SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ सनत्कुमारचक्रिणो वक्तव्यता। चामरजुयं दूसजुयं कुंडलजुयं सीहासणं पाउयाजुयं पायपीढं च पाहुडं ढोएजह । वत्तवं च तए-जहा महाराय! सक्को तुम्ह वत्तं पुच्छइ । वेसमणो वि एवं होउ' त्ति पाहुडं सक्कविइन्नं घेत्तूण गतो गयपुरं । रंभ-तिलोत्तमातो पेसियातो सक्केण | अभिसेयमहूसवकरणत्थं । समप्पिय पाहुडं विन्नत्तो वेसमणेण चक्की-तुम्हाभिसेयनिमित्तमम्हे सक्केण पेसियातो, तं अणुमन्नह तुब्भे। 'एवं' ति पडिवन्ने चक्किणा विउवियं जोयणपमाणं मणिपेढं, तस्सोवरि रयणमयमहिसेयमंडवं, तस्स मज्झे alमणिपीढिया, तीए उवरि सिंहासणं, तत्थ निवेसिय खीरोयजलेण रयणकणयकलसावजिएणं जयजयसहसम्मिस्सगीयरवमुहलं अहिसित्तो सुरेहिं । पणच्चियातो रंभातिलोत्तमातो। सवालंकारविभूसियं करेत्ता पवेसिऊण महाविच्छड्डेण गयउरं गतो सुरलोयं धणयाइसुरजणो। चक्की वि भोए मुंजतो गमेइ कालं । अन्नया य सोहम्मसभाए सिंहासणमत्थयत्थो सोहम्मिदो सोयामणिनाडयं पेच्छंतो अच्छइ । एयम्मि अंतरे एगो ईसाणकप्पातो संगमाभिहाणो देवो सोहम्मिदपासे आगतो, तस्स य देहप्पहाए सभाठियसबदेवाण तेओ गट्ठो, आइच्चोदए चंदगहा इव निप्पमा जाया सुरा। गए य तम्मि सुरेहिं विम्हिएहिं सोहम्मिदो पुच्छितो-जहा केण कारणेणं सामि! इमस्स संगमदेवस्स बारसाइचोदयाहिओ तेउ ? ति । इंदेण भणियं-इमेण पुवभवे आयंबिलं वद्धमाणो नाम तवो कतो त्ति । ततो देवेहिं इंदो पुणो वि पुच्छितो-जहा अन्नो वि कोइ एरिसतेयरूवसंपन्नो किं अत्थि ? ति भणिए इंदेण भणियं-जहा हत्थिणाउरे कुरुवंसे अत्थि सणंकुमारो नाम चकवट्टी, जस्स तेओ रूवं च देवाणं पि अहियमिति । ततो विजय-वेजयंतदेवा असइहंता बंभणरूवेण आगया। ततो पडिहारेण मुक्कदारा पइहा रायसमीव, दिट्ठो य तेहिं राया गंधतेल्लब्भंगणकिच्चं कुणतो, विम्हिया सकवन्नियरूवसिरीओ अहिययरं रूवाइसंपयं दटुं । पुच्छिया य रन्ना-किमेत्थमागया ? । ते भणंति-जहा तुम्ह रूवं तिहुयणे वि वन्निजइ तइंसणकोऊगेणं ति । पुणो वि रन्ना अइरूवगविएण वुत्ता-भो भो विप्पा! किं मज्झ रूवं उ०अ.४१
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy