________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिच
ततो मुणिणा एवं सिट्टे मंए तुह अंतरवासनिमित्तं भाणुवेगं विसज्जिय पियसंगमपुरिनिवेसपुत्रं तुमं अट्ठ भाणुवेगकन्नातो विवाहावितो । मुक्को य कारणेणं तत्थेव ' कज्जसमत्तीए सेवं करेहामो' ति । मरिसेज्जह अवराहं जं मुक्को वणम्मि, ता विन्नवेमि — मन्नह मे कन्नासयस्स पाणिग्गहणं ति । ताओ वि तुम्हऽट्ठवहूतो पेच्छंतु सामिणो मुहकमलं न्द्रीया ति । ' एवं होउ ' त्ति मन्निए समागयाओ ताओ । महया विभूईए विवाहियं अज्जउत्तेण कन्नासयं । दसुत्तरेण देवीसुखबोधा- सएण सहितो भुंजए भोए । एवं च वच्चए कालो । अज्ज पुण अज्जउत्तेण एवं समाणत्तं - जहा गंतवमज्ज जत्थ जक्खेण सह जुज्झियं तं सरं ति । ततो एत्थागयाणमज्ज तुम्हेहिं सह पेच्छणयावसरे दंसणं जायं ति । एत्थंतरम्मि उट्ठितो सुहसुत्तो रहहरातो सणकुमारो । गया य महया चडयरेण वेयङ्कं । विन्नत्तो अवसरं लहिऊण | महिंदसीहेण - जहा कुमार ! दुक्खेण तुह जणणिजणया कालं गर्मिति, ता तद्दंसणेणं कीरउ पसातो अम्हारिसजणस्स त्ति । विन्नत्ताणंतरमेव गया महया गयणट्ठियणाणाविहविमाणहयगयाइवाहणारूढविचित्तवेसाहरणभूखियविज्जाहरवंदसम्मद्देणं हत्थिणाउरं ति । आनंदिया जणणिजणया नायरजणा य । ततो महया विभूईए रन्ना अस्ससेणेण सणंकुमारं पयइसमग्गेण रज्जम्मि अहिसिंचिऊण महिंदसीहं सेणावई निउंजिय धम्मतित्थयरतित्थे तहविहाणं थेराणं अंतिए पवज्जाविहाणेणं सकज्जमणुट्ठियं ति । सणकुमारो वि परिवढमाणको सबलसारो विकंतो रज्जमणुपालेइ । उप्पन्नाणि य चक्करयणपमुहाणि चोद्दस वि रयणाणि नव निहीतो य, कया य तेसिं पूया । तयणंतरं चक्करयणदंसियमग्गो मागह वरदाम-प्रभास-सिंधु-खंडप्पवायाइकमेण भरहं ओयविय वाससहस्सेणागतो गयपुरं । दिट्ठो ओहीए सक्केण 'पुत्रिं सुहम्मवई | महसरिसो आसि' त्ति बंधुनेद्देण आणत्तो वेसमणो- करेह सणकुमारस्स रज्जाभिसेयं, इमं च हारं वणमालं छत्तं मउडं १ 'मये 'ति चण्डवेगेन विद्याधरेण ।
ख्या लघुवृत्तिः ।
CXCXCXCX X
॥ २४० ॥
8X8X8X8X8X8X8X1
अष्टादश संयती
याख्यम
ध्ययनम् ।
सनत्कुमारचक्रिणो वक्तव्यता ।
॥ २४० ॥