SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ २४ ॥ से मायापियरो सोगेण गहिया 'उज्जोयं करिस्सामि अंधकारतरं कयं' । ताहे ताणि अप्पाहिंति तह वि न एइ । तओ डहरओ से भाया फग्गुरक्खिओ सो पट्ठविओ । एहि सवाण वि पवयंति जइ आवह। सो तस्स ण पत्तियइ । जइ ताणि पवयंति तो तुमं पवयाहि । सो पवइओ अज्झाइओ य । अज्जरक्खिओ जविएस अईव घोलिओ पुच्छइ — भयवं ! दसमस्स पुवस्स किं सेसं ? । तत्थ बिंदुसमुह - सरिसवमंदरेहिं दितं करेंति - बिंदुमेत्तं गहियं ते, समुद्दो अच्छइ । जाहे सो विसायमावन्नो 'कत्तो मे सत्ती एयस्स पारं गंतुं ?" ताहे आपुच्छइ - भयवं ! अहं वच्चामि एस मम भाया आओ । ते भति–अज्झाहि ताव एयं सो निश्चमेव आपुच्छइ । तओ अज्जवइरा उवउत्ता — किं ममाओ चेव वोच्छिज्जतगं ? ताहे नाणेणं नायं - जहा मम थोवमाउं, न य पुणो एस एहित्ति । अओ ममाहिंतो बोच्छिज्जिहित्ति दसमपुषं । तओ तेण विसज्जिओ दसपुरं गओ । तत्थ सद्यो सयणवग्गो पचाविओ माया भाया भगिणी । जो सो तस्स खंतओ सो वि तेसिं अणुरागेणं तेहिं समं चैव अच्छइ । न पुण लिंगं गिन्हइ लज्जाए । किह समणउ पत्रइस्सं ?, एत्थ मम धूयाओ सुहाओ नतुईओ, तासिं पुरओ न तरामि नग्गओ अच्छिउं । सो तत्थ अच्छइ । बहुसो आयरिया | भांति ताहे सो भइ – जइ ममं जुबलएणं कुंडियाए छत्तएणं उवाहणाहिं जन्नोवइएण य समं पद्मावेह तो पवयामि । पश्चाविओ । सो पुण चरणकरणसज्झायं अणुयत्तंतेहिं गिण्हावियत्रो, ताहे ते भांति --अच्छह तुब्भे कडिपट्टएणं । सो वि थेरो भणइ – छत्तएण विणा न तरामि । ताहे ते भांति -अच्छउ एवं पि । करगेण विणा दुक्खं उच्चार पासवर्ण वोसिरिउं, तहा बंभसुत्तगं बंभणचिंधं अच्छउ ति । अवसेसं सवं परिहरइ । अन्नया चेइयाणं वंदया गया आयरिया | चेडरुवाणि गाहिज्जंति, भणह-सवे साहुणो वंदामो एयं छत्तइलं मोतुं । एवं भणिओ ताहे सो जाणेइ – इमे मम पुत्ता नत्तुया य वंदिनंति अहं कीस न वंदिज्जामि ? । ताहे भणइकिमहमपचइउ ? ति । ताणि भांति किं द्वितीयं परीषहा ध्ययनम् । ॥ २४ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy