________________
X
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ON
॥२३९॥
XOXOXOXOXXX
लीहिं । वुत्तो य ताहिं-जहा अजउत्त ! सागयं ? ति । ततो लद्धजया गया वेय९, अणेगविज्जाहरविजाहरीलोगपरि-lal अष्टादशं गया मंगलतूररवाऊरिजमाणदियंता पविट्ठा निययमंदिरेसुं। कओ य सणंकुमारस्स सयलविज्जाहरेहिं विज्जाहरमहा- संयतीरायाभिसेतो । ततो सुहंसुहेणं अच्छंति । अन्नया य चंडवेगेण विन्नत्तो चक्की-जहा देव ! मझं मुणिणा अच्चिमालिणा याख्यमसिटुं, जहा-तुह एयं कन्नासयं भाणुवेगस्स य अट्ठ कन्नाओ चक्की परिणेही, सो य सणंकुमारनामो चउत्थो चक्कवट्टी ध्ययनम्। जिणेहिं समाइट्ठो, सो य इतो मासमेत्तेणं एही माणससरवरं ति, तत्थ 'मजणुत्तिन्नं वसणावडियं' ति नाऊण असि
सनत्कुमारयक्खो नाम जक्खो पुवभववेरी दुच्छिही । कहं पुण सो पुत्वभववेरी ?। भन्नइ
चक्रिणो __ अत्थि कंचणउरं नाम नयरं, तत्थ विक्कमजसो नाम राया, तस्स पंच अंतेउरसयाई । तत्थ नागदत्तो नाम सत्थ
वक्तव्यता। वाहो, तस्स रूवलावण्णजोवणसोहग्गगुणेहिं सुरसुंदरीण वि अब्भहिया विण्हुसिरी नाम भज्जा । सा विक्कमजसेण कह वि | दिहा मयणाउरेण अंतेउरे छूढा । ततो नागदत्तो तबिओए 'हा पिए! चंदाणणे ! कत्थ गया ? देहि मे दंसणं' ति एवं विलवंतो डिंभपरिगतो उम्मत्तीभूतो कालं गमेइ । इतो य सो विकमजसो राया अवहत्थियरजकजो अगणियजणाववातो अवमन्नियवरतरुणिपंचसयावरोहो तीए विण्हसिरीए समं अञ्चंतरइपसत्तो कालं नेइ । अन्नया ताहिं अंतेउरियाहिं रना परिभूयाहिं ईसापरवसाहिं कम्मणजोगेण विणिवाइया विण्हुसिरी । ततो राया तीए मरणेण अञ्चंतसोगाउरो अंसुजलभरियनयणो जहा नागदत्तो तहा उम्मत्तीभूतो विण्हसिरीकलेवरं न दहिउं देइ । ततो मंतीहिं मंतिऊण रायाणं वंचिय रन्ने कलेवर नेऊण छड्डियं । राया तमपेच्छंतो परिहरियपाणभोयणो ठितो तिन्नि दिणे । मंतीहिं 'अदिहे तम्मि
॥२३९॥ मरिइ' त्ति कलिऊण नीतो रन्नं । दिटुं च तं राइणा गलंतपूइनिवहं सुलसुलंतकिमिजालं वायसायड्डियनयणजुयलं खगचंडतुंडखंडियं दुरभिगंधं । तं पेच्छिय कलेवरं राया तक्खणेण सज्झसपरवसो अप्पाणं निंदिउमाढत्तो। कई ?-जस्स कए