाहिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउविहं ॥१५८॥ संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिइं पडुच्च साईया, सपज्जवसिया वि य ॥ १५९॥ सागरोवममेगं तु, उक्कोसेण वियाहिया । पढमाइ जहन्नेणं, दसवाससहस्सिया ॥१६॥ तिन्नेव सागराऊ, उक्कोसेण वियाहिया । दुच्चाए जहन्नेणं, एगं तू सागरोवमं ॥ १६१ ।। सत्तेव सागराऊ, उक्कोसेण वियाहिया । तइयाए जहन्नेणं, तिन्नेव उ सागरोवमा ॥ १६२॥ दससागरोवमाऊ, उक्कोसेण वियाहिया। चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा ॥ १६३ ॥ सत्तरससागराऊ, उक्कोसेण वियाहिया। पंचमाए जहन्नेणं, दस चेव उ सागरा ॥ १६४ ॥ ॥३८४॥ बावीससागराऊ, उक्कोसेण वियाहिया । छट्ठीइ जहन्नेणं, सत्तरस सागरोवमा ॥ १६५ ॥ तित्तीससागराऊ, उक्कोसेण वियाहिया । सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥ १६६ ॥
Page #782
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
XXKOKOXOXO KOKEKOXOXOKSXE
जा चेव आउठिई, नेरइयाणं वियाहिया । सा तेसिं कायठिई, जहन्नुकोसिया भवे ॥१६७॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, नेरइयाणं तु अंतरं ॥१६८॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणभेदओ वा वि, विहाणाई सहस्ससो ॥१६९॥ ___ व्याख्या-नारकसूत्राणि चतुर्दश प्रकटानि ॥ १५६-१५७-२५८-१५९-१६०-१६१-१६२-१६३-१६४-१६५१६६-१६७-१६८-१६९ ॥ तिर्यक्पश्चेन्द्रियानाहपंचिंदियतिरिक्खाउ, दुविहाते वियाहिया। सम्मुच्छिमतिरिक्खाउ, गन्भवतिया तहा ॥१७॥ दुविहा वि ते भवे तिविहा, जलयरा थलयरा तहा। खहयरा य बोद्धवा, तेसिं भेए सुणेह मे ॥१७॥ मच्छा य कच्छभा य,गाहा य मगरा तहा। सुंसुमारा य बोद्धवा, पंचहा जलयराऽऽहिया ॥१७२॥ लोएगदेसे ते सवे, न सबत्थ वियाहिया । इत्तो कालविभागं तु, तेर्सि बुच्छं चउधिहं ॥१७॥ संतई पप्पणाईया, अपज्जवसिया विय। ठिइं पडुच्च साईया, सपजवसिया वि य ॥१७॥ एगा य पुवकोडी उ, उक्कोसेण वियाहिया। आउठिई जलयराणं, अंतोमुहुत्तं जहन्निया ॥१७२।। पुवकोडीपुहुत्तं तु, उक्कोसेण वियाहिया । कायठिई जलयराणं, अंतोमुहुत्तं जहनिया ॥१७६॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, जलयराणं तु अंतरं ॥१७॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणाएसओ वा वि, विहाणाई सहस्ससो॥१७८॥ चउप्पया य परिसप्पा, दुविहा थलयरा भवे । चउप्पया चउबिहाउ, ते मे कित्तयओ सुण ॥१७९॥ एगखुरा दुखुरा चेव, गंडीपय सणप्पया। यमाई गोणमाई, गयमाई सीहमाइणो ॥१८॥
भवेचितपणचउबिहाउ, ते में कित
.उ०अ०६५
Page #783
--------------------------------------------------------------------------
________________
षट्त्रिंशं जीवाजीवविभक्तिनामकम| ध्ययनम् ।
संसारिजीववक्तव्यता ।
श्रीउत्तरा- भुओरगपरिसप्पा य, परिसप्पा दुविहा भवे । गोहाई अहिमाई य, इक्केका णेगहा भवे ॥१८॥ ध्ययनसूत्रे *लोएगदेसे ते सन्चे, न सम्वत्थ वियाहिया । एत्तो कालविभागं तु, तेसिं वोच्छं तु चउविहं ॥१८२॥ श्रीनेमिच- संतई पप्पणाईया, अपजवसिया वि य । ठिई पडुच साईया, सपज्जवसिया वि य ॥१८३॥
न्द्रीया पलिओवमा उ तिन्नि उ, उक्कोसेण वियाहिया। आउठिई थलयराणं, अंतोमुहत्तं जहन्नयं ॥१८॥ सुखबोधा
पलिओवमा उ तिन्नि उ, उक्कोसेण वियाहिया। पुवकोडीपुहुत्तं तु, अंतोमुहत्तं जहन्नयं ॥१८॥ ख्या लघु
कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहत्तं जहन्नयं ॥१८६॥ वृत्तिः ।
|| एएसिं वन्नओ चव, गंधओ रसफासओ। संठाणादेसओ वा वि, विहाणाई सहस्ससो॥१८७॥ ॥३८५॥ विजढम्मि सए काए, थलयराणं तुअंतरं। चम्मे उ लोमपक्खीया, तइया समुग्गपक्खीया ॥१८८॥
विययपक्खी य बोद्धवा, पक्खिणो उ चउबिहा । लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥१८९॥ संतई पप्पणाईया, अपजवसिया वि य । ठिइं पडुच्च साईया, सपज्जवसिया वि य ॥१९०॥ पलिओवमस्स भागो, असंखिजइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहनिया ॥१९॥ असंखभागो पलियस्स, उक्कोसेण उ साहिओ। पुचकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥१९२॥ कायठिई खहयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहत्तं जहन्नयं ॥१९३॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वा वि, विहाणाई सहस्ससो॥१९४॥ ___ व्याख्या-प्रकटान्येव । नवरम्- 'एकखुराः' हयादयः, 'द्विखुराः' गवादयः, गण्डी-वस्रोत्पक्ष्मिका तद्वद् वृत्ततया पदानि येषां ते 'गण्डीपदाः' गजादयः, "सणप्पय" त्ति सूत्रत्वात् 'सनखपदाः' सिंहादयः, "चम्मे" त्ति प्रक्रमात्
OXOXOXOXOXOXOXOXOXOXOX
॥३८५॥
Page #784
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
चर्मचटकाः, 'रोमपक्षिणः' हंसादयः, 'समुद्गपक्षिणः' समुद्काकारपक्षवन्तः ते च मानुषोत्तराद् बहिर्भवन्ति, 'विततA पक्षिणः' ये सर्वदा विस्तारिताभ्यां पक्षाभ्यामासते ॥१७०-१७१-१७२-१७३-१७४-१७५-१७६-१७७-१७८-१७९
१८०-१८१-१८२-१८३-१८४-१८५-१८६-१८७-१८८-१८९-१९०-१९१-१९२-१९३-१९४॥ मनुष्यानाहमणुया दुविहभेया उ,ते मे कित्तयओ सुण। सम्मुच्छिमाय मणुया, गम्भवकंतिया तहा ॥१९५॥ गन्भवतिया जे उ, तिविहा ते वियाहिया। अकम्म-कम्मभूमा य, अंतरद्दीवया तहा ॥१९६॥ पण्णरस-तीसइविहा, भेया अहवीसई। संखा उ कमसो तेसिं, इति एसा वियाहिया ॥१९७॥ सम्मुच्छिमाण एसेष, भेओ होइ आहिओ। लोगस्स एगदेसम्मि, ते सबे वियाहिया ॥१९८॥ संतई पप्पणाईया, अपज्जवसिया बि य । ठिइं पड्डुच्च साईया, सपज्जवसिया वि य ॥१९९॥ पलिओबमाइं तिन्नि उ, उक्कोसेण वियाहिया । आउठिई मणुयाणं, अंतोमुहुत्तं जहन्निया॥२०॥ पलिओबमाइं तिन्नि उ, उक्कोसेण वियाहिया। पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहनिया ॥२०१॥ कायठिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं ॥२०२॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणभेदओ वा वि, विहाणाई सहस्ससो ॥२०॥ ___ व्याख्या-स्पष्टम् । नवरम्-"अकम्म-कम्मभूमा य” त्ति भूमशब्दस्य प्रत्येकमभिसम्बन्धाद् अकर्मभूमाः कर्मभूमाश्च, इह च क्रमत इत्युक्तावपि पश्चान्निर्दिष्टानामपि कर्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथमं भेदाभिधानम् , | पठन्ति च-"तीसइपन्नरसविह" त्ति । "अंतरदीवय" त्ति भेदा अष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिविपरिणामेन सम्बन्धनीयम् , अष्टाविंशतिसङ्ख्यात्वं चैषामेतत्सङ्ख्यात्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तविदिशसूतकोटिषु
XXXXXXXXXXXXX
Page #785
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । संसारिजीववक्तव्यता।
॥३८६॥
त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतानि आयामविस्ताराभ्यां प्रथमेऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्धाऽवगाहनया योजनशतचतुष्टयाद्यायामविस्तारा द्वितीयादयः षद्, एषां च पूर्वोत्तरादिक्रमात् प्रादक्षिण्यतः प्रथमस्य चतुष्कस्य एकोरुक आभाषको लालिको वैषाणिक इति नाम । द्वितीयस्य हयको गर्जको गोकर्णः शकुलीकर्णः । तृतीयस्य आदर्शमुखो मेघमुखो यमुखो गर्जेमुखः । चतुर्थस्य अश्वमुखो हेस्तिमुखः सिंहमुखो व्याघ्रमुखः । पञ्चमस्य अश्वकर्णः सिंहकर्णः गजकर्णः कर्णप्रावरणः । षष्ठस्य उल्कामुखो विद्युन्मुखो जिह्वामुखो मेघमुखः। सप्तमस्य घनदन्तो गूदन्तः श्रेष्ठैदन्तः शुद्धदन्त इति, एतन्नामान एव चैतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छरीरमानाद्यभिधायि चेदं गाथायुगलम्-"अंतरदीवेसु णरा, धणुसयअटूसिया सया मुइया । पालंति मिहुणभावं, पल्लस्स असंखभागाऊ ॥११॥ चउसठ्ठी पिट्ठकरंडयाण मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स अउणसीइदिणाण पालणया ॥२॥" एते च शिखरिणोऽपि पूर्वाऽपरप्रान्तविदिप्रसृतकोटिषु उक्तन्यायतोऽष्टाविंशतिः सन्ति । सर्वसाम्याचैषां भेदेनाऽविवक्षितत्वान्न सूत्रेडष्टाविंशतिसङ्ख्या विरोध इति भावनीयम् ॥ सम्मूर्च्छिमानामेष एव भेदो यो गर्भजानां, ते हि तेषामेव वान्तपित्तादिषु सम्भवन्ति ॥ कायस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाऽधिकानीति शेषः ॥ १९५-१९६-१९७-१९८-१९९२००-२०१-२०२-२०३ ॥ देवाधिकारःदेवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमिज वाणमंतर, जोइस वेमाणिया तहा ॥२०४॥ दसहा भवणवासी, अट्टहा वणचारिणो। पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०५॥
"अन्तपेषु नरा धनुःशताष्टोच्छ्रिताः सदा मुदिताः । पालयन्ति मिथुनभावं, पल्यस्यासङ्ख्यभागायुषः ॥ १॥ चतुःषष्टिः पृष्ठकरण्डकानां मनुजानां तेषामाहारः । भक्केन चतुर्थेन एकोनाशीतिदिनानि पालनता ॥२॥"
॥३८६॥
Page #786
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
असुरा नांग सुचना, विनूँ अग्गी य आहिया। दीवोदँही दिसा वाया, थेणिया भवणवासिणो॥ पिसाय भूया जक्खा य, रक्खसा किन्नराय किंपुरिसा।महोरगा य गंधवा, अट्टविहा वाणमंतरा। चंदा सूरा य नक्खत्ता, गही तारांगणा तहा। दिसाविचारिणो चेव, पंचहा जोइसालया ॥२०८॥ वेमाणिया उ जे देवा, दुविहा ते पकित्तिया । कप्पोवगा य बोद्धवा, कप्पाईया तहेव य ॥२०॥ कप्पोवगाय बारसहा, सोहम्मीसाणगा तहा । सणंकुमाराहिंदा, बंभलोगा य लंर्तगा ॥२१०॥ महासुक्का सहस्सारा, आंणया पाणया तहा । औरणा अचुया चेव, इति कप्पोवगा सुरा ॥२१॥ कप्पातीता उ जे देवा, दुविहा ते वियाहिया । गेविजाऽणुत्तरा चेव, गेवेजा नवहा तहिं ॥२१२॥ हिहिमा हिहिमा चेव, हिटिमा मज्झिमा तहा । हिटिमा उवरिमा चेव, मज्झिमा हिडिमा तहा॥ मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमौतहा। उवरिमा हिटिमा चेव, उवरिमा मज्झिमा तहा॥ उवरिमा उवरिमा चेव, इइ गेविजगा सुरा । विजया वेजयंता य, जयंता अपराजिया ॥२१॥ सहसिद्धगा चेव, पंचहाणुत्तरा सुरा । इइ वेमाणिया एए, णेगहा एवमायओ ॥२१॥ लोगस्स एगदेसम्मि,ते सत्वे परिकित्तिया। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥२१७॥ संतइं पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच साईया, सपज्जवसिया वि य ॥२१॥ साहियं सागरं इक्कं, उक्कोसेणं ठिई भवे । भोमिजाण जहन्नेणं, दसवाससहस्सिया ॥२१९॥ पलिओवमं तु एगं, उक्कोसेणं ठिई भवे । वंतराणं जहन्नेणं, दसवाससहस्सिया ॥२२०॥ पलिओवमं तु एगं, वासलक्खेण साहियं । पलिओवमट्ठभागो, जोइसेसु जहनिया ॥२२॥
Page #787
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
षत्रिंशं जीवाजीवविभक्तिनामकमध्ययनम्। संसारिजीववक्तव्यता।
॥३८७॥
दो चेव सागराई, उक्कोसेण वियाहिया । सोहम्मम्मि जहन्नेणं, एगं तु पलिओवमं ॥ २२२ ॥ सागरा साहिया दुन्नि, उक्कोसेण वियाहिया। ईसाणम्मि जहन्नेणं, साहियं पलिओवमं ॥ २२३ ॥ सागराणि य सत्तेव, उक्कोसेणं ठिई भवे । सणंकुमारे जहन्नेणं, दुन्नि ऊ सागरोवमा ॥ २२४ ॥ साहिया सागरा सत्त, उक्कोसेणं ठिई भवे।माहिंदम्मि जहन्नेणं, साहिया दोन्नि सागरा ॥ २२५ ॥ दस चेव सागराइं, उक्कोसेणं ठिई भवे । बंभलोए जहन्नेणं, सत्त ऊ सागरोवमा ॥ २२६॥ चउद्दस उ सागराइं, उक्कोसेणं ठिई भवे । लंतगम्मि जहन्नेणं, दस ऊ सागरोवमा ॥ २२७॥ सत्तरस सागराइं, उक्कोसेणं ठिई भवे । महामुक्के जहन्नेणं, चउद्दस सागरोवमा ॥ २२८ ॥ अट्ठारस सागराइं, उक्कोसेणं ठिई भवे । सहस्सारे जहनेणं, सत्तरस सागरोवमा ॥ २२९॥ सागरा अउणवीसंतु, उक्कोसेणं ठिई भवे । आणयम्मि जहन्नेणं, अट्ठारस सागरोवमा ॥ २३०॥ वीसं तु सागराइं, उक्कोसेणं ठिई भवे । पाणयम्मि जहन्नेणं, सागरा अउणवीसई ॥ २३१ ॥ सागरा एकवीसं तु, उक्कोसेणं ठिई भवे । आरणम्मि जहन्नेणं, वीसहं सागरोवमा ॥ २३२॥ बावीस सागराइं, उक्कोसेणं ठिई भवे । अचयम्मि जहन्नेणं, सागरा इक्कवीसई ॥ २३३ ॥ तेवीस सागराई, उक्कोसेणं ठिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ॥ २३४ ॥ चउवीस सागराइं, उक्कोसेणं ठिई भवे । बीयम्मि जहन्नेणं, तेवीसं सागरोवमा ॥ २३५ ॥ पणवीस सागराइं, उक्कोसेणं ठिई भवे । तइयम्मि जहन्नेणं, चउवीसं सागरोवमा ॥२३६॥ छच्चीस सागराइं, उक्कोसेणं ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणवीसई ॥ २३७ ॥
॥३८७॥
Page #788
--------------------------------------------------------------------------
________________
सागरा सत्तषीसं तु, उक्कोसेणं ठिई भवे । पंचमम्मि जहनेणं, सागरा उ छवीसई ॥ २३८ ॥ Xसंसारिजीवसागरा अट्ठवीसं तु, उक्कोसेणं ठिई भवे । छट्टम्मि जहन्नेणं, सागरा सत्तषीसई ॥ २३९॥ | वक्तव्यता । सागरा इगुणतीसंतु, उक्कोसेणं ठिई भवे । सत्तमम्मि जहन्नणं, सागरा अट्ठवीसई॥ २४०॥ तीसं तु सागराई, उक्कोसेणं ठिई भवे । अट्ठमम्मि जहन्नेणं, सागराई उणतीसई ॥ २४१॥ सागरा इकतीसंतु, उक्कोसेणं ठिई भवे । नवमम्मि जहन्नेणं, तीसई सागरोषमा ॥ २४२॥ तित्तीस सागराई, उक्कोसेणं ठिई भवे । चउसु पि विजयाईसुं, जहन्ना एकतीसई ॥ २४३ ॥ अजहन्नमणुकोसं, तित्तीसं सागरोवमा। महाविमाणसबढे, ठिई एसा वियाहिया ॥ २४४॥ जा चेव य आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥ २४५ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, देवाणं हुज्ज अंतरं ॥ २४६ ॥ एएस वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ चेव, विहाणाई सहस्ससो॥२४७ ।। ___ व्याख्या-सूत्राणि द्वि(चतुः)चत्वारिंशत् प्रकटानि ॥ २०४-२०५-२०६-२०७-२०८-२०९-२१०-२११-२१२२१३-२१४-२१५-२१६-२१७-२१८-२१९-२२०-२२१-२२२-२२३-२२४-२२५-२२६-२२७-२२८-२२९-२३०२३१-२३२-२३३-२३४-२३५-२३६-२३७-२३८-२३९-२४०-२४१-२४२-२४३-२४४-२४५-२४६-२४७॥ सम्प्रति निगमनमाहसंसारत्था य सिद्धा य, इति जीवा वियाहिया।रूविणो चेवरूवी य, अजीवा दुविहा वि य॥२४८॥
Page #789
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
वृतिः । ॥ ३८८ ॥
व्याख्या – स्पष्टम् ॥ २४८ ॥ सम्प्रति कचिज्जीवाऽजीवविभक्तेः श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येत अतस्तदाशङ्काऽपनोदार्थमाह
इति जीवमजीवे य, सोचा सद्दहिऊण य । सवनयाण अणुमए, रमेज्जा संजमे मुणी ॥ २४९ ॥ व्याख्या - स्पष्टम् ॥ २४९ ॥ संयमरतिकरणानन्तरं यद्विधेयं तदाह
तओ बहूणि वासाई, सामन्नमणुपालिया । इमेण कमजोएण, अप्पाणं संलिहे मुणी ॥ २५० ॥ व्याख्या—स्पष्टम् । नवरम् — क्रमेण योगः- तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन || २५० || क्रमयोगमेवाहबारसेव उ वासाई, संलेहुक्कोसिया भवे । संवच्छरं मज्झिमया, छम्मासा य जहन्निया ॥ २५९ ॥ पढमे वासच उक्कम्मि, विगईनिज्जूहणं करे । बिइए वासचउक्कम्मि, विचित्तं तु तवं चरे ॥ एगंतरमायामं, कट्टु संवच्छरे दुवे । तओ संवच्छरऽद्धं तु, नाइविगिद्वं तवं चरे ॥ तओ संवच्छरद्धं तु, विगिहं तु तवं चरे । परिमियं चेव आयामं, तम्मि संवच्छरे करे ॥ कोडीसहियमायामं, कट्टु संवच्छरे मुणी । मासद्ध मासिएणं तु, आहारेणं तवं चरे ॥
२५२ ॥
व्याख्या - द्वादशैव 'तुः' पूरणे वर्षाणि 'संलेखना' द्रव्यतः शरीरस्य भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासान् जघन्यिका || उत्कृष्टायाः क्रमयोगमाह – प्रथमे वर्षचतुष्के 'विकृतिनिर्यूहणं' विकृतित्यागं कुर्यात्, इदं च विचित्रतपसः पारणके, यदाह निशीथ चूर्णिकारः - "अन्ने चत्तारि वरिसे विचित्तं तु तवं काउं आयंबिलेण निधीएण वा पारेह" ति । केवलमनेन नियुक्तिकृता च द्वितीये वर्षचतुष्क इदमुक्तम् । अत्र च प्रथमे
१ "अन्यानि चत्वारि वर्षाणि विचित्रं तु तपः कृत्वा भचाम्लेन निर्विकृतिकेन वा पारयति" इति ।
२५३ ॥
२५४ ॥
२५५ ॥
षट्त्रिंशं जीवाजीव
विभक्ति
नामकम
ध्ययनम् ।
संसारिजीव
वक्तव्यता ।
॥ ३८८ ॥
Page #790
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
दृश्यत इत्युभयथाऽपि करणमनुमतं मन्यामहे । द्वितीये वर्षचतुष्के "विचित्तं तु" विचित्रमेव चतुर्थषष्ठाऽष्टमादिरूपं तपश्चरेत् , अत्र च पारणके सम्प्रदायः-"उग्गमविसुद्धं सवं कप्पणिजं पारेइ" त्ति ॥ एकेन-चतुर्थलक्षणेन तपसा अनन्तरं-व्यवधानं यस्मिन् तदेकान्तरं 'आयामम्' आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः संवत्सरार्द्ध 'तुः' पूरणे 'न' नैव | 'अतिविकृष्टम्' अष्टमादि तपश्चरेत्। ततः संवत्सरार्द्ध 'तुः पुनरर्थे "विगिटुंतु" विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह| "परिमियं चेव" ति 'च' पूरणे, 'परिमितमेव' स्वल्पमेव, द्वादशे हि वर्षे निरन्तरम् आयामम् इह तु चतुर्थादिपारणके | एव इत्येवमुक्तम् , 'तस्मिन्' द्विधा विभक्ते संवत्सरे कुर्यात् ।। कोट्यौ-अप्रे सहिते-मिलिते यस्मिन् तत्कोटीसहितम् । आयामं कृत्वा 'संवत्सरे' प्रक्रमाद् द्वादशे मुनिः "मास" त्ति सूत्रत्वान्मासं भूतो मासिकस्तेन एवमर्द्धमासिकेन "आहारेण" त्ति उपलक्षणत्वाद् आहारत्यागेन 'तपः' इति प्रस्तावाद् भक्तपरिज्ञादिकमनशनं चरेत् ॥ निशीथचूर्णिसम्प्रदायश्चाऽत्र-ऐत्थ बारसस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसं निसटुं धरेउ खेल्लमल्लए निट्ठभइ, मा अइरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइ ति, तस्स य विसंवाए नो सम्मं नमोकारमाराहेइ" इति सूत्रपञ्चकार्थः ॥ २५१-२५२-२५३-२५४-२५५ ॥ इत्थं प्रतिपन्नाऽनशनस्याऽप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां चानर्थहेतुतां तद्विपर्ययाणां चार्थहेतुतामाहकंदप्पमाभिओगं,किबिसियंमोहमासुरत्तं च। एआओदुग्गईओ,मरणम्मि विराहिया हुंति॥२५६॥ मिच्छादसणरत्ता, सणियाणा हु हिंसगा। इय जे मरंति जीवा, तेर्सि पुण दुल्लहा बोही ॥२५७।।
"उद्मविशुद्धं सर्व कल्पनीयं पारयति" इति। २ "भत्र द्वादशस्य वर्षस्य पश्चिमा ये चत्वारो मासास्तेषु तैलगण्डर्ष निसृष्ट प्रत्वा श्लेष्ममल्लके निक्षिपति, माऽतिरूक्षत्वात् मुखयत्रविसंवादो भूदिति, तस्य च विसंवादेन सम्यग् नमस्कारमाराधयति"।
Page #791
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः । ॥३८९॥
षत्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् ।
संसारिजीववक्तव्यता।
EXXXXXXXXXXXXX
सम्मइंसणरत्ता, अणियाणा सुक्कलेसमोगाढा। इय जेमरंतिजीवा, सुलहा तेसिंभवे बोही॥२५८॥ | मिच्छादसणरत्ता, सनियाणा कण्हलेसमोगाढा। इय जे मरंति जीवा,तेसिं पुण दुल्लहा बोही॥२५९॥
व्याख्या-"कंदप्प" त्ति उपलक्षणत्वात् कन्दर्पभावना, एवमाभियोग्यभावना, किल्बिषिकभावना, मोहभावना, आसुरत्वभावना च, एता भावना दुर्गतिहेतुतया दुर्गतयः, एतद्विधातृणां तद्विधसुरेष्वेवोत्पादात् , 'मरणे' मरणसमये कीदृश्यः सत्यः ? इत्याह-विराधिकाः सम्यग्दर्शनादीनामिति गम्यते । मरण इत्यभिधानं चेह पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावभावे सुगतेरपि सम्भवात् , शेषं सुगमम् ॥ इह चाऽऽद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपाऽनर्थस्य हेतुत्वमुक्तम् , अर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपार्थस्य, द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणाऽनर्थस्य, तृतीयेन सम्यग्दर्शनरक्तत्यादीनां सुलभबोध्यात्मकार्थस्य, चतुर्थेन तूक्तनीत्या मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनमिति सूत्रचतुष्टयार्थः ॥ २५६-२५७-२५८-२५९ ॥ जिनपचनाराधनामूलमेव सकलं संलेखनादि श्रेयः, अंसस्सत्रैवा| ऽऽदरख्यापनार्थमन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाहजिणवयणे अणुरत्ता, जिणवयणं जे करिति भावेण। अमला असंकिलिट्ठा,ते हुंति परित्तसंसारा॥ बालमरणाणि बहुसो, अकाममरणाणि चेव य बहणि। मरिहंति ते वराया,जिणवयणं जे नयाणंति॥ __ व्याख्या-पष्टम् । नवरम्-'अमला:' श्रद्धानादिमालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथा 'असडिष्टाः' रागादिसड़ेशमुक्ताः ॥ 'बालमरणैः' उद्वन्धनादिनिबन्धनैः 'अकाममरणैश्च' अनिच्छामरणैः बहुभिः, सर्वत्र सुब्व्यत्ययः
परीत:-समस्तदेवादिभवाऽस्पताऽऽपादनेन समन्तात् परिमितः संसारो विद्यते येषां ते परीतसंसारिणः कतिपयभवाअवन्तरमुक्तिभाज इत्यर्थः।
॥३८९॥
Page #792
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
प्राकृतत्वात, 'एव च' पूरणे ॥१६०-१६॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यम् , तद्भावकरणं च आलोचनया, सा च तच्छ्रवणार्हाणां देया, ते च यहेतुभिर्भवन्ति तानाहबहआगमविन्नाणा, समाहिउप्पायगाय गुणगाही। एएण कारणेणं, अरिहा आलोयणं सोउं॥२६२॥
व्याख्या-बहुः-सूत्रतोऽर्थतश्च स चासौ आगमश्च बह्वागमस्तस्मिन् विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञानाः, "समाहि" त्ति समावेः उत्पादकाः, किमुक्तं भवति ?-देशकालाशयादिविज्ञतया समाधिमेव मधुरभणित्यादिभिरालोचनादातणामुत्पादयन्ति, चशब्दो भिन्नक्रमः, ततः "गुणग्गाहि" त्ति 'गुणग्राहिणश्च' उपबृंहणार्थ परेषां सद्भूतगुणग्रहणशीला:, "एएण कारणेणं" ति एतैः कारणैः अहा॑ भवन्त्याचार्यादय इति गम्यते आलोचना श्रोतुमिति सूत्रार्थः ॥२६२॥ इत्थमनशनस्थितेन यत्कृत्यं तदुपदर्य सम्प्रति प्रागुद्दिष्टकन्दर्पादिभावनानां स्वरूपमाहकंदप्प-कोकुयाई, तह सील-सहाव-हसण-विगहाहिं। विम्हावेतोय परं, कंदप्पं भावणं कुणइ २६३ मंताजोगं काउं, भूईकम्मं च जे पउंजंति । सायरसइड्डिहेडं, अभिओगं भावणं कुणइ ॥२६४॥ णाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं। माई अवन्नवाई, किब्बिसियं भावणं कुणइ॥२६॥ अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी। एएहि कारणेहि य, आसुरियं भावणं कुणइ॥ सत्थग्गहणं विसभक्खणंच जलणंच जलप्पवेसोय ।अणायारभंडसेवा, जम्मणमरणाणि बंधंति॥
व्याख्या-"कंदप्पकोक्कुयाई" ति कन्दर्पकौकुच्ये कुर्वन्निति शेषः, तत्र कन्दर्प:-"कहकहकहस्स हसणं, कंदप्पो| अणिहुया य आलावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥१॥" अनिभृता आलापाच-गुर्वादिनाऽपि सह
. "कहकहकहस्य हसनं कन्दर्पोऽनिभूतांश्च संकापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशशंसा च ॥१॥"
Page #793
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे | श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
निष्ठरवक्रोक्त्यादिरूपाः, कन्दर्पकथा-कामस्य कथा, कौकुव्यं द्विधा-कायेन वाचा, तथा च "भूनयणवयणदसणच्छ एहिं पत्रिंशं करचरणकण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ १ ॥ वायाए कोकुइओ, तं जंपइ जेण *जीवाजीवहस्सए अनो। नाणाविहजीवरुए, कुवइ मुहतूरए चेव ॥ २॥" "तह" त्ति येन प्रकारेण परस्य विस्मय उपजायते विभक्तितथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च-परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं स्वरूपं हसनं नामकमच-अट्टाहासादि विकथाश्च-परविस्मापकविवियोल्लापरूपाः शीलस्वभावहासविकथास्ताभिर्विस्मापयन् परं "कंदप्पं" तिX ध्ययनम् । कन्दर्पयोगात्कन्दः ते च प्रस्तावाद् देवास्तेगामियं कान्दी तां 'भावनां' तद्भावाऽभ्यासरूपां करोति ॥ "मंतायोग" ति
संसारिजीवसूत्रत्वात् मन्त्राश्च योगाश्व-तथाविधद्रव्यसंयोगा मत्रयोगं तत् कृत्वा भूया-उपलक्षणत्वात् मृदा सूत्रेण च कर्म-रक्षार्थ
वक्तव्यता। क्रिया भूतिकर्म, चशब्दात् कौतुकादि च “जे पउंजंति" त्ति प्राकृतत्वाद् यः प्रयुङ्क्ते 'सातरसर्द्धिहेतोः' साताद्यर्थमिति भावः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतः प्रत्युत गुण इति ज्ञापयति, स आभियोगी भावनां करोति ॥ नाणे"त्यादि प्रकटम् । नवरम्-ज्ञानस्याऽवर्णवादी, यथा-"काया वया य ते च्चिय, ते चेव पमायमप्पमाया य। मोक्खाहिगारियाणं, जोइसजोणीहिं किं कजं ? ॥१॥" धर्माचार्यस्य-"जच्चाईहिं अवनं, विहसइ वट्टइ न यावि उववाए । अहिओ छिदप्पेही, पगासवाई अणणुकूलो ॥ १॥ साधूनां च-"अविसहणाऽतुरियगई, अणाणुवत्ती इमे गुरूणं पि ।
॥३९
॥
॥३९
॥
"भ्रनयनवदनदशनच्छदैः करचरणकर्णादिभिः। तत्तत्करोति यथा यथा हसति पर मात्मनाऽहसन् ॥१॥ वाचा कौस्कुचिकस्तजापति येन हसत्यम्यः । नानाविधजीवरुतान् करोति मुखर्याणि वा ॥२॥" २ "कायावतानि च तान्येव तावेव प्रमादाप्रमादौ च । मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्यम् ॥१॥"३"जात्यादिभिरवर्ण विहसति वर्तते न चाप्युपपाते। अहितच्छिवप्रेक्षी प्रकाशवाचननुकूलः॥१॥" XII "अविषहणाऽस्वरितगतयोऽननुवृत्तयोंमे गुरूणामपि।"
Page #794
--------------------------------------------------------------------------
________________
उ० अ० ६६
FCXCXCXXCXCXX
वक्तव्यता ।
खणमेत्तपीइरोसा, गिहिवच्छलगा य संजइया ॥ १ ॥ " 'मायी' स्वस्वभाव निगूहनादिमान्, यथोक्तम् — “गुहइ आय- संसारिजीवसहावं, घायइ य गुणे परस्स संते वि । चोरो व सङ्घसंकी, गूढायारो वितहभासी ॥ १ ॥ इदानीं विचित्रत्वात् सूत्रकृतेर्मोही प्रस्तावेऽप्यासुरीभावना यत्कुर्वता कृता भवति तदाह - 'अणुबद्धे' त्यादि स्पष्टम् । नवरम् — अनुबद्धरोपप्रसरस्खरूपम् - निषं वुग्गहशीलो, काऊण ण याणुतप्पए पच्छा। न य खामिओ पसीयइ, अवराहीणं दुवेण्हं पि ॥ १ ॥ " ' तथा ' समुच्चये, 'चः' पूरणे, निमित्तम्- अतीतादि तद्विषये भवति 'प्रतिसेवी' अपुष्टालम्बनेऽपि तदासेवनात् ॥ शस्त्रस्य ग्रहणम् - आत्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं ' दीपनमात्मन इति गम्यते, जलप्रवेशः, शब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारः - शास्त्रविहितः व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा -हासमोहादिभिः परिभोगः अनाचारभाण्डसेवा, सा च गम्यमानत्वाद् एतानि कुर्वन्तो यतयः 'जन्मजरामरणानि' उपचारात् तत्तन्निमित्तकर्माणि बध्नन्ति इति, अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चाऽर्थतो मोही भावनोक्ता । यतस्तल्लक्षणम् – “उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता, सम्मोहं भावणं कुणइ ॥ १ ॥ " फलं चाऽऽसाम् – “याओ भाषणाओ, भावित्ता देवदुग्गइं जंति । तत्तो य चुया संता, पडंति भवसागरमणंतं ॥ २ ॥” इति सूत्रपचकार्थः ।। २६३ - २६४| २६५-२६६-२६७ ॥ सम्प्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाह -
क्षणमात्रप्रीतिरोषाः गृहिवत्सकाश्च संयताः ॥ १॥" "गूहते आत्मस्वभावं घातयति च गुणान् परस्य सतोऽपि । चार इव सर्वशङ्की, गूढाकारो वितथभाषी ॥१॥” २ "नित्यं व्युद्धहशीलः कृत्वा न चानुतप्यते पश्चात् । न च क्षामितः प्रसीदति अपराधिनोर्द्वयोरपि ॥ १ ॥” | ३" उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिः । मोहेन च मोहयित्वा सम्मोहीं भावनां करोति ॥ १ ॥” ४ "एता भावना भावयित्वा देवदुर्गतिं यान्ति । ततश्च च्युताः सन्तः पतन्ति भवसागरमनन्तम् ॥१॥"
Page #795
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया | सुखबोधाख्या लघुवृत्तिः ।
इइ पाउकरे बुद्धे नायए परिनिबुए। छत्तीसं उत्तरज्झाए भवसिद्धीयसम्मए ॥२६८॥ त्ति बेमि॥ ___व्याख्या-'इति' एताननन्तरमुपवर्णितान् , “पाउकरे" त्ति 'प्रादुःकृत्य' कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य 'बुद्धः' केवलज्ञानावगतसकलवस्तुतत्त्वः 'ज्ञातजः' ज्ञातकुलसमुद्भवः, स चेह भगवान् महावीरः 'परिनिर्वृतः' निर्वाणं गतः, पट्त्रिंशद् उत्तराः-प्रधाना अध्यायाः-अध्ययनानि उत्तराध्यायास्तान्, भवसिद्धिकानां-भव्यानां सम्मतान्-अभिप्रेतान् , 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववदिति सूत्रार्थः ।।२६८॥ नियुक्तिकार एतन्माहात्म्यमाह-"जे किर भवसिद्धीया, परित्तसंसारिया य जे भवा । ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥ १ ॥ तम्हा जिणपण्णत्ते, अणंतगम-पज्जवेहि संजुत्ते । अज्झाए जहजोगं, गुरुप्पसाया अहि जिज्जा ॥२॥" योगः-उपधानादिव्यापारस्तदनतिक्रमेण यथायोगम् ॥
"ये किक भवसिद्धिकाः परीतसंसारकाश्च ये भव्याः। ते किल पठन्त्येतान् पत्रिंशदुत्तराध्यायान् ॥ १॥ तस्साजिनप्रज्ञप्तान अनन्तगमपर्यवः संयुक्तान् । अध्यायान् यथायोगं गुरुप्रसादादधीयेत ॥२॥"
षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् ।
शास्त्रस्य । माहात्म्य समाप्तिश्च ।
॥३९१॥
XXXXXXXXXXXXXX
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघुटीकायां सुखकी बोधायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं समाप्तम् ॥
॥समाप्तानि चाशेषाण्युत्तराध्ययनानि ॥
॥३९
॥
Page #796
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रलघुव्याख्याव्याख्यातुः प्रशस्तिः।
प्रवृत्तिप्रकार
प्रशस्ति । अस्ति विस्तारवानुया, गुरुशाखासमन्वितः। आसेव्यो भव्यसार्थानां, श्रीकोटिकगणद्रुमः॥१॥ तदुत्थवैरिशाखायाम-* भूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः ॥२॥ तस्याश्चोत्पद्यमानच्छदनिचयसदृक्षावकर्णान्बयोत्थश्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिञ्जल्कपानात् । श्रीशान्त्याचार्यभृङ्गः प्रवरमधुसमामुत्तराध्यायवृत्ति, विद्वल्लोकस्य दत्तप्रमुदमुदगिरद यां गभीरार्थसाराम् ॥३॥ तस्याः समुद्धृता चैषा, सूत्रमात्रस्य वृत्तिका । एकपाठगता मन्दबुद्धीनां हितकाम्यया॥४॥ आत्मसंस्मरणार्थाय, यथा मन्दधिया यया।अतोऽपराधमेनं मे, क्षमन्तु श्रुतशालिनः ॥५॥ आसीच्चन्द्रकुलोद्भूतो, विख्यातो जगतीतले । अक्षमाराजितोऽप्युञ्चैर्यः क्षमाराजितः सदा॥६॥ धर्मोऽथ मूर्तिमानेव, सौम्यमूर्तिः शशाङ्कवत् । वर्जितश्चाशुभैर्भावै रागद्वेषमदादिभिः ॥७॥ सुनिर्मलगुणैर्नित्यं, प्रशान्तैः श्रुतशालि भिः। प्रद्युम्न-मानदेवादिसूरिभिः प्रविराजितः ॥८॥ विश्रुतस्य महीपीठे, बृहद्गच्छस्थ मण्डनम् । श्रीमान् विहारुकप्रष्ठः, सूरिरुद्योतनाभिधः॥९॥ शिष्यस्तस्याऽऽम्रदेवोऽभूदुपाध्यायः सतां मतः। यत्रैकान्तगुणापूर्णे, दोषैलेंभे पदं न तु॥१०॥ श्रीनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः। गुरुसोदर्यश्रीमन्मुनिचन्द्राचार्यवचनेन ॥११॥ शोधयतु बृहदनुग्रहबुद्धिं मयि संविधाय विज्ञजनः । तत्र च मिथ्यादुष्कृतमस्तु कृतमसङ्गतं यदिह ॥१२॥ अणहिलपाटकनगरे, दोहडिसच्छ्रेष्ठिसत्कवसतौ च । सन्तिष्ठता कृतेय, नेवरहरवत्सरे चैव ॥१३॥ पट्टिकातोऽलिखच्चेमां, सर्वदेवाभिधो गणी । आत्मकर्मक्षयायाऽथ, परोपकृतिहेतवे॥१४॥ दोहडिश्रेष्ठिना चाऽस्या, लेखिता प्रथमा प्रतिः। जिनवाक्यानुरक्तेन, भक्तेन गुणवजने ॥१५॥ अनुष्टुभां सहस्राणि, गणितक्रिययाऽभवन् । द्वादश ग्रन्थमानं तु, वृत्तेरस्या विनिश्चितम् ॥१६॥ ग्रन्था सूत्रेण सह [१३५५०] श्रीउत्तराध्ययनलघुवृत्तिः परिपूर्णा ।। संवत् १५४५ वर्षे कार्तिकशुदि ३ दिने श्रीधर्मघोषगच्छे मूलपट्टे श्रीधर्मसूरिसन्ताने श्रीपद्मशेखरसूरिपट्टालङ्करणगच्छाधिराजश्रीपद्मानन्दसूरिशिष्यवाचकश्रीभावशेखरवाचनार्थं लिखितमिदं मुनिना क्षमारत्नेन श्रुतज्ञानवृद्धये। शुभं भवतु श्रीपार्श्वप्रसादात् ।।
Page #797
--------------------------------------------------------------------------
________________
॥ इति श्रीउत्तराध्ययनानि समाप्तानि ॥
इति श्रीआत्म-वल्लभग्रन्थाङ्कः - १२.
Page #798
--------------------------------------------------------------------------
_