SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा ध्ययनसूत्रे - श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । दशमं द्रुमपत्राख्यमध्ययनम्। गौतमस्वामिवक्तव्यता। ॥१५५॥ BXXXXXXXXXXXXX जगचिंतामणि! जगनाह ! जगगुरु! जगरक्खण! जगबंधव! जगसत्थवाह ! जगभाववियक्खण ! । अट्ठावयसंठवियरूवकम्मट्ठकिविणासण!, चउवीसं पि जिणवर! जयंतु अप्पडिहयसासण! ॥४॥ तओ-सासयमउलमणतं, जम्मणजर-मरण-रोय-तममुक्कं । मह नाह ! मोक्खसोक्खं, संपजउ तुह पभावेणं ॥५॥' ति काऊणं पणिहाणं गंतूणुत्तरपुरत्थिमे दिसीभागे पुढविसिलापट्टए असोगवरपायवस्स अहे तं रयाणि वासाए उवागओ। इओ य सकस्स लोगपालो वेसमणो, सो वि अट्ठावयचेइयवंदओ आगओ। सो चेइयाणि वंदित्ता गोयमसामि वंदइ । भयवं पि धम्म कहेइ-धम्मो अत्थो कामो, पुरिसत्था तिन्नि होति लोगम्मि । धम्माओ जेण इयरे, तम्हा धम्मो पहाणो उ॥१॥ धम्मो वि एत्थ सिज्झइ, देवाण जईण भत्तिराएण । ता तम्मि चेव पढम, पयट्टियव्वं विसेसेणं ॥२॥ देवो पुण एत्थ सो चेव जो सबन्नू सचदंसी अट्ठारसदोसेहि य वज्जिओ । जओ भणियं-"अन्नाण कोह मय माण, लोह माया रई य अरई य । निद्दा सोय अलियवयण, चोरिया मच्छर भया य ॥१॥ पाणिवह पेम कीडापसंग हासा य जस्स इय दोसा । अट्ठारस वि पणट्ठा, नमामि देवाहिदेवं तं ॥२॥" एवंविहो य भयवं तित्थयरो अरहओ, तस्स चेव भत्ती कायचा । सा य पूयावंदणाईहिं हवइ । पूर्व पि पुप्फा-ऽऽमिस-थुइ-पडिवत्तिभेएण चउविहं पि जहासत्तीए कुज्जा । जओ-"उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं ॥ १॥" वंदणं पि कायचं तिसंझं, तं पि य विहिणा आगमभणिएण । भणियं च-तिन्नि निसीही तिन्नि उ, पयाहिणा तिन्नि चेव य पणामा। तिविहा पूया य तहा, अवत्थतियभावणं चेव ॥१॥ तिदिसिनिरिक्खणविरई, पयभूमिपमजणं च तिक्खुत्तो। वन्नाइतियं मुद्दातियं च तिविहं च पणिहाणं ॥ २॥ तिविहा पूया-पुप्फामिसथोत्तेहिं । अवत्थतियभावणा-छउमत्थकेवलि-सिद्धत्तभावणा। वन्नाइतियं च-वन्नो अत्थो आलंबणं च ॥ तहा जइणो पुण ते चेव जे समसत्तुमित्ता समले? Sail॥१५५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy