________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२९६ ॥
XCXCXCXCXCXCXCXXX CXCX
अह ते तत्थ सीसाणं, विन्नाय पवितक्कियं । समागमे कयमती, उभओ केसिगोयमा ॥ गोतमे पडिरूवण्णू, सीससंघसमाउले । जेहं कुलमवेक्खंतो, तेंदुयं वणमागओ ॥ केसीकुमार समणो, गोयमं दिस्समागतं । पडिरूवं पडिवत्ति, सम्मं संपडिवज्जती ॥ पलाल फासूयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स णिसिज्जाए, विप्पं संपणामए ॥ १७ ॥ व्याख्या - अथ 'ते' इति तौ 'तत्र' श्रावस्त्यां समागमे कृतमती अभूतामिति शेषः || “पडिरूव” त्ति प्रतिरूपविनयः- यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः || 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां सम्यक् सम्प्रतिपद्यते, करोतीति भावार्थः ॥ प्रतिपत्तिमेवाह - पलालं प्रासुकं तत्र “पंचमं” ति सुब्व्यत्ययात् पश्चमानि कुशतृणानि च पञ्चमत्वं चैषां पलालभेदाऽपेक्षया, यत उक्तम् – “तैणपणगं पुण भणियं, जिणेहिं कम्मट्ठगंठिमहणेहिं । साली वीही कोद्दव, रालग रन्ने तणाइं च ॥१॥” गौतमस्य 'निषद्यायै' उपवेशनार्थं क्षिप्रं 'सम्प्रणामयति' समर्पयति ॥ शेषं सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः ॥ १४-१५-१६-१७ ।। तौ द्वावप्युपविष्टौ यथा प्रतिभासतस्तथाऽऽह — केसीकुमारसमणो, गोयमे य महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पभा ॥ १८ ॥ व्याख्या— स्पष्टम् ॥ १८ ॥ तत्सङ्गमे च यदभूत् तदाह
१४ ॥
१५ ॥
१६ ॥
समागया बहू तत्थ, पासंडा कोउगा मिगा । गिहत्थाण अणेगाओ, साहस्सीओ समागया ॥ १९ ॥ | देवदाणवगंधवा, जक्खरक्खसकिन्नरा । अहिस्साण य भूयाणं, आसि तत्थ समागमो ॥ २० ॥ व्याख्या-पाखण्डं - व्रतं तद्योगात् पाखण्डाः - शेषव्रतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् ॥ देव-दानव - गन्धर्व
१" तृणपञ्चकं पुनर्भणितं, जिनैः कर्माष्टप्रन्थिमथनैः । शालिवहिः कोद्रवो रालको ऽरण्यतृणानि च ॥ १ ॥"
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
केशिगौतमयोर्मिलनम् ।
॥ २९६ ॥