________________
यक्ष-राक्षस-किन्नराः समायाता इति सम्बन्धः। एते चानन्तरमदृश्यविशेषणाद् दृश्यरूपाः, अदृश्यानां च भूतानांकेशिगौतकेलीकिलव्यन्तराणामासीत् समागमः । शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ १९-२० ॥ सम्प्रति तयोर्जल्पमाह
मयोः प्रभोपुच्छामि ते महाभाग !, केसी गोयममबवी । तओ केसिं वुवंतं तु, गोयमो इणमब्बवी ॥२१॥
त्तराणि। पुच्छ भंते ! जहिच्छं ते, केसिं गोयममबवी । तओ केसी अणुन्नाए, गोयमं इणमबवी ॥ २२॥ ___ व्याख्या-'ते' इति त्वां 'महाभाग !' अतिशयाचिन्त्यशक्ते ! ॥ "जहिच्छं" ति यथेच्छं यदवभासत इत्यर्थः । | "केसिं गोयम" ति सुब्व्यत्ययाद् गौतमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥२१-२२॥ यच्चासौ गौतमं पृष्टवांस्तदाहचाउज्जामोय जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी॥२३॥ एगकजपवण्णाणं, विसेसे किं नु कारणं? । धम्मे दुविहे मेहावी!, कहं विप्पच्चओ न ते? ॥२४॥ ___ व्याख्या-प्रतीतमेव ॥ २३-२४ ॥ एवं केशिनोक्तेतओ केसि बुवंतं तु, गोयमो इणमबवी। पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छियं ॥२५॥ पुरिमा उजुजडा उ, वक्कजड्डा य पच्छिमा। मज्झिमा उजुपन्ना उ, तेण धम्मो दुहा कए ॥२६॥ पुरिमाणं दुविसोज्झोउ, चरिमाणंदरणुपालओ।कप्पोमज्झिमगाणं तु, सुविसुज्झो सुपालओ२७ ___ व्याख्या-ततः केशिं 'ब्रवन्तमेव' जल्पन्तमेव, अनेनाऽऽदरातिशयमाह, किं तदब्रवीत् ? इत्याह-'प्रज्ञा' बुद्धिः 'समीक्षते' पश्यति, किं तद् ? इत्याह-'धर्मतत्त्वं धर्मपरमार्थ, तत्त्वानां-जीवादीनां विनिश्चयो यस्मिन् तत्तथा । इदमुक्तं भवति-न वाक्यश्रवणमात्रादेव वाक्यार्थनिर्णयो भवति किन्तु प्रज्ञावशात् ॥ ततः "पुरिम” त्ति 'पूर्व प्रथमतीर्थकृत्साधव ऋजवश्व-प्राञ्जलतया जडाश्च-दुःप्रतिपाद्यतया ऋजुजडाः 'तु' इति यस्माद्, वक्रजडाः 'चः' समुच्चये