SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२९७॥ 'पश्चिमाः' पश्चिमजिनमुनयः, मध्यमाः पुनः ऋजुप्रज्ञाः 'तेन' हेतुना धर्मो द्विधा कृतः॥ यदि नाम पूर्वादय एवंविधा- त्रयोविंश स्तथापि कथमेतद् द्वैविध्यम् ? इत्याह-"पुरिमाणं" ति पूर्वेषां दुर्विशोध्यः ऋजुजडत्वादेव, 'कल्पः' इति सम्बध्यते, 'तुः केशिपूरणे, चरमाणां दुःखेनाऽनुपाल्यते दुरनुपालः स एव दुरनुपालको वक्रजडत्वात् , 'कल्पः' यतिक्रियाकलापः मध्यम गौतमीकानां तु ऋजुप्रज्ञत्वात् सुविशोध्यः सुपालकश्च, चस्य गम्यमानत्वादिति । विचित्रप्रज्ञविनेयानुग्रहाय द्वैविध्यं धर्मस्य याख्यमदेशितम् । प्रसङ्गतश्चेहाऽऽद्यजिनाभिधानमिति सूत्रत्रयार्थः ॥ २५-२६-२७ ॥ इत्थं गौतमेनोक्ते केशिराह ध्ययनम् । साहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽवि संसओमज्झं, तं मे कहसु गो यमा! ॥२८॥ केशिगौतअचेलओ अ जो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महामु णी ॥ २९॥la मयोः प्रश्नोएगकजपवन्नाणं, विसेसे किं नु कारणं? । लिंगे दुविहे मेहावी !, कहं विप्पच्चओ न ते?॥३०॥ त्तराणि। ___ व्याख्या-साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयः "इमो” त्ति अयं त्वयेति विनेयापेक्षं चेत्य ममिधानम् , अन्यथा तु तस्य ज्ञानत्रयसंयुतस्यैवंविधसंशयासम्भवः॥ लिङ्गे 'द्विविधे' अचेलकतया विविधवस्त्रधारितया च द्विभेदे । शेष किश्चित् सुगमं किश्चिच्च प्राग व्याख्यातमेवेति सूत्रत्रयार्थः ॥ २८-२९-३०॥ ततश्चकेसिं एवं बुवाणं तु, गोयमो इणमन्बवी। विन्नाणेण समागम्म, धम्मसाहणमिच्छि यं ॥३१॥ पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥ ३२॥ अह भवे पइन्ना उ, मोक्खसम्भूयसाहणा। णाणं च दंसणं चेव, चरित्तं चेव निच्छ ए॥३३॥ ॥२९७॥ | व्याख्या-विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन 'समागम्य' यद् यस्योचितं तत् तथैव ज्ञात्वा 'धर्मसाधनं' | धर्मोपकरणं-वर्षाकल्पादि "इच्छियं" ति 'इष्टम्' अनुमतं पार्श्व-वर्द्धमानजिनाभ्यामिति प्रक्रमः । चरमाणां हि रक्त
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy