SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पच्छिमाणं अरहंताणं भगवंताणं अचेलए पसत्थे भवइ । तंजहा - 'अप्पा पडिलेहो वैसासिए रूवे तवे अणुमए लाघवे । पसत्थे विउले इंदियनिग्गहे' त्ति ।। सचेलकत्वस्य तु धर्म्महितत्वमध्याद्यारम्भनिवारकत्वेन संयमफलत्वात् । ज्ञानी 'नो परिदेवयेत्' अचेलस्य सतः किमिदानीं शीतादिपीडितस्य मम शरणम् ? इति न दैन्यमालम्बेत इति सूत्रार्थः ॥ १३ ॥ उदाहरणमाह — तेणं कालेणं तेणं समएणं जीयंतसामिप डिमावइयरेण समुप्पन्नं अत्थि दसपुरं नाम नगरं । तत्थ सोमदेवो माहणो, तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्साणुजो फग्गुरक्खिओ । सो य रक्खिओ जं पिया से जाणइ तं तत्थेव अहिज्जिउं पच्छा 'घरे न तीरइ पढिउँ' ति गतो पाडलिपुत्तं । तत्थ चत्तारि वेए संगोवंगे अधी | समत्तपारायणो साखापारओ जाओ । किं बहुणा ? चोद्दस विज्जाठाणाणि गहियाणि तेण । ताहे आगओ दसपुरं । ते य रायकुलसेवगा नज्जंति रायकुले, तेण संविदियं रन्नो कयं, जहा – एमि । ताहे ऊसियपडागं नगरं कथं । राया सयमेव अम्मोगइयाए निग्गओ, दिट्ठो सकारिओ अग्गाहारो य से दिन्नो । एवं सो नगरेण सवेण अभिनंदिज्जंतो हत्थिखंधवरणशो अप्पणी घरं पत्तो । तत्थ वि बाहिरब्भंतरिया परिसा आढाइ पच्छा घरं गओ । तं पि चंदणकलसाइसोहियं । तत्थ बाहिरि - | याए उवद्वाणसाला ठिओ लोयस्स अग्धं पडिच्छइ । ताहे वयंसगे बंधू य सबे आगए पेच्छइ । दिट्ठो परियणेण जणेण अग्घेण पूइओ, घरं च से दुप्पयचउप्पयहिरन्नसुवन्नाइणा भरियं । ताहे चिंतेइ – अम्मं न पेच्छामि । ताहे घरं अइनओ | मायरमभिवाएइ । ताए भन्नइ – सागयं पुत्त ! त्ति । पुणरवि मज्झत्था चैव अच्छइ । सो भणइ - किं न अम्मो ! तुब्भं तुट्ठी ?, जेण मए सवं नयरं विम्हइयं चोहसाणं विज्जाठाणाणं आगमे कए । सा भणइ — कहं पुत्त ! मम तुट्ठी भविस्सइ ? जेण तुमं बहूणं सत्ताणं वहकरणं अहिज्जिउमागओ, जेण संसारो वढिज्जइ, तेण कहं तुस्सामि ?, किं तुमं दिट्ठिवायं पढि मागओ ? । पच्छा सो चिंतेइ — कित्तिओ सो होही ? तं पि अहिज्जामि जेण माउतुट्ठी भवइ,
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy