________________
गौतमस्वामिवक्तव्यता।
भणिओ-वच्च अट्ठावयं चेइयाण वंदओ । तए णं भगवं हद्वतुट्ठो वंदित्ता गओ। तत्थ य अट्ठावए जणवायं सोऊण तिन्नि तावसा पंचपंचसयपरिवारा पत्तेयं पत्तय ते 'अट्ठावयं विलग्गामो' त्ति तत्थ किलिस्संति कोडिनो दिन्नो सेवाली । जो सो कोडिन्नो सो चउत्थं चउत्थं काऊण पच्छा मूलकंदाणि आहारेइ सचित्ताणि, सो पढममेहलं विलग्गो। दिन्नो छठें छट्टेणं काऊण परिसडियपंडुपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो । सेवाली अट्ठमं अट्ठमं काऊण जो सेवालो मइलओ तं आहारेइ, सो तइयं मेहलं विलग्यो । एवं ते वि ताव किलिस्संति । भयवं च गोयमो ओरालसरीरो हुयवहतडियतरुणरविसरिसतेए। तं एरिसं एजंतं पेच्छित्ता ते भणंति-एस किर एत्थ थुल्लओ समणो विलग्गिहिति, जं अम्हे महातवस्सी सुक्का भुक्खा न तरामो विलग्गिउं । भयवं च गोयमो जंघाचारणलद्धीए लूयातंतुपुडगं पि नीसाए उप्पयइ, जाव ते पलोयंति 'एस आगओ त्ति, एसो असणं गओ' ति ताहे ते विम्हिया जाया पसंसंति, अच्छंति य पलोयंता-'जइ एयरइ तो वयं एयस्स सीसा' एयं ते पडिच्छंता अच्छंति । गोयमसामी वि पत्तो नियनियवनप्पमाणजुत्ताहिं भरहचकिणा कारावियाहिं चउबीसाए उसभाइजिणिंदपडिमाहिं समद्धासियं अट्ठावयगिरिसिहरसंठियमाययणं । आगमभणियविहाणेण वंदियाइं चेइयाई, कया य संथुई-'पढमपयासियनीई, पढमजिणो धम्मसारही पढमो । पढमो य महापुरिसो, अट्ठावयसंठिओ जयइ ॥ १ ॥ पणमामि विमलनाणं, सम-दम-खम-सच्च-दयगुणपहाणं । अवगयकम्मकलंक, उसभजिणं तिहुयणमयंकं ॥ २ ॥ जो तुह नाह ! नियच्छइ निम्मलु कमकमलु, नासइ तसु नीसेसु महंत वि पावमल । भत्तिभरेण नमसइ जो विय संथुणइ, सो सिरिउसभकरहिउ सिद्धत्तणु कुणइ ॥ ३ ॥
१ यस्तष नाथ ! पश्यति निर्मलं क्रमकमलं, नश्यति तस्य निश्शेषो महानपि पापमलः ।
भक्तिभरेण नमस्पति योऽपि च संस्तौति, स श्रीऋषभकरस्थितं सिद्धत्वं करोति ॥३॥