SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चक्रिणो वक्तव्यता। FokeXOXOXOXOXOXOXOXOXOXOXOX सारे जीव ! कुलं सीलं जाई जसो लज्जा य परिचत्ता तस्स एरिसी अवत्था जाया। ततो वेरग्गमग्गवडिओ रजं रहूंपुर-19 मंतेउरं च सयणबग्गाइयं परिचइय तणमिव सुवयायरियसमीवे निक्खंतो। ततो चउत्थ-छट्ठ-ऽट्ठमाईहिं विचित्ततवोकम्मेहिं| अप्पाणं भाविय संलेहणापुवं गतो सणंकुमारं कप्पं । आउयक्खए रयणपुरे सेट्ठिसुतो जिणधम्मो नाम जातो । सो य| | जिणवयणभावियमई सम्मत्तमूलं दुवालसविहं सावगधम्मं पालितो जिणिंदपूयारतो कालं गमेइ । इतो य सो नागदत्तो | पियाविरहदुक्खिओ नट्ठचित्तो गुरुअट्टज्झाणेण परिखवियसरीरो मरिउं बहुतिरियजोणीसु भमिऊण ततो सीहउरे नयरे अग्गिसम्मो नाम बंभणसुओ जातो । कालेण य तिदंडिवयं घेत्तुं दोमासखमणाइतवोरत्तो रयणपुरमागओ। तत्थ य हरिवाहणो नाम राया भगवभत्तो, सो तेण तत्थागओ नाओ, जहा-एत्थ को वि महातवस्सी आगतो। पारणयदिणे राइणा निमंतितो घरमागतो । एत्थंतरे जिणधम्मो सावगो तत्थ देवजोगेण आगतो । तं दटुं पुवजायवेरेण मुणिणा रोसारुणलोय-lo लणेण राया भणितो-जइ ममं भुंजावेसि तो इमस्स सेहिस्स पट्ठीए उण्हपायसपत्तीए भुंजावेह । रन्ना भणितो-अन्नपुरिXसपट्ठीए भुंजावेमि । ततो मुणिणा वि जम्मंतरजणियवेराणुबंधेण वुत्तो राया-न अन्नहा जेमेमि । ततो रन्ना अणुरागेण - पडिवन्नं । सिट्ठी वि 'पुट्ठिट्ठियपत्तिदाहं पुवदुकयकम्मफलमेयमुवट्ठियं' ति मन्नमाणो सम्मं सहइ। ततो भुत्ते ससोणियण्हारुमंस-वसा पट्टीतो उक्खया पत्ती । ततो घरं गतो सम्माणिऊण सयणवग्गं खामेऊण य चेइयपूर्य काऊण घेत्तूण समणदिक्खं । निग्गतो नयरातो। गतो गिरिसिहरे, तत्थ अणसणं काऊण पुबदिसमद्धमासं काउस्सग्गेण ठितो, एवं सेसासु वि दिसासु अद्धमासं अद्धमासं । ततो पट्ठीए गिद्ध-काग-सिवाईहिं खजंतो तं पीडं सम्मं सहिय नमोकारपरो मरिउ सोहम्मे कप्पे इंदो जातो । भगवो वि तस्सेव वाहणं एरावणो जाओ तेण आमिओगिककम्मुणा । ततो एरावणो चुतो नरतिरिएसु हिंडिय असियक्खो जक्खो जातो । सक्को वि तओ चुतो हत्थिणाउरे नयरे सणंकुमारचक्की जातो । एयं वेरकारणं ति । XXXXXXXXXXoka
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy