________________
IX
श्रीउत्तरा- तप्पसत्ताणं जायंति पए पए वसणसोगा; संझब्भरागसरिसं जोधणं, मा करेह तम्मि उम्मत्तं मणं; खणदिहनहो दशमं दुमध्ययनसूत्रे इट्ठजणसंगो, मा करेह तम्मि गरुओ मणरंगो; कुसग्गजलबिंदुचंचलमाऊ, उज्जमह जिणिदपन्नत्तं धम्म काउं; जिणि- पत्राख्यश्रीनेमिच- दपन्नत्तो धम्मो चेवेत्थ सरणं, जो रक्खइ जम्मजरामरणं; देइ सयलसोक्खं, अइरेण पावेइ मोक्खं; वियरइ सुरा:- मध्ययनम् । न्द्रीया सुररिद्धिं, करेइ सयलसमीहियसिद्धिं; आवईओ निवारेइ, संसारसायरमुत्तारेइ; ता सवहा पयट्टह धम्मे, मा रमह
X गौतमस्वामिसुखबोधा- पावकम्मे । एयं च सोऊण ताणि पडिबुद्धाणि । ताहे गागली भणइ-जं नवरं अम्मापियरो आपुच्छामि जेट्टपुत्तं च
वक्तव्यता। ख्या लघु
रज्जे ठवेमि ताव तुम्ह पायमूले गहेमि पवजं । ताणि आपुच्छियाणि भणंति-जइ तुम संसारभउविग्गो परिश्चयसि वृत्तिः।XIघरवासं तो अम्हे वि । ताहे सो पुत्तं रजे ठवित्ता अम्मापिईहिं समं पवइओ। गोयमसामी ताणि घेत्तूण चंपं वच्चइ ।।
| तेसिं साल-महासालाणं पंथं वञ्चंताणं हरिसो जाओ-जहा इमाई संसारं उत्तारियाणि । एवं तेसिं सुहेण अज्झवसा॥१५४॥
Bण केवलनाणं उप्पन्नं । इयरेसिं पि चिंता जाया-जहा एएहिं अम्हे रज्जे ठावियाणि, पुणो संसाराओ य मोइयाणि ।
एवं चिंतंताणं सुहेणं अज्झवसाणेणं तिण्हं पि केवलनाणमुप्पन्नं । एवं ताणि उप्पन्ननाणाणि चंपं गयाणि, सामि पयाहिणीकरेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहावियाणि । गोयमसामी वि भगवं वंदिऊणं तिक्खुत्तो पाएसु पडिओ, उडिओ भणइ-कहिं वञ्चह ? एह तित्थयरं वंदह । ताहे सामी भणइ-मा गोयमा! केवली आसाएहिं । ताहे आउट्टो खामेइ, संवेगं च गओ। तत्थ गोयमसामिस्स सम्मत्तमोहणीयकम्मोदयवसेण चिंता जाया 'मा णं न सेज्झेजामि' त्ति । इओ य देवाण संलावो वट्टइ-अज्ज भयवया वागरियं-जो अढावयम्मि विलग्गइ चेइयाणि य वंदइ ॥१५४॥ धरणिगोयरो ससत्तीए सो सेण भवग्गहणेणं सिज्झइ । ताहे सामी तस्स चित्तं जाणइ–तावसाण य संबोहणयं, एयस्स थिरया भविस्सइ त्ति दो वि कयाणि भविस्संति । सो वि सामि आपुच्छइ-अट्ठावयं जामि ? ति । तओ भगवया