________________
पासमागओ । आयरिया भणंति-अम्हदिक्खाअब्भुवगमेण अज्झाइजइ । भणइ-पवयामि । सो वि परिवाडीए अज्झाइजइ। एवं होउ ति परिवाडीए अज्झामि, किंतु मम एत्थ न जाइ पवइउं । अन्नत्थ वच्चामो, एस राया ममाणुरत्तो, अन्नो य लोगो पच्छा ममं बला वि नेजा, तम्हा अन्नहिं वच्चामो । ताहे तं गहाय अन्नत्थ गया । एस पढमा सेहनिप्फेडिया । एवं तेण अचिरेण कालेण एक्कारस अंगाणि अहिन्जियाणि । जो दिद्विवाओ तोसलिपुत्ताणं आयरियाणं सो अणेण गहिओ । तत्थ य अजवइरा सुवंति जुगप्पहाणा, तेसिं दिठिवाओ बहुओ अत्थि । ताहे सो तत्थ वच्चइ उज्जेणिमझेणं । तत्थ य भद्दगुत्ताणं थेराणं अंतियं उवगओ। तेहिं अणुवूहिओ-धन्नो कयत्थो त्ति, अन्नं च अहं संलिहियसरीरो, नत्थि मम निजामओ, तुम निजामओ होहि । तेण 'तह' त्ति पडिवन्नं । तेहिं कालं करतेहिं भन्नइ-मा वइरसामिणा समं अच्छेज्जासि, वीसुं पडिस्सए ठिओ पढेजासि, जो तेहिं समं एगमवि रत्तिं संवसइ सो तेण सह मरइ । तेण पडिस्सुयं । कालगए गओ वइरसामिसगासं बाहि ठिओ । ते वि सुविणयं पिच्छंति-जहा किर मम खीरपडिग्गहो भरिओ आगंतुएण पीओ समासासिओ य, अवसिटुं च थेवखीरं । पभाए साहूणं साहिति । ते अन्नमन्नाणि वागरेंति । गुरू भणंति-न याणह तुब्भे, अन्ज मम पाडिच्छओ एहिति सो किंचूणं सुत्तं अहिन्जिहित्ति। पभाए आगओ अज्जरक्खिओ पुच्छिओ-कत्तो ? । तोसलिपुत्ताणं सयासाओ । अज्जरक्खिओ? । आमं । साहु सागयं, कहिं ठिओ ? ।।
बाहिं । ताहे आयरिया भणति-बहिट्ठियाणं किं जायइ अज्झाइउं ?, किं तुमं न याणसि ?। ताहे सो भणइ-खमासमणेहिं | अहं भदगुत्तेहिं थेरेहिं भणिओ बाहिं ठाएजासि । ताहे उवउत्ता जाणंति-सुंदरं, न निक्कारणे भणंति आयरिया, अच्छह । | ताहे अज्झाइउं पवत्तो। अचिरेण कालेण नव पुवा अहीया, दसमं आढत्तो घेत्तुं । ताहे अजवइरा भणंति-जवियं ति करेहिं, एयं परिकम्मं एयस्स । ताई पि सुहुमाणि चउचीसं जवियाणि गहियाणि अणेण, सो वि ताव अज्झाइ। इओ य|
BXOXOXOXOXOXOXOXOXOXOXOXO)