________________
| त्रिंशं तपो
मार्गगत्याख्यमध्ययनम्।
बाह्यतपसः खरूपम्।
श्रीउत्तरा- खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवजणं रसाणं तु, भणियं रसविवजणं ॥२६॥ ध्ययनसूत्रे
___ व्याख्या-क्षीरदधिसर्पिरादि 'प्रणीतम्' अतिबृहकं, पानं च-खर्जूररसादि भोजनं च-गलद्विन्द्वोदनादि पानश्रीनेमिच
भोजनं सोपस्कारत्वादेषां परिवर्जनं रसानां 'तुः' पुरणे, भणितं रसविवर्जनमिति सूत्रार्थः ॥ २६ ॥ कायक्लेशमाहन्द्रीया
ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥ सुखबोधा
व्याख्या-स्थानानि वीरासनादीनि, लोचायुपलक्षणं चैतत्, जीवस्य, 'तुः' अवधारणे भिन्न क्रमश्च, ततः सुखावहाख्या लघु
न्येव मुक्तिसुखहेतुत्वात् , 'उपाणि' दुष्करतया 'यथा' येन प्रकारेण 'धार्यन्ते' सेव्यन्ते "कायकिलेसं तमाहियं" ति वृत्तिः ।।
कायलेशः स आख्यातः तथैवेति शेष इति सूत्रार्थः ॥ २७ ॥ संलीनतामाह॥३४॥alएगंतमणावाए, इत्थीपसुविवजिए । सयणासणसेवणया, विवित्तं सयणासणं ॥२८॥
व्याख्या-“एगंत" ति सुब्व्यत्ययाद् 'एकान्ते' जनेनाऽनाकुले 'अनापाते' रुयाद्यापातरहिते 'स्त्रीपशुविवार्जिते' तत्रैवाऽवस्थितस्यादिरहिते शून्यागारादाविति भावः, “सयणासणसेवणय" त्ति सूत्रत्वात् शय नासनसेवनं विविक्तशयनासनं नाम बाह्यं तप उच्यते इति शेषः । उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्या नाम संलीनतोक्ता । शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधा इयमुक्ता । तथाहि-"इंदियकसायजोगे, पडुच्च संलीणया मुणेयचा । तह जा विवित्तचरिया, पन्नत्ता वीयरागेहिं ॥ १॥" इति सूत्रार्थः ॥ २८ ॥ उक्तमेवार्थमुपसंहरनुत्तरग्रन्थसम्बन्धमाहएसो बाहिरगतवो, समासेण वियाहिओ । अम्भितरतवो इत्तो, वुच्छामि अणुपुषसो ॥ २९ ॥ व्याख्या-सुगममेव ॥ २९ ॥ प्रतिज्ञातमाह
"इन्द्रियकषाययोगान् , प्रतीय संलीनता ज्ञातव्या । तथा या विविक्तचर्या, प्रज्ञप्ता वीतरागैः॥१॥"
॥३४१॥