________________
द्वितीयं परीवहाध्यशनम् ।
श्रीउत्तरा- किं मम लोगेणं तोसिएणं ? । ताहे भणइ-अम्मो ! कहिं सो दिद्विवाओ?। सा भणइ-साहूणं दिद्विवाओ । ताहे ध्ययनसूत्रे सो नामस्स अक्खरत्थं चिंतिउमारद्धो दृष्टीनां वादो दृष्टिवादः। ताहे चिंतेइ-नाम चेव सुंदरं, जइ कोइ अज्झावेइ - श्रीनैमिच- तो अज्झामि, माया वि तोसिया भवइ । ताहे भणइ-कहिं ते दिद्विवायजाणंतगा? सा भणइ-अम्हं उच्छुघरे न्द्रीयवृत्तिःX
तोसलिपुत्ता नामाऽऽयरिया । सो भणइ-कल्लं अज्झामि मा तुन्भे उस्सुगा होह । ताहे सो दिद्विवायनामत्थं चेव ॥२३॥
चिंतितो न सुत्तो रत्तिं । बिइयदिवसे अप्पभाए चेव पढिओ । तस्स य पियमित्तो बंभणो उवनगरग्गामे परिवसइ ।। तेण 'हिजो न दिट्ठो अज पेच्छामि णं' ति उच्छुलट्ठीओ गहाय नव पडिपुण्णाओ एगं च खंड सम्मुहमेइ। इमो
य नीइ, सो पत्तो पुच्छइ-को तुमं ? । एसो भणइ-अजरक्खिओ हं। ताहे सो तुट्ठो उववूहइ-सागयं ? अहं XIतुब्भे दयुमागओ । ताहे सो भणइ-अईहि, अहं सरीरचिंताए जामि, एयाओ उच्छुलट्ठीओ अंबाए पणामिज्जासि,
भणेज्जासु य-दिट्ठो मए अजरक्खिओ, अहमेव पढम दिट्ठो। तेण तहेव सिटुं । सा तुट्ठा चिंतेइ-मम पुत्तेणं सुंदरं मंगलं दिलु, नव पुवा घेत्तवा खंडं च । सो चिंतेइ-मए दिठिवायस्स नव अंगाणि अज्झयणाणि वा घेत्तवाणि दसमं न सबं । ताहे गओ उच्छुघरं । तत्थ चिंतेइ-'किह एमेव अतीमि मोहो जहा अयाणंतो? जो एएसिं सावगो भविस्सइ | तेण समं पविस्सामि' ति एगपासे अच्छइ पलीणो। तत्य य ढङ्गरो नाम सावओ, सो सरीरचिंतं काऊण पडिस्सयं |वच्चइ । ताहे तेण दूरट्ठिएण तिन्नि निसिहियाओ कयाओ । एवं सो इरियाइ ढडरेण सरेण करेइ । सो पुण मेहावी तं| अवधारेइ। सो वि तेणेव कमेण उवगओ । सवेसि साहूणं वंदणं कयं, सो सावगो न वंदिओ । ताहे आयरिएहिं णायंएस नव सडो। पच्छा पुच्छइ-कओ धम्मागमो? । तेण भणियं-एयस्स सावगस्स मूलाओ। साहूहि य कहियं-जहेस सडीए सुओ, जो सो कल्लं हत्थिखंघेण अइणीओ। कहं ति ?। ताहे सर्व साहेइ-अहं दिद्विवाय अज्झाइउं तुब्भं
॥२३॥