________________
XOXOXO
पीढं च तत्थ सुरछंदो । तस्संतो सीहासण-मुवरिं छत्ताइछत्तं च ||४|| जक्खकरत्थे पासे, सुचामरे पउमसंठियं चक्कं । पडरूव परमतोरण- माई य करेंति वंतरिया ||५|| साहारणओसरणे, एवं जत्थिडिमं तु ओसरई । एको चिय तं सबं, करेइ भयणा उ इयरेसि || ६ || निवत्ते य तम्मि पुबदारेण दोहिं परमेहिं पाए ठवंतो सत्तर्हि य अणुगम्ममाणो पविट्ठो भयवं चेइयरुक्खं पयक्खिणीकाऊण तित्थपणामं च काऊग उवविट्ठो पुवाभिमुद्दो सिंहासणे जातो चउमुहो । मिलिया चडविहा वि सुरसंघा । समागया समुद्दविजय के सवाइजायवगणा । परितुट्ठमणा य रायमई विपत्ता समोसरणं । तत्थ भयवंतं केई वदति, केई थुणंति, केई पूयंति, केई जयजयावंति, केई गायंति, केई वज्जाई वायंति, के वि नञ्चति, अंतरा य सुरचारणा पढंति । अवि य - तुज्झ निरुवम रूवसंपत्ति, जयपवरु सोहग्गु तुहु । तुज्झ पुण्णु लावण्णु उत्तमु, अइलडहु तारुण्णु तुहु ॥ १ ॥ गुणह रासि तुहुं सयलु सत्तमु, अज्जवि झूरहिं तरुणियण निब्भरु तई अणुरतु । तह वि हु सामिय! मयणसरु, तु उरि संगुन पत्तु ॥२॥ देवदाणवखयरनरराय जा खोहइ, मिउवयण कुडिलहासकुडिलावलोयण, मुणिवग्गो वि वसिकरह | परमरुवलावन्नजोवण । सा पई उज्झिय राइमई, निब्भरनेहरुयंत । मयणमडप्फरु भग्गु इह, पई पर सामि ! पसंत ॥३॥ | एवमाइमहापमोएण निचित्ताए केवलमहिमाए जहारिहं निविद्वासु परिसासुं । अवि य - " मुणि वेमाणिणि समणी, सभ वणवण जोइदेविदेवाय । वैमाणिय- नर-नारी, ठंतऽग्गेयाइ विदिसासु ॥ १ ॥ उद्धत्था समणीतो, नरित्थितो केइ सुरबहूओ
|
१ तव निरुपमा रूपसम्पत्तिः, जगत्प्रवरं सौभाग्यं तव । तव पुण्यं लावण्यमुत्तमं अतिसुन्दरं तारुण्यं तव ॥ १ ॥ गुणानां राशिस्तव सकल: सत्तमः, अद्यापि क्षीयते तरुणीजनो निर्भरं त्वयि अनुरक्तः । तथापि खलु स्वामिन्! मदनशरस्तवोरसि सङ्गं न प्राप्तः ॥ २ ॥ देव-दानवखचर- नरराजानू या क्षोभयति, मृदुवचनकुटिलहास्यकुटिलावलोकना, सुनिवर्गमपि वशीकरोति परमरूपलावण्ययौवना । सा त्वया उज्झिता राजीमती, निर्भरस्नेहरुदन्ती । मदनाडम्बरो भग्न इह त्वयि परं स्वामिन् ! प्रशान्ता ॥ ३ ॥
(061-0XX
अरिष्टनेमिचरित्रम् |